User Tools


IGNCA 29921

Reel 1842

  • Siglum: D1

IGNCA Reel 1842, 29921

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Latin script.
Format e-text
Material digital
History
Date of production 2022 CE
Place of origin Germany

  • D1
hṛdy asti paṃkajaṃ divyaṃ divyaliṃgena bhūṣitaṃ ||62||
|kādiṭhāṃtākṣaropetaṃ dvādaśāraṃ suśobhitaṃ |
prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ |63||
anādikarmasaṃśliṣṭaḥ preṣyo 'haṃkārasaṃyutaḥ |
prāṇasya ^vṛ3ttibhedane nāmāni vividhāni ca ||64|
varttaṃte tāni sarvāṇi kathituṃ naiva śakyate |
prāṇo 'pānaḥ | samānaś ca vyānodānaś ca paṃcamaḥ ||65|
nāgaś ca kūrmaḥ kṛkaro devadatto dhanaṃjayaḥ ||66||
daśa nāmāni mukhyāni mayoktānīha śāstrake ||
kurvaṃti te 'tra kāryāṇi preLritāś ca svakarmabhiḥ ||67||
atrāpi vāyavaḥ paṃca mukhyā syur ddeśataḥ punaḥ |
tatrāpi śreṣṭhakarttārau prāṇāpānau mayoditau ||68||
hṛdi prāṇo gude 'pānaḥ samāno nābhimaṃ|ḍale |
vyāno vyāpī śarīre tu vodānaḥ kaṃṭhamadhyagaḥ
nāgādivāyavaḥ paṃca kurvaṃtas te ca vigraho |
udgāronmīlanakṣuttṛḍ_ḍhaṃ jṛṃbhā hikkā ca paṃcama |69||
anena vidhinā yo vai brahmāṃḍaṃ | vetti vigrahaṃ |
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatiṃ |70|
adhunā kathāayiṣyāmi kṣipraṃ yogasya siddhayoe ||
yad_ jñātvā nāvasīdaṃti yogino yogasādhane |71||
bhaved vīryavatī vidyā guruvaktrasamudbhavā ||
anyathā phalahīnā syān nirvīryyāpy atiduḥkhadā ||77||
guruLsaṃtoṣya yatnena yeo yāṃ vidyām upāsate ||
avilaṃbena vidyāyās tasyāḥ phalam avāpnuyāt ||73||
guruḥ pitā gurur mātā gurur ddevo na saṃśayāaḥ ||
karmaṇā manasā vācā tasmāc chiṣyāḥ prasevate ||74|
guruprasādataḥ sarvaṃ laṃbhate śubham ātmanaḥ |
tasmāt savyo gurur nityam anyathā na śubhaṃ bhavet |75||
pradakṣiṇatrayaṃ kṛtvā spṛṣvā savyena pāṇinā |
aṣṭāṃgena ^na3maskuryād gurupādasaroruheṃ ||76||
śraddhayātmavatāṃ pūṃsāṃ siddhir bhavati niścitaṃ |
anyeṣāṃ ca na siddhiḥ syāt
tathā va bahusaṃgināṃ ||77||
mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇāṃ ||
gurusaṃtoṣahīnānāṃta na siddhiḥ syāt kadācaLnea ||78||
phaliṣyatīti viśvāsaḥ siddheḥ prathamalakṣaṇaṃ ||
dvitīyaṃ śraddhayā yogas tṛtīyaṃ gurupūjanaṃ ||79||
caturthaṃ saśamatābhāvaḥ paṃcameṃdriyanigrahaḥ ||
ṣaṣṭhaṃ ca pramitāhāraḥ saptamaṃ naiva vidyate ||80
yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ guruṃ ||
gurūpadeśavidhinā dhiyā niścitya sādhayet ||81||
suśobhane maṭhe ṣogīdmāsanasamanvitaḥ |
āsanopari saṃviśya pavanābhyāsam ācaret |82|
samakāryeḥ prāṃjaliś ca praṇamya ca gurūn sudhīḥ |
