User Tools


BORI 215 of 1875-76

  • , ,
  • Known as: , (NCC).
  • Siglum: DB

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script Sanskrit in Devanāgarī Script
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • DB

[...]

ya­syāṃ ni­śā­su ga­ga­naṃ na­va­pa­dma­rāga
sa­dma­pra­bhā­ru­ṇi­ta­ma­dhya­ga­te­ndu­le­kham_
va­kṣo nṛ­siṃ­ha­na­kha­rair asu­rā­dhi­pa­sya
sā­sṛ­kcha­ṭaṃ vi­ṣa­ma­bhi­nnam ivā ca­kā­sti || 5 ||
nṛ­siṃ­ha­na­kha­bhi­nnaṃ sa­ru­dhi­ra­ca­rcaṃ va­kṣa iva ga­ga­nam iti bhi­nna­kra­mo yam iva­śa bdaḥ ive­na ni­tya­sa­mā­so vi­bha­ktya­lo­paḥ pū­rva­pa­da­pra­kṛ­ti­sva­ra­tvaṃ ceti sa­mā­sa sya ni­tyaṃ vi­dhā­nād asya bhi­nna­kra­mo na yu jya­te iti cen mai­vam | sā­ma­rthye sati sa­mā­se­na bha­vi­ta­vyam | ataḥ paro pī va­śa­bdaḥ śru­to na | te­nā­sya sā­ma­rthyam a nva­yā­bhā­vāt | yady evaṃ va­kṣaḥ­śa­bdā d ana­nta­ram asya pra­yo­gas tena ca saha sa­mā­saḥ prā­pno­ti ta syai­vā­sya saṃ­sa­rgān ni­tyā­dhi kāre ca va­ca­ne­na vi­gra­ha­sya ni­rā­sāt | evaṃ ta­rhi ccha ndo­vi­ṣa­ya­tvād asya va­ca­na sya na do­ṣaḥ | asa­ti ta­tra ccha do­gra­ha­ṇe ka­thaṃ ta­dvi­ṣa­ya vaṃ ni­ści­nu­ma iti ced a ty eva ta­dvi­ṣa­ya­ni­ba­ndha­naṃ atra­bha­va­to bhā­ṣya­kā­ra­sya ya­va­hā­raḥ yad asau cha­ndo iṣa­yam eva ta­tro­dā­ja­hā a ka­nye iva vā­sa­sī i eti anya­tra ca lau­ki­ka ra­yo­ge bhi­nna­kra­mam iva abdaṃ pra­yu­yu­je siṃ­ha ūpam ive­ty atra ma siṃ īva rū­pam ity artho viva ṣito na tu rū­pam iva siṃ īti yas tu brū­yāc chā dasa evā­yaṃ pra­yo­gaḥ ha­nda­sy api ta­thā da­rśa­nā iti ta­nma­te cha­nda­si ni yaṃ sa­mā­sa­va­ca­naṃ pū­rva ada­pra­kṛ­ti­sva­ra­tvam upa abhya­ta iti ka­thaṃ bhi­nna ra­ma­tvam iva­śa­bda­sya ukti­yu­ktaṃ syāt | lau­ki e tu pra­yo­ge na ka­ścid do a ity alaṃ vā­cā­la­ta­yā||5

[...]