User Tools


Stein 187

  • , ,
  • Known as: , (NCC).
  • Siglum: Śc

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Śc

Loṁ sva­sti|| śrī ga­ṇe­śā­ya na­maḥ|| ||śrī sa­va­sva­tyai||

||oṁ ka­ṇṭha­śri­yaṃ ku­va­la­ya­sta­va­kā­bhi­rā­ma|
dhā­mā­nu­kā­ri­vi­ka­ṭa­ccha­vi­kā­la­kū­ṭām
bi­bhrat su­khā­ni di­śa­tād upa­hā­ra­pī­ta|
dhū­po­ttha­dhū­ma­ma­li­nām iva dhūrja­ṭir vaḥ||1||
jṛ­mbhā­vi­kā­si­ta­mu­khaṃ na­kha­da­rpa­ṇā­nta-
rā­vi­ṣkṛ­ta­prati­mu­khaṃ gu­ru­ro­ṣa­ga­rbham
rū­paṃ pu­nā­tu ja­ni­tā­ri­ca­mū­vi­ma­rṣam
udvṛ­ttadai­tya­va­dha­ni­rva­ha­ṇaṃ ha­rer vaḥ||2||
pa­rya­nta­va­rti­pa­ri­pā­ṇḍur apa­ttra­pa­ṅkti-
pa­dmā­sa­nā­sa­na­ku­śe­śa­ya­ko­ṣa­ca­kram|
yu­ṣmān pu­nā­tu da­dhad uddha­tadu­gdha­si­ndhu-
vī­ci­ccha­ṭā­va­lya­yi­tām ara­śai­la­lī­lām||3||
asty unnate su­ra­sa­ri­jja­la­dhā­vya­mā­na-
bhā­ge na­vā­rka­ru­ci ma­nda­ra­śai­la­śṛ­ṅge|
jyotsnā­va­tī­ti na­ga­rī bhu­va­na­tra­yai­ka-
bhū­ṣā vṛ­ṣā­ṅka­śi­ra­sī­va śa­śā­ṅka­lekhā||4||
ya­syāṃ ni­śā­su ga­ga­naṃ na­va­pa­dma­rā­ga-
sa­dma­pra­bhā­ru­ṇi­tam adhya­ga­te­ndu­le­kham|
va­kṣo nṛ­siṃ­ha­na­kha­rair asu­rā­dhi­pa­sya
sā­sṛ­kcha­ṭaṃ vi­ṣam abhi­nnam ivā­ca­kā­sti||5||
jyo­tī­ra­sā­śma­bha­va­nā­ji­ra­du­gdhasi­ndhur
atyu­nmi­ṣa­tpra­cu­ra­tu­ṅga­ma­rī­ci­vī­ciḥ|
vā­tā­ya­na­sthi­ta­va­dhū­vada­ne­ndu­bi­mba-
saṃ­da­rśa­nād ani­śam ulla­sa­tī­va ya­syām||6||
ga­ṇḍa­sthalī sma­gha­na­gha­rma­ja­lā ra­te­ṣu
la­gnā­va­te sa­ku­su­ma­cyu­ta­ke­sa­rā­grāḥ|
abhyā­pa­ta­nma­da­na­mā­rga­ṇa­pu­ṅkha­pa­kṣa-
pa­kṣmā­ku­lā iva da­dhuḫ pra­ma­dāś ca yasyām||7||
sī­ma­nti­nī ja­na­ma­na­ssu sa­mā­dhi­bha­ṅga-
ko­pā­na­le­na ci­ra­dagdham apī­ndu­mau­leḥ|
utthā­pa­yan ma­da­nam āśu ka­rai vi­bhā­ti
ya­syāṃ hi­māṃ­śur ava­la­mbi­ta­jā­la­mā­rgaḥ||8||
ya­syāṃ ra­te­ṣu pṛ­thu­pī­na­ni­ta­mba­bi­mba-
śo­bhā sphu­rad da­śa­na­pa­ṅktiḥ kṛ­śā­ṅga­ya­ṣṭhiḥ|
kū­rmī­va pu­ṣpa­dha­nu­ṣaḥ pri­ya­pā­ṇijā­gra-
