User Tools


Muktabodha E-Text

  • Siglum: MB

Muktabodha E-Text

More ▾
Title Śivasaṃhitā
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
Extent 1 chapter. For the time being. Chapters 2-5 will be added in due course.
History
Date of production 2007 CE.
Place of origin India

  • MB
(From 1v1)

tṛtīyaḥ paṭalaḥ

hṛdy asti paṅkajaṃ divyaṃ divyaliṅgena bhūṣitam |
kādiṭhāntākṣaropetaṃ dvādaśārṇavibhūṣitam || 3-1 ||
prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ |
anādikarmasaṃśliṣṭaḥ prāpyāhaṅkārasaṃyutaḥ || 3-2 ||
prāṇasya vṛttibhedena nāmāni vividhāni ca |
vartante tāni sarvāṇi kathituṃ naiva śakyate || 3-3 ||
prāṇo 'pānaḥ samānaś cādāno vyānaś ca pañcamaḥ |
nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ || 3-4 ||
daśa nāmāni mukhyāni mayoktānīha śāstrake |
kurvanti te 'tra kāryāṇi preritāni svakarmabhiḥ || 3-5 ||
atrāpi vāyavaḥ pañca mukhyāḥ syur daśataḥ punaḥ |
tatrāpi śreṣṭhakartārau prāṇāpānau mayoditau || 3-6 ||
hṛdi prāṇo gude 'pānaḥ samāno nābhimaṇḍale |
udānaḥ kaṭhadeśastho vyānaḥ sarvaśarīragaḥ || 3-7 ||
nāgādivāyavaḥ pañca te kurvanti ca vigrahe |
udgāronmīlanaṃ kṣuttṛḍjṛmbhā hikkā ca pañcamaḥ || 3-8 ||
anena vidhinā yo vai brahmāṇḍaṃ vetti vigraham |
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim || 3-9 ||
adhunā kathayiṣyāmi kṣipraṃ yogasya siddhaye |
ajjñātvā nāvasīdanti yogino yogasādhane || 3-10 ||
bhaved vīryavatī vidyā guruvaktrasamudbhavā |
anyathā phalahīnā syān nirvīryāpy atiduḥkhadā || 3-11 ||
guruṃ santoṣya yatnena ye vai vidyām upāsate |
avalambena vidyāyās tasyāḥ phalam avāpnuyāt || 3-12 ||
guruḥ pitā gurur mātā gurur devo na saṃśayaḥ |
karmaṇā manasā vācā tasmāt sarvaiḥ prasevyate || 3-13 ||
guruprasādataḥ sarvaṃ labhyate śubham ātmanaḥ |
tasmāt sevyo gurur nityam anyathā na śubhaṃ bhavet || 3-14 ||
pradakṣiṇatrayaṃ kṛtvā spṛṣṭvā savyena pāṇinā |
aṣṭāṃgena namaskuryād gurupādasaroruham || 3-15 ||
śraddhayātmavatāṃ puṃsāṃ siddhir bhavati niścitā |
anyeṣāñ ca na siddhiḥ syāt tasmād yatnena sādhayet || 3-16 ||
na bhavet saṃgayuktānāṃ tathā 'viśvāsinām api |
gurupūjāvihīnānāṃ tathā ca bahusaṃginām || 3-17 ||
mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇām |
gurusantoṣahīnānāṃ na siddhiḥ syāt kadācana || 3-17 ||
phaliṣyatīti viśvāsaḥ siddheḥ prathamalakṣaṇam |
dvitīyaṃ śraddhayā yuktaṃ tṛtīyaṃ gurupūjanam ||
caturthaṃ samatābhāvaṃ pañcamendriyanigraham |
ṣaṣṭhaṃ ca pramitāhāraṃ saptamaṃ naiva vidyate || 3-18 ||
yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ gurum |
gurūpadiṣṭavidhinā dhiyā niścitya sādhayet || 3-19 ||
