User Tools


IGNCA

Reel 1850

  • Siglum: D2

IGNCA Reel 1850

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Latin script.
Format e-text
Material digital
History
Date of production 2022 CE
Place of origin Germany

  • D2
hṛdy asti paṃkajaṃ divyaṃ divyaliṃgena bhūṣitaṃ ||61||
kādiṭhāṃtākṣaropetaṃ dvādaśāraṃ ca śobhitaṃ |
prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ ||62||
anādikarmasaṃśliṣṭaḥ prokto 'haṃkārasaṃyutaḥ ||
prāṇasya vṛttibhedena nāmāni vividhāni ca ||63||
varttaṃte tāni sarvāṇi kathituṃ naiva śakyate |
prāṇo ऽL'pānaḥ samānaś codāno vyānaś ca paṃcamaḥ ||64
nāgaḥ kurmaś ca kṛkalo devadatto dhanaṃjayaḥ |
daśa nāmāni mukhyāni mayoktānīha sāstrake ||¯
kurvaṃti te 'tra kāryāṇī preritāś ca svakarmabhiḥ ||66||
atrāpi vāyavaḥ paṃca mukhyāḥ syur daśataḥ punaḥ ||
tatrāpi śreṣṭhakarttārau prāṇapānau mayoditau ||67||
hṛdi prāṇo gude 'pānaḥ samāno nābhimaṃḍale ||
udānaḥ kaṃṭhadeśe syād vyānaḥ sarvaśarīragaḥ ||68
nāgādivāyavaḥ paṃca kurvaṃte te ca vigrahe ||
udgāronmīlanaṃ kṣuttṛṭajṛṃbhāṃ hikkāṃ ca paṃcamāṃ ||69||
anena vidhinā yo vai brahmāḍaṃ vetti vigrahaṃ ||
sarvapāpavinīrmuktaḥ sa vai yāti parāṃ gatiṃ ||70
adhunā kathayiṣyāmi kṣipraṃ yogasya siddhaye ||
yad jñātvā nāvasīdaṃti yogino yogasādhane ||71||
bhaved vīryavatī vidyā guruvaktrasamudbhavā ||
anyathā phalahīna syān nirvīryāpy atiduḥkhadā ||72||
guruṃ saṃtoṣya yatnena yo vai vidyām upāsate
avilaṃbena vidyāyās tasyāḥ phalam avāpnuyāt ||73||
guruḥ pita gurur mātā gurur devo na saṃśayaḥ ||
karmaṇā manasā vācā tasmā chiṣyaiḥ prasevyate ||74||
guruḥ prasādataḥ sarvaṃ labhyate śubham ātmanaḥ ||
tasmāt sevyo gurur nityam anyathā na śubhaṃ bhavet ||75||
pradakṣiṇatrayaṃ kṛtvā spṛṣṭvā savyena pāṇinā ||
aṣṭāṃgena Lnamaskuryād gurupādasaroruhaṃ ||76||
śraddhāyatnavatī puṃsāṃ siddhir bhavati niścitā ||
anyeṣāṃ ca na siddhiḥ syāt tasmād yatnena sādhayet |77||
na bhavet saṃgayuktānāṃ tathāviśvāsinām api ||
gurupujāvihīnānāṃ || tathā ca bahusaṃgināṃ ||78||
mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇāṃ ||
gurusaṃtoṣahīnānānāṃ na siddhiḥ syāt kadācana ||79||
phaliṣyatīti viśvāsaṃ siddheḥ prathamalakṣaṇaṃ |
dvitīyaṃ śraddhayā yuktaṃ tṛtīyaṃ gurupujanaṃ ||80||
caturthaṃ samatābhāvaḥ paṃcameṃdriyanigrahaḥ ||
ṣaṣṭhaṃ ca pramitāhāraḥ saptamaṃ naiva vidyate ||81||
yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ guruṃ ||
gurūpadiṣṭavidhinā dhiyā niścitya sādhayet ||82||
suśobhane maṭhe yogī padmāsanasamanvitaḥ ||
