User Tools


Draft Edition

Śivasaṃhitā, edited by Peter Pasedach

  • Siglum: P

Draft Edition of the Śivasaṃhitā, based on Mallinson 2007

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Latin script.
Format e-text
Material digital
Extent 1 chapter. For the time being. Chapters 2-5 will be added in due course.
History
Date of production 2020 CE
Place of origin Germany

  • P

tṛtīyaḥ paṭalaḥ

hṛdy asti paṃkajaṃ divyaṃ divyaliṅgena bhūṣitam
kādiṭhāntākṣaropetaṃ dvādaśāraṃ suśobhitam 3.1
prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ
anādikarmasaṃśliṣṭaḥ prokto 'haṃkārasaṃyutaḥ 3.2
prāṇasya vṛttibhedena nāmāni vividhāni ca
vartante tāni sarvāṇi kathituṃ naiva śakyate 3.3
prāṇo 'pānaḥ samānaś codāno vyānaś ca pañcamaḥ
nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ 3.4
daśa nāmāni mukhyāni mayoktānīha śāstrake
kurvanti te 'tra kāryāṇi preritāś ca svakarmabhiḥ 3.5
atrāpi vāyavaḥ pañca mukhyāḥ syur daśataḥ punaḥ
tatrāpi śreṣṭhakartārau prāṇāpānau mayoditau 3.6
hṛdi prāṇo gude 'pānaḥ samāno nābhimaṇḍale
udānaḥ kaṇṭhadeśe syād vyānaḥ sarvaśarīragaḥ 3.7
nāgādivāyavaḥ pañca kurvanti te ca vigrahe
udgāronmīlanaṃ kṣuttṛḍjṛmbhāṃ hikkāṃ ca pañcamīm 3.8
anena vidhinā yo vai brahmāṇḍaṃ vetti vigraham
sarvapāpavinirmuktaḥ sa vai yāti parāṃ gatim 3.9
adhunā kathayiṣyāmi kṣipraṃ yogasya siddhaye
yaj jñātvā nāvāsīdanti yogino yogasādhane 3.10
bhaved vīryavatī vidyā guruvaktrasamudbhavā
anyathā phalahīnā syān nirvīryāpy atiduḥkhadā 3.11
guruṃ santoṣya yatnena yo vai vidyām upāsate
avilambena vidyāyās tasyāḥ phalam avāpnuyāt 3.12
guruḥ pitā gurur mātā gurur devo na saṃśayaḥ
karmaṇā manasā vācā tasmāc chiṣyaiḥ prasevyate 3.13
guruprasādataḥ sarvaṃ labhyate śubham ātmanaḥ
tasmāt sevyo gurur nityam anyathā na śubhaṃ bhavet 3.14
pradakṣiṇatrayaṃ kṛtvā spṛṣṭvā savyena pāṇinā
aṣṭāṃgena namaskuryād gurupādasaroruham 3.15
śraddhayātmavatāṃ puṃsāṃ siddhir bhavati niścitā
anyeṣāṃ ca na siddhiḥ syāt tasmād yatnena sādhayet 3.16
na bhavet saṅgayuktānāṃ tathāviśvāsinām api
gurupūjāvihīnānāṃ tathā ca bahusaṃginām 3.17
mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇām
gurusaṃtoṣahīnānāṃ na siddhiḥ syāt kadācana 3.18
phaliṣyatīti viśvāsaḥ siddheḥ prathamalakṣaṇam
dvitīyaṃ śraddhayā yuktaṃ tṛtīyaṃ gurupūjanam 3.19
caturthaṃ samatābhāvaḥ pañcamendriyanigrahaḥ
ṣaṣṭhaṃ ca pramitāhāraḥ saptamaṃ naiva vidyate 3.20
yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ gurum
