User Tools


Kaivalya Dhama 2018

  • Siglum: KD

Third English edition.

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent 399 pages.
History
Date of production 2018 CE.
Place of origin India

Published in 2018 by Kaivalyadhama in Lonavla.


  • KD

tṛtīyaḥ paṭalaḥ

|| īśvara uvāca ||

hṛdy asti II: hṛdyati X: hṛdyāsti paṃkajaṃ divyaṃ divyaliṃgena IV: divyaliṃga bhūṣitam |
kādiṭhāntā II: kādiṣṭhāntā IX: kādigāntā XI: kādiṭāntā kṣaropetaṃ V: kṣarodipetaṃ XI: kṣaropete dvādaśāraṃ I, XI, XVI: dvādarśaṇa VIII: dvādaśāre vibhūṣitam II, V, VI, VII, VIII, IX, X, XI, XIII, XIV: suśobhitam IV: suṣuṣṇitam XII: caśobhitam 3.1
hṛdy asti hṛdyatiIIhṛdyāstiX
divyaliṃgena divyaliṃgaIV
kādiṭhāntā kādiṣṭhāntāIIkādigāntāIXkādiṭāntāXI
kṣaropetaṃ kṣarodipetaṃVkṣaropeteXI
dvādaśāraṃ dvādarśaṇaI, XI, XVIdvādaśāreVIII
vibhūṣitam suśobhitamII, V, VI, VII, VIII, IX, X, XI, XIII, XIVsuṣuṣṇitamIVcaśobhitamXII
prāṇo vasati tatraiva vāsanābhir alaṅkṛtaḥ
anādikarmasaṃśliṣṭaḥ IV: anādikasaṃśliṣṭaḥ prokto II, XI: preṣyo III, VII: preṣṭo IV: yokto I, IX, XV: prāpyā 'haṃkārasaṃyutaḥ 3.2
anādikarmasaṃśliṣṭaḥ anādikasaṃśliṣṭaḥIV
prokto preṣyoII, XIpreṣṭoIII, VIIyoktoIVprāpyāI, IX, XV
prāṇasya vṛttibhedena nāmāni vividhāni ca
vartante II, VI: vartate tāni sarvāṇi kathituṃ IV, VI: kathitaṃ naiva śakyate 3.3
vartante vartateII, VI
kathituṃ kathitaṃIV, VI

atha daśavāyavaḥ | III, IV, VI, IX, X, XI, XII, XIV, XV, XVI: anupalabdha

prāṇo 'pānaḥ II, III, V, VII, VIII, X: prāṇopāna IV, IX, XI, XIII, XIV: prāṇoprānaḥ VI: prāṇāpānaḥ samānaś co II, III, VII, VIII, X: samānaśca XIV: samānaścāṃ dāno vyānaś ca II, III, VII, VIII, IX, XI, XIII: vyānodāna pañcamaḥ
nāgaḥ II, III, VII, VIII, XI, XIII: nāga kūrmaś ca II: kūrmo tha III, VII, VIII, XI, XIII: śca kūrmaḥ kṛkaro III, V, VI, VII, XII, XIII, XIV, XVI: kṛkalo XIV: kṛkṛlo devadatto VI: devadato dhanañjayaḥ 3.4
prāṇo 'pānaḥ prāṇopānaII, III, V, VII, VIII, XprāṇoprānaḥIV, IX, XI, XIII, XIVprāṇāpānaḥVI
samānaś co samānaścaII, III, VII, VIII, XsamānaścāṃXIV
dāno vyānaś ca vyānodānaII, III, VII, VIII, IX, XI, XIII
nāgaḥ nāgaII, III, VII, VIII, XI, XIII
kūrmaś ca kūrmo thaIIśca kūrmaḥIII, VII, VIII, XI, XIII
kṛkaro kṛkaloIII, V, VI, VII, XII, XIII, XIV, XVIkṛkṛloXIV
devadatto devadatoVI
daśa nāmāni mukhyāni mayoktānīha śāstrake
kurvante te 'tra II: tatra III, XI, XII, XIII, XIV: tetra VII: tena VIII: tenna kāryāṇi VIII: karmāṇi preritāni svakarmabhiḥ II: preritāś cāsya karmabhiḥ III, IV, V, VI, VII, VIII, IX, XI, XII, XIII, XIV: preritāni svakarmabhiḥ 3.5
te 'tra tatraIItetraIII, XI, XII, XIII, XIVtenaVIItennaVIII
kāryāṇi karmāṇiVIII
