User Tools


IGNCA 29881

  • Siglum: D3

IGNCA, 29881

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Latin script.
Format e-text
Material digital
History
Date of production 2022 CE
Place of origin Germany

  • D3
hṛdy asti paṃkajaṃ divyaṃ divyaliṃgena bhūṣitaṃ 61
kādigaṃtāyajñaropetaṃ dvādaśāraṃ saśobhitaṃ
prāṇo vaLsati tatraiva vāsanābhir alaṃkṛtaḥ 62
anādikarmasaṃśliṣṭa prokto 'haṃkārasaṃyutaḥ
prāṇasya vṛttibhedena nāmāni vividhāni ca 63
varttaṃte tāni sarvāṇi kathitaṃ naiva śakyate
prāṇāpānaḥ samānaś codānavyānaś ca paṃcamaḥ 64
gaḥ kūrmaś ca kṛkalo devadatto dhanaṃjayaḥ
daśa nāmāni mukhyāni mayoktānīha śāstrake 65
kurvaṃti te 'tra kārmāṇi preritāś ca karmabhiḥ
atrāpi vāyavaḥ paṃca mukhyāḥ syur ddaśataḥ punaḥ 66
tatrāpi śreṣṭhakarttārau prāṇāpānau mayoditau
hṛdi prāṇo gude 'pānaḥ samāno nābhimaṃḍale 67
udānaḥ kaṇṭhadeśe syād vyānaḥ sarvaśarīragaḥ
nāgādivāyavaḥ paṃca kurvaṃtas te ca vigrahe 68
udgāronmīlanaṃ kṣuttṛṭajṛṃbhā hikkāṃ ca paṃcamāṃ
anena vidhinā yo vai brahmāṃḍaṃ vetti vigrahaṃ 69
sarvapāpavinirmuktāḥ sarve yāṃti parāṃ gatiṃ
adhunā kathayiṣyāmi kṣipraṃ yogasya siddhaye 70
yad jñātvā nāvasīdaṃti yogino yogasādhane
bhaved vīrṣavatī vidyā guruvaktrasamudbhavā 71
anyathā phalahīnā syān nirvīryāpy atiduḥkhadā 72
gurusaṃtoṣya yatnena yo vai vidyām upāsate
avilaṃbeta vidyāyās tasyāḥ phalam avāpnuyāt ||L73
guruḥ pitā gurur mātā gurur devo na saṃśayaḥ
karmaṇā manasā vācā tasmāc chiṣyaiḥ prasevyate 74
guruprasādataḥ sarvaṃ labhyate śubham ātmanaḥ
tasmāt sevyo gurur nityam anyathā na śubhaṃ bhavet 75
pradakṣiṇātrayaṃ kṛtvā spṛṣṭvā sevyena pāṇinā
aṣṭāṃgena namaskuryāt_ gurupādasaroruhaṃ 76
advāyatnāvatī puṃsāṃ siddhir bhavati niścitā
anyeṣāṃ ca na siddhi syāt tasmād yatnena sādhayet 77
na bhavet saṃgayuktānāṃ tathāviśvāsinām api
gurupūjāvidinānāṃ tathā ca bahusaṃgināṃ 78
mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇāṃ
gurusaṃtoṣahinānāṃ na siddhiḥ syāt kadācana |79
phaliṣyatīti viśvāsa siddheḥ prathamalakṣaṇaṃ
dvitīyaṃ śraddhayā yuktaṃ tṛtīyaṃ gurupūjanaṃ 80
caturtha samaṃtābhāva paṃcameṃdriyanigrahaḥ
ṣaṣṭhaṃ ca pramitāhāraḥ saptamaṃ naiva vidyate 81
yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ guru
gurupadiṣṭavidhinā dhiyā niścitya sādhayet 82
suśobhane maṭhe yogī padmāsanasamanvitaḥ