gurūpadiṣṭavidhinā dhiyā niścitya sādhayet 3.21
suśobhane maṭhe yogī padmāsanasamanvitaḥ
āsanopari saṃviśya pavanābhyāsam ācaret 3.22
samakāyaḥ prāñjaliś ca praṇamya ca guruṃ sudhīḥ
dakṣe vāme ca vighneśaṃ kṣetrapālāmbikāṃ punaḥ 3.23
tataḥ svadakṣāṅguṣṭhena nirudhya piṅgalāṃ sudhīḥ
iḍayā pūrayed vāyuṃ yathāśaktyā tu kumbhayet 3.24
tatas tyaktvā piṅgalayā śanair eva na vegataḥ
punaḥ piṅgalayāpūrya yathāśaktyā ca kumbhayet 3.25
iḍayā recayed dhīmān na vegena śanaiḥ śanaiḥ
evaṃ yogavidhānena kuryād viṃśati kumbhakān 3.26
sarvadvandvavinirmuktaḥ pratyahaṃ vigatālasaḥ
prātaḥkāle ca madhyāhne sūryāste cārdharātrake
kuryād evaṃ caturvāraṃ kāleṣv eteṣu kumbhakān 3.27
itthaṃ māsatrayaṃ kuryād anālasyo dine dine
tato nāḍīviśuddhiḥ syād avilambena niścitam 3.28
yadā tu nāḍīśuddhiḥ syād yoginas tattvadarśinaḥ
tadā vidhvastapāpasya bhaved āraṃbhasaṃbhavaḥ 3.29
cihnāni yogino dehe dṛśyante nāḍiśuddhitaḥ
kathyante tu samantāt tāny aṅge saṃkṣepato mayā
samakāyaḥ sugandhiś ca sukāntiḥ surarasādharaḥ 3.30
ārambhaś ca ghaṭaś caiva tathā paricayas tathā
niṣpattiḥ sarvayogeṣu yogāvasthā bhavanti tāḥ 3.31
ārambhaḥ kathito 'smābhir adhunā vāyusiddhaye
aparaḥ kathyate paścāt sarvaduḥkhaughanāśakaḥ 3.32
prauḍhavahniḥ subhojī ca sukhī sarvāṃgasundaraḥ
saṃpūrṇahṛdayo yogī sarvotsāhabalānvitaḥ
jāyante yogino 'vaśyam ete sarve kalevare 3.33
atha varjyaṃ pravakṣyāmi yogavighnakaraṃ param
yena saṃsāraduḥkhābdhiṃ tīrtvā yāsyanti yoginaḥ 3.34
amlaṃ rūkṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣapaṃ kaṭu
bahu ca bhramaṇaṃ prātaḥsnānaṃ tailaṃ vidāhakam 3.35
steyaṃ hiṃsā paradveṣaṃ cāhaṃkāram anārjavam
upavāsam asatyaṃ ca mohaṃ ca prāṇipīḍanam 3.36
strīsaṃgam agnisevāṃ ca bahvālāpaṃ priyāpriyam
atīvabhojanaṃ yogī tyajed etāni niścitam 3.37
upāyaṃ ca pravakṣyāmi kṣipraṃ yogasya siddhaye
gopanīyaṃ susiddhānāṃ yena siddhir bhaved dhruvam 3.38
kṣīraṃ ghṛtaṃ ca miṣṭānnaṃ tāmbūlaṃ cūrṇavarjitam
karpūraṃ nistuṣaṃ piṣṭaṃ sumaṭhaṃ sūkṣmavastrakam 3.39
siddhāntaśravaṇaṃ nityaṃ vairāgyaṃ gṛhasevanam
nāmasaṃkīrtanaṃ viṣṇoḥ sunādaśravaṇaṃ param 3.40
dhṛtiḥ kṣamā tapaḥ śaucaṃ hrīr matir gurusevanam
sadaitāni paraṃ yogī niyamāni samācaret 3.41
anile 'rkapraveśe ca bhoktavyaṃ yogibhiḥ sadā
vāyau praviṣṭe śaśini śayanaṃ sādhakottamaiḥ
sadyo bhukte 'pi kṣudhite nābhyāsaḥ kriyate budhaiḥ 3.42
abhyāsakāle prathamaṃ kuryāt kṣīrājyabhojanam
