User Tools


Rajasthan Oriental Research Institute Jodhpur 11123

  • , ,
  • Known as: , (NCC).
  • Siglum: DA

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • DA

Loṃ na­maḥ śrī­ka­ṇṭhā­ya

ka­ṇṭha­śri­yaṃ| ku­va­la­ya­sta­ba­kābhi­rā­ma-
dā­mā­nu­kā­ri­vi­ka­ṭa­ccha­vi­kā­la­kū­ṭām_ |
bi­bhrat|| su­khā­ni| di­śa­tād| upa­hā­ra­pī­ta-
dhū­po­ttha­dhū­ma­mali­nām| i iva| dhū­rja­ṭir| vaḥ| 1
oṃ sva­sti ku­va­la­ya­sta­va­kam utpa­la­gu­cchaṃ dāma sra­gdā­ma vi­ka­ṭaṃ su­nda­re pro­ktaṃ vi­śā­la­vi­ka­rā­la­yor iti vi­śvaḥ atha ca śa­ṅka­ro niḥ­śre­ya­sa­la­kṣa­ṇa­śu­bha­kā­rī su­khā­ni su śo­bha­nā­ni svarya­kṣa­mā­ṇi avi­ṣa­yā­pa­va­rtī­ni khā­ni indri­yā­ṇi di­śa­tāt sa­mpā­da­ya­tu ka­thaṃ­bhū­taḥ anu­kāḥ śṛṃ­gā­ri­ṇas te­ṣām 'ariḥ kā­maḥ ta­thā vi­ka­ṭa­ccha­vir bhī­ṣa­ṇa­kā­ntir yaḥ kā­laḥ ta­yoḥ kū­ṭāṃ dā­hi­kāṃ upa­hā­raṃ hā­ra­sa­mī­pe 'rthād dhā­ro­ra­ga­sa­mī­pe yaḥ pī­taḥ ka­pi­śo dhū­po vi­ṣā­gni­sa­mbandhī sa­ntā­pas ta­du­tthe­na dhū­me­na ma­li­nām iva ka­ṇṭha­śri­yaṃ bi­bhrat_ pu­naḥ kī­dṛ­śaḥ ku­va­laye bhū­ma­ṇḍa­le sta­ba­kā­nāṃ stotṇāṃ abhi­rā­ma­syā­bhī­ṣṭa­sya dāmā dātā stau­tī­ti sta­vo ''jantaḥ pa­cā­di­tvāt_ sa eva sta­ba­kaḥ svā­rthe ka­pra­tya­yaḥ vaḥ yu­ṣma­bhyam_ 1
jṛ­mbhā­vi­kā­si­ta­mu­khaṃ| nakha­da­rpa­ṇā­nta-
| ''vi­ṣkṛ­ta­pra­ti­mu­khaṃ| gu­ru­ro­ṣa­ga­rbham_|
L
rū­paṃ| pu­nā­tu| ja­ni­tā­ri­ca­mū­vi­ma­rṣam| u
udvṛ­tte­de­tya­va­dha­nirva­ha­ṇaṃ| ha­rer| vaḥ| 2
ja­ni­to ''rica­mū­nāṃ vi­ma­rṣo vi­vi­dha­pra­kā­ra­vi­cā­ro na­ra­siṃ­ho bha­ya­rū­pa­tve­na ākā­rā­dy 'ani­rdhā­raṇād yena vṛ­ttaṃ sa­cca­ri­tram utkra­mya va­rta­mā­no yo dai­tyo hi­ra­ṇya­ka­śi­pus ta­sya va­dha­ni­rvāha­kam_ 2
pa­rya­nta­va­rti­pa­ri­pā­ṇḍu­ra­pa­ttra­paṃ­kti|-
pa­dmā­sa­nā­sa­na­ku­śe­śa­ya­ko­śa­ca­kram_|
yu­ṣmān| punātu| da­dhad| u uddha­ta­du­gdha­siṃ­dhu-
vī­ci­ccha­ṭā­ba­la­yi|tā­ma­ra­śai­la­lī­lām_| 3
pa­dmā­sa­na­sya bra­hma­ṇo ya­dā­sa­na­ku­śe­śa­yaṃ pa­dmaṃ ta­sya ko­śa­ca­kraṃ ka­rṇi­keti ka­rtṛ­pa­dam_ vī­ci­sthā­nī­yā­ni pa­ttrā­ṇi śai­la­sthā­nī­yā ka­rṇi­kā 3
asty| u unna­te| su­ra­sa­ri­jja­la­dhāvya­mā­na-
bhāge| na­vā­rka­ru­ci| ma­nda­ra­śai­la­śṛṃ­ge|
na jyotsnā­va­tī| iti| na­ga­rī| bhu­va­na­tra­yai­ka-
bhū­ṣā| vṛ­ṣā­ṅka­śirasī| i^va| śa­śāṃ­ka­le­khā| 4
astīti ni­tya­tvād va­rta­mā­na­ni­rde­śaḥ īśva­ro 'stī­ty ādi­vat_ na­vā­rka­ru­cī­ti sau­va­rṇa­tvāt_ yad vā na­vair arkā­khya­ta­ru­bhiḥ spha­ṭi­kair vā ruk kā­ntir ya­tre­ti vṛ­ṣe­tyā­di­vṛ­ṣa­dhva­ja­śiro 'pi gaṃ­gā­ja­la­dhā­vya­mā­nam jaṭā ka­pi­laṃ ca le­khe­ti pṛ­ṣā­pi hi jyo­tsnā­va­tī 4
ya­syāṃ| ni­śā­su| ga­ga­naṃ| na­va­pa|Ldma­rā­ga-
sa­dma­pra­bhā­ru­ṇi­ta­ma­dhya­ga­te­ndu­le­kham_|
va­kṣo| nṛ­siṃ­ha­na­kha­rair| aasu­rā­dhi­pa­sya|
sā­sṛk_cha­ṭaṃ| vi­ṣa­mabhi­nnam| i ivā| ''ca­kā­sti 5
Lnṛ­siṃ­ha­na­kha­bhi­nnaṃ sa­ru­dhi­ra­ca­rcaṃ va­kṣa iva ga­ga­nam iti bhi­nna­kra­mo ''yam iva­śa­bdaḥ ivenā'lu­gvi­bha­kteḥ pū­rva­pa­da­pra­kṛ­ti­sva­ra­tvaṃ ceti sa­mā­sa­sya ni­tyaṃ vi­dhā­nāt_ bhi­nnakra­ma­tā na yu­jya­ta iti cet_ mai­vam_ sā­ma­rthye sati sa­mā­se­na bha­vi­ta­vyam_ bhi­nnaśa­bdāt pa­raṃ ce­va­śa­bdaḥ śru­to na te­nā­sya sā­ma­thyam anva­yā­bhā­vāt_ yady evaṃ va­kṣaḥśa­bdād ana­nta­ram asya pra­yo­gas tena ca sa­mā­saḥ prā­pno­ti te­nai­vā'sya saṃ­sa­rgāt_ ni­tyā­bhi­kā­re