User Tools


Stein 189

  • , ,
  • Known as: , (NCC).
  • Siglum: ŚA(A)

Stein 189

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • ŚA(A)

Lśrī gaṇeśāya namaḥ ||

nṛsiṃhanakhabhinnaṃ yāat sarudhiracarcaṃ vakṣa iva gaganam iti bhinnakramo yam itivaśabdaḥ_ lopaḥ pūrvapadaprakṛtiṃ svaratvaṃ ceti samāsasya nityaṃ vidhānād asyati | kramato na yujyata iti cet_ maivam_ sāmarthye sati samāse bhavitavyam_ ataḥ paraṃ caivaśabdaḥ śruto na tenāsya sāmarthyam anvayābhāvāt_ yady evaṃ vakṣaśabdād anantaram asya prayogas tena ca saha samāsaḥ prāpnoti tasyaivāsya saṃsargān nityādhikāre ca vacanena vigrahasya nirāśāt_ evaṃ tarhi cchandoviṣayatvād asya vākyasya na doṣaḥ | asati tatra cchandograhaṇe kathaṃ tadviṣayatvaṃ niścinuma iti cet_ asty eva tanniścayanibandhanaṃ tatrabhavato bhāṣyakārasya vyavahāraḥ yadāsau chandoviṣayam eva tatrodājahāra kanye iva vāsasī iveti anyatra ca laukikaprayoge bhinnakramam ivaśabdaṃ prayuyuje siṃharūpam iveti atra ca siṃhīva rūpam ity artho vivakṣito na tu rūpam iva siṃhīti yas tu brūyāt_ cchāndasa ivāyaṃ prayogaḥ cchandasyāpi tathā darśanād iti tanmate chandasi nityaṃ samāsāvedanaṃ pūrvapadaprakṛtisvaratvam upalabhyata iti kathaṃ bhinnakramatvam ivaśabdasya yuktiyuktaṃ syāt_ laukike tu prayoge na kaścid doṣaḥ | ity alaṃ vācālatayā || 5 ||
sphaṭikamaṇayaḥ tadaśmanāṃ gṛhāṅganam_ dugdhasindhur iva yatra sphuratkarormitayollasati bhrājate | atrotprekṣā vadhūvadanendubimbasandarśanād iveti | ¯ hi yoṣito vadanendusamaṃ paśyati || sa ceta¯¯¯¯¯¯¯¯¯¯¯
lamārgo valambitaḥ sa aindrajālikatvād dagdham api kiṃcid utthāpayann avabhāsate | adhunā karāḫ pāṇayo jālaṃ vyājo mārgaḥ saraṇiḫ prapaṃco vā utthāpanaṃ pratyujjīvainam_
nitambaḥ prasthikāpi darśanā kolambā api kūrmī trisarikā sairandhrī iti prasiddho vīṇāviśeṣaḥ priyasya patyur nakhānām agrakoṇaiḫ prāntabhāgair avamarṣo vidāraṇam_ priyaś ca ruciratvād atirucite nakhānām agre sthito yaẖ koṇo vādanakāṣṭhikā tenāvamarṣo nigharṣaṇa ||9
ubhe eva pārśve ubhayapārśve ubhaśabdaḥ samānārtha ubhayaśabdo vṛttāv eva ||10 ||
yatra vadhūnāṃ gaṃḍabhuvi pratibimbitaṃ śaśikala¯¯ vyarucat_ sacihnaṃ lāṃchanasahitam_ ata eva guṇakiṇaśavalaṃ yattalaṃ prakoṣṭhādraṃ tatsadṛśam acchamaṇiḥ sphaṭikaḥ nyāso nikṣepaḥ || 12||
jyotīrasamayībhir iṣṭakābhiḥ caturasraghaṭitaiḥ loṣṭakaiḥ cito dṛ¯¯ iṣṭakeśīkāmālānāṃ cittatūlabhāriṣv iti hrasvaḥ vapraḥ prākāro nibho vyājaḥ |||| 13 ||
jhaṣaketanasya makaradhvajasya jhallaryo vādyabhāṃḍaviśeṣāḥ tā api nūpurasadṛśajhāṃkāriṇyaḥ | 14|
agurudhūpayor dhūmena ¯¯tatvād indu...L racakraṃ yatra śliṣyatoḥ gavā|kha||kṣa|sya pidhāna¯ yujyamānayoḥ pidhānaphalakayoḥ niṣpeṣeṇa kila yuktam iva śobhāṃ vrajati kiṇasya kṛṣṇatvāt_ |||| 15 ||