dakṣe vāme ca vighneśaṃ kṣetrapālāṃbikāṃ punaḥ ||83||
tataḥ svadakṣāguṣṭhena nirudhya pigaṃlāṃ sudhīḥ |
iḍayā pūrayed vāyuṃ yathāśaktyā tu kuṃbhayet ||84||
tatas tyaLjet piṃgalayā śanair eva na vegataḥ ||
punaḥ piṃgalayāpūrya yathāśaktyā ca kuṃbhayet ||85
iḍayā recayed dhīmān na vegena śanaiḥ śanaiḥ |
evaṃ yogavidhānena kuryād viśaṃti kuṃbhakān ||86||
sarvadvaṃdvacinirmuktaḥ pratyahaṃ vigatālasaḥ ||
prātaḥkāle carmadhyāhne sūryāste cārddharātrake ||87||
kuyod evaṃ caturvāraṃ kāleṣv eteṣu kuṃbhakān ||
itthaṃ māsatrayaṃ kuryād anaālasyeo dine ^dine3 ||88||
tato nāḍīviśuddhiḥ syād aṃvilaṃbena niścitam ||
yadā tu nāḍīśuddhiḥ syād yoginas tattvadarśinaḥ |89||
tadā vidhvastapāpasyaṃ bhaved āraṃbhasaṃbhavaḥ |
cihnāni yogino dehe dṛśyaṃte nāḍiśuddhitaḥ |90
kathyaṃte tu samantāt tāny aṅgeLni saṃkṣepato mayā |
samakāyaḥ sugaṃdhi^ś ca1 sukāṃti surarasādharaḥ ||91||
āraṃbhaś ca ghaṭaś caiva tathā paricayas tathā |
=viniṣpatiḥ sarvayogā^nāṃ yogā2vasthā bhavaṃti tāḥ ||92||
āraṃbhaḥ kathito ऽ'smābhir adhunā vāyusi^ddha2ye ||
aparaḥ kathyate paścā^3t_ sarvaduḥkhoghanāśanaḥ ||93||
prauḍhavahniḥ subhojī ca sukhī sarvāṃgasuṃdaraḥ ||
saṃpūṇahṛda yogī searvocchāhībalānvitaḥ ||94||
jāyaṃte yogino dehe te^3na sarve kalevare ||
a varyyaā^ṇi2 pravakṣyāmi yogavighnakaraṃ paraṃ ||95||
yena saṃsāraṃ duḥkhābdhiḥ tīrttvā yāsyaṃti yogataḥ ||
amlaṃ rūkṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣaṣāpaṃ kaṭuṃ ||96||
bahulaṃ bhramaṇaṃ prātaḥsnaānaṃ ^yadyat_1 vidāhakaṃ |
steyaṃ hisāṃ Lparadveṃṣahaṃkāram anārjavaṃ ||97||
upavāsam asatyaṃ ca mohaṃ | prāṇipīḍanāṃ
strīsaṃgam agnisevāṃ ca bahvālāpaṃ priyāpriyāṃ ||98||
atīvabhojanaṃ yogī tyajed etāni niścitaṃ |tvā ||
upāyaṃ tu pravakṣyāmi kṣipraṃ yogasya siddhaye ||99||
gopanīyaṃ tu siddhānāṃ yena siddho ^vet dhruvaṃ ||
kṣīraṃ ghṛtaṃ ca miṣṭānnaṃ tāṃbūlaṃ cūrṇavarjitaṃ ||200||
karpūra sumaṃṭhaḥ sūkṣmavastravastrakaṃ ||
siddhāṃtaśravaṇāṃ nityavairāgyaṃ gṛhasevanaṃ ||201||
nāmasaṃ|kīrttarnaṃ viṣṇoḥ sunādaśravaṇaṃ paraṃ ||
dhṛtiḥ kṣamā tapaḥ śaucaṃ hīr matir gurusevanaṃ |202||
sadaitāniḍa paraṃ yogī niyamāni samācaret ||
aniLle 'rkapraveśe ca bhoktavyaṃ yogibhiḥ sadā ||3||
vāyau praviṣṭe śaśinī śayanaṃ sādhakottamaiḥ ||
sadā=dyo1 bhukte 'pi kṣudhite nābhyāsaḥ krīyate budhaiḥ |4|
abhyāsinā ca bhoktavyaṃ stoka stokam enekadhā |
pūrvoktakāle kuryāt tu kuṃbhakāṃn prativāsarāt ||
tadā yatheṣṭāśaktiḥ syād yogino vāyudhāraṇe |
yathoeṣṭadhāraṇād vāyoḥ kuṃbhakaḥ sidhyati dhruvaṃ ||6||