āsanopari saṃviśya pavanābhyāsam ācaret 83
samakāyaḥ prāṃjaliś ca praṇamya ca gurun_ sudhī
iḍayā pūrayed vāyuṃ yathāśaktyā tu kuṃbhayet |L85
tataḥs tyaktvā piṃgalayā śanaiḥr eva na vegataḥ
punaḥ piṃgalayāpūrya yathāśaktyā ca kuṃbhayet 86
iḍayā recayed dhīmān_ na vegena śanaiḥ śanaiḥ |
evaṃ yogavidhānena kuryād viṃśati kuṃbhakān 87
sarvadvaṃdvavinimuktā pratyahaṃ vigatālasaḥ
ghātakāle ca madhyāhne ca sūryā cārddharātrake 88
kuryād evaṃ caturvāraṃ kāleṣv eteṣu kuṃbhakān 3.27
itthaṃ māsatrayaṃ kuryād anālasyo dine dine 89
tato nāḍīviśuddhiḥ syād avilaṃbena niścitaṃ
yadā nu nāḍīśuddhiḥ syād yoginas tatvadarśinaḥ 90
tadā vidhvattapāpasya bhaved āraṃbhasaṃbhavaḥ
cihnāni yogino dehe dṛśyaṃte nāḍīśuddhitaḥ 91
kathyaṃte tu samaṃtāt tāny aṃge saṃkṣepato mayā
samakāyaḥ sugaṃdhiś ca sukāṃti surasādharaḥ 92
āraṃbhaś ca ghaṭaś caiva tathā maricayas tathā
niṣpatti sarvayogeṣu yogāvasthā bhavaṃti tāḥ 93
āraṃbha kathito 'smābhir adhunā vāyusiddhaye
aparaḥ kathyate paścat sarvaduḥkhaughanāśakaḥ 94
prauḍhavahniḥ subhojī ca sukhī sarvāṃgasuṃdaraḥ
saṃpūrṇahṛdayo yogi sarvotsāhabalānvitaḥ 95
jāyaṃte yogino 'vaśyom ete sarve kalevare
atha varjyaṃ pravakṣyāmi yogavighnakaraṃ paraṃ 96
yena saṃsāraduḥkhābdhiṃ tīrtvā yāsyaṃti yoLginaḥ
amlaṃ rūkṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣapaṃ kaṭu 97
bahu ca bhramaṇaṃ prātaḥsnānaṃ tailaṃ vidāhakaṃ
steyaṃ hiṃsāṃ yat_ dveṣaṃ cāhaṃkāram anājarvaṃ 98
upavāsam asatyaṃ ca mohaṃ ca prāṇipīḍanaṃ
strīsagam agnisevā ca bahvālāpaṃ priyāpriyaṃ 99
atīvabhojanaṃ yogī tyajed etāni lakṣaṇaṃ
upāyaṃ ca pravakṣyāmi kṣipraṃ yogasya siddhaye 200
gopanīyaṃ susiddhānāṃ yena sidhir bhavet khalu
kṣīraṃ ghṛtaṃ ca miṣṭānnaṃ tāṃbūlaṃ cūrṇavarjitaṃ 1
karpūraṃ nisthuraṃ miṣṭa sumaḍha sūkṣmavastrakaṃ
siddhāṃtaśravaṇaṃ nityaṃ vairāgya grahasevane 2
nāmasaṃkīrttanaṃ viṣṇoḥ sunādaśravaṇaṃ paṃraṃ
dhatiḥ kṣamā tapaḥ śaucaṃ hrī matir gurusevanaṃ 3
sadaitāni paraṃ yogī niyamāni samācaret___​_​_​_​_​_​_​_​_​
anile 'rkapraviṣṭhe ca bhoktavyaṃ yoginiḥ sadā 4
yau praviṣṭe śaśini śayanaṃ sādhakottamaiḥ
sadyo bhukte 'pi kṣudhite nābhyāsaḥ kriyate budhaiḥ 5
abhyāsakāle prathamaṃ śastaṃ kṣīrājyaṃ bhojanaṃ
tato 'bhyāse sthirābhūte na nādakaniyamagrahaḥ
abhyāsinā ca bhoktavyaṃ stokaṃ stokam anekadhā