ca vi­gra­ha­sya ni­rā­sāt_ evaṃ ta­rhi cha­ndo­vi­ṣa­ya­tvād 'asya vākya­sya na do­ṣaḥ asa­ti ta­tra cha­ndo­gra­ha­ṇe ka­thaṃ ta­dvi­ṣa­ya­tvaṃ ni­ści­nu­ma iti cet_ asty eva ta­nni­śca­ya­ni­ba­ndha­naṃ ta­tra­bha­va­to bhā­ṣya­kā­ra­sya vya­va­hā­raḥ yad asau cha­ndo­vi­ṣa­ya eva ta­tro­dā­ja­hā­ra ka­nye iva vā­sa­sī ive­ti anya­tra ca lauki­ka­pra­yo­ge bhi­nna­kra­mam iva­śa­bdaṃ pra­yu­yu­je siṃ­hī­rū­pam ive­ti siṃ­hī­va rūpam itya­rtho vi­va­kṣi­to na tu rū­pam iva siṃ­hī­ti ity alaṃ vā­cā­la­ta­yā 5
jyo­tī­ra­sā­śma­bha­va­nā­jira­du­gdha­siṃ­dhu| '^r| '^
atyu­nmi­ṣa­tpra­cu­ra­tuṃ­ga­ma­rī­ci­vī­ciḥ|
vā­tā­ya­na­sthi­ta­va­dhū­va­da­ne­ndu­bi­mba-
sa­nda­rśa­nād| ' aniśam| u ulla­sa­tī| iva| ya­syām_| 6
jyo­tī­ra­sā­śmā­naḥ spha­ṭi­ka­ma­ṇa­yaḥ te­ṣāṃ gṛ­hā­ṅga­naṃ du­gdha­si­ndhur iva ya­tra sphu­ratka­ro­rmi­ta­yā ulla­sa­ti bhrā­ja­te yo hi yo­ṣi­to va­da­nam indu­sa­maṃ pa­śya­ti sa ce­ta­nā­ca­ma­tkṛ­ti­rū­pam ullā­sam āsā­da­ya­ti indu­bi­mba­sa­nda­rśa­naṃ ca du­gdho­da­dher ullā­sa­he­tuḥ 6
klā­ntiṃ| ra^ratā­nta­ja­ni|tāṃ| śla­tha­ya­nti| ya­tra|
mā­ṇi­kya­ma­ndi^ra^ga­vā­kṣa­pa­tha­pravi­ṣṭāḥ|
abhya­rṇṇa­va­rti­su­ra­ni­rjha­ri­ṇī­ta­raṃ­ga-
bhaṃ­gānu­sā­ra|śi­śi­rā| ma­ru­to| ' 'ṅga­nā­nām_| 7
abhya­rṇaṃ sa­mī­paṃ 7
gaṃ­ḍa­stha­lī|| sa­gha­na­gha­rmma­ja­lā| ra­te­ṣu|
la­gnā­va­taṃ­sa­ku­su­ma­cyu­ta­kesa­rā­grāḥ|
atyā­pa­ta­nma­da­na­mā­rga­ṇa­puṃ­kha­pa­kṣa-
pa­kṣmākulā| iva| da­dhuḥ| pra­ma­dāś| ca| ya­syām_| 8
ki­ñja­lkaḥ ke­sa­ro stri­yām ity' ama­raḥ 8 ||
smanti­nī­jana­ma­naḥ­su| sa­mā­dhi­bhaṃ­ga-
ko­pā­na­le­na| ci­ra­da­gdham|| ' aL| indu­mau­leḥ|
utthā­pa­yan| ma­da­nam| '' āśu| ka­rair| vi­bhā­ti|
yasyāṃ| hi­māṃ­śur| ' ava­la­mbi­ta­jā­la­mā­rgaḥ| 9
Ljā­la­mā­rgo ga­vā­kṣa­mā­rgaḥ yena ca ka­rair jā­la­mārgo __​_​_​_​_​_​_​ndra­jā­li­ka­tvād da­gdham api kiṃ­cid utthā­pa­ya­nn avabhā__​_​_​_​_​_​_​_​ pā­ṇa­yaḥ jā­laṃ vyā­jaḥ mā­rgaḥ sa­ra­ṇiḥ pra­paṃ­co vā utthā­pa­naṃ pra­tyujjī­va­naṃ 9
ya­syāṃ| rateṣu| pṛ­thupaniīnani­ta­mba­bi­mba-
śo­bhā| sphu­ra­dda­śa­na­paṃkti­kṛ­śāṃ­ga­ya­ṣṭiḥ|
kū­rmī| iva| pu­ṣpa­dha­nu­ṣaḥ| pri­ya­pā­ṇijā­gra-
ko­ṇā­va­ma­rṣa­ma­dhu­ra­kva­ṇi­tā| 'ṅga­nā| ''sīt_ 10
ni­ta­mbaḥ ka­ṭi­bhā­gaḥ pra­sti­kā ca da­śa­nā da­ntāḥ ko­la­mbā api kū­rmī tri­sarikā sai­ra­ndhrī­ti pra­si­ddho vī­ṇā­vi­śe­ṣaḥ pri­ya­sya pa­tyur na­khā­nām' agra­ko­ṇaiḥ prānta­bhā­gair ava­ma­rṣo vi­dā­ra­ṇam_ pri­yaś cā­ti­ru­ci­to na­khā­nām agre sthi­to yaḥ koṇo vā­da­na­kā­ṣṭhi­kā te­nā­va­ma­rṣo ni­gha­rṣa­ṇam_ dvy' arthaṃ pa­dmam_ 10
ya­tre| indra­nī­la­bha­va­naṃ| pṛ­thu­pa­dma­rā­ga-
vā­tā­ya­nair| u ubha­ya­pārśva­ga­tair| vi­bhā­ti|
bā­ṇā­su­ra­sya| ha­ri­ca­kra­vi­lū­na­bāhu-
mū­la­vra­ṇair| i iva| va­puḥ| kṛkṣata­ja­ccha­ṭā­rdraiḥ| 11
ubhe eva pā­rśve ubha­ya­pā­rśve ubha­śa­bda­sa­mā­nā­rtha ubha­ya­śa­bdo vṛ­ttāv eva kṣa­ta­jam' asram_ 11
gaṃ­ḍa­sthalapra­ti­mi­taṃ| su­dṛ­śāṃ| sa­ci­hnam| '
aśve­ta­te| induśa­ka­laṃ| rajanīṣu| ya­syām_|
jyā­ghā­ta­pā­ta­kiṇaśā­ri­ta­mī­na­ke­tu-
nyā­sī­kṛ­tā­ccha­ma­ṇi­khaṃ­ḍa­ta­lā­ya­mā­nam_| 12
ya­tra va­dhū­nāṃ ga­ṇḍa­bhu­vi pra­ti­biṃ­bi­taṃ śa­śi­śa­ka­lam' aśve­ta­ta vya­ru­cat_ sa­ci­hnaṃ lāñcha­na­sa­hi­tam_ ata eva gu­ṇa­ki­ṇa­śa­ba­laṃ ya­tta­laṃ pra­ko­ṣṭhā­graṃ go­dhā­ta­le jyāghā­ta­vā­ra­ṇe ity' ama­raḥ ta­tsa­dṛ­śam_ accha­ma­ṇiḥ spha­ṭi­kaḥ nyā­so nikṣe­paḥ 12