āsanopari saṃviśya pavanābhyāsam ācaret ||83||
samaṃ kāyaḥ prāṃjaliś ca praṇamya ca gurūn_ sudhīḥ |
dakṣe vāme ca vighneśa kṣetrapālāṃbikāṃ punaḥ ||84||
tataḥ svadakṣāṃguṣṭhena nirudhya pigalāṃ sudhīḥ |
īḍayā pūrayed vāyuṃ yathāśaktyā tu kuṃbhayet ||85||
tatas tyaktvā piṃgalayā śanair eva na vegataḥ |
punaḥ piṃgalayāpūryā yathāśaktyā ca kuṃbhayet ||86||
iḍayā recayed dhīmān_ na vegena śanaiḥ śanaiḥ ||
evaṃ yogavidhānena kuryād viṃśati kuṃbhakān ||87||
sarvadvaṃdvavinirmuLktaḥ pratyahaṃ vigatālasaḥ ||
prātaḥkāle ca madhyāhne sūryāste cārddharātrake ||88||
kuryād evaṃ caturvāraṃ kāleṣv eteṣu kuṃbhakān ||
itthaṃ māsatrayaṃ kuryād anālasyo dine dine ||89||
tato nāḍiviśuddhiḥ syād avilaṃbena niścitaṃ ||
yadā tu nāḍīśuddhiḥ syād yoginas tatvadarśinaḥ 90
tadā vidhvastapāpasya bhaved āraṃbhasaṃbhavaḥ |
cihnāni yogino dehe dṛśyaṃte nāḍiśuddhitaḥ ||91||
kathyaṃte tu samaṃtāt tāny aṃge saṃkṣepato mayā
samakāyaḥ sugaṃdhiś ca sukāṃti surasādharaḥ 92||
āraṃbhaś ca ghaṭaś caiva tathā paricayas tv atha |
niṣpattiḥ sarvayogeṣu yogāvasthā bhavaṃti tāḥ 93||
āraṃbhaḥ kathito 'smābhir adhunā vāyusiddhaye ||
aparaḥ kathyate paścāt sarvaduḥkhaughanāśakaḥ ||94||
prauḍhavahniḥ subhojī ca sukhī sarvāṃgasuṃdaraḥ |
saṃpūrṇahṛdayo yogī sarvotsāhabalānvitaḥ ||95
jāyaṃte yogino 'vaśyam ete sarve kalevare ||
atha varjaṃ pravakṣyāmi yogavighnakaraṃ paraṃ ||96||
yena saṃsāraduḥkhābdhiṃ tīrtvā yāsyaṃti yoginaḥ ||
amlaṃ rūkṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣapaṃ kaṭuṃ ||97||
bahu ca bhramaṇaṃ prātaḥsnānaṃ tailaṃ vidāhakaṃ ||
steyaṃ hiṃsāṃ paṇadveṣaṃ cāhaṃkāram anārjjavaṃ ||98
upavāsam asatyaṃ ca mohaṃ ca praṇipīḍanaṃ ||
strīsaṃgam agnisevāṃ ca bahvalāpaṃ priyāpriyaṃ ||99|
atīvabhojanaṃ yogī tya__​_​jed etāni nilakṣaṇaṃ ||
Lupāyaṃ ca pravakṣyāmi kṣipraṃ yogasya siddhaye 200|
gopanīyaṃ susiddhānāṃ yena siddhir bhavet_ khaluḥ ||
kṣīraṃ ghṛtaṃ ca miṣṭānnaṃ tāṃbūlaṃ cūrṇavarjitaṃ ||201
karpūraṃ niṣṭhuramiṣṭaṃ sumataṃ sūkṣmacastrakam |
siddhāṃtaśravaṇaṃ ni^tyaṃ2 vairāgyaṃ grahasevanaṃ ||2||
nāmasaṃkīrttanaṃ viṣṇoḥ sunādaśravaṇaṃ paraṃ
dhṛtiḥ kṣamā tapaḥ śaucaṃ hrī matir gurusevanaṃ ||3||
sadaitāni paraṃ yogī niyamāni samācaret ||
anile 'rkapravīṣṭe ca bhoktavyaṃ yogibhiḥ sadā ||4||
vāyau praviṣṭe śaśini śayanaṃ sādhakottamaiḥ ||
sadyo bhukto 'pi kṣudhite nābhyasaḥ kriyate budhaiḥ |5||
abhyāsinā ca bhoktavyaṃ stokaṃ stokam anekadhā ||
pūrvoktakāleṣu kuryāt kuṃbhakān_ prativāsaraṃ ||6||
tato yatheṣṭāśaktiḥ syād yogino vāyudhāraṇe ||