pūrvoktakāleṣu kuryāt kuṃbhakān_ prativāsaraṃ 6
tato yatheṣṭāśaktiḥ syād yogino vāyudhāraṇe
yatheṣṭadhāraṇād vāyoḥ kuṃbhakaḥ siLddhyati dhruvaṃ 7
kevale kuṃbhake siddhe kin na syād iha yoginaḥ
svedaḥ saṃjāyate dehe yoginaḥ prathamodyame 8
yadā saṃjāyate svedo mardanaṃ kārayet sudhīḥ
anyathā vigrahe dhātur naṣṭo bhavati yoginaḥ 9
bhavati dvitīye kaṃpo dāduro madhyeme mataḥ
tato 'dhikatarābhyāsāged gaṃte sādhakādhikaḥ 10
yogi padmāsanastho 'pi bhuvam utsajya vartate
vāyusiddhis tadā jñeyā saṃsāraṃ dhvāṃtanāśinī 11
tāvat kālaṃ prakurvīta yogoktaniyamagrahaṃ
alpānidrāpurīṣaṃ ca stokaṃ mūtraṃ ca jāyate 12
arogitvam adīnatvaṃ yoginas tatvadarśana
svedo lālā kṛmiś caiva sarvathaiva na jāyate 13
kaphapittānilāś caiva sādhakasya kalevare
tasmin akāle sādhakasya bhojyeṣu niyamagrahaḥ 14
atyalpaṃ bahudhā bhuktā yogī na vyathate hi saḥ
athābhyāsavaśād yogī bhūcarīsiddhim āpnuyāt 15
yena duddhaṣajaṃtūnāṃ mṛti syād vānatāḍanāt_
saṃty atra bahavo vighnā dāruṇā durnivāraṇāḥ 16
tathāpi sādhayed yogī prāṇaiḥ kaṃṭhagatair api
tato rahasy upāviṣṭaḥ sādhakaḥ saṃyataidriyaḥ 17
praṇavaṃ prajāyed dīrgha vighnānāṃ nāśahetave
pūrvorjitāni karmāṇi prāyāmena niścitaṃ 18
nāśayet sādhako dhīmān nida lokodbhavāLni ca
pūrvārjitāni pāpāni puṇyāni vividhāni ca 19
nāśayet_ ṣoḍaśaprāṇāyāmena yogipuṃgavaḥ
pāpabūlācalānāho pradahet malayāgninā 20
tataḥ pāpavinirmukto yogi puṇyāni nāśayet_
prāṇāyāmena yogīṃdro labdhvaiśvaryāṣṭakāni vai 21
pāpapuṇyodadhiṃ tīrtvā lokyeśvaratām iyāt_
tato 'bhyāsakrameṇaiva ghaṭāditritayaṃ bhavet 22
yena syāt sakalā siddhir yogina svepsitā dhruvaṃ
vāk_siddhiḥ kāmacāritvaṃ dūradaṣṭis tathava ca 23
dūraśrutiḥ sūkṣmadṛṣṭiḥ parakīyapraveśanaṃ
viṇmūtralepane svarṇam adṛśyakaraṇaṃ tathā 24
bhavanty etāni mahatāṃ khecaratvaṃ ca yogināṃ
yadā bhavet_ ghaṭāvasthā pavanābhyāsinaḥ parā 25
tadā saṃsāracakre 'smin_ tan nāsti yan na sādhayet_
prāṇāpānau nādabidū jīvātmaparamātmane 26
militvā ghaṭate yasmāt tasmād vai ghaṭa ucyate
yāmamātraṃ yadā dharttuṃ samarthaḥ syād ataṃdritaḥ 27
pratyāhāras tadaiva syān nāṃtarā bhavati dhruvaṃ
yaṃ yaṃ jānāti yogīṃdras tarum ātmeti bhāvayet 28
yair iṃdriyair vidhānajñas tad iṃdriyajayo bhavet_ ||
yāmamātraṃ yadā pūrṇaṃ bhaved abhyāsayogataḥ 29
ekavāraṃ prakūrvīta yadā yogī ca kuṃbhakaṃ