ya­syā|m| ' aśaṃ­ki­ṣa­ta śaṃ­ka­rakheśekha­re­ndu-
sa­nda­rśa­no­tsu­ka­ta­yo| upa­ga­taṃ| su­rau­ghāḥ|
jyo­tī­ra­se­ṣṭa­ka­ci­tā­mba­ra­cu­mbi|Ldī­pra-
va­pra­pra­bhā­bha­ra­ni­bhe­na| ca| du­gdha­siṃ­dhum_| 13
jyo­tī­ra­sa­ma­yī­bhiri iṣṭa­kā­bhiḥ ca­tu­ra­sra­gha­ṭi­tair lo­ṣṭakaiḥ cito dṛ­ḍhaḥ va­praḥ prā­kā­raḥ ni­bho vyā­jaḥ iṣṭa­ka­ci­te­ty atra iṣṭa­ke­ṣī­kā­mā­lā­nāṃ ci­ta­tū­la­bhā­ri­ṣv iti hra­svaḥ 13
la­kṣmīr| na| yāṃ| bha­va­na­mā­na­sa­sa­nni­ve­śa-
haṃ­sī­bhir| u ujjva­la­vi­lā­sa­ga­tikriamā­bhiḥ|
strī­bhir| yu­tāṃ sa|ma­ṇi­nū­pu­rajhāṃkṛ­tā­bhir|
ujjhāṃ­ca­kā­ra| jhāaṣaketa­na­jha­lla­rī­bhiḥ| 14
Ljha­ṣa­ke­ta­na­sya ma­ka­ra­dhva­ja­sya jha­lla­ryo vā­dya­bhā­ṇḍa­vi­śe­ṣāḥ tā api nū­pu­ra­sa­dṛ­śa­jhā­ṅkā­ri­ṇyaḥ 14
ya­syāṃ| ni­śā­su| ru­ci­rā­guru^dhū­pa^dhū­ma-
ka­lmā­ṣi­taṃ| śa­śa­bhṛ­taḥ| ka­ra­ca­kra­vā­lam_|
śli­ṣya­dga­vākṛkṣaka­la­dhau­ta­ka­vā­ṭa­pa­ṭṭa-
sa­ndaṃśa­la­gra­ki­ṇa­le­kham| i ivai| eti| la­kṣmīm_| 15
agu­ru­dhū­pa­yor dhū­me­na ca­ndra­sya kiraṇa­ca­kraṃ ya­tra śli­ṣya­toḥ ga­vā­kṣa­sy api dhā­na­yu­jya­mā­na­yor' api dhāna­pha­la­ka­yoḥ ni­ṣpe­ṣe­ṇa ki­ṇa­yu­ktam iva śo­bhāṃ va­ha­ti ki­ṇa­sya kāla­tvāt_ 15
śa­yyā­gṛ­haṃ| su­ra­ta­ke­li­viśemarda­śī­rṇa-
karṇā­va­taṃ­sa­vi­ka­co­tpa­lapāattra­khaṃ­ḍaiḥ|
ya­trā| 'ṅga­nā tadala­ya­taḥ| ku­su­mā­yu­dha­sya|
bha­gnaiḥ| kṛ­pā­ṇaśa|ka­lair| i iva| kī­rṇam| '' āsīt_| 16
aṅga­nā iti śa­sa­ntam_ 16
ya­syāṃ| sa­lī­la|m| ' asi­tā­gu­ru­dhū­pa^dhū­ma^-
daṃ­ḍā|r ga­vā­kṣa­vi­va­ro­da­ra­taḥ| Lpra­sa­sruḥ|
āsa­nna­caṃ­dra­ka­ra­bhaṃ­ga­dhi­yā| 'ndha­kā­ra-
ha­stā| iva| sphu­ri­ta­dī­rgha­śi­khā'ṃgu­lī­kāḥ| 17
kā­lā­gu­ru­dhū­pa­yor da­ṇḍākā­rā­dhū­māḥ āsa­nno yaḥ śa­śi­ka­re­bhyo bha­ṅgaḥ kṣa­yas ta­smād bha­ye­na ti­mi­ra­sya ha­stā iva dhū­ma­da­ṇḍāḥ dī­ghāḥ śi­khā evā­ṅgu­lyo ye­ṣāṃ dī­rghā śi­khā ko­ṭir yā­sāṃ ta­thā­vi­dhā aṃ­gu­lya iti ca 17
rā­gā­nu­baṃdhi­pa­ri­ṇā­ma­da­śā­va­ma­rṣa-
śū­nyā­bhi­rā­ma­na­va­yau­vana­pa­lla­vā­bhiḥ|
ka­lpa­dru­ma­vra­ta­ti­bhiḥ| ka­na­kā­drikuṃ­ja-
vī­thī| iva|| pu­ra­pu­raṃ­dhri­bhir| '' āba­bhā­se 18
Lrā­ga­syā­bhi­ṣaṃ­ga­syā­nu­ba­ndho yā­sāṃ ta­thā­vi­dhāś ca tāḥ pa­ri­ṇā­ma­sya vā­rddha­ka­sya da­śā­yā ava­ma­rṣo bā­dhas tena śū­nyāś ca tāḥ abhi­rā­maṃ ramyaṃ na­vaṃ ya­dyau­va­naṃ ta­sya pa­lla­vaḥ pra­sa­ro yā­sāṃ tāḥ pa­kṣe rā­ga­sya lo­hi­ta­syā­nu­ba­ndho vi­dya­te ye­ṣāṃ tāni ca pa­ri­ṇā­ma­da­śā­yāḥ pari­pā­ka­da­śā­yā ava­ma­rde­na spa­rśe­na śū­nyā­ni na­vaṃ yo­va­naṃ yo­va­naṃ ye­ṣāṃ ta­thā­vi­dhā­ni ca pa­trā­ṇi yā­sāṃ tā­bhiḥ ku­ñja­ve­thī ta­ru­ga­hano mā­rgaḥ pu­ra­ndhra­yo mu­khya­yo­ṣi­taḥ 18 dvya­rthaḥ 18
vai­ḍū­rya­pa­ṭṭa­gha­ṭi­tā­ra­ri­bhir| ni­śā­su|
dū­rād| ' apā­vṛta­mu­khair| i iva| dṛ­śya­mā­naiḥ|
dvā­rair| bi­bha­rti| pi­hi­tai|r' api| ya­tra| la­kṣmīm| '
abhraṃ­ka­ṣā| pra­ti­di­naṃ| ma­ṇi­ha­rmyapaṃ­ktiḥ| 19
gha­ṭi­tā­nini ara­rā­ṇi ka­vā­ṭā­ni vi­dya­nte ye­ṣāṃ ba­ddha­mu­khair iva dṛ­śya­mā­naiḥ ni­śā­yām api dṛ­śya­tvam āga­taḥ abhra­ṅka­ṣā ga­ga­na­vyā­pi­nī 19
ya­syāṃ| sma­raḥ| sa­ta­ta­sa­nni­hi­te| ' 'pi| caṃdra-
cū­ḍā­ma­ṇau| va­sa­ti| pau­ra­pu­raṃ­dhri­va­rge|
ni­rmu­ktabhī­tir| ' adhi­rū­ḍha­ka­ṭā­kṣa­bā­ṇa-
ta­dbhrū­śa­rā­sa­na­sa­hasra­kṛ­tā­tma­ra­kṣaḥ| 20