ko­ṇā­va­ma­rṣa­ma­dhu­ra­kva­ṇi­tā­ṅga­nā­sīt||9||
ya­tre­ndra­nī­la­bha­va­naṃ Lpṛ­thu­padmarāga-
vā­tā­ya­nair ubha­ya­pā­rśva­ga­tair vi­bhā­ti|
bā­ṇā­su­ra­sya hari­ca­kra­vi­lū­na­bā­hu-
mū­la­vra­ṇair iva va­puḥ kṣa­ta­ja­ccha­ṭā­rdraiḥ||10||
klāntiṃ ra­tā­nta­ja­ni­tāṃ śla­tha­ya­nti ya­tra
mā­ṇi­kya­ma­nda­ra­ga­vā­kṣa­pa­tha­pravi­ṣṭāḥ|
abhya­rṇa­va­rti­su­ra­ni­rjha­ri­ṇī­ta­ra­ṅga-
bha­ṅgā­nu­sā­ra­śi­śi­rā ma­ru­to 'ṅga­nā­nām||11||
ga­ṇḍa­stha­la­pra­ti­mi­taṃ su­dṛ­śāṃ sa­ci­hna-
m aśve­ta­te­ndu­śa­ka­laṃ ra­ja­nī­ṣu ya­syām|
jyā­ghā­ta­pā­ta­ki­ṇa­śā­ri­tum īna­ke­tu-
nyā­sī­kṛ­tā­ccha­ma­ṇi­kha­ṇḍa­ta­lā­ya­mā­nam||12||
ya­syām aśaṅki­ṣa­ta śa­ṅka­ra­śe­kha­re­ndu-
sa­nda­rśa­no­tsu­ka­ta­yo­pa­ga­taṃ su­rau­ghāḥ|
jyo­tī r ase­ṣṭa­ka­ci­tā­mba­ra­cu­mbi­dī­pra-
va­pra­pra­bhā­bha­ra­ni­bhe­na ca du­gdha­sindhum||13||
la­kṣmīr na yāṃ bha­va­na­mā­na­sa­sa­mni­ve­śa-
haṃ­sī­bhir ujjva­lavi­lā­sa­ga­ti­kra­mā­bhiḥ|
strī­bhir yu­tāṃ sa­ma­ṇi­nū­pu­ra­jhā­ṅkṛ­tā­bhi-
r ujjhāṃ ca­kā­ra jha­ṣa­ke­ta­na­jha­lla­rī­bhiḥ||14||
ya­syāṃ ni­śā­su ru­ci­rā­gu­rudhū­pa­dhū­ma-
ka­lmā­ṣi­taṃ śa­śa­bhṛ­taḥ ka­ra­ca­kra­vā­lam|
śli­ṣya­dga­vā­kṣaka­la­dhau­ta­ka­vā­ṭa­pa­ṭṭha-
sa­ndaṃ­śa­la­gna­ki­ṇa­le­kham ivai­ti la­kṣmīm||15||
śa­yyā­gṛ­haṃ su­ra­ta­ke­li­vi­ma­rda­śī­rṇa-
ka­rṇā­va­taṃ­sa­vi­ka­co­tpa­la­pattra­kha­ṇḍaiḥ|
ya­trā­ṅga­nā da­la­ya­taḥ ku­su­mā­yu­dha­sya
bha­gnaiẖ kṛ­pā­ṇa­śa­kalair iva kī­rṇam āsīt||16||
ya­syāṃ sa­lī­lam asi­tā­gu­ru­dhū­pa­dhū­ma-
da­ṇḍā ga­vā­kṣa­vi­va­ro­da­ra­taḥ pra­sa­sruḥ|
āsa­nna­ca­ndra­ka­ra­bha­ṅga­bhi­yā­ndhakāra-
ha­stā iva sphu­ri­ta­dī­rgha­śi­khā­ṅgu­lī­kāḥ||17||
rā­gā­nu­ba­ndhi­pa­riṇā­ma­da­śā­va­ma­rśa-
śū­nyā­bhi­rā­ma­na­va­yau­va­na­pa­lla­vā­bhiḥ|
ka­lpa­dru­ma­vrata­ti­bhiẖ ka­na­kā­dri­ku­ñja-
ve­thī­va yā pu­ra­pu­ra­ndhri­bhir ābabhā­se||18||
vai­dū­rya­pa­ṭṭa­gha­ṭi­tār ari­bhir ni­śā­su
dū­rād apā­vṛ­ta­mu­khair iva dṛ­śya­mānaiḥ|
