⸤nṛsiṃhanakhabhinnaṃ yāat sarudhiracarcaṃ vakṣa iva gaganam iti bhinnakramo yam itiva⸤śabdaḥ_ lopaḥ pūrvapadaprakṛtiṃ svaratvaṃ ceti samāsasya nityaṃ vidhānād asyati | ⸤kramato na yujyata iti cet_ maivam_ sāmarthye sati samāse bhavitavyam_ ataḥ ⸤paraṃ caivaśabdaḥ śruto na tenāsya sāmarthyam anvayābhāvāt_ yady evaṃ vakṣaśabdād a⸤nantaram asya prayogas tena ca saha samāsaḥ prāpnoti tasyaivāsya saṃsargān nityādhikā⸤re ca vacanena vigrahasya nirāśāt_ evaṃ tarhi cchandoviṣayatvād asya vākyasya na do⸤ṣaḥ | asati tatra cchandograhaṇe kathaṃ tadviṣayatvaṃ niścinuma iti cet_ asty eva ta⸤nniścayanibandhanaṃ tatrabhavato bhāṣyakārasya vyavahāraḥ yadāsau chandoviṣayam eva ta⸤trodājahāra kanye iva vāsasī iveti anyatra ca laukikaprayoge bhinnakramam iva⸤śabdaṃ prayuyuje siṃharūpam iveti atra ca siṃhīva rūpam ity artho vivakṣito na ⸤tu rūpam iva siṃhīti yas tu brūyāt_ cchāndasa ivāyaṃ prayogaḥ cchandasyāpi tathā darśa⸤nād iti tanmate chandasi nityaṃ samāsāvedanaṃ pūrvapadaprakṛtisvaratvam upalabhyata i⸤ti kathaṃ bhinnakramatvam ivaśabdasya yuktiyuktaṃ syāt_ laukike tu prayoge na kaścid do⸤ṣaḥ | ity alaṃ vācālatayā || 5 ||