ca­ndra­cū­ḍā­ma­ṇau sma­rā­rau deha iti jā­tāv eka­va­ca­nam de­he­ṣv itya­rthaḥ ka­ṭā­kṣā eva bā­ṇāḥ bhru­va eva dha­nūṃ­ṣi śa­rā­sa­nā­ni 20
krī­ḍā'bijibjinīṣu| na| da­ri­dra­ti|| sāṃ­dra­caṃ­dra-
ra­śmi­ccha­ṭā­pa­ṭa­la­ku­ṭma­li­tā­ni|Lntyā|
bi­bhraṃ­ti ma­nma­tha­ma­ta­ṅga­ja­da­nta­ko­śa-
saṃ­vā­di­tāṃ| ku­va­la­yā­ni| ni­śā­su| ya­syām_| 21
Lma­nma­tha eva ma­ta­ṅga­jaḥ karī ta­sya da­nta­pra­ti­mā­sā­myaṃ bi­bhrā­ṇā­ni yatro­tpa­lā­ni mu­ku­li­tā­ny api rucā na da­ri­dra­ti na hī­ya­nte atra ca de­śa­sau­bhā­gyaṃ he­tuḥ bi­bhra­ntī­ti vā na­puṃ­sa­ka­sye­ti num_ 21
ṇi­kya­to­ra­ṇa|m| ' adū­ra­vi­la­mba­mā­na-
ti­gmāṃ­śu­kū­ba­ri­tu­raṃ­ga­śa­rī­rabhā­bhiḥ|
ya­tra| kṣa­ṇaṃ| ha­ri­ta­pa­lla­va­ni­rmi­tā­bhir| ''
ābhā­ty| ' aśū­nyam| ' iva| va­nda­na­mā­li­kā­bhiḥ| 22
kū­ba­rī ra­thaḥ kū­ba­ras tu yu­ga­ndha­ra ity' ama­raḥ va­nda­na­mā­lā pa­tra­pu­ṣpamayī srak_ 22
ya­syāṃ| bha­re­ṇa| gala­tas| ta­ru­ṇī­mu­khe­ndu-
lā­va­ṇya­kā­nti­bi­sa­rā­mṛ­tani­rjha­ra­sya|
aṭṭā­la­sā­la­va­la­yaṃ| vi­ka­ṭā­la­vā­la-
lāṃ| vi­ḍa­mba­ya­ti| cu­mbi­ta­bhā­nu­bi­mbam_| 23
lā­va­ṇya­sā­hi­tā kā­ntir evā­mṛ­ta­pra­vā­haḥ aṭṭā­lam upa­ri yu­ddha­sthā­naṃ ta­tra yaḥ sā­laḥ pu­rī­prā­kā­raḥ ta­sya valaya­rū­pa­tvād āla­vā­lā­nu­ka­ra­ṇam_ 23
vya­ktīkṛ­tā­va­ya­va­caṃ­dra­ka­lā­bhi­rā­ma-
rūpā| ha­ra­nti| hṛ­da­yaṃ| ha­ri­ṇā­ya­tā­kṣyaḥ|
ya­tro| unmi­ṣa­nma­dhu­ra­mu­gdha­vi­dagdha­hā­va-
bhā­vā­nu­ba­ndhi­ku­su­mā­yu­dha­sau­dha­hā­sāḥ| 24
vya­ktī­kṛ­tā­va­ya­vāḥ pra­ka­ṭīkṛ­tā­ṅgyaś ca­ndra­ka­lā­vac ca ru­ci­ra­rū­pā mṛ­gī­dṛ­śo ya­tra hṛ­da­yam āva­rja­yanti hā­va­bhā­vān' anu­ba­dhnā­tī­tīīdṛśo yaḥ ku­su­mā­yu­dho' 'na­ṅgas ta­sya saudhaṃ dha­va­la­ha­rmyaṃ vi­śrā­nti­vi­ṣa­ya­ta­yā hāso yā­sāṃ hāvo ra­tya­ṅga­saṃ­bhavaś ce­ṣṭā vi­śe­ṣaḥ uktaṃ ca ya­trā­kṣi­bhrū­vi­kā­rā­ḍhyaḥ śṛ­ṅgā­rā­kā­ra­sū­ca­kaḥ sa grī­vā­re­ca­ko jñe­yo hāvo ra­tyaṃ­ga­bhā­va­jaḥ bhā­vo' 'bhi­lā­ṣaḥ 24
ya­syāṃ| ni­ke­ta­na­li­nī­ṣu| ^ca| lau­hi­tī­ka-
so­pā­na­pa­ṭṭa­ruci­vi­chu­ri­tā­nta­rā­lāḥ|
la­kṣmīm atā­ni­ṣur| ' ama­nda­ru­caḥ| Lpri­yā­ya|
baṃ­dī­kṛ­te­ndu­ki­ra­ṇā| iva| pa­dma­ṣa­ṇḍāḥ| 25
ni­ke­to gṛ­ham_ lo­hi­ta eva lau­hi­tī­kaḥ spha­ṭi­kaḥ ka­rka­lo­hi­tāLdī­kak_ ama­nda­ru­caḥ sū­rya­sya pri­yā­ya tva­da­nu­gra­hād gṛ­hī­ta­mā__​_​_​_​bhi­ra­rā­ta­yo' 'va­ṣṭa­bhyā''nītā itī­ṣṭaṃ ni­ve­da­yi­tuṃ kva­cid'ī__​_​_​_​_​_​_​_​ ta­tra pri­yā­ya te­ṣām eva hi­tam ādhā­tuṃ ra­vi­ṇā ba­ndī­kṛ­tāḥ śa­śi­ka­rā yeṣv iti yo­jya_m_ 25
māṇi|kya^kha­ṇḍa^kha­ci­tāḥ| su­ra­maṃ­di­re­ṣu|
ya­syāṃ| ca­kā­sa­ti| vi­pā­ṭa­la­tatpra­bhā­bhiḥ|
āliṃ­gi­tāḥ| śi­kha­ra­ko­ṭi­vi­pā­ṭi­tā­bhra-
saudā­mi­nī­bhir| i iva| kāṃ­ca­na­ke­tu­daṃ­ḍāḥ| 26
mā­ṇi­kya­kha­ṇḍaiḥ kha­ci­tāḥ chu­ri­tāḥ dī­pti­sa­hi­tā itya­rthaḥ kā­ñca­na ke­tū­nāṃ sau­va­rṇa­pa­tā­kā­nām_ 26
ya­syāṃ| vra­ja­ty| ' adhini­śī­thi­ni| kāṃ­ta­ve­śma
lī­lā­gṛ­hī­ta­vi­ka­co­tpa­la­pāṇi­pa­dmaḥ|
vai­bhā­va­re­ṇa| ra­bha­sāt| ti­mi­re­ṇa| dattra-
ha­stā­va­lamba­na| ivā|śu| pu­ra­ndhri­lo­kaḥ| 27
adhi­ni­śī­thi­ni rā­trau iti vi­bhaktya­rthe' 'vya­yī­bhā­vaḥ vi­bhā­va­ryā vi­kā­ro vai­bhā­va­raṃ nai­śam ity' aṇ_ vikāre' 'rthe vi­dhe­yaḥ bha­vā­dau tu kā­lāṭ ṭhañ iti ṭhañ eva syāt_ 27
ākrī­ḍa­tā­ma­ra­si­nī­jala­yaṃ­tra­maṃ­ju-
nā­daḥ| kra­mā­nu­ga­ta­kai­śi­ka­ma­dhya­ma­śrīḥ| |
utkaṃ­dha­ra­sti­mi­ta­pā­da­vi­dhū­ta­pa­kṣam| '