tato 'bhyāse sthirībhūte na tādṛṅ niyamagrahaḥ 3.43
abhyāsinā ca bhoktavyaṃ stokaṃ stokam anekadhā
pūrvoktakāleṣu kuryāt kumbhakān prativāsaram 3.44
tato yatheṣṭaśaktiḥ syād yogino vāyudhāraṇe
yatheṣṭadhāraṇād vāyoḥ kumbhakaḥ sidhyati dhruvam
kevale kumbhake siddhe kiṃ na syād iha yoginaḥ 3.45
svedaḥ saṃjāyate dehe yoginaḥ prathamodyame
yadā saṃjāyate svedo mardanaṃ kārayet sudhīḥ
anyathā vigrahe dhātur naṣṭo bhavati yoginaḥ 3.46
dvitīye hi bhavet kampo dārdurī madhyame matā
tato 'dhikatarābhyāsād gagane sādhako 'dhikaḥ 3.47
yogī padmāsanastho 'pi bhuvam utsṛjya vartate
vāyusiddhis tadā jñeyā saṃsāradhvāntanāśinī 3.48
tāvat kālaṃ prakurvīta yogoktaniyamagraham
alpanidrāpurīṣaṃ ca stokaṃ mūtraṃ ca jāyate
arogitvam adīnatvaṃ yoginas tattvadarśinaḥ 3.49
svedo lālā kṛmiś caiva sarvathaiva na jāyate
kaphapittānilāś caiva sādhakasya kalevare 3.50
tasmin kāle sādhakasya bhojyeṣv aniyamagrahaḥ
atyalpaṃ bahudhā bhuktvā yogī na vyathate hi saḥ 3.51
abhyāsavaśād yogī bhūcarīsiddhim āpnuyāt
yena durdharṣajantūnāṃ gatiḥ syāt pāṇitāḍanāt 3.52
santy atra bahavo vighnāḥ dāruṇā durnivāraṇāḥ
tathāpi sādhayed yogī prāṇaiḥ kaṇṭhagatair api 3.53
tato rahasy upāviṣṭaḥ sādhakaḥ saṃyatendriyaḥ
praṇavaṃ prajaped dīrghaṃ vighnānāṃ nāśahetave 3.54
pūrvārjitāni karmāṇi prāṇāyāmena niścitam
nāśayet sādhako dhīmān iha lokodbhavāni ca 3.55
pūrvārjitāni pāpāni puṇyāni vividhāni ca
nāśayet ṣoḍaśaprāṇāyāmena yogipuṃgavaḥ 3.56
pāpātulācalānāho pradahet pralayāgninā
tataḥ pāpavinirmukto yogī puṇyāni nāśayet 3.57
prāṇāyāmena yogīndro labdhvaiśvaryāṣṭakāni vai
pāpapuṇyodadhiṃ tīrtvā trailokyeśvaratām iyāt 3.58
tato 'bhyāsakrameṇaiva ghaṭikātritayaṃ bhavet
yena syāt sakalā siddhir yoginaḥ svepsitā dhruvam 3.59
vāksiddhiḥ kāmacāritvaṃ dūradṛṣṭis tathaiva ca
dūraśrutiḥ sūkṣmadṛṣṭiḥ parakāyapraveśanam 3.60
viṅmūtralepena svarṇam adṛśyakaraṇaṃ tathā
bhavanty etāni mahatāṃ khecaratvaṃ ca yoginām 3.61
yadā bhaved ghaṭāvasthā pavanābhyāsinaḥ parā
tadā saṃsāracakre 'smin tan nāsti yan na sādhayet 3.62
prāṇāpānau nādabindū jīvātmaparamātmanau
militvā ghaṭate yasmāt tasmād vai ghaṭa ucyate 3.63
yāmamātraṃ yadā dhartuṃ samarthaḥ syād atandritaḥ
pratyāhāras tadaiva syān nānyathā bhavati dhruvam 3.64
yad yaj jānāti yogīndras tat tad asmīti bhāvayet
yair indriyair vidhānajñas tad indriyajayo bhavet 3.65
yāmamātraṃ yadā pūrṇaṃ bhaved abhyāsayogataḥ
ekavāraṃ prakūrvīta tadā yogī ca kumbhakam 3.66