suśobhane maṭhe yogī padmāsanasamanvitaḥ |
āsanopari saṃviśya pavanābhyāsam ācaret || 3-20 ||
samakāyaḥ prāñjaliś ca praṇamya ca gurūn sudhīḥ |
dakṣe vāme ca vighneśaṃ kṣatrapālāṃbikāṃ punaḥ || 3-21 ||
tataśca dakṣāṃguṣṭhena niruddhya piṃgalāṃ sudhīḥ |
iḍayā pūrayed vāyuṃ yathāśaktyā tu kumbhayet ||
tatas tyaktvā piṃgalayā śanair eva na vegataḥ || 3-22 ||
punaḥ piṃgalayāpūrya yathāśaktyā tu kumbhayet |
iḍayā recayed vāyuṃ na vegena śanaiḥ śanaiḥ || 3-23 ||
idaṃ yogavidhānena kuryād viṃśati kumbhakān |
sarvadvandvavinirmuktaḥ pratyahaṃ vigatālasaḥ || 3-24 ||
prātaḥkāle ca madhyāhne sūryāste cārddharātrake |
kuryād evaṃ caturvāraṃ kāleṣv eteṣu kumbhakān || 3-25 ||
itthaṃ māsatrayaṃ kuryād anālasyo dine dine |
tato nāḍīviśuddhiḥ syād avilambena niścitam || 3-26 ||
yadā tu nāḍīśuddhiḥ syād yoginas tattvadarśinaḥ |
tadā vidhvastadoṣaśca bhaved ārambhasambhavaḥ || 3-27 ||
cihnāni yogino dehe dṛśyante nāḍiśuddhitaḥ |
kathyante tu samastāny aṅgāni saṃkṣepato mayā || 3-28 ||
samakāyaḥ sugandhiś ca sukāntiḥ svarasādhakaḥ |
ārambhaghaṭakaś caiva yathā paricayas tadā ||
niṣpattiḥ sarvayogeṣu yogāvasthā bhavanti tāḥ || 3-29 ||
ārambhaḥ kathito 'smābhir adhunā vāyusiddhaye |
aparaḥ kathyate paścāt sarvaduḥkhaughanāśanaḥ || 3-30 ||
prauḍhavahniḥ subhogī ca sukhī sarvāṅgasundaraḥ |
saṃpūrṇahṛdayo yogī sarvotsāhabalānvitaḥ ||
jāyate yogino 'vaśyam etat sarvaṃ kalevare || 3-31 ||
atha varjyaṃ pravakṣyāmi yogavighnakaraṃ param |
yena saṃsāraduḥkhābdhiṃ tīrtvā yāsyanti yogina || 3-32 ||
āmlaṃ kakṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣapaṃ kaṭum |
bahulaṃ bhramaṇaṃ prātaḥ snānaṃ tailavidāhakam ||
steyaṃ hiṃsāṃ janadveṣañ cāhaṅkāram anārjavam |
upavāsam asatyañ ca mokṣañ ca prāṇipīḍanam ||
strīsaṅgam agnisevāṃ ca bahvālāpaṃ priyāpriyam |
atīva bhojanaṃ yogī tyajed etāni niścitam || 3-33 ||
upāyaṃ ca pravakṣyāmi kṣipraṃ yogasya siddhaye |
gopanīyaṃ sādhakānāṃ yena siddhir bhavet khalu || 3-34 ||
ghṛtaṃ kṣīraṃ ca miṣṭānnaṃ tāmbūlaṃ cūrṇavarjitam |
karpūraṃ niṣtuṣaṃ miṣṭaṃ sumaṭhaṃ sūkṣmarandhrakam ||
siddhāntaśravaṇaṃ nityaṃ vairāgyagṛhasevanam |
nāmasaṅkīrtanaṃ viṣṇoḥ sunādaśravaṇaṃ param ||
dhṛtiḥ kṣamā tapaḥ śaucaṃ hrīr matir gurusevanam |
sadaitāni paraṃ yogī niyamāni samācaret || 3-35 ||
anile 'rkapraveśe ca bhoktavyaṃ yogibhiḥ sadā |
vāyau praviṣṭe śaśini śayanaṃ sādhakottamaiḥ || 3-36 ||
sadyo bhukte 'pi kṣudhite nābhyāsaḥ kriyata budhaiḥ |
abhyāsakāle prathamaṃ kuryāt kṣīrājyabhojanam || 3-37 ||
tato 'bhyāse sthirībhūte na tādṛṅ niyamagrahaḥ |
abhyāsinā vibhoktavyaṃ stokaṃ stokam anekadhā ||