preritāni svakarmabhiḥ preritāś cāsya karmabhiḥIIpreritāni svakarmabhiḥIII, IV, V, VI, VII, VIII, IX, XI, XII, XIII, XIV
atrāpi vāyavaḥ pañca mukhyāḥ syur daśataḥ II, III, VII: syur deśataḥ XI: syur deśataḥ VIII, IX, XIII, XIV: syur daśate XV, XVI: syur darśitāḥ punaḥ
tatrāpi śreṣṭhakartārau prāṇāpānau mayoditau 3.6
syur daśataḥ syur deśataḥII, III, VIIsyur deśataḥXIsyur daśateVIII, IX, XIII, XIVsyur darśitāḥXV, XVI
hṛdi prāṇo gude 'pānaḥ II, III, IV, V, VI, VII, VIII, IX, X: gudemānaḥ XII, XIII, XIV: gudepānaḥ samāno IV: samānaḥ nābhimaṇḍale IV: nābhimaṇḍam XI: nābhimāṇḍale
udānaḥ kaṇṭhadeśastho IV, V, VI, XII, XIV: kaṇṭhadeśe syād vyānaḥ sarvaśarīragaḥ || svīkṛta uttarārddha ke sthāna para7 II: vyāno vyāpīśarīre codāno kaṇṭhamadhyagaḥ II: vyāno vryāpīśarīre codāno kaṃṭhagomataḥ VII: vyāno vyāpī śarīreṣu codānaḥ kaṃṭhagomataḥ VIII: vyāno vyāpīśarīre codānaḥ kaṃṭhe 'pi paṃcamaḥ IX: vyāno vyāpī śarīre vādānaḥ kaṇṭhe 'ti paṃcamaḥ XI: vyānovyāpī śarīre tu codānaḥ kaṇṭhamadhyagaḥ XIII: vyānovyāpī śarīre codānaḥ kaṃṭheti paṃcamaḥ ||
gude 'pānaḥ gudemānaḥII, III, IV, V, VI, VII, VIII, IX, XgudepānaḥXII, XIII, XIV
samāno samānaḥIV
nābhimaṇḍale nābhimaṇḍamIVnābhimāṇḍaleXI
kaṇṭhadeśastho kaṇṭhadeśe syādIV, V, VI, XII, XIV
7 vyāno vyāpīśarīre codāno kaṇṭhamadhyagaḥIIvyāno vryāpīśarīre codāno kaṃṭhagomataḥIIvyāno vyāpī śarīreṣu codānaḥ kaṃṭhagomataḥVIIvyāno vyāpīśarīre codānaḥ kaṃṭhe 'pi paṃcamaḥVIIIvyāno vyāpī śarīre vādānaḥ kaṇṭhe 'ti paṃcamaḥIXvyānovyāpī śarīre tu codānaḥ kaṇṭhamadhyagaḥXIvyānovyāpī śarīre codānaḥ kaṃṭheti paṃcamaḥXIII
nāgādivāyavaḥ pañca te kurvanti II: kurvantis te IV: kurvatas te V, VII, XI, XIII, XIV: kurvantas te VI: kurvantaḥste XII: kurvanta te XV, XVI: kurvanti te ca vigrahe
udgāronmīlanaṃ II: unmādonmīlitaṃ kṣuttṛḍjṛmbhāṃ II: kṣuttṛdjṛmbhā IV: kṣuttṛḍjṛmbhā V, VI, XI, XV, XVI: kṣuttṛṭjṛmbhā VIII, XIII: kṣuttṛṭjṛmbhāṃ IX, X: kṣuttṛṭjṛmbhā : kṣuttṛṭjambhā hikkāṃ I, V, VI, IX, X, XI, XIV, XV, XVI: hikkā II: viṣkā ca pañcamīm I, V, XV, XVI: pañcamaḥ II, VI: pañcamaṃ IV, XII: pañcamāṃ XI: pañcama 8 III, VII: śloka anupalabdha
te kurvanti kurvantis teIIkurvatas teIVkurvantas teV, VII, XI, XIII, XIVkurvantaḥsteVIkurvanta teXIIkurvanti teXV, XVI
udgāronmīlanaṃ unmādonmīlitaṃII
kṣuttṛḍjṛmbhāṃ kṣuttṛdjṛmbhāIIkṣuttṛḍjṛmbhāIVkṣuttṛṭjṛmbhāV, VI, XI, XV, XVIkṣuttṛṭjṛmbhāṃVIII, XIIIkṣuttṛṭjṛmbhāIX, Xkṣuttṛṭjambhā
hikkāṃ hikkāI, V, VI, IX, X, XI, XIV, XV, XVIviṣkāII
pañcamīm pañcamaḥI, V, XV, XVIpañcamaṃII, VIpañcamāṃIV, XIIpañcamaXI
8 śloka anupalabdhaIII, VII
anena vidhinā yo vai brahmāṇḍaṃ I: brahmāḍaṃ vetti II: cetti VI, XIII, XIV: veti vigraham V, XIV: vigrahe
