User Tools


BORI 215 of 1875-76

  • , ,
  • Known as: , (NCC).
  • Siglum: DB

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script Sanskrit in Devanāgarī Script
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • DB

[...]

yasyāṃ niśāsu gaganaṃ navapadmarāga
sadmaprabhāruṇitamadhyagatendulekham_
vakṣo nṛsiṃhanakharair asurādhipasya
sāsṛkchaṭaṃ viṣamabhinnam ivā cakāsti || 5 ||
nṛsiṃhanakhabhinnaṃ sarudhiracarcaṃ vakṣa iva gaganam iti bhinnakramo yam ivaśa bdaḥ ivena nityasamāso vibhaktyalopaḥ pūrvapadaprakṛtisvaratvaṃ ceti samāsa sya nityaṃ vidhānād asya bhinnakramo na yu jyate iti cen maivam | sāmarthye sati samāsena bhavitavyam | ataḥ paro pī vaśabdaḥ śruto na | tenāsya sāmarthyam a nvayābhāvāt | yady evaṃ vakṣaḥśabdā d anantaram asya prayogas tena ca saha samāsaḥ prāpnoti ta syaivāsya saṃsargān nityādhi kāre ca vacanena vigrahasya nirāsāt | evaṃ tarhi ccha ndoviṣayatvād asya vacana sya na doṣaḥ | asati tatra ccha dograhaṇe kathaṃ tadviṣaya vaṃ niścinuma iti ced a ty eva tadviṣayanibandhanaṃ atrabhavato bhāṣyakārasya yavahāraḥ yad asau chando iṣayam eva tatrodājahā a kanye iva vāsasī i eti anyatra ca laukika rayoge bhinnakramam iva abdaṃ prayuyuje siṃha ūpam ivety atra ma siṃ īva rūpam ity artho viva ṣito na tu rūpam iva siṃ īti yas tu brūyāc chā dasa evāyaṃ prayogaḥ handasy api tathā darśanā iti tanmate chandasi ni yaṃ samāsavacanaṃ pūrva adaprakṛtisvaratvam upa abhyata iti kathaṃ bhinna ramatvam ivaśabdasya uktiyuktaṃ syāt | lauki e tu prayoge na kaścid do a ity alaṃ vācālatayā||5

[...]