pūrvoktakāle kuryāt tu kumbhakān prativāsare || 3-38 ||
tato yatheṣṭā śaktiḥ syād yogino vāyudhāraṇe |
yatheṣṭaṃ dhāraṇād vāyoḥ kumbhakaḥ sidhyati dhruvam ||
kevale kumbhake siddhe kiṃ na syād iha yoginaḥ || 3-39 ||
svedaḥ saṃjāyate dehe yoginaḥ prathamodyame |
yadā saṃjāyate svedo mardanaṃ kārayet sudhīḥ ||
anyathā vigrahe dhātur naṣṭo bhavati yoginaḥ || 3-40 ||
dvitīye hi bhavet kampo dārdurī madhyame matā |
tato 'dhikatarābhyāsād gaganecarasādhakaḥ || 3-41 ||
yogī padmāsanastho 'pi bhuvam utsṛjya vartate |
vāyusiddhis tadā jñeyā saṃsāradhvāntanāśinī || 3-42 ||
tāvat kālaṃ prakurvīta yogoktaniyamagraham |
alpanidrā purīṣaṃ ca stokaṃ mūtraṃ ca jāyate || 3-43 ||
arogitvam adīnatvaṃ yoginas tattvadarśinaḥ |
svedo lālā kṛmiś caiva sarvathaiva na jāyate || 3-44 ||
kaphapittānilāś caiva sādhakasya kalevare |
tasmin kāle sādhakasya bhojyeṣv aniyamagrahaḥ || 3-45 ||
atyalpaṃ bahudhā bhuktvā yogī na vyathate hi saḥ |
athābhyāsavaśād yogī bhūcarīṃ siddhim āpnuyāt ||
yathā dardurajantūnāṃ gatiḥ syāt pāṇitāḍanāt || 3-46 ||
santy atra bahavo vighnā dāruṇā durnivāraṇāḥ |
tathāpi sādhayed yogī prāṇaiḥ kaṃthagatair api || 3-47 ||
tato rahasy upāviṣṭaḥ sādhakaḥ saṃyatendriyaḥ |
praṇavaṃ prajaped dīrghaṃ vighnānāṃ nāśahetave || 3-48 ||
pūrvārjitāni karmāṇi prāṇāyāmena niścitam |
nāśayet sādhako dhīmān iha lokodbhavāni ca || 3-49 ||
pūrvājitāni pāpāni puṇyāni vividhāni ca |
nāśayet ṣoḍaśaprāṇāyāmena yogi puṃgavaḥ || 3-50 ||
pāpatūlacayānāho pradahet pralayāgninā |
tataḥ pāpavinirmuktaḥ paścāt puṇyāni nāśayet || 3-51 ||
prāṇāyāmena yogīndro labdhvaiśvaryāṣṭakāni vai |
pāpapuṇyodadhiṃ tīrtvā trailokyacaratām iyāt || 3-52 ||
tato 'bhyāsakrameṇaiva ghaṭikātritayaṃ bhavet |
yena syāt sakalāsiddhir yoginaḥ svepsitā dhruvam || 3-53 ||
vāksidhiḥ kāmacāritvaṃ dūradṛṣṭis tathaiva ca |
dūraśrutiḥ sūkṣmadṛṣṭiḥ parakāyapraveśanam ||
viṇmūtralepane svarṇam adṛśyakaraṇaṃ tathā |
bhavanty etāni sarvāṇi khecaratvaṃ ca yoginām || 3-54 ||
yadā bhaved dhaṭāvasthā pavanābhyāsane parā |
tadā saṃsāracakre 'smin nāsti yan na sadhārayet || 3-55 ||
prāṇāpānanādabiṃdujīvātmaparamātmanaḥ |
militvā ghaṭate yasmāt tasmād vai ghaṭa ucyate || 3-56 ||
yāmamātraṃ yadā dhartuṃ samarthaḥ syāt tadādbhutaḥ |
pratyāhāras tadaiva syān nāṃtarā bhavati dhruvam || 3-57 ||
yaṃ yaṃ jānāti yogīndras taṃ tam ātmeti bhāvayet |
yair indriyair yad vidhānas tad indriyajayo bhavet || 3-58 ||
yāmamātraṃ yadā pūrṇaṃ bhavedabhyāsayogataḥ |
ekavāraṃ prakurtīta tadā yogī ca kumbhakam ||
daṇḍāṣṭakaṃ yadā vāyur niścalo yogino bhavet |