sarvapāpavinirmuktaḥ VI: vinirmuktāḥ XII: vinīrmuktaḥ sa III, VII, VIII, IX, XII, XIII, XIV: sa IV, V, VI: sarve yāti V, VI: yānti paramāṃ III, IV, V, VI, VII, VIII, IX, XII, XIII, XIV: parāṃ gatim 3.9
brahmāṇḍaṃ brahmāḍaṃI
vetti cettiIIvetiVI, XIII, XIV
vigraham vigraheV, XIV
vinirmuktaḥ vinirmuktāḥVIvinīrmuktaḥXII
sa saIII, VII, VIII, IX, XII, XIII, XIVsarveIV, V, VI
yāti yāntiV, VI
paramāṃ parāṃIII, IV, V, VI, VII, VIII, IX, XII, XIII, XIV
adhunā kathayiṣyāmi kṣipraṃ II: kṣiptaṃ yogasya siddhaye XIV: sidhdayaṃ
yaj jñātvā II: yajñātvā III, V, VI, VII, XI, XII: yajñātvā VIII, XIII: yajñā nāvāsīdanti yogino yogasādhane VIII, XIII: yogasidhdaye 3.10
kṣipraṃ kṣiptaṃII
siddhaye sidhdayaṃXIV
yaj jñātvā yajñātvāIIyajñātvāIII, V, VI, VII, XI, XIIyajñāVIII, XIII
yogasādhane yogasidhdayeVIII, XIII
bhaved vīryavatī V: bhaved vīryyavatī VI: bhaved īryavatī vidyā guruvaktra IV: vaktrā XVI: vakra samudbhavā V: mudbhavā
anyathā phalahīnā II: kalihīnā XIII: phalaṃhīnaḥ syān nirvīryāpy ati II: syān nivarṣyāyy a VII: syān nivarṣyāpy a VIII: syān nirvīryāpy ā XII: syān nirvīryāpp a XIII: syān nivarśyāpy a : syān nirvīryāyy a duḥkhadā VII: duḥkhitā VIII: duḥkhadā 3.11
bhaved vīryavatī bhaved vīryyavatīVbhaved īryavatīVI
vaktra vaktrāIVvakraXVI
samudbhavā mudbhavāV
phalahīnā kalihīnāIIphalaṃhīnaḥXIII
syān nirvīryāpy ati syān nivarṣyāyy aIIsyān nivarṣyāpy aVIIsyān nirvīryāpy āVIIIsyān nirvīryāpp aXIIsyān nivarśyāpy aXIIIsyān nirvīryāyy a
duḥkhadā duḥkhitāVIIduḥkhadāVIII
guruṃ IV, VI, XIII: guru santoṣya II: santoṣa XIV: santopya yatnena XVI: yanena yo vai I, IX, X, XIII, XV, XVI: ye vai II: yo yāṃ VII: yeṣāṃ XI: ye yāṃ vidyām upāsate
avilambena I, IX, X, XV, XVI: avalambena VI: avilavena VII: alambainaiva vidyāyās tasyāḥ II: vidyāyāḥ tasyāḥ phalam avāpnuyāt III, VII, XV, XVI: phalam avāpnuyuḥ 3.12
guruṃ guruIV, VI, XIII
santoṣya santoṣaIIsantopyaXIV
yatnena yanenaXVI
yo vai ye vaiI, IX, X, XIII, XV, XVIyo yāṃIIyeṣāṃVIIye yāṃXI
avilambena avalambenaI, IX, X, XV, XVIavilavenaVIalambainaivaVII
vidyāyās tasyāḥ vidyāyāḥ tasyāḥII
phalam avāpnuyāt phalam avāpnuyuḥIII, VII, XV, XVI
guruḥ pitā VI: pritā gurur mātā gurur devo XI: rddevo na saṃśayaḥ
karmaṇā manasā vācā tasmāc chiṣyaiḥ I, XV, XVI: tasmās sarvaiḥ II, XI: tasmāc chiṣyāḥ XIV: tasmāc chiṣyai prasevyate XI: prasevate 3.13
pitā pritāVI
r devo rddevoXI
tasmāc chiṣyaiḥ tasmās sarvaiḥI, XV, XVItasmāc chiṣyāḥII, XItasmāc chiṣyaiXIV
prasevyate prasevateXI
guru II: guroḥ VII, XII, XIII: guruḥ prasādataḥ II: prasāde XIII: prasāditaḥ sarvaṃ II: sarvaṃ hi labhyate II, VI: labhate XI: labhante XIII: labhyante śubham ātmanaḥ II: śubhamām ātmanaḥ
tasmāt sevyo XI: tasmāt sevyo gurur nityam anyathā XIV: gurūn nityam IV: guru nityaṃ na śubhaṃ bhavet 3.14