yatheṣṭadhāraṇād vāyoḥ kuṃbhakaḥ siddhyati dhruvaṃ ||7||
kevale kuṃbhake siddhe kin na syād iha yoginaḥ ||
svedaḥ saṃjāyate dehe yoginaḥ prathamedhame ||8||
yadā saṃjāyate svedo marddanaṃ kārayet sudhīḥ ||
anyathā vigrahe dhātur naṣṭo bhavati yoginaḥ ||9||
bhavati dvitīye kaṃpo dārduro madhyame mataḥ |
tato 'dhikatarābhyāsād gagane sādhako 'dhikaḥ ||10||
yogī padmāsanastho 'pi bhuvam utsṛjya varttate ||
vāyusiddhis tadā jñeyo saṃsāradhvāṃtanāśinī ||11||
tāvat kālaṃ prakurvīta yogoktaniyamāagrahaṃ ||
alpāniLdrāpurīṣaṃ ca stokaṃ mūtraṃ ca jāyate ||12||
arogitvam adīnatvaṃ yoginas tatvadarśinaḥ ||
svedo lālā kṛmiś caiva sarvathaiva na jāyate ||13|
kaphapittānilāś caiva dhakasya kalevare |
tasminn akāle sādhakasya bhojyeṣv aniyamagrahaḥ ||14||
atyalpabahudhā bhuktyā yogī na vyathate hi saḥ ||
athābhyāsavaśād yogī bhūcarīsiddhim āpnuyāt ||15|
yena durddharṣajaṃtūnāṃ mṛtiḥ syāt pāṇitāḍanāt_
saṃty ajya bahavo vighnāḥ dāruṇā durnivāraṇāḥ |16||
tathāpi sādhayed yogī prāṇaiḥ kaṃṭhagatair api ||
tato rahasy upaviṣṭaḥ sadhakaḥ saṃyateṃdriyaḥ ||17||
praṇavaṃ prajaped dīrghaṃ vighnānāṃ nāśahetave ||
pūrvārjitāni karmāṇi prāṇāyāmena niścitaṃ ||18||
nāśayet sādhako dhīmān iha lokodbhavāni ca ||
pūrvārjitāni pāpāni puṇyāni vividhāni ca ||19||
nāśayet ṣoḍaśaprāṇāyāmena yogipuṃgavaḥ |
pāpātulacalānāho pradahet pralayāgninā ||20||
tataḥ pāpavinirmukto yogī puṇyāni nāśayaṃt_ ||
prāṇāyāmena yogīṃdro labdhvaisvaryāṣṭakāni vai ||21||
pāpapuṇyodadhiṃ tīrtvā trailokyesvaratām iyāt ||
tato 'bhyāsakrameṇaiva ghaṃṭāditritayaṃ bhavet ||22||
yena syāt sakalā siddhir yogina svepsitā dhruvaṃ ||
vāksiddhiḥ kāmavāritvaṃ duradṛṣṭis tathaiva ca ||23||
dūraśrutiḥ sūkṣmadṛṣṭiḥ parakāyapraveśanaṃ |
viṇmūtralepane svaLrṇam adṛśyakaraṇaṃ tathā ||24||
bhavaṃty etāni mahatāṃ khecaratvaṃ ca yogināṃ ||
yadā bhaved ghaṭāvasthā pavanābhyāsinaḥ parā ||25||
tadā saṃsāracakre 'smin tan nāsti yan na sādhayet ||
prāṇāpānau nādabiṃdū jīvātmaparamātmanau ||26||
militvā ghaṭate yasmāt tasmād vai ghaṭa ucyate ||
yāmamātraṃ yadā dharttuṃ samarthaḥ syād ataṃdritaḥ ||27||
pratyāhāras tadaiva syān nāṃtarā bhavati dhruvaṃ ||
yaṃ yaṃ jānāti yogīṃdras taṃ tam ātmeti bhāvayet ||28||
yair iṃdriyair vidhānajñas tad indriyajayo bhavet_
yāmamātraṃ yadā pūrṇaṃ bhaved abhyāsayogainaḥ ||29||
ekavāraṃ prakūrvīta yadā yogā ca kuṃbhakaṃ ||
daṃḍāऽṣṭakaṃ yadā vāyur niścalo yogino bhavet ||30||
svasāmarthyāt tadāgachet tiṣṭhed vātūlavat sudhīḥ ||