dvā­rair bi­bha­rti pi­hi­tair api ya­tra la­kṣmī-
m abhra­ṅka­ṣā pra­ti­di­śaṃ maṇiLha­rmya­pa­ṅktiḥ||19||
ya­syāṃ sma­raḥ sa­ta­ta­sa­nni­hi­te pi candra-
cū­ḍā­ma­ṇau va­sa­ti pau­ra­pu­ra­ndhri­de­he|
ni­rmu­kta­bhī­tir adhi­rū­ḍha­ka­ṭā­kṣa­bā­ṇa-
ta­dbhrūśa­rā­sa­na­sa­ha­sra­kṛ­tā­tma­ra­kṣaḥ||20||
krī­ḍā­bji­nī­ṣu na da­ri­dra­ti sāndra­ca­ndra-
ra­śmi­ccha­ṭā­pa­ṭa­la­ni­cchu­ri­tā­ni kā­ntyā|
bi­bhra­nti ma­nma­tha­ma­taṃ­gaja­da­nta­ko­ṣa-
saṃ­vā­di­tāṃ ku­va­la­yā­ni ni­śā­su ya­syām||21||
māṇikya­to­ra­ṇa­mṛ­dū­ra­vi­la­mba­mā­na-
ti­gmāṃ­śu­kū­ba­ri­tu­ra­ṅga­śa­rī­ra­bhā­bhiḥ|
ya­tra kṣa­ṇaṃ ha­ri­ta­pa­lla­va­ni­rmi­tā­bhi|
r ābhā­ty aśū­nyam iva va­nda­na­mā­likā­bhiḥ||22||
ya­syāṃ bha­re­ṇa ga­la­tas ta­ru­ṇī­mu­khe­ndu-
lā­va­ṇya­kā­nti­visa­rā­mṛ­ta­ni­rjha­ra­sya|
aṭṭā­la­sā­la­va­la­yaṃ vi­ka­ṭā­la­lī­lāṃ-
vi­ḍa­mba­ya­ti cu­mbi­ta­bhā­nu­bi­mbam||23||
vya­ktī­kṛ­tā­va­ya­va­ca­ndra­ka­lā­bhirāma-
rūpā ha­ra­nti hṛ­da­yaṃ ha­ri­ṇā­ya­tā­kṣyaḥ|
ya­tro­nmi­ṣa­nma­dhu­ra­mu­gdha­vi­dagdha­hā­va-
bhā­vā­nu­ba­ndhi­ku­su­mā­yu­dha­sau­dha­hā­sāḥ||24||
ya­syāṃ ni­ke­ta­nali­nī­ṣu ca lau­hi­tī­ka-
so­pā­na­pa­ṭṭa­ru­ci­vi­cchu­ri­tā­nta­rā­lāḥ|
la­kṣmīm atā­ni­ṣur ama­nda­ru­caḫ pri­yā­ya
ba­ndī­kṛ­te­ndu­ki­ra­ṇā iva pa­dma­ṣa­ṇḍāḥ||25||
mā­ṇi­kya­kha­ṇḍa­kha­ci­tā smu­ra­ma­ndi­re­ṣu
ya­syāṃ ca­kā­sa­ti vipāṭa­la­ta­tpra­bhā­bhiḥ|
āli­ṅgi­tāś śi­kha­ri­ko­ṭi­vi­pā­ṭi­tā­bhra-
sau­dā­ma­nībhir iva kā­ñca­na­ke­tu­da­ṇḍāḥ||26||
ya­syāṃ vra­ja­ty adhi­ni­śī­thi­ni kā­ntave­śma
lī­lā­gṛ­hī­ta­vi­ka­co­tpa­la­pā­ṇi­pa­dmaḥ|
vai­bhā­va­re­ṇa ra­bha­sāt timi­re­ṇa da­tta-
ha­stā­va­la­mba­na ivā­sta pu­ra­ndhri­lo­kaḥ||27||
ākrī­ḍa­tā­mara­si­nī­ja­la­ya­ntra­ma­ñju-
nā­daiḥ kra­mā­nu­ga­ta­kai­śi­ka­ma­dhya­ma­śrīḥ|
utkaṃ­dhara­sti­mi­ta­pā­da­vi­dhū­ta­pa­kṣa-
m āka­rṇya­te bha­ḍa­ha­haṃ­sa­ga­ṇe­na ya­syām||28||
ya­trā­śma­ga­rbha­ka­ma­yū­kha­śi­khā­pra­kā­śa-
śyā­mī­kṛ­tā bha­va­na­puṣkari­ṇī­ta­ṭe­ṣu|