guru guroḥIIguruḥVII, XII, XIII
prasādataḥ prasādeIIprasāditaḥXIII
sarvaṃ sarvaṃ hiII
labhyate labhateII, VIlabhanteXIlabhyanteXIII
śubham ātmanaḥ śubhamām ātmanaḥII
tasmāt sevyo tasmāt sevyoXI
gurur nityam anyathā gurūn nityamXIVguru nityaṃIV
pradakṣiṇa IV, V, VII, XI, XIV, XV: pradakṣiṇā VI: pradakṣaṇā trayaṃ kṛtvā spṛṣṭvā savyena II: sevyena pāṇinā
aṣṭāṃgena namaskuryāt guru II, V, VI: guroḥ pādasaroruham II, V, VI, XI: saroruhe 3.15
pradakṣiṇa pradakṣiṇāIV, V, VII, XI, XIV, XVpradakṣaṇāVI
savyena sevyenaII
guru guroḥII, V, VI
saroruham saroruheII, V, VI, XI
śraddhayātmavatāṃ III, VII, VIII: śraddhāyatnāvatāṃ IV, V, VI, XII, XIII, XIV: śraddhāyatnavatī puṃsāṃ XI: puṃsāṃ siddhir bhavati VIII: bhavatu niścitā II, VIII, XI: niścitam XV, XVI: nānyathā
anyeṣāñ ca na siddhiḥ syāt tasmād yatnena II, VII: syāt athā ca bahu III, XI: syāt tathā ca bahu IV: syāt tasmād yalena VI, XIV: syāt asmād yatnena sādhayet II, III, VII, XI: saṃginām 3.16
śraddhayātmavatāṃ śraddhāyatnāvatāṃIII, VII, VIIIśraddhāyatnavatīIV, V, VI, XII, XIII, XIV
puṃsāṃ puṃsāṃXI
bhavati bhavatuVIII
niścitā niścitamII, VIII, XInānyathāXV, XVI
syāt tasmād yatnena syāt athā ca bahuII, VIIsyāt tathā ca bahuIII, XIsyāt tasmād yalenaIVsyāt asmād yatnenaVI, XIV
sādhayet saṃgināmII, III, VII, XI
na bhavet saṅgayuktānāṃ V: bhavet sanyasaṃgānāṃ VIII, IX, XIII: bhavet yaktasaṃgānāṃ : bhaved uḥkhasaṅgayuktānāṃ tathā IV, VI, VIII, XII, XIII, XIV, XV: tathāviśvā... 'viśvāsinām api XIV: 'viśvāsināmayi
gurupūjā XII: gurupujā vihīnānāṃ tathā ca bahusaṃginām VI: bahusaṃgijñāṃ 3.17 V: isa śloka ke pūrva athā'siddhilakṣaṇam VIII, IX, X: atha asiddhilakṣaṇam XIII: atha asiddha laṣaṇaṃḥ
bhavet saṅgayuktānāṃ bhavet sanyasaṃgānāṃVbhavet yaktasaṃgānāṃVIII, IX, XIIIbhaved uḥkhasaṅgayuktānāṃ
tathā tathāviśvā...IV, VI, VIII, XII, XIII, XIV, XV
'viśvāsinām api 'viśvāsināmayiXIV
gurupūjā gurupujāXII
bahusaṃginām bahusaṃgijñāṃVI
3.17 isa śloka ke pūrva athā'siddhilakṣaṇamVatha asiddhilakṣaṇamVIII, IX, Xatha asiddha laṣaṇaṃḥXIII
mithyāvādaratānāñ ca tathā niṣṭhurabhāṣiṇām XVI: niṣṭhūrabhāṣiṇām II: niṣṭhurabhāṣināṃ
gurusaṃtoṣahīnānāṃ na XI: tana siddhiḥ VII, VIII: siddhi syāt kadācana IV: syāt kadācanaḥ V: syaḥ kadācana VIII: syāt kathaṃcana 3.18
niṣṭhurabhāṣiṇām niṣṭhūrabhāṣiṇāmXVIniṣṭhurabhāṣināṃII
na tanaXI
siddhiḥ siddhiVII, VIII
syāt kadācana syāt kadācanaḥIVsyaḥ kadācanaVsyāt kathaṃcanaVIII
phaliṣyatīti viśvāsaḥ IV, XII: viśvāsaṃ siddheḥ VII: siddhiḥ prathamalakṣaṇam
dvitīyaṃ śraddhayā yuktaṃ II, XI: yoga XV, XVI: yukta tṛtīyaṃ XI: s tṛtīyaṃ gurupūjanam IV: gurupūjanām 3.19 II, V, VIII, IX, X: isa śloka ke pūrva “atha siddhi lakṣaṇam”_ XIII: atha siddha lakṣaṇaḥ