^keva3le kuṃbhake siddhe kiṃ na syā^t siddhi yoginaḥ ||
svedaḥ saṃjāyate dehe yogina prathamodyame ||7||
yadoā saṃjāyate svedo mardanaṃ kārayet sadā ||
ऽ'nyathā vigrahād dhātur nnaṣṭo bhavati yogināaḥ ||8||
bhavati dvitīye kaṃpo darddurī madhyame mataḥ ||
tato 'dhikatarābhyāsad gagane sādhaLkādhikaḥ ||9|
yogī ^pa1dmāsanastho 'pi bhuva^na1m utsṛjya varttate |
vāyusiddhis tathā jñeyā saṃsāradhvāṃtanāśi^|nī1 ||10|
tāvat kālaṃ prakurvīta yogoktaniyamagraheaṃ ||
alpānidrāpurīṣaṃ ca stokaṃ mūtraṃ ca jāyate |11||
adīnatvam arogitvaṃ yoginas tattvadarśinaḥ |
svedo lālā kṛmiś caiva sarvathaiva na jāyate ||12||
kaphapittānilāś caiva sādhakasya kalevare ||
'smin kāle sādhakasyāa bhojyeṣu ni^ya3magrahaḥ ||13||
atyalpaṃ bahudhā bhuktā vā yogī naḥ | vyathate hi saḥ ||
athābhyāsavaśād yogī bhūcarīsiddhim āpnuyāt ||14||
yena durdharṣajaṃtūnāṃ mṛtiḥ syāt pā1ṇitāḍanāt ||
saṃty atra bahavo vidhnā dāruLṇā durnivāraṇāḥ ||15||
tathāpi sādhayed yogī kaṃṭhaiḥ prāṇagatair api ||
tato rahaḥsūpāviṣṭaḥ sādhakaḥ saṃyattedriṃyaḥ ||16||
praṇavaṃ prajaped dīrghaṃ vighnānāṃ nāśahetave |
pūrvārjitāni karmāṇi prāṇāyāmena niścitaṃ |17||
nāśayet sādhako dhīmān iha lokodbhavāni ca |
pūvārjitāni pāni puṇyāni vividhāni vā |18||
nāśayet ṣoḍaśaprāṇāyāmena yogipuṃgavaḥ |
paātucalāṃ nāho pradahet pralayāgninā ||19||
tataḥ pāpavinirmukto yogī puṇyāni nāśayet ||
prāṇāyāmena yogīṃdro labdhvaiśvaryo 'ṣṭakāni vai ||20||
pāpapuraṇyodṛdhiṃ tyaṃktvās trailokyeśvaratām iyaāt ||
tato 'bhyāsakrameṇaiva ghaLṭāditritayaṃ bhavet ||21||
yena syāt sakalā siddhir yoginaḥ svepsitā dhruvaṃ ||
vāk_siddhiḥ kāmacāritvaṃ dūradṛṣṭis tathaiva ca |22||
dūraśrutiḥ sūkṣmadṛṣṭiḥ paradehapraveśanāṃ |
viṇ_mūtralepane svarṇam adṛśyakaraṇaṃ tathā ||23||
bhavaṃty etāni mahatāṃ khecaratvaṃ ca yogināṃ |
yadā bhaved_ ghaṭāvasthā-sthā3 pavanābhyāsinaḥ parā ||24||
tadā saṃsāracakre 'smins tan nāsti yan na sādhayet ||
prāṇāpānau nādābiṃdū jāvātmāparamātmanau ||25||
militvā ghaṭate yasmāt tasmād vai ghaṭa ucyate ||
māamātraṃ yadā dharttuṃ samarthaḥ syād anaṃdritaḥ ||26||
pratyāhāras tadaiva syān nāṃtarā bhavati dhruvaṃ ||
yad yaj jānāti yogīṃLdras tat tadātmaiva bhāvayet ||
yair iṃdriyair vidhānajñas tad iṃdriyajayo bhavet ||27||
_mātraṃ yadā pūrṇaṃ bhaved abhyāsayogataḥ |
ekavāraṃ prakurvīta tadā ryogā tu kuṃbhakaṃ ||28||
daṇḍāṣṭakaṃ yadā dharttur vāyur niścalo yogino bhavet |
svasāmarthyāt tadāṃguṣṭhāt tiṣṭhed vātūlavat sudhiḥ ||29||