āsanno yaḥ śaśikarebhyo bhaṅgaḥ kṣayas ta¯¯ hastā iva timirasya dhūpadaṇḍaḥ pra¯¯ dīrghaśikhā ivāṅgulyaḥ dīrghā śikhā koṭir yāsā tathāvidhāḥ ¯¯¯¯ saraṇam_ |||| 17 ||
navayauvanāś cājaraḍhāḥ pallavāḫ pattrāṇi tata¯¯¯ñjavīthī tarugahano mārgaḥ purandhrayo mukhyayoṣitaḥ|| 18 ||
bhruva eva śarāsanāni dhanūṃṣi |||| 20 ||
manmatha eva mataṅgajaẖ karī tasya dantapratimāsāmyaṃ bibhrāṇāni yatrotpalāni mukulitāny api rucā na daridrati na hīyante atra ca deśasaubhāgyaṃ hetur bibhratīti vā napuṃsakasyeti num_ |||| 21 ||
kūvarī rathaḥ kūvarī syād yugandharam_ vanamālā puṣpapattramayī srak_ |||| 22 ||
lāvaṇyasahitā kāntir evāmṛtapravāhaḥ aṭṭālam upari yuddhasthānam_ tatprayānas sālaḥ purīprākāraḥ tasya valayarūpatvād ālavālānukaraṇam_ |||| 23 ||
vyaktīkṛtāvayavāḥ prakaṭīkṛtāṅgyaś candrakalāvac ca rucirarūpā mṛgīdṛśo yatra hṛdayam āvarjayanti hāvabhāvān anu badhnanaṅgasya ca saudhaṃ dhavalaharmyaṃ viśrāntiviṣayatayā hāso yāsām_ hāvo ratyaṅgasaṃbhavaḥ ceṣṭāviśeṣaḥ uktaṃ ca . tatrākṣibhrūvikārāḍhyāś śṛṃgārākārasūcakāḥ sa grīvārecako jñeyo hāvo ratyaṅgasaṃbhava iti bhāvo bhilāṣaḥ |||| 24 ||
niketo gṛham_ lohita evāśrayavaśāl lauhitīkaḥ sphaṭikaḥ karkalohitādīkak_ amandarucaḥ sūryasya priyāya tvadanugrahād gṛhītamāhātmyair asmābhir arātayo vaṣṭabhyānītā itīṣṭaṃ nivedayituṃ kvacid aśītarucir iti pāṭhaḥ tatra priyāya teṣām eva hitam ādhātuṃ raviṇā vandīkṛtāḥ śaśikarā yeṣv iti yojyam_ |||| 25 ||
adhiniśīthini rātrau vibhaktye rthe vyayībhāvo vibhāvaryā vikāro vaibhāvaranaiśa¯¯¯¯ anyatra vikāre rthe vidheyaḥ bhāvādau tu kālāṭ ṭhañ iti ṭhañ eva syāt_ |||| 27 ||
ākrīḍa udy❝¯_madhyamaṃ satatam ākarṇitavantaḥ deśāntare 'pi tatsadṛśaṃ nāde tam evādhyavasanti utka^ndhaḥndha^rastimitapādaṃ vidhūtapakṣaṃ jātikriyāviśeṣatā svabhāvoktir uktā ||28
aśmagarbhaṃ marakataṃ harinmaṇir ityarthāntaram_ | pariṇāmī pariṇato ṅgeṣu saṃkrāntaḥ ciraṃ bahukālam upa...bhukto nipītaḥ ||||| 29 ||
harmyam uttamāgāraṃ pratidiśaṃ diśi diśi avyayībhāvo śaratpravṛttibhyaḥ iti ṇac_ udabindavo jalakaṇāḥ manthodaretyādinodakaśabdasyodabhāvaḥ |||| 30 ||
yatra śaśī tiraskṛtarucitvāt pātālāntaram iva praviśati vailakṣyād iti bhāvaḥ kaluṣatā Lkalaṃkakṛtaṃ mālinyaṃ nirvedaś ca hṛdayaṃ madhyaṃ manaś ca |||||| 31 ||
kuṭṭimāgrād iha kṣipto nupayogān nirastāẖ karā raśmayaḥ karaś ca pāṇis tadāhananapātanasya yogyatvāt_||32
patyur īśvarasya sambandhinām āliṅgānāṃ murujaviśeṣāṇāṃ nādena racitā sthitir yatra tādṛśī yā vyarucat_ nānāprakāro py avanaddhajāteḥ tripuṣkaraṃ vādyam ihādyam āhuḥ tatrāṅkakāliṅgakasaṃjñakau dvāv anyas tathā cordhvakanāmadheyaḥ tasyāś ca nāyikatvapratīteḫ patyuḫ priyasyāliṃganaviṣayeṇādareṇa citā vyāptā sthitir yasyā ity api yojanā ||| 33 |
nirmāṇadeho deśakālādyavacchinnam icchānirmitaṃ śarīraṃ tadghaṭanā gṛhītā yena sāa kṣapitam arīṇāṃ cakkraṃ samūho yena kṣapitāri^cakraḥ^cakkraṃ sudarśano yasya sa saudhais saudhavac ca dhavalāḥ śvetā avacūlaṃ cihnam_ |||| 34 ||