ceto ha­ra­nti pa­ri­ṇā­mi ci­ro­pa­bhu­kta-
śe­vā­la­saṃ­ha­ti­raLsā iva haṃ­sa­yū­thāḥ||29||
ya­syāṃ ha­ri­nma­ṇi­vi­ni­rmi­ta­ha­rmya­ra­śmi-
lī­ḍhoda­rāḥ pra­ti­di­śaṃ niśi tā­ra­kau­ghāḥ|
udbhi­nna­ko­ma­la­ku­śā­ṅku­ra­ko­ṭi­lagna-
nai­śo­da­bi­ndu­pa­ṭa­la­śri­yam āli­li­ṅguḥ||30||
lā­va­ṇya­ni­rbha­ra­pu­ra­ndhrimu­khā­va­dhū­ta-
cchā­yo da­dhat ka­lu­ṣa­tāṃ hṛ­da­ye­na ya­syām|
indur ni­śā­su maṇiku­ṭṭim abi­mbya­mā­na-
mū­rti­ccha­le­na vi­śa­tī­va ra­sā­ta­lā­ntaḥ||31||
prā­taś cakā­sa­ti gṛ­ho­da­ra­ku­ṭṭim āgra-
vi­kṣi­pta­ra­tna­ku­su­ma­pra­ka­rā­va­kī­rṇāḥ|
abhyu­dga­tā­ru­ṇa­ka­rā­ha­ti­pā­tya­mā­na-
na­kṣa­tra­rā­si­śa­ka­lā iva ya­tra ra­thyāḥ||32||
āli­ṅga­nā­da­ra­ci­ta­sthi­tir āba­bhau yā
pa­tyur vi­kā­si­pa­ri­khā­valinī vi­ba­ndham|
vi­stā­ri­sā­la­ja­gha­naṃ pa­ri­va­rta­mā­na-
na­kṣa­tra­ra­tna­ra­śanā­gu­ṇam udva­ha­ntī||33||
iti pu­rī­va­rṇa­nam
tām adhyu­vā­sa bhu­va­nānu­ji­ghṛ­kṣa­yā­tta-
ni­rmā­ṇa­de­ha­gha­ṭa­naḥ kṣa­pi­tā­ri­ca­kraḥ|
ca­krī­va saudha­dha­va­lāṃ bhu­ja­gā­dhi­rā­ja-
mū­rtiṃ vi­bhuś śi­śi­ra­ra­śmi­ka­lā­va­mū­laḥ||34||
ya­sya pra­pa­nna­ja­na­tāś ca­ra­ṇā­ra­vi­nda-
pī­ṭha­pra­ṇā­ma­ki­ṇa­śā­ri­tam udva­ha­nti|
ru­drī­bha­vi­ṣya­ti va­pu­ṣy upa­pa­nna­bhā­sva-
dū­rdhva­kṣi­tā­ra­kam iva sma lalā­ṭa­pa­ṭṭam||35||
plu­ṣyat pu­ra­tra­yam avi­śla­tha­jū­ṭa­ba­ndha-
khe­dā­ku­le­na pha­ṇi­nā sphu­ra­du­ddha­tā­rciḥ|
sā­hā­ya­kā­rtham iva phū­tkṛ­ta­mā­ru­te­na
sa­ndhu­kṣitaḥ sa­pa­di ya­sya pṛ­ṣa­tka­va­hniḥ||36||
āka­rṇa­tā­ṇḍa­vi­ta­ma­nda­ra­cāpa­da­ṇḍa-
mau­rvī­kṛ­to ra­ga­pha­ṇā­ga­ṇa­phū­tkṛ­to­tthaḥ|
ya­syā­di­dī­pad ana­laḥ pra­tha­maṃ tato gni-
jvā­lā­ka­lā­pa­ja­ṭi­las tri­pu­raṃ pṛ­ṣa­tkaḥ||37||
ma­ndā­kinī śi­ra­si mau­li­ka­pā­la­pa­ṭṭa-
sa­ṅgha­ṭṭa­ja­rja­ra­ta­ra­ṅga­gha­ṭā vi­bhā­ti|
yasyo­rdhva­ne­tra­śi­khi­vi­plu­ta­ca­ndra­kha­ṇḍa-
vi­ṣya­nda­mā­na­śi­śi­rā­mṛ­ta­ni­rjha­ra­śrīḥ||38||
ya­syā­nu­rā­ga­va­śa­taḥ sphu­ṭa­kā­la­kū­ṭa-