svasāmarthyāt tadāṃguṣṭhe tiṣṭhed vātulavat sudhīḥ || 3-59 ||
tataḥ paricayāvasthā yogino 'bhyāsato bhavet |
yadā vāyuś caṃdrasūryaṃ tyaktvā tiṣṭhati niścalam ||
vāyuḥ paricito vāyuḥ suṣumnā vyomni saṃcaret || 3-60 ||
kriyāśaktiṃ gṛhītvaiva cakrān bhittvā suniścitam |
yadā paricayāvasthā bhaved abhyāsayogataḥ ||
trikūṭaṃ karmaṇāṃ yogī tadā paśyati niścitam || 3-61 ||
tataś ca karmakūṭāni praṇavena vināśayet |
sa yogī karmabhogāya kāyavyūhaṃ samācaret || 3-62 ||
asmin kāle mahāyogī paṃcadhā dhāraṇaṃ caret |
yena bhūrādisiddhiḥ syāt tato bhūtabhayāpahā || 3-63 ||
ādhāre ghaṭikāḥ paṃca liṃgasthāne tathaiva ca |
tadūrdhvaṃ ghaṭikāḥ pañca nābhihṛnmadhyake tathā ||
bhrūmadhyordhvaṃ tathā paṃca ghaṭikā dhārayet sudhīḥ |
tathā bhūrādinā naṣṭo yogīndro na bhavet khalu || 3-64 ||
medhāvī sarvabhūtānāṃ dhāraṇāṃ yaḥ samabhyaset |
śatabrahmamṛtenāpi mṛtyus tasya na vidyate || 3-65 ||
tato 'bhyāsakrameṇaiva niṣpattir yogino bhavet |
anādikarmabījāni yena tīrtvā 'mṛtaṃ pibet || 3-66 ||
yadā niṣpattir bhavati samādheḥ svenakarmaṇā |
jīvanmuktasya śāṃtasya bhaved dhīrasya yoginaḥ ||
yadā niṣpattisaṃpannaḥ samādhiḥ svecchayā bhavet |
gṛhītvā cetanāṃ vāyuḥ kriyāśaktiṃ ca vegavān ||
sarvāṃś cakrān vijitvā ca jñānaśaktau vilīyate || 3-67 ||
idānīṃ kleśahānyarthaṃ vaktavyaṃ vāyusādhanam |
yena saṃsāracakre smin bhogahānir bhaved dhruvam || 3-68 ||
rasanāṃ tālumūle yaḥ sthāpayitvā vicakṣaṇaḥ |
pibet prāṇānilaṃ tasya yogānāṃ saṃkṣayo bhavet || 3-69 ||
kākacaṃcvā pibed vāyuṃ śītalaṃ yo vicakṣaṇaḥ |
prāṇāpānavidhānajñaḥ sa bhaven muktibhājanaḥ || 3-70 ||
sarasaṃ yaḥ pibed vāyuṃ pratyahaṃ vidhinā sudhīḥ |
naśyaṃti yoginas tasya śramadāhajarāmayāḥ || 3-71 ||
rasanām ūrdhvagāṃ kṛtvā yaś candre salilaṃ pibet |
māsamātreṇa yogīndro mṛtyuṃ jayati niścitam || 3-72 ||
rājadaṃtabilaṃ gāḍhaṃ saṃpīḍya vidhinā pibet |
dhyātvā kuṇḍalinīṃ devīṃ ṣaṇmāsena kavir bhavet || 3-73 ||
kākacaṃcvā pibed vāyuṃ sandhyayor ubhayor api |
kuṇḍalinyā mukhe dhyātvā kṣayarogasya śāntaye || 3-74 ||
aharniśaṃ pibed yogī kākacaṃcvā vicakṣaṇaḥ |
pibet prāṇānilaṃ tasya rogāṇāṃ saṃkṣayo bhavet ||
dūraśrutir dūradṛṣṭis tathā syād darśanaṃ khalu || 3-75 ||
dantair dantān samāpīḍya pibed vāyuṃ śanaiḥ śanaiḥ |
ūrdhvajihvaḥ sumedhāvī mṛtyuṃ jayati so cirāt || 3-76 ||
ṣaṇmāsamātramabhyāsaṃ yaḥ karoti dine dine |
sarvapāpavinirmukto rogān nāśayate hi saḥ || 3-77 ||
saṃvatsarakṛtā'bhyāsād bhairavo bhavati dhruvam |
aṇimādiguṇāl labdhvā jitabhūtagaṇaḥ svayam || 3-78 ||
rasanām ūrdhvagāṃ kṛtvā kṣaṇārdhaṃ yadi tiṣṭhati |
kṣaṇena mucyate yogī vyādhimṛtyujarādibhiḥ || 3-79 ||