ākarṇyeate| bha­va­nahaṃ­sa­ga­ṇe­na| ya­syām_| 28
ākrīḍa udyā­naṃ tā­ma­ra­si­nī ka­ma­li­nī kra­mā­nu­gataā sa­ta­tam'' āka­li­tā kai­śika­ma­dhyam asya gī­ta­vi­śe­ṣa­sya śrīr yena ma­dhya­maṃ sa­ta­tam āka­rṇi­ta­va­ntaḥ de­śā­nta­re 'pi ta­tsa­dṛ­śaṃ nā­daṃ tam evā­dhya­va­sya­ntī­ti utka­ndha­ra­sti­mi­tapā­daṃ ca vi­dhū­ta­pa­kṣaṃ ca jā­ti­kri­yā­vi­śe­ṣa­tā sva­bhā­vo­ktir uktā 28
ya­trā| 'śma­ga­rbha­ka­ma­yū­kha­śikhā­pra­kā­śa-
śyā­mī­kṛ­tā bha­va­na­pu­ṣka­ri­ṇī­ta­ṭe­ṣu|
ceto| ha­ra­nti| pa­ri­ṇā­mi ci­ro­pa­bhu­kta-
śe­vā­la­saṃ­ha­tirasā| iva| haṃ­sa­yū­thāḥ| 29
aśma­ga­rbhaṃ ma­ra­ka­taṃ ha­ri­nma­ṇir ity' ana­rthā­nta­ram_ pa­ri­ṇā­mī pariṇato' 'ṅge­ṣu saṃ­krā­ntaḥ ci­raṃ ba­hu­kā­lam upa­bhu­kto ni­pī­taḥ 29
ya­syāṃ| ha­ri­nma­ṇi­vi­ni|Lrmi­ta­ha­rmya­ra­śmi-
lī­ḍho­da­rāḥ| pra­ti­di­śaṃ| niśi| tā­ra­kaughāḥ|
udbhi­nna­ko­ma­la­ku­śāṃ­ku­ra­ko­ṭi­la­gna-
nai­śo­dabiṃ­du­pa­ṭa­la­śri­yam| '' āli­liṃ­guḥ| 30
L__​_​m utta­mā­gā­raṃ pra­ti­di­śaṃ diśi diśi avya­yī­bhā­ve śara__​_​ta­bhya iti ṇac_ uda­bi­nda­vo ja­la­ka­ṇāḥ ma­nthau­da­netyā­di­nā uda­ka­śa­bda­sya uda­bhā­vaḥ 30
lā­va­ṇya­ni­rbha­rapu­raṃ­dhri­mu­khā­va­dhū­ta-
cchā­yo| da­dhat| ka ka­lu­ṣa­tāṃ| hṛ­da­ye­na| ya­syāṃ|
iṃ­dur| ni­śā­su| ma­ṇi­ku­ṭṭi­ma­bi­mbya­mā­na-
rti­ccha­le­na| vi­śa­tī| iva| ra­sā­ta­lā­ntaḥ| 30
ka­lu­ṣa­tā ka­la­ṅka­kṛ­taṃ mā­li­nyaṃ ni­rve­daś ca hṛ­da­yaṃ ma­dhyaṃ ma­naś ca ya­tra śaśī ti­ra­skṛ­ta­ru­ci­tvāt pā­tā­lā­nta­ram iva pra­vi­śa­ti vai­la­kṣyād iti bhā­vaḥ 31
prā­taś| cakā­sa­ti| gṛ­ho­da­ra­ku­ṭṭi­mā­gra-
vi­kṣi­pta­ra­tna­ku­su­ma­pra­karā­va­kī­rṇāḥ|
abhyu­dga­tā­ru­ṇa­ka­rā­ha­ti­pā­tya­mā­na-
na­kṣa­ttra­rā­śi­śabāa| iva| ya­tra| ra­thyāḥ| 32
ku­ṭṭi­mā­grād vi­kṣi­ptā anu­pa­yo­gān ni­ra­stāḥ karā ra­śma­yaḥ ka­raḥ pā­ṇiś ca ta­dā­ha­na­na pā­ta­sya yo­gya­tvāt_ 32
āliṃ­gyanā­da­ra­ci­ta­sthi­tir| '' āba­bhau||
pa­tyur| vi­kā­si­pa­rikhā­ja­la­nī­vi­baṃ­dham_|
vi­stā­ri­sā­la­ja­gha­naṃ| pa­ri­varta­mā­na-
na­kṣa­tra­ra­tna­ra­śa­nā­gu­ṇam| u udva­ha­ntī| 33
pa­tyur īśva­ra­sya saṃ­ba­ndhi­nām āli­ṅga­nā­nāṃ mu­ru­ja­vi­śe­ṣā­ṇāṃ nā­de­na racitā sthi­tir ya­tra tā­dṛ­śī yā vya­ru­cat_ tad uktaṃ gī­ta­śā­stre nā­nā­pra­kāre 'py' ava­na­ddha­jā­te stri­pu­ṣka­raṃ vā­dyam ihā­dyam āhuḥ ta­trā­ṅka­kā­liṃgya­ka­saṃ­jña­kau dvāv anyas ta­thā co­rdhva­ka­nā­ma­dhe­yaḥ ta­syāś ca nāyikā­tva­pra­tī­teḥ pri­ya­syā''liṃ­ga­na­vi­ṣa­ye­ṇā''da­re­ṇa citā vyā­ptā sthi­tir ya­syā ity api yo­ja­nā dvya­rthaḥ āliṃ­ga­na­ka­ra­ṇam āli­ṅgya­nam_ 33

purī­va­rṇa­nam||

tām| ' adhyu­vā­sa| bhu­va­nā­nu­ji­ghṛ­kṣa­yā|ttra|
niLrmā­ṇa­de­ha­gha­ṭa­naḥ| kṣa­pi­tā­ri­ca­kraḥ|
ca­krī| iva| sau­dha­dhava­lāṃ| bhu­ja­gā­dhi­rā­ja-
mū­rtiṃ| vi­bhu| śi­śi­ra­ra­śmika­lā­ki­rī­ṭaḥ| 34
Lni­rmā­ṇa­de­ho de­śa­kā­lā­dya­va­cchi­nnam icchā­ni­rmi­taṃ śarīraṃ ta­dgha­ṭa­nā gṛ­hī­tā yena saḥ kṣa­pi­tam arī­ṇāṃ ca­kraṃ samūho yena saḥ ca­kraṃ su­da­rśa­no ya­sya sa ca kṣa­pi­tā­ri­ca­kraḥ ta­tpa­kṣe ari­tī­kṣṇa­kī­laṃ sau­dhaiḥ sau­dha­vac ca dha­va­lāṃ śve­tāṃ ka­lā­va­cū­la iti pā­ṭhe ava­cū­laṃ ci­hnam_ 34
ya­sya| pra­pa­nna­ja­na­tāś| ca­ra­ṇāra­viṃ­da-
pī­ṭha­pra­ṇā­ma­ki­ṇa­śā­ri­tam| u udva­ha­nti|
ru­drībha­vi­ṣya­ti| va­pu­ṣy| u upa­pa­nna­bhā­sva-
dū­rcchā­kṣi­tā­ra­kam| i iva| sma| lāalā­ṭa­pa­ṭṭam_| 35