viśvāsaḥ viśvāsaṃIV, XII
siddheḥ siddhiḥVII
yuktaṃ yogaII, XIyuktaXV, XVI
tṛtīyaṃ s tṛtīyaṃXI
gurupūjanam gurupūjanāmIV
3.19 isa śloka ke pūrva “atha siddhi lakṣaṇam”_II, V, VIII, IX, Xatha siddha lakṣaṇaḥXIII
caturthaṃ VII: caturtha samatābhāvaḥ I, IX, XV, XVI: samatābhāvaṃ IV: samatābhāva pañcamendriyanigrahaḥ II: ...vigrahaḥ I, IX, X, XV, XVI: nigraham
ṣaṣṭhaṃ ca pramitāhāraḥ I, IX, XV, XVI: pramitāhāraṃ IV: pramītāhāraḥ VIII: pramītāhāra saptamaṃ naiva vidyate 3.20
caturthaṃ caturthaVII
samatābhāvaḥ samatābhāvaṃI, IX, XV, XVIsamatābhāvaIV
pañcamendriyanigrahaḥ ...vigrahaḥIInigrahamI, IX, X, XV, XVI
pramitāhāraḥ pramitāhāraṃI, IX, XV, XVIpramītāhāraḥIVpramītāhāraVIII
yogopadeśaṃ VI: yogopadeśa saṃprāpya labdhvā II, III, V, VI, XI, XIV: labdhā yogavidaṃ VII, VIII: yogavidāṃ gurum XIII: guruḥ
gurūpadiṣṭa I, XI: gurūpadeśa vidhinā dhiyā IV: dhīyā XIV: dhipā niścitya sādhayet 3.21
yogopadeśaṃ yogopadeśaVI
labdhvā labdhāII, III, V, VI, XI, XIV
yogavidaṃ yogavidāṃVII, VIII
gurum guruḥXIII
gurūpadiṣṭa gurūpadeśaI, XI
dhiyā dhīyāIVdhipāXIV
suśobhane XIV: sudeśe kāle maṭhe VI: bhave XIV: bhaved yogī padmāsana XII: Xdmāsana XIV: padmāXX samanvitaḥ
āsanopari saṃviśya pavanābhyāsam XIV: Xvanābhyāsa ācaret 3.22
suśobhane sudeśe kāleXIV
maṭhe bhaveVIbhavedXIV
padmāsana XdmāsanaXIIpadmāXXXIV
pavanābhyāsam XvanābhyāsaXIV
samakāyaḥ VI, VII: samakāya XII: samaṃkāyaḥ prāñjaliś ca VII: prāñjalaścit praṇamya VIII: praṇaṃmya ca guruṃ I, II, III, V, VI, VII, IX, X, XI, XII, XIII, XIV, XV, XVI: gurun sudhīḥ II: tsudhīḥ VII: sudhī
dakṣe vāme ca II: va vighneśaṃ IV: vighneśa kṣetrapālāmbikāṃ I, IX, X: kṣatrapālāmbikāṃ punaḥ 3.23
samakāyaḥ samakāyaVI, VIIsamaṃkāyaḥXII
prāñjaliś ca prāñjalaścitVII
praṇamya praṇaṃmyaVIII
guruṃ gurunI, II, III, V, VI, VII, IX, X, XI, XII, XIII, XIV, XV, XVI
sudhīḥ tsudhīḥIIsudhīVII
ca vaII
vighneśaṃ vighneśaIV
kṣetrapālāmbikāṃ kṣatrapālāmbikāṃI, IX, X
tataś ca II: tataḥ sa III, IV, V, VI, VII, VIII, XI, XII, XIII, XIV: tataḥ sva dakṣāṅguṣṭhena nirudhya VIII, XIII: nirudhaya piṅgalāṃ sudhīḥ VII: sudhī
iḍayā VI: īḍayā pūrayed vāyuṃ VI: pūrayad vāyuṃ VII: pūrayed vāyu yathāśakti I, II, III, IV, V, VII, VIII, IX, X, XI, XII, XIII, XIV: yathāśaktyā VI: yathāśaktiyā tu IV: tva kumbhayet III: jambhayet VII: jṛmbhayet VIII: kambhayet 3.24
tataś ca tataḥ saIItataḥ svaIII, IV, V, VI, VII, VIII, XI, XII, XIII, XIV
nirudhya nirudhayaVIII, XIII
sudhīḥ sudhīVII
iḍayā īḍayāVI
pūrayed vāyuṃ pūrayad vāyuṃVIpūrayed vāyuVII
yathāśakti yathāśaktyāI, II, III, IV, V, VII, VIII, IX, X, XI, XII, XIII, XIVyathāśaktiyāVI
tu tvaIV
kumbhayet jambhayetIIIjṛmbhayetVIIkambhayetVIII