rasanāṃ prāṇasaṃyuktāṃ pīḍymānāṃ viciṃtayet |
na tasya jāyate mṛtyuḥ satyaṃ satyaṃ mayoditam || 3-80 ||
evam abhyāsayogena kāmadevo dvitīyakaḥ |
na kṣudhā na tṛṣā nidrā naiva mūrcchā prajāyate || 3-81 ||
anenaiva vidhānena yogīndro 'vanimaṇḍale |
bhavet svacchandacārī ca sarvāpatparivarjitaḥ || 3-82 ||
na tasya punarāvṛttir modate sasurair api |
puṇyapāpair na lipyeta etad ākṣaraṇena saḥ || 3-83 ||
caturaśīty āsanāni santi nānāvidhāni ca |
tebhyaś catuṣkam ādāya mayoktāni bravīmy aham ||
siddhāsanaṃ tataḥ padmāsanañcograṃ ca svastikam || 3-84 ||
yoniṃ saṃpīḍya yatnena pādamūlena sādhakaḥ |
meḍhopari pādamūlaṃ vinyased yogavit sadā ||
ūrdhvaṃ nirīkṣya bhrūmadhyaṃ niścalaḥ saṃyatendriyaḥ |
viśeṣo 'vakrakāyaś ca rahasy udvegavarjitaḥ ||
etat siddhāsanaṃ jñeyaṃ siddhānāṃ siddhidāyakam || 3-85 ||
yenābhyāsavaśāc chīghraṃ yoganiṣpattim āpnuyāt |
siddhāsanaṃ sadā sevyaṃ pavanābhyāsinā param || 3-86 ||
yena saṃsāram utsṛjya labhate paramāṃ gatim |
nātaḥ parataraṃ guhyam āsanaṃ vidyate bhuvi ||
yenānudhyānamātreṇa yogī pāpād vimucyate || 3-87 ||
uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ |
ūrumadhye tathottānau pāṇī kṛtvā tu tādṛśau ||
nāsāgre vinyased dṛṣṭiṃ dantamūlañ ca jihvayā |
uttolya cibukaṃ vakṣa utthāpya pavanaṃ śanaiḥ ||
yathāśaktyā samākṛṣya pūrayed udaraṃ śanaiḥ |
yathā śaktyaiva paścāt tu recayed avirodhataḥ ||
idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam || 3-88 ||
durlabhaṃ yena kenāpi dhīmatā labhyate param || 3-89 ||
anuṣṭhāne kṛte prāṇaḥ samaś calati tatkṣaṇāt |
bhaved abhyāsane samyak sādhakasya na saṃśayaḥ || 3-90 ||
padmāsane sthito yogī prāṇāpānavidhānataḥ |
pūrayet sa vimuktaḥ syāt satyaṃ satyaṃ vadāmy aham || 3-91 ||
prasārya caraṇadvandvaṃ parasparam asaṃyutam |
svapāṇibhyāṃ dṛḍhaṃ dhṛtvā jānūpari śiro nyaset ||
āsanogram idaṃ proktaṃ bhaved aniladīpanam |
dehāvasānaharaṇaṃ paścimottānasaṃjñakam ||
ya etad āsanaṃ śreṣṭhaṃ pratyahaṃ sādhayet sudhīḥ |
vāyuḥ paścimamārgeṇa tasya sañcarati dhruvam || 3-92 ||
etadabhyāsaśīlānāṃ sarvasiddhiḥ prajāyate |
tasmād yogī prayatnena sādhayet siddham ātmanaḥ || 3-93 ||
gopanīyaṃ prayatnena na deyaṃ yasya kasyacit |
yena śīghraṃ marutsiddhir bhaved duḥkhaughanāśinī || 3-94 ||
jānūrvor antare samyag dhṛtvā pādatale ubhe |
samakāyaḥ sukhāsīnaḥ svastikaṃ tat pracakṣate || 3-95 ||
anena vidhinā yogī mārutaṃ sādhayet sudhīḥ |
dehe na kramate vyādhis tasya vāyuś ca siddhyati || 3-96 ||
sukhāsanam idaṃ proktaṃ sarvaduḥkhapraṇāśanam |
svastikaṃ yogibhir gopyaṃ svastīkaraṇam uttamam || 3-97 ||