daṇḍāṣṭakaṃ yadā vāyur niścalo yogino bhavet
svasāmarthyāt tadāṅguṣṭhe tiṣṭhed vātūlavat sudhīḥ 3.67
tataḥ paricayāvasthā yogino 'bhyāsato bhavet
yadā vāyuś candrasūryaṃ tyaktvā tiṣṭhati niścalaḥ 3.68
vāyau paricito vāyuḥ suṣumṇāvyomni saṃcaret
kriyāśaktiṃ gṛhītvaivaṃ cakrān bhittvā ca niścitam 3.69
yadā paricayāvasthā bhaved abhyāsayogataḥ
trikūṭaṃ karmaṇāṃ yogī tadā paśyati niścitam 3.70
tataś ca karmakūṭāni praṇavena vināśayet
sa yogī karmabhogāya kāyavyūhaṃ samācaret 3.71
asmin kāle mahāyogī pañcadhā dhāraṇāṃ caret
yena bhūrādisiddhiḥ syāt tattadbhūtabhayāpahā 3.72
ādhāre ghaṭikāḥ pañca liṅgasthāne tathaiva ca
tadūrdhvaṃ ghaṭikāḥ pañca nābhihṛnmadhyake tathā 3.73
bhrūmadhyordhvaṃ tathā pañcaghaṭikā dhārayet sudhīḥ
tathā bhūrādinā naṣṭo yogīndro na bhavet khalu 3.74
medhāvī pañcabhūtānāṃ dhāraṇāṃ yaḥ samabhyaset
śatabrahmamṛtenāpi mṛtyus tasya na vidyate 3.75
tato 'bhyāsakrameṇaiva niṣpattir yogino bhavet
anādikarmabījāni yena tīrtvāmṛtaṃ pibet 3.76
yadā niṣpattisaṃpannaḥ samādhiḥ svecchayā bhavet 3.77
gṛhītvā cetanāṃ vāyuḥ kriyāśaktiṃ ca vegavān
sarvāṃś cakrān vijitvāśu jñānaśaktau vilīyate 3.78
idānīṃ kleśahānyarthaṃ vaktavyaṃ vāyusādhanam
yena saṃsāracakre 'smin rogahānir bhaved dhruvam 3.79
rasanāṃ tālumūle yaḥ sthāpayitvā vipaścitaḥ
pibet prāṇānilaṃ tasya rogāṇāṃ saṃkṣayo bhavet 3.80
kākacaṃcvā pibed vāyuṃ śītalaṃ yo vicakṣaṇaḥ
prāṇāpānavidhānajñaḥ sa bhaven muktibhājanaḥ 3.81
sarasaṃ yaḥ pibed vāyuṃ pratyahaṃ vidhinā sudhīḥ
naśyanti yoginas tasya śramadāhajvarāmayāḥ 3.82
rasanām ūrdhvagāṃ kṛtvā yaś candrasalilaṃ pibet
māsamātreṇa yogīndro mṛtyuṃ jayati niścitam 3.83
rājadantabilaṃ gāḍhaṃ saṃpīḍya vidhinā pibet
dhyātvā kuṇḍalinīṃ devīṃ ṣaṇmāsena kavir bhavet 3.84
kākacaṇcvā pibed vāyuṃ sandhyayor ubhayor api
kuṇḍalinyāḥ mukhe dhyātvā kṣayarogasya śāntaye 3.85
aharniśaṃ pibed yogī kākacaṃcvā vicakṣaṇaḥ
dūraśrutir dūradṛṣṭis tathā syād darśanaṃ khalu 3.86
dantair dantān samāpīḍya pibed vāyuṃ śanaiḥ śanaiḥ
ūrdhvajihvaḥ sumedhāvī mṛtyuṃ jayati so 'cirāt 3.87
ṣaṇmāsamātram abhyāsaṃ yaḥ karoti dine dine
sarvapāpavinirmukto rogān nāśayate hi sa 3.88
saṃvatsarakṛtābhyāsān mṛtyuṃ jayati niścitam
tasmād atiprayatnena sādhayet sādhakottamaḥ 3.89
varṣatrayakṛtābhyāsād bhairavo bhavati dhruvam
aṇimādiguṇān labdhvā jitabhūtagaṇaḥ svayam 3.90
rasanām ūrdhvagāṃ kṛtvā kṣaṇārdhaṃ yadi tiṣṭhati
kṣaṇena mucyate yogī vyādhimṛtyujarādibhiḥ 3.91
rasanāṃ prāṇasaṃyuktāṃ pīḍyamānāṃ vicintayet