daṃḍāṣṭakaṃ yadā vāyur niścalo yoLgino bhavet 30
svasāmarthye tadāṃguṣṭhe tiṣṭhed vātalavat sudhī
tataḥ paricayāvasthā yogīno 'bhyāsato bhavet 31
yadā vāyuś caṃdrasūryaṃ tyaktvā tiṣṭhati niścalaḥ
vāyau paricito vāyuḥ suṣumnāvyomni saṃcaret 32
kriyāśaktiṃ gṛhītvaiva cakrān_ bhitvā ca niścitaṃ
yadā paricayāvasthā bhaved abhyāsayogataḥ 33
trikūṭaṃ karmaṇāṃ yogī tadā paśyati niścitaṃ
tataś ca karmakūṭāni praṇavena vināśayet 34
sa yogī karmabhogāya kāyavyūhaṃ samācaret_
asmin kāle mahāyogī paṃcadhā dhāraṇāṃ caret 35
yena bhūrādisiddhiḥ syāt tattadbhūtabhayāpahā
ādhāre ghaṭikāḥ paṃca nābhisthāne tathaiva ca 36
tadūrdhvaṃ ghaṭikā paṃca nābhikṛnmadhyake tathā
bhrūmadhyordhvo tathā paṃcaghaṭikā dhārayet sudhīḥ 37
tathā bhūrādināṣṭo yogīṃdro na bhavet khalu |
medhāvī paṃcabhūtānāṃ dhāraṇāṃ yaḥ samabhyaset 38
śatabrahmāmṛtenāpi mṛtyus tasya na vidyate
tato 'bhyāsakrameṇaiva niṣpatir yogino bhavet 39
anādikarmabījāni yena tīrtvāmṛtaṃ pibet_
yadā niṣpattir bhavati samādhisthe na karmaṇā 40
gṛhītvā cetanāṃ vāyuḥ kriyāśaktiṃ ca vegavān_
sarvān_ cakrān_ vijitvāśu jñānaśaktau vilīyate 41
idānīṃ kleLśahānyarthaṃ vaktavyaṃ vāyusādhanaṃ
yena saṃsāracakre 'smin_ rogahāni bhevet_ dhruvaṃ 42
rasanāṃ tālumūle yaḥ sthāpayitvā vipaścitaḥ
pibet prāṇānilaṃ tasya rogāṇāṃ saṃkṣayo bhavet 43
kākacaṃcvā pibed vāyuṃ śītalaṃ yo vicakṣaṇaḥ
prāṇāpānavidhānajñaḥ sa bhaven muktibhājanaṃ 44
sarasaṃ yaḥ pibed vāyuṃ pratyahaṃ vinā sudhī
naśyaṃti yoginas tasya śramadāhajvarāmayaḥ 45
rasanām ūrddhvagāṃ kṛtvā yaś caṃdrasalilaṃ pibet_
māsamātreṇa yogīṃdro mṛtyuṃ jayati niścitaṃ 46
rājadaṃtabilaṃ gāḍhaṃ saṃpīḍya vidhinā pibet_
dhyātvā kuṃḍalinīṃ devīṃ ṣaṇmāsena kavir bhavet 47
kākacaṃcvā pibed vāyuṃ saṃdhyayor ubhayor api
kuṃḍalinyā mukhe dhyātvā kṣayarogasya śāṃtaye 48
aharniśaṃ pibed yogī kākacaṃcvā vipaścitaḥ |
dūraśrūtir dūradaṣṭis tathā syād darśanaṃ khalu 49
daṃtair daṃtān samāpīḍya pibed vāyuṃ śanaiḥ śanaiḥ
ūrdhvajihvaḥ samedhāvī mṛtyuṃ jayati so 'cirāt 50
ṣaṇmāsamātram abhyāsaṃ yaḥ karoti dine dine
sarvapāpavinirmukto rogān nāśayate hi saḥ 51
saṃvatsarakṛtābhyāsā
d bhairavau bhavati dhruvaṃ
aṇimādiguṇān_ labdhvā jitabhūtagaṇaḥ svayaṃ 52
rasanām ūrdhvaLgāṃ kṛtvā kṣaṇārddhaṃ yadi tiṣṭhati
kṣaṇena mucyate yogī vyādhimṛtyujarādibhiḥ 53