tataḥ paricayāvasthā yogino 'bhyāsato bhavet ||31|
yadā vāyuś caṃdrasūryaṃ tyaktvā tiṣṭati niścalaḥ ||
vāyau paricito vāyuḥ suṣumnāvyomni saṃcaret |32|
kriyāśaktiṃ gṛhītvaiva cakrān_ bhi_tvā ca niścitaṃ ||
yadā paricayāvasthā bhaved abhyāsayogataḥ ||33|
trikuṭaṃ karmaṇāṃ yogī tadā paśyati niścitaṃ ||
tataś ca karmakūṭāni praṇavena vināśayet ||34||
sa yogī karmmabhogāya kāyavyūhaṃ samācaret ||
asmin kāle mahāyogī paṃcadhā dhāraṇāṃ bhavet ||35||
yena bhūrādisiddhiḥ syāt tattadbhūtabhayāpahā ||
ādhāre ghaṭikā paṃca nāLbhisthāne tathaiva ca ||36||
tadūrdhvaṃ ghaṭikā paṃca nābhihṛnmadhyake tathā ||
bhrūmadhyordhvaṃ tathā paṃcaghaṭikā dhārayet sudhīḥ ||37||
tathā bhūrādinā naṣṭo yogīṃdro na bhavet khalu ||
medhāvī paṃcabhūtānāṃ dhāraṇāṃ yaḥ samabhyaset ||38||
śatabrahmāmṛtenāpi mṛtyus tasya na vidyate ||
tato 'bhyāsakrameṇaiva niṣpattir yogino bhavet ||39||
anādikarmmabījāni yena tīrtvāmṛtaṃ pibet ||
yadā niṣpattir bhavati samādhisthe na karmaṇā ||40|__​_​
yadā niṣpattisaṃpannaḥ samādhi svechayā bhavet ||
jīvanmuktasya śāṃta bhaved dhīrasya yoginaḥ ||
^gṛhītvā cetanā vāyuṃ kriyāśaktiṃ ca vegavān ||
sarvān_ cakrān_ vijitvāśu jñānaśaktyau vilīyate ||41|
idānīṃ kleśahānyarthaṃ vaktavyaṃ vāyusādhanaṃ ||
yena saṃsāracakre 'smin rogahānir bhave dhruvaṃ ||42||
rasanāṃ tālumūle yaḥ sthāpayitvā vipaścitaḥ
pibet prāṇānilaṃ tasya rogāṇāṃ saṃkṣayo bhavet ||43||
kākacaṃcu pibed vāyuṃ śītalaṃ yo vicakṣaṇaḥ ||
prāaāpānavidhānajñaḥ sa bhaven muktibhājanaṃ ||44|
sarasaṃ yaḥ pibed vāyuṃ pratyahaṃ vidhinā sudhīḥ ||
naśyaṃti yoginas tasya śramadāhajvarāmayāḥ ||45|
rasanām ūrddhvagāṃ kṛtvā yaś caṃdrasalilaṃ pibet ||
māsamātreṇa yogīṃdro mṛtyuṃ jayati niścitam ||46||
rājadaṃtabilaṃ gāḍhaṃ saṃpīḍya vidhinā pibet |
dhyātvā kuṃḍalinīṃ devīṃ ṣaṇmāLsena kavir bhavet ||47||
kākacaṃcā pibed vāyuṃ saṃdhyeyor ubhayor api ||
kuṃḍalinyā mukhe dhyātvā kṣayarogasya śāṃtayoe ||48||
aharniśaṃ pibed yogī kākacaṃcā vipaścitaḥ
dūraśrutir dūradṛṣṭis tathā syād darśanaṃ khalu ||49||
daṃtair ddaṃtān samāpīḍya pibed vāyuṃ śanaiḥ śanaiḥ
ūrdhvajīihvaḥ sumedhāvi mṛtyuṃ jayati so 'cirāt ||50||
ṣaṇmāsamātram abhyāsaṃ yaḥ karoti dine dine |
sarvapāpavinirmukto rogān nāśayate hi saḥ 51||
saṃvatsarakṛtābhyāsāt_ mṛtyuṃ jayati niścitaṃ ||
tasmād atiprayatnena sādhayed yogasādhakaḥ 52||
varṣatrayakṛtābhyāsād bhairavo bhavati dhruvaṃ ||
aṇimādiguṇān_ labdhvā jitabhūtagaṇa svayaṃ ||53||
rasanām ūrdhvagāṃ kṛtvā kṣaṇārddhaṃ yadi tiṣṭhati |