na tasya jāyate mṛtyuḥ satyaṃ satyaṃ mayoditam 3.92
evam abhyāsayogena kāmadevo dvitīyakaḥ
na kṣudhā na tṛṣā nidrā naiva mūrcchā prajāyate 3.93
anenaiva vidhānena yogīndro 'vanimaṇḍale
bhavet svacchandacārī ca sarvāpatparivarjitaḥ 3.94
na tasya punarāvṛttir modate sa surair api
puṇyapāpair na lipyeta hy etad ācaraṇe saḥ 3.95
caturaśīty āsanāni santi nānāvidhāni ca
tebhyaś catuṣkam ādāya mayoktāni bravīmy aham 3.96
yoniṃ saṃpīḍya yatnena pādamūlena sādhakaḥ
meḍhropari pādamūlaṃ vinyased yogavit sadā 3.97
dṛṣṭyā nirīkṣya bhrūmadhyaṃ niścalaḥ saṃyatendriyaḥ
tiṣṭhed avakrakāyaś ca rahasy udvegavarjitaḥ 3.98
etat siddhāsanaṃ jñeyaṃ siddhānāṃ siddhidāyakam
yenābhyāsavaśāc chīghraṃ yoganiṣpattim āpnuyāt 3.99
siddhāsanaṃ sadā sevyaṃ pavanābhyāsinā param
yena saṃsāram utsṛjya labhate paramāṃ gatim 3.100
nātaḥ parataraṃ guhyam āsanaṃ vidyate bhuvi
yenānudhyānamātreṇa yogī pāpād vimucyate 3.101
uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ
ūrumadhye tathottānau pāṇī kṛtvā tu tādṛśau 3.102
nāsāgre vinyased dṛṣṭiṃ rājadantaṃ ca jihvayā
uttambhya cibukaṃ vakṣe saṃsthāpya pavanaṃ śanaiḥ 3.103
yathāśaktyā samākṛṣya pūrayed udaraṃ śanaiḥ
yathāśaktyaiva paścāt tu recayed anirodhataḥ 3.104
idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam
durlabhaṃ yena kenāpi dhīmatā labhyate param 3.105
anuṣṭhāne kṛte prāṇaḥ samaś calati tatkṣaṇāt
bhaved abhyasane samyak sādhakasya na saṃśayaḥ 3.106
padmāsanasthito yogī prāṇāpānavidhānataḥ
pūrayet sa vimuktaḥ syāt satyaṃ satyaṃ vadāmy aham 3.107
prasārya caraṇadvandvaṃ parasparasusaṃyutam
svapāṇibhyāṃ dṛḍhaṃ dhṛtvā jānūpari śiro nyaset 3.108
āsanāgryam idaṃ proktaṃ jaṭharānaladīpanam
dehāvasādaharaṇaṃ paścimottānasaṃjñakam 3.109
ya etad āsanaṃ śreṣṭhaṃ pratyahaṃ sādhayet sudhīḥ
vāyuḥ paścimamārgeṇa tasya saṃcarati dhruvam 3.110
etad abhyāsaśīlānāṃ sarvasiddhiḥ prajāyate
tasmād yogī prayatnena sādhayet siddhisādhakaḥ 3.111
gopanīyaṃ prayatnena na deyaṃ yasya kasya cit
yena śīghraṃ marutsiddhir bhaved duḥkhaughanāśinī 3.112
jānūrvor antare samyak kṛtvā pādatale ubhe
samakāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate 3.113
anena vidhinā yogī mārutaṃ sādhayet sudhīḥ
dehe na kramate vyādhis tasya vāyuś ca sidhyati 3.114
sukhāsanam idaṃ proktaṃ sarvaduḥkhapraṇāśanam
svastikaṃ yogibhir gopyaṃ svasthīkaraṇam uttamam 3.115

iti śrīśivasaṃhitāyāṃ yogaśāstre īśvarapārvatīsaṃvāde tṛtīyaḥ paṭalaḥ