tatas tyajet I, V, VI, VIII, IX, X, XII, XV: tatas tyaktvā III, VII: tatas tyakto IV: tataḥ styaktvā XIII, XIV: tatas tyaktā piṅgalayā V: piṅgalāyā śanair eva na vegataḥ VI: vega
punaḥ piṅgalayā 'pūrya II: piṃgalayāt pūrvaṃ III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV, XV, XVI: piṃgalayāpūrya V: piṅgalayāpūryya XII: piṃgalayāpūrya yathāśaktyā tu II, III, IV, V, VI, VII, VIII, XII, XIII, XIV: ca XI: anupalabdha kumbhayet III, VII: jṛmbhayet 3.25 IV: śloka anupalabdha
tatas tyajet tatas tyaktvāI, V, VI, VIII, IX, X, XII, XVtatas tyaktoIII, VIItataḥ styaktvāIVtatas tyaktāXIII, XIV
piṅgalayā piṅgalāyāV
vegataḥ vegaVI
piṅgalayā 'pūrya piṃgalayāt pūrvaṃIIpiṃgalayāpūryaIII, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV, XV, XVIpiṅgalayāpūryyaVpiṃgalayāpūryaXII
tu caII, III, IV, V, VI, VII, VIII, XII, XIII, XIVanupalabdhaXI
kumbhayet jṛmbhayetIII, VII
3.25 śloka anupalabdhaIV
iḍayā VI, VII: īḍayā recayed vāyuṃ II, III, IV, V, VI, VIII, X, XI, XII, XIII, XIV: recayed dhīmān VII: recayed dhīmānm na vegena śanaiḥ śanaiḥ
evaṃ I, XV, XVI: idaṃ yogavidhānena kuryād viṃśati kumbhakān III: jambhakān VI: kubhakān VII: jṛmbhakān 3.26
iḍayā īḍayāVI, VII
recayed vāyuṃ recayed dhīmānII, III, IV, V, VI, VIII, X, XI, XII, XIII, XIVrecayed dhīmānmVII
evaṃ idaṃI, XV, XVI
kumbhakān jambhakānIIIkubhakānVIjṛmbhakānVII
sarvadvandvavinirmuktaḥ VII: vinirmukta VIII: vinirmukto pratyahaṃ vigatālasaḥ
prātaḥkāle ca madhyāhne VI: mādhyo ca sūryāste cārdharātrake V, XIII: rātrike
kuryād evaṃ II: kuryād devaṃ VII: kuryāt kāraṃ caturvāraṃ VII: catuvāraṃ kāleṣv eteṣu VI: kāleṣv eteṣvu kumbhakān III, VII: rṛmbhakān 3.27
vinirmuktaḥ vinirmuktaVIIvinirmuktoVIII
madhyāhne mādhyoVI
rātrake rātrikeV, XIII
kuryād evaṃ kuryād devaṃIIkuryāt kāraṃVII
caturvāraṃ catuvāraṃVII
kāleṣv eteṣu kāleṣv eteṣvuVI
kumbhakān rṛmbhakānIII, VII
itthaṃ māsatrayaṃ XV, XVI: māsadvayaṃ kuryād anālasyo II: kuryād anālasyaṃ VII: kṛtvā anālasyo XI: kuryād anālasye dine dine
tato nāḍī XII: nāḍi viśuddhiḥ II, III: viśuddhi syād avilambena XI: syād aṃvilambena niścitam II: niścitām 3.28
māsatrayaṃ māsadvayaṃXV, XVI
kuryād anālasyo kuryād anālasyaṃIIkṛtvā anālasyoVIIkuryād anālasyeXI
nāḍī nāḍiXII
viśuddhiḥ viśuddhiII, III
syād avilambena syād aṃvilambenaXI
niścitam niścitāmII
yadā nāḍīviśuddhiḥ I, II, III, IV, VI, VIII, IX, X, XI, XII, XIII, XIV: tu nāḍīśuddhiḥ syād XIII: syāt yoginas tattvadarśinaḥ III: yoginaḥ statvadarśinaḥ IV, VII: yoginaḥ tatvadarśinaḥ VI: yoginas tatvadarśin
tadā VII: anupalabdha vidhvastadoṣaś ca II, III, IV, V, VI, VII, VIII, IX, XI, XII, XIII, XIV, XV, XVI: vidhvastapāpasya bhaved āraṃbhasaṃbhavaḥ 3.29