pra­pa­nnāḥ va­śe­nā'ga­tāḥ rudrī­bha­vi­ṣya­tī­ti sa­pta­myantaṃ va­pu­ṣo vi­śe­ṣa­ṇam_ 35
plu­ṣya­tpu­ra­tra­yam| ' avi­ślatha­jū­ṭa­baṃ­dha-
khe­dā­ku­le­na| pha­ṇi­nā| sphu­ra­du^ddha^tā­rciḥ|
sā­hā­ya­kā­rtham| i iva| phū­tkṛ­ta­mā­ru­te­na|
sa­ndhu­kṣi­taḥ| sa­pa­di| ya­sya| pṛṣakava­hniḥ| 36
sā­hā­ya­kaṃ tri­pu­ra­dā­he sa­hā­ya­tā dha­nva­yo­pa­dhād vuñ_ 36 pṛ­ṣa­ṭkaḥ śa­raḥ 36
āka­rṇa­tāṃ­ḍa­vi­ta­manda­ra­cā­pa­daṃ­ḍa-
mau­rvī­kṛ­to­ra­ga­pha­ṇā­ga­ṇa­phū­tkṛ­totthaḥ|
ya­syā| 'di­dī­pad| ' ana­laḥ| pra­tha­maṃ| tato| ' 'gni-
jvā­lā­kajapapajaṭi­las| tri­pu­raṃ| pṛṣakaḥ| 37
tā­ṇḍa­vi­ta­mā''kṛ­ṣṭam_ 37
ma­ndā­ki­nī| śirasi| mau­li­ka­pā­la­pa­ṭṭa-
saṃ­gha­ṭṭa­jarjaratāaraṃ­ga­gha­ṭā| Lvi­bhā­ti|
ya­syo| ūrdhva­ne­tra­śi­khi­vi­plu­ta­caṃ­dra­khaṃ­ḍa-
vi­ṣyanda­mā­na­śi­śi­rā­mṛ­ta­ni­rjha­ra­śrīḥ| 38
ya­syā| 'nu­rā­ga­vaśa­taḥ| sphuāakā­la­kū­ṭa-
chā­yā­ccha­le­na| kṛ­ta­ke­li­kacā­va­ma­rṣām_|
īrṣyā­nu­ba­ndha­ka­lu­ṣaṃ| pra­sa­mī­kṣya gaṃ­gā|m| ''
āliṃ­gi­to| ya­mu­na­ye| iva| vi­bhā­ti| kaṃ­ṭhaḥ| 39
Līrṣyā­nu­ba­ndha­ka­lu­ṣam iti pra­sa­mī­kṣa­ṇa­kri­yā­vi­śe­ṣa­ṇam_ 39
ābhāti| ya­sya| hi­ma­śai­la­su­tā­bhya­sū­yā-
ro­ṣā­nu­baṃ­dha­va­śato| '' 'mba­ram| '' āru­ru­kṣuḥ|
uṣṇī­ṣa­pa­nna­ga­ni­pītiḍita­jū­ṭaraṃ­dhra-
bhā­go­tthi­tā| pra­ti­pa­thā­bhi­mu­khī| iva| gaṃ­gā| 40
abhya­sū­yā gu­ṇā­sa­ha­nam_ ro­ṣā­nu­ba­ndha īrṣyā he­vā­kaḥ uṣṇīṣaḥ śi­ro­ve­ṣṭa­nam_ pra­ti­pa­thaḥ sva­rgaḥ abhi­mu­khī­va kro­dhā­veśāt_ 40
ni­ṣpe­ṣa­bhī­ti śa­ra­ṇā­ga­ta­pū­ṣa­va­ktra-
śeṣā| 'pare| iva| ha­sa­tā| vi­dhu­to­tta­māṃ­gam_|
yena| vya­lo­kya­ta| pu­rā­ṇa­ka­pā­lamau­li-
ba­ndha­cyu­tā| da­śa­na­paṃ­ktir| ' adhaḥ­pa­ta­ntī| 41
pūṣā sū­ryaḥ ta­dva­ktra­śe­ṣā yā hy' apa­rā'va­śi­ṣṭā sā śa­ra­ṇā­ga­te­va dṛ­śya­te 41
ya­syā| 'dri­rā­ja­su­ta­yā| va­da­nā­ra­viṃ­da-
lā­va­ṇya­kāṃ­ti|vi­ji­ta­sya| sa­lī­lam| i indoḥ|
baṃ­dī­kṛ­to| ' 'rbha­ka| iva| śla­thaLko­ṭi­jū­ṭa-
baṃ­dha­cyu­taś| ci­ram| ' abhā­ri| ka­re­ṇa| khaṃ­ḍaḥ| 42
ba­ndha­pa­ri­bhra­ṣṭaḥ śaśī ya­sya kareṇa vi­da­dhre kṣi­ti­ta­le pa­ta­nn adhi­ṣṭhi­ta iti indoḥ kha­ṇḍo' 'rbha­ka iva sa­lī­laṃ ba­ndī­kṛ­to' 'va­ṣṭa­bdhaḥ ta­thā­vi­dha­sya ca śi­śoḥ ka­re­ṇa dhā­ra­ṇam uci­taṃ vā­tsa­lyāt_ pa­lā­ya­na­bha­yā­dvā 42
ma­ndā­ki­nī­sa­li­la­ni­rjha­ra­pū­rya­mā­ṇa-
gaṃ­bhī­ra­ku|kṣi­ga­ha­no­tthi­ta­tā­ra­nā­dam_|
adyā| 'pi| yasyāa| śirasi| śri­yam| e ety| ' aśā­nta-
ve­da­dhva­nī| iva| pa­ra­me­ṣṭhi­śi­raḥ­ka­pālam_| 43
Leti ga­ccha­ti aśā­nte­ti cche­daḥ pa­ra­me­ṣṭhī bra­hmā ta­sya 43
saṃ­hā­ra­rā­tri­mu­kha­tāṃ|ḍa­va­ḍa­mba­re­ṣu|
do­rdaṃ­ḍaṣaṃ­ḍa­pa­va­nā­bhi­ha­tāḥ| pu­ra­stāt_|
ya­sya| kra­mād| ' apa­saraṃ­ti| pa­ri­kra­mai­ka-
lī­lā­va­kā­śa­gha­ṭa­nā­rtham| i ivā| 'drinā­thāḥ| 44
tā­ṇḍa­vam uddha­taṃ nṛ­ttam_ ḍa­mba­raḥ pra­paṃ­caḥ pa­ri­kra­maḥ pā­da­saṃcā­raḥ 44
ya­syā| 'nu­kā­ra­ra­bha­so­tthi­ta­daṃ­ḍa­pā­da-
gu­lphā­gra­saṃ­gra­thi­ta­maṃ­ḍa­la­pū­rva­le­khaḥ|
pa­rya­sta­pa­rvata­śi­tā­śri­vi­śī­rya­mā­ṇa-
mā­ṇi­kya­pā­da­ka­ṭa­ka|śri­yam| e eti| caṃ­draḥ| 85
ya­sya gu­lphe gha­ṭi­tā ma­ṇḍa­la­pū­rva­le­khā pariva­rtu­la­pra­dhā­nā ma­ṇḍa­la­sya vā bi­mba­sya pū­rvā pra­tha­mā le­khā kalā ya­sya tā­dṛ­śaḥ śaśī śi­ra­si dhā­rā­pa­rya­sa­ne­na viśī­rya­mā­ṇa­mā­ṇi­kya­ma­ṇeḥ pā­da­ka­ṭa­ka­sya śo­bhāṃ bra­jati anu­ka­ro­ti na­rta­ne da­ṇḍā­kā­ra­ta­yā ūdhvaṃ ga­taś ca­ra­ṇo da­ṇḍa­pā­daḥ 45