tataḥ paricayāvasthā yogino ऽ'bhyā^sa3to bhavet |
yadā vāyuś caṃdrasūryar tyaktvā ti|ṣṭhati yogi^na3ḥ |30|
vāṣoḥ paricaye vāyuḥ suṣumṇāvyoma saṃcaret ||
^kri3śaktiṃ gṛhītvaiva cakraābhitvāṇi niścitam ||31||
yadā paricayāvasthā bhaved abhyāsayoginaḥ ||
trikūṭaṃ karmaṇā yogī tadā paśyati niścitaṃ ||32||
tataś ca karmakūṭāni praṇavena vināśayeta ||
sa yogī karmabhogaāya|| kāLyavyūhaṃ samācaret ||33||
asmin kāle mahāyogī paṃ^cadhā1 dhāraṇāṃ caret ||
yābhir bhūrādisiddhiḥ syā tattadbhūtajayā^vahā2 ||34||
ādhāre ghaṭikāḥ paṃca nābhisthāne tathaicva cā |
tadūrddhve ghaṭikā paṃca nābhihṛnmadhyame tathā ||35||
bhrūmadhyorddhve tathā paṃcaghaṭikā dhāraye sudhīḥ |
tadā bhūrādinā naṣṭo yogīṃdro na bhavet khalu |36||
medhāvī paṃcabhūtānāṃ dhāraṇāṃ yaḥ samabhyaset |
śatabrahmaāmṛttyūnāpi mṛtyu tasya na vidya|te ||37||
tato 'bhyāsakrameṇaiva niṣpatir yogino bhavet ||
anādikarmabījāni yo na sthitvāmṛtaṃ pibet || ya ||38||
yadā niṣpātisaṃpannaḥ samādhiḥ svechayā bhavet ||
jīvanmuktasya śāṃtasya bhaved dhīrasya yoginaḥ ||39|
Lgṛhītvā cetanāṃ vāyukti ca kriyāśaktati1 ca vegavān ||
sarvacakrāṇi nirjitya jñānaśaktyaiau vilīyate ||40||
idānīṃ kleśahānyarthaṃ vaktavyaṃ vāyusādhanaṃ ||
yena saṃsāracakre 'smin_ rogahānir bhaved dhruvaṃ |41|
ranāṃ tālumūle yas sthāpayitvā vicakṣaṇaḥ |
pibet prāṇānilaṃ tasya rogāṇāṃ saṃkṣayo bhavet ||42||
kākacaṃcvā pibed vāyuṃ śītalaṃ yo vicakṣaṇaḥ |
prāṇāpānavidhānajñaḥ sa bhaven muktibhājanaṃ |43||
sarasaṃ yaḥ pibed vāyuṃ pratyadaṃhaṃ2 vidhinā sudhvīḥ ||
naśyaṃti yoginas tasya śramadāhajvarāmayāḥ ||44||
rasanām ūrddhvagāṃ kṛtvā yaś caṃdrasalilaṃ piLbet ||
māsamātreṇa yogīṃdro mṛtyuṃ jayati niścitaṃ ||45||
rājadaṃtabilaṃ gāḍhaṃ sapīḍya vidhinā pibet ||
dhyātvā kuṃḍalinīṃ devīṃ ṣaṇmāsaiva kavir bhacet ||46||
kākacaṃcvā pibed vāyuṃ saṃdhyayor ubhayo|r api ||
kuṃḍalinyā mukhe dhyātvā vekṣayaroḥ gaprā śāṃtaye ||47||
aharniśe pibed yogī kākacaṃcvā vicaptaṃkṣa3ṇaḥ |
dūraśrutir dūradṛṣṭis tathā syā darśanaṃ khalu |48||
daṃtair daṃtān samāpīḍya pibed vāyuṃ śanaiḥ śanaiḥ ||
udhvajihvaḥ samedhāvī mṛtyuṃ jayati so 'cirāt |49
ṣaṇmāsamātram abhyāsaṃ yaḥ karoti Ldine dine |
sarvarogavinirmukto rogān nāśayate hi saḥ ||50||
saṃvatsarakṛtābhyāsān mṛttyuṃ jayati niścitaṃ ||
tasmād atiprayatnena sādhayed yogasādhakaḥ ||51||
varṣatrayakṛtābhyāsād bhairavo bhavati dhruvaṃ ||
aṇimādiguṇāl labdhvā jitabhūtagaṇaḥ svayāaṃ ||52||
rasanām ūrddhvagāṃ kṛtvā kṣaṇārddhaṃ yadi tiṣṭhati ||
kṣaṇena mucyate yogī vyādhimṛttyujarādibhiḥ ||53||