kṣaṇena mucyate yogī vyādhimṛtyujarādibhiḥ |54|
rasanāṃ prāṇasaṃyuktāṃ pīḍyamānāṃ viciṃtayet ||
na tasya jāyate mṛtyuḥ satyaṃ satyaṃ mayoditaṃ ||55||
evam abhyāsayogena kāmadevo dvitīyakaḥ ||
na kṣudhā na tṛṣā nidrā naiva mūrchā prajāyate ||56||
anenaiva vidhānena yogīṃdro 'vanimaṃḍale ||
bhavet svachaṃdacārī ca sarvāpatparivarjitaḥ ||57||
na tasya punārāvṛttir modate sa surair api ||
puṇyapāpair na lipyeta hy etad ācaraṇe saḥ ||58||
caturāśīty āśsanāni saṃti nānāvidhāni ca |
tebhyaś catuṣkam ādāLya mayoktāni bravīmy ahaṃ ||59||
yoniṃ saṃpiḍya yatnena pādamūlena sādhakaḥ ||
meḍhropari pādamūlaṃ vinyased yogavit_ sadā ||60||
dṛṣṭyā nirīkṣya bhrūmadhyaṃ niścalaṃ saṃyateṃdriyaḥ |
viśed avakrakāyaś ca rahasy udvegavarjitaḥ 61
etat siddhāsanaṃ jñeyaṃ siddhānāṃ siddhidāyakaṃ ||
yenābhyāsavaśāt_ śīghraṃ yoganiṣpatim āpnuyāt ||62||
siddhāsanaṃ sadā sevyaṃ pavanābhyāsinā paraṃ ||
yena saṃsāram utsṛjya labhate paramāṃ gatiṃ ||63||
nātaḥ parataraṃ guhyam āsanaṃ vidyate bhuvi ||
yenānudhyānamātreṇa yogī pāpaād vimucyate ||64
uttānau caraṇau kṛtvā urūsaṃsthau prayatnataḥ ||
nurūmadhye tathottānau pāṇī kṛtvā tato dṛśau ||65||
nāsāgre vinyased rājadaṃtamūlaṃ ca jihvayā |
uttaṃbha cibukaṃ vakṣe saṃsthāpya pavanaṃ śanaiḥ |66|
yathāśaktyā samākṛṣya pūrayed udaraṃ śanaiḥ |
yathāśaktyaiva paścāt tu recayed anirodhataḥ |67||
idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanaṃ ||
durllabhaṃ yena kenāpi dhīmatā labhyate paraṃ ||68||
anuṣṭhāne kṛte prāṇaḥ samaś calati tatkṣaṇāt_
bhaved abhyasane samyak_ sādhakasya na saṃśayaḥ ||69||
padmāsanasthito yogī prāṇāpānaauvidhānataḥ |
pūrayet sa vimuktaḥ syāt satyaṃ satyaṃ vadāmy ahaṃ ||70|
prasārya caraṇadvaṃdvaṃ parasparasusaṃyutaṃ ||
svapāṇibhyāṃ dṛḍhaṃ dhṛLtvā jānupari śiro nyaset ||71||
āsanāgram idaṃ proktaṃ jaṭharānaladīpanaṃ ||
dehāvasādaharaṇaṃ paścimottānasaṃjñakaṃ ||72||
ya etad āsanaṃ śreṣṭhaṃ pratyahaṃ sādhayet sudhīḥ |
vāyuḥ paścimamārgeṇa tasya saṃcarati dhruvaṃ ||73||
etad abhyāsaśīlānāṃ sarvasiddhiḥ prajāyate ||
tasmād yogā prayatnena sādhayet siddhisādhakaḥ 74||
gaoptavyaṃ suprayatnena na deyaṃ yasya kasyacit |
yena śīghraṃ marutsiddhir bhave duḥkhaughanāśinī ||75|
jānūrvor aṃtare samyak_ kṛtvā pādatale śu|bhe ||
samakāyaḥ samāsīnaḥ svastikaṃ tat pracakṣyate ||76||
anena vidhinā yogī mārutaṃ sādhayet sudhī ||
dehe na kramate vyādhis tasya vāyuś ca sidhyati ||77||
sukhāsanam idaṃ proktaṃ sarvaduḥkhapraṇāśanaṃ ||
stvastikaṃ yogibhir gopyaṃ svasthīkaraṇam uttamaṃ ||78||