User Tools


Gosvami 1903

|| śrī || śivasaṃhitā. (bhāṣāṭīkāsahitā.)

Edited by Gosvāmi

Published in 1903 by Khemarāja Śrīkṛṣṇadāsaśreṣṭhin in Mumbai.

  • Siglum: G

This is a transcription of the Śivasaṃhitā from the 1903 edition by Gosvami.

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent 207 pages.
History
Date of production 1903 CE.19601825
Place of origin India

  • G

tṛtīyaḥ paṭalaḥ

hṛdy asti paṅkajaṃ divyaṃ divyaliṅgena bhūṣitam ||
kādiṭhāntākṣaropetaṃ dvādaśārṇa vibhūṣitam || 1 ||
prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ ||
anādikarmasaṃśliṣṭaḥ prāpyāhaṅkārasaṃyutaḥ || 2 ||
Lprāṇasya vṛttibhedena nāmāni vividhāni ca ||
vartante tāni sarvāṇi kathituṃ naiva śakyate || 3 ||
prāṇo 'pānaḥ samānaś codāno vyānaś ca pañcamaḥ ||
nāgaḥ kūrmaś ca kṛkaro devadatto dhanañjayaḥ || 4 ||
daśa nāmāni mukhyāni mayoktānīha śāstrake ||
kurvanti te 'tra kāryāṇi preritāni svakarmabhiḥ || 5 ||
atrāpi vāyavaḥ pañca mukhyāḥ syur daśataḥ punaḥ ||
tatrāpi śreṣṭhakarttārau prāṇāpānau mayoditau || 6 ||
Lhṛdi prāṇo gude 'pānaḥ samāno nābhimaṇḍale ||
udānaḥ kaṇṭhadeśastho vyānaḥ sarvaśarīragaḥ || 7 ||
nāgādivāyavaḥ pañca kurvanti te ca vigrahe ||
udgāronmīlanaṃ kṣuttṛḍjṛmbhā hikkā ca pañcamaḥ || 8 ||
anena vidhinā yo vai brahmāṇḍaṃ vetti vigraham ||
sarvapāpavinirmuktaḥ sa vai yāti paramāṃ gatim || 9 ||
Ladhunā kathayiṣyāmi kṣipraṃ yogasya siddhaye ||
yaj jñātvā nāvāsīdanti yogino yogasādhane || 10 ||
bhaved vīryavatī vidyā guruvaktrasamudbhavā ||
anyathā phalahīnā syān nirvīryāpy atiduḥkhadā || 11 ||
guruṃ santoṣya yatnena ye vai vidyām upāsate ||
avalambena vidyāyās tasyāḥ phalam avāpnuyuḥ || 12 ||
Lguruḥ pitā gurur mātā gurur devo na saṃśayaḥ ||
karmaṇā manasā vācā tasmāt sarvaiḥ prasevyate || 13 ||
guruprasādataḥ sarvaṃ labhyate śubham ātmanaḥ ||
tasmāt sevyo gurur nityam anyathā na śubhaṃ bhavet || 14 ||
pradakṣiṇatrayaṃ kṛtvā spṛṣṭvā savyena pāṇinā ||
aṣṭāṃgena namaskuryād gurupādasaroruham || 15 ||
śraddhayātmavatāṃ puṃsāṃ siddhir bhavati nānyathā ||
anyaṣāñ ca na siddhiḥ syāt tasmād yatnana sādhayet || 16 ||
Lna bhavet saṅgayuktānāṃ tathāviśvāsinām api ||
gurupūjāvihīnānāṃ tathā ca bahusaṃginām || 17 ||
mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇām ||
gurusantoṣahīnānāṃ na siddhiḥ syāt kadācana || 18 ||
phaliṣyatīti viśvāsaḥ siddheḥ prathamalakṣaṇam ||
dvitīyaṃ śraddhayā yuktaṃ tṛtīyaṃ gurupūjanam || 19 ||
caturthaṃ samatābhāvaṃ pañcamendriyanigrahaṃ ||
ṣaṣṭhaṃ ca pramitāhāraṃ saptamaṃ naiva vidyate || 20 ||
Lyogopadeśaṃ saṃprāpya labdhvā yogavidaṃ gurum ||
gurūpadiṣṭavidhinā dhiyā niścitya sādhayet || 21 ||
suśobhane maṭhe yogī padmāsanasamanvitaḥ ||
āsanopari saṃviśya pavanābhyāsam ācaret || 22 ||
samakāyaḥ prāñjaliś ca praṇamya ca gurūn sudhīḥ ||
dakṣe vāme ca vighneśaṃ kṣetrapālāmbikāṃ punaḥ || 23 ||
Ltataś ca dakṣāṅguṣṭhena nirudhya piṃgalāṃ sudhīḥ ||
iḍayā pūrayed vāyuṃ yathāśaktyā tu kumbhayet || 24 ||
tatas tyaktvā piṃgalayā śanair eva na vegataḥ ||
punaḥ piṃgalayā ''pūrya yathāśaktyā tu kumbhayet || 25 ||
iḍayā recayed vāyum na vegena śanaiḥ śanaiḥ ||
idaṃ yogavidhānena kuryād viṃśati kumbhakān ||
sarvadvandvavinirmuktaḥ pratyahaṃ vigatālasaḥ || 26 ||
Lprātaḥkāle ca madhyāhne sūryāste cārdharātrake ||
kuryād evaṃ caturvāraṃ kāleṣv eteṣu kumbhakān || 27 ||
itthaṃ māsatrayaṃ kuryād anālasyo dine dine ||
tato nāḍīviśuddhiḥ syād avilambena niścitam || 28 ||
yadā tu nāḍīśuddhiḥ syād yoginas tattvadarśinaḥ ||
tadā vidhvastadoṣaś ca bhaved āraṃbhasaṃbhavaḥ || 29 ||
cihnāni yogino dehe dṛśyante nāḍiśuddhitaḥ ||
kathyante tu samastāny aṅgāni saṃkṣepato mayā || 30 ||
Lsamakāyaḥ sugandhiś ca sukāntiḥ svarasādhakaḥ || 31 ||
ārambhaghaṭakaś caiva yathā paricayas tadā ||
niṣpattiḥ sarvayogeṣu yogāvasthā bhavanti tāḥ || 32 ||
ārambhaḥ kathito 'smābhir adhunā vāyusiddhaye ||
aparaḥ kathyate paścāt sarvaduḥkhaughanāśanaḥ || 33 ||
prauḍhavahniḥ subhogīṃ ca sukhī sarvāṅgasuLndaraḥ ||
saṃpūrṇahṛdayo yogī sarvotsāhabalānvitaḥ ||
jāyante yogino 'vaśyam etat sarvaṃ kalevare || 34 ||
atha varjyaṃ pravakṣyāmi yogavighnakaraṃ param ||
yena saṃsāraduḥkhābdhiṃ tīrtvā yāsyanti yoginaḥ || 35 ||
āmlaṃ rūkṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣapaṃ kaṭum ||
bahulaṃ ca bhramaṇaṃ prātaḥsnānaṃ tailavidāhakam || 36 ||