nāḍīviśuddhiḥ tu nāḍīśuddhiḥI, II, III, IV, VI, VIII, IX, X, XI, XII, XIII, XIV
syād syātXIII
yoginas tattvadarśinaḥ yoginaḥ statvadarśinaḥIIIyoginaḥ tatvadarśinaḥIV, VIIyoginas tatvadarśinVI
tadā anupalabdhaVII
vidhvastadoṣaś ca vidhvastapāpasyaII, III, IV, V, VI, VII, VIII, IX, XI, XII, XIII, XIV, XV, XVI
cihnāni yogino dehe dṛśyante nāḍī I, II, III, V, VI, VII, VIII, IX, X, XII, XIII, XIV, XV, XVI: nāḍi śuddhitaḥ
kathyante tava bhadrāya tāni I, XV, XVI: tu samastāny aṅgani II: ...tāni bhadrāya tava IV: tu samantān nānyanve V, VI, XII: tu samantāt tāny aṅge VIII, IX, X, XIII: mama bhadrāya tāni XI: tanva bhadrāya tāni XIV: tu samantāvaṃny aṅge saṃkṣepato VII: saṃkṣepatau XIV: sakṣepato mayā
samakāyaḥ VII, XIII: samakāya sugandhiś ca VII: sugahiś ca sukāntiḥ V, VI, XI, XII: sukānti svarasādhakaḥ II, III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV: surarasādharaḥ 3.30
nāḍī nāḍiI, II, III, V, VI, VII, VIII, IX, X, XII, XIII, XIV, XV, XVI
tava bhadrāya tāni tu samastāny aṅganiI, XV, XVI...tāni bhadrāya tavaIItu samantān nānyanveIVtu samantāt tāny aṅgeV, VI, XIImama bhadrāya tāniVIII, IX, X, XIIItanva bhadrāya tāniXItu samantāvaṃny aṅgeXIV
saṃkṣepato saṃkṣepatauVIIsakṣepatoXIV
samakāyaḥ samakāyaVII, XIII
sugandhiś ca sugahiś caVII
sukāntiḥ sukāntiV, VI, XI, XII
svarasādhakaḥ surarasādharaḥII, III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV
ārambhaś ca I, IX, X, XV, XVI: ārambha ghaṭaś caiva I, IX, X: ghaṭakaś caiva XV, XVI: bhaṭakaś caiva tathā I, IX, X: yathā XIII, XV, XVI: stathā paricayas tataḥ I, IX, X, XV, XVI: paricayas tadā III, IV, V, VI, VII, VIII, XIII, XIV: paricayas tathā VIII: paricayasmṛtā XII: paricayastvathā
niṣpattiḥ VI, VII: niṣpatiḥ sarvayogeṣu XI: sarvayogāṃnā yogāvasthā bhavanti tāḥ 3.31
ārambhaś ca ārambhaI, IX, X, XV, XVI
ghaṭaś caiva ghaṭakaś caivaI, IX, Xbhaṭakaś caivaXV, XVI
tathā yathāI, IX, XstathāXIII, XV, XVI
paricayas tataḥ paricayas tadāI, IX, X, XV, XVIparicayas tathāIII, IV, V, VI, VII, VIII, XIII, XIVparicayasmṛtāVIIIparicayastvathāXII
niṣpattiḥ niṣpatiḥVI, VII
sarvayogeṣu sarvayogāṃnāXI
ārambhaḥ kathito 'smābhir adhunā II, IV, V, VI, VII, XII, XIII, XIV: kathito smābhir adhunā vāyusiddhaye
aparaḥ XIV: apaḥ kathyate paścāt sarvaduḥkhaughanāśanaḥ IV, V, VII, XII: duḥkhaughanāśakaḥ IX: duḥkhaughanāśanāḥ XI: dukhoghanāśanaḥ 3.32
kathito 'smābhir adhunā kathito smābhir adhunāII, IV, V, VI, VII, XII, XIII, XIV
aparaḥ apaḥXIV
duḥkhaughanāśanaḥ duḥkhaughanāśakaḥIV, V, VII, XIIduḥkhaughanāśanāḥIXdukhoghanāśanaḥXI
prauḍhavahniḥ I, II, III, IV, VI, VII, VIII, IX, X, XI, XII, XIII, XIV, XV, XVI: prauḍhabahniḥ subhojī I, IV, X, XV, XVI: subhogī ca sukhī VII: sukhīṃ XIV: sukho sarvāṅgasundaraḥ III: sarvāsu sundaraḥ