do­rdaṃ­ḍa­ṣa­ṇḍa­pa­va­no­ccha­litā vi­ci­ttra-
cā­rī­vi­lā­sa­da­li­ta­kṣi­ti­pī­ṭha­ba­dhāḥ|
ya­sya| bhra­ma­nti gi­ra­yo| ' 'mba­ra­mā­rga| eva|
pā­tā­la­pāLta­ca­ki­tā| iva| tāṃ­ḍa­ve­ṣu| 46
uccha­li­tāḥ pa­rya­stāḥ cārī eka­pā­da­pracā­ra­rū­pā nṛ­tta­vi­cchi­tta­yaś ca sa­ma­pā­dā­ti­pā­dā­dyāḥ ekapā­da­pra­cā­ro yaḥ sa cā­rī­ty abhi­dhī­ya­te pā­dā­bhyāṃ kra­ma­ṇaṃ yat tu ka­ra­ṇaṃ nāma tad bha­vet_ amba­ram ākā­śaḥ 46
saṃ­hā­ra­me­gha­ma­li­nā­ta­nukā­la­kū­ṭa-
cchā­yā| sa­lī­lam| ' adhi­kaṃ­dha­ram| u ulla­sa­ntī|
ya­sya| pra­da­kṣi­ṇa­ya­tī| iva| ki­rī­ṭa­dhā­ma-
ba­ddhā­spa­daṃ| dayitam| i indum| u upe­tya| rā­triḥ| 47
Lkā­la­kū­ṭa­cchā­ye­va rā­trir iti vā­kyo­ktaṃ rū­pa­kam_ kirī­ṭa­sya mau­ler dhā­ma ūrdhva­sthā­naṃ ya­dde­śe ki­rī­ṭaṃ kriyate 47
gaṃ­gā­ta­raṃ­ga­ta­ra­lā­na­na­raṃdhra­la­gna-
cū­ḍā­śa­śāṃ­ka­ka­li­kaṃ| spphurad| u utta­māṃ­ge|
aspaṣṭa­caṃ­cu­pu­ṭa­da­ṣṭa­mṛ­ṇā­lakoṭi-
haṃ­sa­śri­yaṃ| vahati| ya­sya| si­taṃ| ka­pā­lam_| 48
ka­li­kā kalā 48
saṃ­dhyā­sa­mā­dhi­vi­nimī­li­ta­lo­ca­na­sya|
ya­syā| 'nu­kā­ram| i iva| hā­ra­pha­ṇī| ca­kā­ra|
uddhū­la­no­nmṛ­di­ta­bha­sma­pa­rā­ga­pū­ra-
pa­ryā­pta­bhīti­bha­ra­kū­ṇi­ta­kā­ta­rā­kṣaḥ| 49
uddhū­la­naṃ bha­sma­nā vile­pa­nam_ kū­ṇi­taṃ saṃ­ko­ci­taṃ 49
pre­mā­mṛ­te­na| girirā­ja­su­tā­śra­ye­na|
na plā­vi­te| ' 'tra| hdaye| 'sti| mamā| 'vakā­śaḥ|
ya­syā| 'dhi­kaṃ­dha­ram| i itī| iva| pa­daṃ| ba­baṃ­dha|
saṃ­dhu­kṣita­tri­bhu­va­nā­gni­śi­kho| vi­ṣau­ghaḥ| 50
pre­mā­mṛ­te­na pūri­ta­tvād' atra hṛ­da­ye mamā'va­kā­śaḥ sthā­naṃ na vi­dya­te amṛ­ta­sa­nni­dhau ca vi­ṣa­syā'va­kā­śaḥ pra­sa­ro na bha­va­ti sa­ndhu­kṣi­taṃ dī­pi­tam_ 50
āka­rṇa­kṛ­ṣṭa­kuLsu­ma­cyu­ta­re­ṇu­piṃ­ga-
ca­krī­kṛ­tā­ta­nu­śa­rā­sa­na­ma­dhyasaṃ­sthaḥ|
prāki_ ci­tta­vṛ­tti­vi­kṛ­ter| ' api| ro­ṣa­va­hni-
jvālā­pa­rī­ta| iva| ya­sya| ma­no­bhaveo| ' 'bhūt_| 51
Lci­tta­vṛ­tti­vi­kṛ­ter api prāg ity' anva­yaḥ pa­rī­to vyā­ptaḥ 51
pu­ṣpā­yu­dhe­na| kṛ­ta­tī­vra­sa­mā­dhi­bhe­dam| '
āsphā­li­te dha­nu­ṣi| sabhrūuku­ṭī­vi­bhaṃ­gam_|
ta­tkṣo­bha­je­na| ra­kṣa­se| eva| vi­laṃ­ghyamā­nam| ū
ūrdhvā­kṣi| ya­sya| sa­ru­ṣo| mu­ku­lī­ba­bhū­va| 52
ya­sya sa­ro­ṣa­ta­yā tṛ­tī­ya­ne­traṃ mu­ku­lī­ba­bhū­va va­hni­mā­netuṃ saṃ­ku­ci­taṃ bhru­ku­ṭyā vi­bhaṃ­go vi­cchi­ttiḥ ta­sya dha­nu­ṣaḥ kṣobho vi­ma­rdaḥ 52
bhī­taiḥ| purā| ku­su­ma­mā­rga­ṇa­de­ha­dā­ha-
saṃ­ra­mbha­gho­ra­vi­kṛtir| da­dṛ­śe| su­rair| yaḥ|
kaṃ­ṭho­da­rā­spa­dam| ' ana­rga­la­huṃ­kṛ­tā|gni-
dhū­ma­ccha­le­na| vi­ki­ra­nn| i iva| kā­la­kū­ṭam_| 53
vi­ki­ran vi­stṛ­taṃ ku­rvan_ ne­daṃ kā­la­kūṭaṃ ki­ntu hu­ṅkṛ­tā­gni­dhū­ma ity apa­hnu­tya­la­ṅkā­raḥ 53
ūrdhve­kṣa­ṇā­na­la­śi­khā­pa­ṭa­le­ndha­na­tvam| ''
āsā­dya| ya­sya| kupi­ta­sya| sa­mā­dhi­bhaṃ­gāt_|
ca­kre| pa­daṃ| ma­ka­ra­ke­tur| ' apāṃga| eva|
sa­bhrū­vi­lā­sa­la­ḍi­te| laṭa^|ḍhāṃ||bhāṃ|ga­nā­nām_| 54
la­ḍi­tam ulla­si­tam la­ṭa­bhā ma­no­ha­rāḥ 54
ya­sya| vya­lo­ki| sa­ru­ṣo| mu­kham| ' arju­ne­na|
mā­yā­ki­rāLta­va­pu­ṣaḥ| pa­ri­pā­la­tviṭ|
bhā­sva­lla­lā­ṭa­vini­gū­ḍha­vi­lo­ca­nā­gni-
jvā­lā­ka­lā­pa­pari­ṇā­ma­va­śād| i ivā| ''rāt_| 55
Ljvā­lā­ka­lā­po jvā­lā­sa­mū­has ta­sya pa­ri­ṇā­maḥ pari­pā­kaḥ ārān ni­ka­ṭāt_ 55
ka­rṇā­va­taṃ­si­taśi­khaṃ­ḍi­pa­ta­ttra­khaṃ­ḍāṃ|