rasanāṃ prāṇa|saṃyuktāṃ pīḍyamānāṃ viciṃtayet_
na tasya jāyate mṛtyuḥ saṃtyaṃ satyaṃ mayoditaṃ 55
evam abhyāsayogena kāmadevo dvitīyakaḥ
na kṣudhā na tṛṣā nidrā naiva mūrchā prajāyate 56
anenaiva vidhānena yogīṃdro 'vanimaṃḍale
bhavet svachaṃdacārī ca sarvāthatparivarjitaḥ ||57
na tasya punarāvṛtti modate sa surair api
puṇyapāpai na lipyeta hy etad ācaraṇena saḥ 58
caturāśīty āsanāni saṃti nānāvidhāni ca
tebhyaś catuṣkam ādāya mayoktāni bravīmy ahaṃ 59
yoniṃ saṃpīḍya yatnena pādamūlena sādhakaḥ
meḍhropari pādamūlaṃ vinyased ogavit sadā 60
dṛṣṭyā nirīkṣya bhrūmaṃdhyaṃ niścalaṃ saṃjiteṃdriyaḥ
viśed ṛvakrahvāyaś ca rahasy udvegavarjitaḥ 61
etat siddhāsanaṃ jñeyaṃ sidhānāṃ siddhidāyakaṃ
yenābhyāsavaśāt_ śīghraṃ yoginiṣpatim āpnuyāt 62
sidhāsanaṃ dā sevyaṃ pavanābhyāsinaḥ paraṃ
yena saṃsāram utsṛjya labhate paramāṃ gati 63
tataḥ parataraṃ guhyam āsanaṃ vidyate bhuvi
yenānudhyānamātreṇa yogī pāpād vimucyate 64
uttānau caraṇau kṛtvā urusaṃsthau prayatnataḥ
ūrumadhye tathottānau pāLṇī kṛtvā tato dṛśau 65
nāsāgre vinyased rājadaṃtamūlaṃ laṃ jihvayā
uttabhya cibukaṃ vakṣe saṃsthāpya pavanaṃ śanaiḥ 66
yathāśaktyā samākṛṣya pūrayed ūdaraṃ śanaiḥ
yathāśaktyaiva paśca tu recayed anirodhataḥ 67
idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanaṃ
durllabhaṃ yena kenāpi dhīmatā labhyate paraṃ 68
anuṣṭhāne kṛte prāṇaḥ samaś calati takṣaṇāt_
bhaved abhyane samyak_ sādhakasya na saṃśayaḥ 69
padmāsanasthito yogī prāṇāpānavidhānataḥ
pūrayet sa vimuktaḥ syāt satyaṃ satyaṃ vadāmy ahaṃ 70
prasārya caraṇadvaṃdvaṃ parasparam asaṃyutaṃ
svapāṇibhyāṃ dṛḍhaṃ dhṛtvā nānupari śiro nyaset 71
āsanāgram idaṃ prokto jaṭharānaladīpanaṃ
dehāvasādaharaṇaṃ paścimottānasaṃjñakaṃ 73
ya etad āsanaṃ śreṣṭhaṃ pratyahaṃ sādhayet sudhīḥ
vāyuḥ paścimamārgeṇa tasya saṃcarati dhruvaṃ 74
etad abhyāsaśīlānāṃ sarvaḥ siddhiḥ prajāyate
tasmād yogī prayatnena sādhaye siddhisādhakaḥ |75
goptevyaṃ suprayatnena yasyacit
yena śīghraṃ marutsiddhi bhave duḥkhaughasāśinī 75
jānūrvor aṃtare samyak_ kṛtvā pādatale śubhe
samākāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate 76
anena vidhinā yogī mārutaṃ mārutaṃ sādhayet sudhīḥ
dehe na Lkramate vyādhis tasya vāyuś ca sidyati 77
sukhāsanam idaṃ proktaṃ sarvaduḥkhapraṇāśanaṃ
svastikaṃ yogibhir gopyaṃ svasthīkaraṇam uttamaṃ 78