sampūrṇa XI: saṃpūṇa hṛdayo V: hṛdyo yogī sarvotsāha II: sarvotsāhī II: sarvocchāyī V: sarvasthāī VII: sarvotchāyī VIII, IX: sarvaschayī XI: sarvotchāhī XIII: sarvasthāyī balānvitaḥ
jāyate II, III, IV, V, VI, VII, VIII, IX, XI, XVI: jāyante yogino 'vaśyam etat sarvaṃ II: yogino dehe te sarveṣu III: yoginau vaśyam ete sarve IV, VI, VII, VIII, IX, XIII, XIV: yogino 'vaśyam ete sarve V: yogino 'vaśyam ete sarva XI: yogino dehe tena sarve XII: yogināvaśyam ete sarve kalevare VI: kalaivare 3.33
prauḍhavahniḥ prauḍhabahniḥI, II, III, IV, VI, VII, VIII, IX, X, XI, XII, XIII, XIV, XV, XVI
subhojī subhogīI, IV, X, XV, XVI
sukhī sukhīṃVIIsukhoXIV
sarvāṅgasundaraḥ sarvāsu sundaraḥIII
sampūrṇa saṃpūṇaXI
hṛdayo hṛdyoV
sarvotsāha sarvotsāhīIIsarvocchāyīIIsarvasthāīVsarvotchāyīVIIsarvaschayīVIII, IXsarvotchāhīXIsarvasthāyīXIII
jāyate jāyanteII, III, IV, V, VI, VII, VIII, IX, XI, XVI
yogino 'vaśyam etat sarvaṃ yogino dehe te sarveṣuIIyoginau vaśyam ete sarveIIIyogino 'vaśyam ete sarveIV, VI, VII, VIII, IX, XIII, XIVyogino 'vaśyam ete sarvaVyogino dehe tena sarveXIyogināvaśyam ete sarveXII
kalevare kalaivareVI
atha XI: aX varjyaṃ II: varjāni IV: varjyaṃ VIII, XII, XIV, XV: varjaṃ XI: varjyāṇi XV: varja pravakṣyāmi II, XI: vakṣyāmi yogavighnakaraṃ II: yogavighnakarāṇi ca III: yogavighnaṃ karaṃ VIII, XIII: yogīvighnakaraṃ param II: anupalabdha
yena saṃsāraduḥkhābdhiṃ V: duḥkhābdhīṃ XI: duḥkhābdhiḥ tīrtvā yāsyanti yoginaḥ I: yogina II, XI: yogitaḥ 3.34 VIII, XII: śloka ke pūrva ‘atha varṇya lakṣaṇam’ adhika pāṭha
atha aXXI
varjyaṃ varjāniIIvarjyaṃIVvarjaṃVIII, XII, XIV, XVvarjyāṇiXIvarjaXV
pravakṣyāmi vakṣyāmiII, XI
yogavighnakaraṃ yogavighnakarāṇi caIIyogavighnaṃ karaṃIIIyogīvighnakaraṃVIII, XIII
param anupalabdhaII
duḥkhābdhiṃ duḥkhābdhīṃVduḥkhābdhiḥXI
yoginaḥ yoginaIyogitaḥII, XI
3.34 śloka ke pūrva ‘atha varṇya lakṣaṇam’ adhika pāṭhaVIII, XII
amlaṃ II, III, IV, V, VI, VII, XI, XII, XIV: amla rūkṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣapaṃ II, III, IV, V, VI, VII, IX, X, XI, XII, XIII, XIV: sarṣapaṃ kaṭu I, II, III, IV, VI, VIII, IX, X, XI, XII, XIV, XVI: kaṭum V: kaṭuḥ
bahulaṃ III, VII: bahultvaṃ IV, XII, XIV: bahu ca V: bahulya VI: bahū ca VIII: bahulyaṃ bhramaṇaṃ prātaḥ V: prāta snānaṃ tailaṃ I, III, IX, X, XV, XVI: taila II, XI: yadvad vidāhakam 3.35
amlaṃ amlaII, III, IV, V, VI, VII, XI, XII, XIV
sārṣapaṃ sarṣapaṃII, III, IV, V, VI, VII, IX, X, XI, XII, XIII, XIV
kaṭu kaṭumI, II, III, IV, VI, VIII, IX, X, XI, XII, XIV, XVIkaṭuḥV
bahulaṃ bahultvaṃIII, VIIbahu caIV, XII, XIVbahulyaVbahū caVIbahulyaṃVIII
prātaḥ prātaV
tailaṃ tailaI, III, IX, X, XV, XVIyadvadII, XI