guṃ­jā­pha­la­sra­gugupagūḍha­pa­yo­dha­rā­grām_|
ya­sye| īkṣi­tuṃ| gi­ri­su­tā||m| ' adhi­kā­bhi­rā­ma-
rū­pāṃ| ni­gū­ḍham| uda­ka­ṇṭha­ta| gni| ca­kṣuḥ| 56
pa­ta­ttra­kha­ṇḍaṃ pa­kṣacche­daḥ gu­ñjā ra­kti­kā uda­ka­ṇṭha­ta ai­cchat_ 56
ya­sya| vya­bhi­dya­ta| ma­naḥ| sutarāṃ| ki­rā­ta-
rū­pa­sya| śai­la­su­ta­yā| śa­ba­rī­bha­va­ntyā|
ka­rṇā­va­taṃ­si­ta­ma­no­ra­sa­ke­ki­piṃ­cha-
sa­cchāya­dī­rgha­ta­ra­lo­ca­na­śaṃ­ku­pā­taiḥ||| 57
vyabhi­dya­ta vya­ha­nya­ta kekī ma­yū­raḥ lo­ca­ne eva śaṅka­vaḥ 57
ya­syā| 'va­la­mbi­ta­ki­rā­ta­ta­nor| ni­gū­ḍha-
ne­tro­ṣma­kāraṇa| ivā| ''śu| ki­rī­ṭi­ko­pāt_|
svedeoda­biṃ­du­nika­raś| ca­ka­re| ka­re­ṇa|
ni­rmṛ­jya| sī­ka­ra­ka­rālaiLta­dig| la­lā­ṭāt_| 58
ki­rī­ṭī arju­naḥ śī­ka­rair vyā­ptā diśo ye­ne­dṛ­śo la­lā­ṭāt_ ka­re­ṇa kṛ­tvā ya­syā­rju­na­kopa­pra­bha­vo gha­rmā­mbhaḥ­ka­ṇa­ni­ca­yaś ca kare kṣi­ptaḥ kṛ vi­kṣe­pe ṛccha­ty ṛtām iti gu­ṇaḥ 58
lī­lā­na­tā­na­na­ta­yā| prati­bi­mba­va­rti-
cū­ḍā­śa­śāṃ­ka­śa­ka­laṃ| ku­cam| ' ardha­bhāge|
yaḥ| pa­śya­ti| sma| da­dha­taṃ| dhu­ta­du­gdha­siṃ­dhu-
ka­llola­laṃ­ghi­ta­su­dhā­ka­la­śa­sya| la­kṣmīm_| 59
Lardha­bhā­ge ku­caṃ pra­ti­bi­mbi­ta­cū­ḍā­śa­śā­ṅka­śa­ka­laṃ 59
ye|dri­rā­ja­ta­na­yā­ku­ca­ku­dma­lā­gra-
vi­nya­sta­ha­staka­ma­laṃ| bi­bha­rāṃ­ba­bhū­ve|
va­kṣo| hi­mā­ca­la­śi­lāvi­ka­ṭaṃ| sa­tu­mba-
vī­ṇā­ni­ve­śam| i iva| dhū­la­na­vi­bhrameṣu| 60
vī­ṇā­vā­da­na­sa­ma­ye puro deśe gau­ryāḥ sthi­ta­tvāt_ kā­ṇḍa­vī­ṇe­ty api pā­ṭhe' 'yam evā­rthaḥ 60
saṃ­dhyā­ja­lāṃ­ja­lim| upo­jjha­ti| yaś| cireṇa|
sa­sve­da­sī­ka­ra­ka­ṇo­tpu­la­kāṃ­ga­ya­ṣṭiḥ|
dehā­rdha­bhā­ga­ga­ta­śai­la­su­tā­na­ne­ndu-
bi­mbā­va­loka­na­su­khas|timitāekṣa­ṇa­śrīḥ| 61
śai­la­sutāyā mu­khe­ndu­bi­mba­sya da­rśa­naṃ ja­lā­ñja­lau pra­tibiṃ­bi­ta­tvāt_ 61
śli­ṣṭo| ' 'nayoḥ| kimu| bha­ved| uta| nai| eva| saṃ­dhir|
de­hā­rdha­yor| gha­ṭi­ta­yo|r| i iti| ta­tpa­rī­kṣām_|
āri­psu| ya­sya| ra­bha­sād| i iva|| Lca­kṣur| ' ardha-
nā­rī­śva­ra­sya| ni­ri­yā­ya| la­lā­ṭa­pa­ṭṭāt_| 62
ta­sya sa­ndheḥ pa­rī­kṣām ivāra­bdhu­kā­maṃ na­ya­naṃ ya­sya ve­gān ni­ri­yā­ya 62
ya­syā| 'na­bhi­pra­va­ṇa­ru­dra­dṛ­śo| 'ṅghri­yu­gma-
śā­khā­na­khāṃ­śuvi­śa­dī­kṛ­ta­pūrveabhā­gāḥ|
āpāṃ­ḍu­mū­la­pa­ri­pā­ṇḍu­rapuṃ­ḍa­rī­ka-
pa­ttra­śri­yaṃ| da­dha­ti| va­hni­śi­khā­pi­śaṃgyāa63
Lya­sya sa­mba­ndhi­no 'ṃghri­yu­ga­la­syā'ṅgu­lī­nāṃ na­khāṃ­śu­bhir vi­śa­dī­kṛ­ta­pu­ro­deśāḥ va­hni­śi­khā­bhiś ca ka­pi­śāḥ pra­ṇa­ti­pa­rā­ṇāṃ ru­drā­ṇāṃ dṛ­śaḥ pā­ṇḍura­mū­la­sya ka­ma­la­sya śo­bhāṃ dhā­ra­ya­nti 63
stu­ti­mu­kha­ra­mu­khās| taṃ| sra­sta­ra­tnā­va­taṃ­sa-
sthi­ra­ca­raṇa­sa­pa­ryā­baṃ­dhu­rā­vaṃ­dhya­saṃ­dhyāḥ|
pra­ti­di­nam| u upa­ce­ruḥ| si­ddha­sā­dhyā­ma­rau­ghāḥ|
sphuāaka­ra­pu­ṭa­ko­ṭi­śli­ṣṭabhā­sva­tki­rī­ṭāḥ| 64 ||
si­ddha­sā­dhya­nā­mnām' ama­rāṇāṃ sa­mū­hās taṃ de­vam upa­ce­rur' ase­va­nta ca­ra­ṇa­yoḥ sa­pa­ryā pūjā tayā ba­ndhu­rā ma­no­hā­ri­ṇī ata evā'va­ndhyā sa­pha­lā sa­ndhyā ye­ṣāṃ te pa­rya­nte pra­ti­sa­rgaṃ ra­tna­pa­daṃ pra­ya­tna­taḥ pra­yu­kta­va­tā ni­ja­nā­mā­ṅkaṃ kavinā vi­ra­ci­tam etan ma­hā­kā­vyam iti bha­dram_ 64

iti ha­ra­vi­ja­ye ma­hā­kā|vye pu­rī­pu­rā­ri­va­rṇa­no nāma pra­tha­maḥ sa­rgaḥ 1||

iti rājāna­ka­ja­yā­na­ka­sū­nor ala­ka­sya kṛ­tau ha­ra­vi­ja­ya­vi­ṣa­ma­pa­do­dyote pra­tha­maḥ sa­rgaḥ 1