prapannā vaśenāgatāḥ ||| 35 |
sāhāyakaṃ tripuradāhe sahāyatā yopadhāv iti vuñ_ ||| 36 |
pṛṣatkaḥ śaras tāṇḍavitamākṛṣṭam_ cāpo |||¯¯¯37
uṣṇīṣaś śiroveṣṭanam_ | pratipathas svargo ¯¯¯¯¯¯ abhimukhīva krodhāveśāt_ || 40 ||
¯¯¯¯¯d aparāyāvaśiṣṭā seva śaraṇāgatā dṛśyate kapālebhyo nipatito maurṇibandhaḥ ||| 41 |
bandhaparibhraṣṭaḥ śaśī yasya kareṇa kṣaṇaṃ ciraṃ vidadhre kṣititale māledhiṣṭeti indor andhaka iva salīlaṃ vandīkṛto vaṣṭabdhaḥ tathāvidhasya ca śiśoẖ kareṇa dhāraṇam ucitaṃ vātsalyāt_ palāyanabhayād vā ||| 42 |
parameṣṭhī brahmā ||| 43 |
tāṇavam uddhataṃ nṛttam_ ḍambaraḫ prapañcaḥ parikramaḥ pādasaṃcāraḥ ||| 44 |
yasya gulphe ghaṭitā maṃḍalapūrvalekhā parivartulapradhānā maṃḍalasya vā bimbasya pūrvā prathamā kalā yasya tādṛśaḥ śaśī śirasi dhārāparyasanena viśīryamāṇamaṇeḥ pādakaṭakasya śobhāṃ vrajati anukāro nṛttam_ daṃḍapādo daṃḍākāratayordhvaṃgataḥ caraṇaḥ || 45 ||
cārya ekapādapracārarūpā ¯¯sya ākāśaś ca samapādātiklāntādyāḥ | ekapādapracāro yas sa cārīty abhidhīyate | pādābhyāṃ kramaṇaṃ yat tu karaṇaṃ nāma tadbhavet_ || 46
kālakūṭacchāyeva rātrir iti vākyoktaṃ rūpakam_ kirīṭasya mauler ūrdhvasthānam_ yaddeśe kirīṭaṃ kriyate ||| 47 |
kali2| ka4laivoa 48
^u^ddhūlanaṃ bhasmanā vilepanam_ kūṇitaṃ saṃkocitaṃ ||49 ||
premāmṛtena pūritatvād atra hṛdaye mamāvakāśaḥ sthānaṃ na vidyate amṛtasannidhau ca viṣasyāvakāśaḫ prasaro na bhavati sandhukṣitaṃ dīpitaṃ ||| 50 |
yasya saroṣatayā tṛtīyakāntiṃ ^netraṃ^ mukulībabhūva vahnim ānetuṃ saṃkucitaṃ bhrukuṭyā vibhoa|gaṃ||ṅgaṃ| vicchittiḥ tasya dhanuṣaḥ kṣobho vimardaḥ ||| 52 |
laḍitam ullasitaṃ laḍahā manoharāḥ ||| 54 |
guṃjā raktikā ||| 56 |
¯¯¯ mayūraḥ lecane Leva śaṃkumayūrapiṃchācitau śarau ||| 57 |
sīkarair vyāptā diśo śa¯¯¯ tathā kṛtvā kareṇa yasyārjunakopaprabhāvo gharmāmbhaẖkaṇānicayaḥ kṣiptaḥ kṛ vikṣepe gaccha¯¯¯ guṇaḥ ||| 58 |
ardhabhāge kucaṃ pratibimba¯¯¯
¯¯¯vīṇāvādanasamaye yasy❝¯¯¯ puro deśe sthitiḥ kāṇḍavīṇety api pāṭhe yam evārthaḥ ||| 60 |
śailasutāyā mukhendubimbasya darśanaṃ jalāṃjalau pratibimbitatvāt_ ||| 61 |
tasya saṃbandheḥ parīkṣām ivārabdhukāmaṃ nayanaṃ yasya vegān niriyāt_ ||| 62 |
yasya saṃbandhino '|ṅghriyugalasyāṅgulīnāṃ nakhāṃśubhir viṣadīkṛtapurodeśā vahniśikhābhiś ca kapiśāḥ praṇatiparāṇāṃ rudrāṇāṃ dṛśaḥ || pāṇḍuramūlasya kamalasya śobhāṃ dhārayanti ||| 63 |
siddhasādhyanāmnām amarāṇāṃ samūhās taṃ devam upacerur asevanta caraṇayoḥ | saparyā pūjā tayā bandhurā mano-hāriṇy ata evāvandhyās saphalā sandhyā yeṣāṃ paryante pratisargaṃ ratnapadaṃ prayatnataḥ prayuktavatā nijanāmāṅkaṃ kavinā viracitam etan mahākāvyam_ ||| 64 |
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadodyote prathamas sargaḥ ||