User Tools


Vasu 1914

The Siva Samhita

Edited by Rai Bahadur Srisa Chandra Vasu

Published in 1914 by The Pâṇini Office, Bhuvaneśwari Âśrama in Bahadurganj, Allahabad.

  • Siglum: EV

This is a transcription of the Śivasaṃhitā from the 1914 edition by Vasu.

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent 87 pages.
History
Date of production 1914 CE.
Place of origin India

  • EV

tṛtīyaḥ paṭalaḥ

hṛdy asti paṅkajaṃ divyaṃ divyaliṅgena bhūṣitam |
kādiṭhāntākṣaropetaṃ dvādaśārṇavibhūṣitam || 3-1 ||
prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ |
anādikarmasaṃśliṣṭaḥ prāpyāhaṅkārasaṃyutaḥ || 3-2 ||
prāṇasya vṛttibhedena nāmāni vividhāni ca |
vartante tāni sarvāṇi kathituṃ naiva śakyate || 3-3 ||
prāṇo 'pānaḥ samānaś codāno vyānaś ca pañcamaḥ |
nāgaḥ kūrmaś ca kṛkaro devadatto dhanañjayaḥ || 3-4 ||
daśa nāmāni mukhyāni mayoktānīha śāstrake |
kurvanti te 'tra kāryāṇi preritāni svakarmabhiḥ || 3-5 ||
atrāpi vāyavaḥ pañca mukhyāḥ syur daśataḥ punaḥ |
tatrāpi śreṣṭhakartārau prāṇāpānau mayoditau || 3-6 ||
hṛdi prāṇo gude 'pānaḥ samāno nābhimaṇḍale |
udānaḥ kaṇṭhadeśastho vyānaḥ sarvaśarīragaḥ || 3-7 ||
nāgādivāyavaḥ pañca te kurvanti ca vigrahe |
udgāronmīlanaṃ kṣuttṛḍjṛmbhā hikkā ca pañcamaḥ || 3-8 ||
anena vidhinā yo vai brahmāṇḍaṃ vetti vigraham |
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim || 3-9 ||
adhunā kathayiṣyāmi kṣipraṃ yogasya siddhaye |
ajjñātvā nāvasīdanti yogino yogasādhane || 3-10 ||
bhaved vīryavatī vidyā guruvaktrasamudbhavā |
anyathā phalahīnā syān nirvīryāpy atiduḥkhadā || 3-11 ||
guruṃ santoṣya yatnena ye vai vidyām upāsate |
avalambena vidyāyās tasyāḥ phalam avāpna yāt || 3-12 ||
guruḥ pitā gurur mātā gurur devo na saṃśayaḥ |
karmaṇā manasā vācā tasmāt sarvaiḥ prasevyate || 3-13 ||
guruprasādataḥ sarvaṃ labhyate śubham ātmanaḥ |
tasmāt sevyo gurur nityam anyathā na śubhaṃ bhavet || 3-14 ||
pradakṣiṇatrayaṃ kṛtvā spṛṣṭvā savyena pāṇinā |
aṣṭāṃgena namaskuryād gurupādasaroruham || 3-15 ||
śraddhayātmavatāṃ puṃsāṃ siddhir bhavati niścitā |
anyeṣāñ ca na siddhiḥ syāt tasmād yatnena sādhayet || 3-16 ||
na bhavet saṃgayuktānāṃ tathā 'viśvāsinām api |
gurupūjāvihīnānāṃ tathā ca bahusaṃginām || 3-17 ||
mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇām |
gurusantoṣahīnānāṃ na siddhiḥ syāt kadācana || 3-17 ||
phaliṣyatīti viśvāsaḥ siddheḥ prathamalakṣaṇam |
dvitīyaṃ śraddhayā yuktaṃ tṛtīyaṃ gurupūjanam ||
caturthaṃ samatābhāvaṃ pañcamendriyanigraham |
ṣaṣṭhaṃ ca pramitāhāraṃ saptamaṃ naiva vidyate || 3-18 ||
yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ gurum |
gurūpadiṣṭavidhinā dhiyā niścitya sādhayet || 3-19 ||
suśobhane maṭhe yogī padmāsanasamanvitaḥ |
āsanopari saṃviśya pavanābhyāsam ācaret || 3-20 ||
samakāyaḥ prāñjaliś ca praṇamya ca gurūn sudhīḥ |
dakṣe vāme ca vighneśaṃ kṣatrapālāṃbikāṃ punaḥ || 3-21 ||
tataś ca dakṣāṃguṣṭhena niruddhya piṃgalāṃ sudhīḥ |
iḍayā pūrayed vāyuṃ yathāśaktyā tu kumbhayet ||
tatas tyaktvā piṃgalayā śanair eva na vegataḥ || 3-22 ||
punaḥ piṃgalayā ''pūrya yathāśaktyā tu kumbhayet |