rasanāṃ prāṇasaṃyuktāṃ pīḍyamānāṃ viciṃtaṃyet |
na tasya jāyate mṛttyuḥ sattyaṃ sattyaṃ mayoditaṃ ||54||
evam abhyāsayogena kāmaddevo dvitīyakaḥ |
na kṣudhā na tṛṣā nidrā naiva mūrchā prajāyate ||55||
Lanenaiva vidhānena yojīdro ऽ'vanimaṃḍale |
bhavet svachaṃdacārī ca sarvāpadavivarjitaḥ |56||
na tasya punarāvṛttir modate sa surair api ||
punyapāpair na lipyeta etad ācaraṇena saḥ ||57||
caturāśīty āsanāni saṃti nāvāvidhāni ca ||
tebhyaś catuṣkam ādāya mayoktāni bravimy ahaṃ ||58||
yoniṃ saṃpīḍya yatnena pādamūlena sādhakaḥ ||
medropari pādamūlaṃ vinyased yogavit sadā ||59||
dṛṣṭyā nirikṣya bhrūmadhye niścalaḥ saṃyateṃdriyaḥ |
tiṣṭhed avaktrakāyaś ca rahasy udvegavarjitaḥ |60||
etat siddhāsanaṃ jñeyaṃ siddhānāṃ siddhidāyaṃkaṃ ||
yenābhyāsavaśāt chighraṃ yogī niṣpatim āpnuyāLt ||61||
siddhāsaṃnaṃ sādā sevyaṃ pavanābhyāsinā paraṃ
yena saṃsāram utsṛjya labhate paramāṃ gatiṃḥ ||62||
nātaḥ parataraṃ guhyam āsanaṃ vidyate bhuvi ||
yenānudhyānamātre^ṇa2 yogī pā^2d vimucyate ||63||
uttānau caraṇau kṛtvā urusaṃsthau prayatnataḥ ||
ūrūmadhye tathottānau pāṇī kṛtvā ta tādṛśau ||64||
sāgre vinyased dṛṣṭiṃ rājvadaṃtamūle ca jihvayā ||
uttabhya cibukaṃ vakṣasyūtthāpya pavanaṃ śanaiḥ ||65||
yathāśaktyā samakṛṣya pūrayed ūdaraṃ śanaiḥ ||
yathāśaktyaiva paścāt tu recayed avirodhataḥ |66|
idaṃ padmāsanaṃ proktaṃ sarvavyādhi^vi1nāśanaṃ |
durllabhaṃ yena kenāpi dhīmatā labhyate bhuvi |67||
anuṣṭhāne kṛte Lprāṇaḥ samaś calati tat_kṣaṇat ||
bhaved rajvāsaṃ na samyak_ sādhakasya na saṃśayaḥ |68||
padmāsanasthito yo vai prāṇāpānavidhānataḥ |
pūrayet sa vimuktaḥ syāt sattyaṃ sattyaṃ vadāmy ahaṃ ||69|
prasārya caraṇadvaṃdvaṃ parasparasusaṃyutaṃ ||
svapāṇibhyāṃ dṛ^ḍhaṃ dhṛ3tvā jānūpari śiro nyaset ||70||
āsanāgryam idaṃ proktaṃ jaṭharānaladīpanaṃ ||
daiehāvaśāddasādaharaṇaṃ paścimottānasaṃjñikaṃ ||71||
ya etad āsanaśreṣṭhe prattyahaṃ śādhaye śudhiḥ ||
vāyuḥ paści^ma2mārgoṇa tasya saṃcarati dhruvaṃ |72||
etad abhyāsaśīlānāṃ sarvāsiddhiḥ prajāyaṃte |
tasmad yogī prayatnena sādhe^ye1t siddhisādhaLkaḥ ||73||
gopano yaṃ prayatnena na deyaṃ yathaisya kasyacit |
yena śīghraṃ bhaṃvet siddhiḥ sarvaduḥkhaughaśinī ||74||
jānūrvor aṃtare samyak kṛtvā pādatale ubhe |
samakāyaḥ samāsīnaḥ svastikaṃ taṃt pracakṣyate ||75||
anena vidhinā yogī mārutaṃ sādhayet sudhīḥ ||
dehe nākramate vyādhis tasya vāyuś ca siddhyati ||76||
sukhāsanam idaṃ proktaṃ sarvaduḥkhapraṇāśanaṃ ||
svastikaṃ yogibhiraur gopyaṃ svastikāra^lyā2ṇam uttamāṃ ||77||