cchā­yā­ccha­le­na kṛ­ta­ke­li­kacā­va­ma­rdām|
īrṣyā­nu­ba­ndha­ka­lu­ṣaṃ pra­sa­mī­kṣya ga­ṅgā-
m āli­ṅgi­to ya­mu­nayeva vi­bhā­ti ka­ṇṭhaḥ||39||
ābhā­ti ya­sya hi­ma­śai­la­su­tā­bhya­sū­yā-
roṣāLnu­ba­ndha­va­śa­to mba­ram āru­ru­kṣuḥ|
uṣṇī­ṣa­pa­nna­ga­ni­pī­ḍi­ta­jū­ṭa­ra­tna-
bhāgo­tthi­tā pra­ti­pa­thā­bhi­mu­khī­va ga­ṅgā||40||
ni­ṣpe­ṣa­bhī­ti śa­ra­ṇā­ga­ta­pūṣa­va­ktra-
śe­ṣā­pa­re­va ha­sa­tā vi­dhu­to­tta­mā­ṅgam|
yena vya­lo­kya­ta pu­rā­ṇaka­pā­la­mau­li-
ba­ndha­cyu­tā da­śa­na­pa­ṅktir adhaḥ pa­ta­ntī||41||
ya­syā­drirā­ja­ta­na­yā­va­da­nā­ra­vi­nda-
lā­va­ṇya­kā­nti­vi­ji­ta­sya sa­lī­lam indoḥ|
ba­ndī­kṛ­to rbha­ka iva śla­tha­jū­ṭa­ko­ṭi-
ba­ndha­cyu­taś ci­ram abhā­ri ka­re­ṇa khaṇḍaḥ||42||
ma­ndā­ki­nī­sa­li­la­ni­rbha­ra­pū­rya­mā­ṇa-
ga­mbhī­ra­ku­kṣi­ku­haro­dga­ta­tā­ra­nā­dam|
adyā­pi ya­sya śi­ra­si śri­yam ety aśā­nta-
ve­da­dhva­nīva pa­ra­me­ṣṭhi­śi­raḥ­ka­pā­lam||43||
saṃ­hā­ra­rā­tri­mu­kha­tā­ṇḍa­va­ḍa­mbareṣu
do­rda­ṇḍa­ṣa­ṇḍa­pa­va­nā­bhi­ha­tāḫ pu­ra­stāt|
ya­sya kra­mād apa­sa­ra­nti pari­kra­mai­ka-
lī­lā­va­kā­śa­gha­ṭa­nā­rtham ivā­dri­nā­thāḥ||44||
ya­syā­nukā­ra­ra­bha­so­tthi­ta­da­ṇḍa­pā­da-
gu­lphā­gra­sa­ṅgha­ṭi­ta­ma­ṇḍa­la­pū­rva­re­khaḥ|
pa­rya­sta­pa­rva­ta­śi­tā­śri­vi­śī­rya­mā­ṇa-
mā­ṇi­kya­pā­da­ka­ṭa­kā­śra­yam eti ca­ndraḥ||45||
do­rda­ṇḍa­ṣa­ṇḍa­pa­va­no­ccha­li­tā vi­ci­tra-
cā­rī­vi­lā­sa­dali­ta­kṣi­ti­pī­ṭha­ba­ndhāḥ|
ya­sya bhra­ma­nti gi­ra­yo mba­ra­mā­rga eva
pā­tā­la­pāta­ca­ki­tā iva tā­ṇḍa­ve­ṣu||46||
saṃ­hā­ra­me­gha­ma­li­nā­ta­nu­kā­la­kūṭa-
cchā­yā sa­lī­lam adhi­ka­ndha­ram ulla­sa­ntī|
ya­sya pra­da­kṣi­ṇa­ya­tī­va kirī­ṭa­ko­ṭi-
ba­ddhā­spa­daṃ da­yi­tam indum upe­tya rā­triḥ||47||
ga­ṅgā­ta­ra­ṅga­ta­ralā­na­na­ra­ndhra­la­gna-
śū­ḍā­śa­śā­ṅka­ka­li­kaṃ sphu­rad utta­mā­ṅge|
aspa­ṣṭa­ca­ñcupu­ṭa­da­ṣṭa­mṛ­ṇā­la­ko­ṭi-
haṃ­sa­śri­yaṃ va­ha­ti ya­sya si­taṃ ka­pā­lam||48||
sa­ndhyā­sa­mā­dhi­vi­ni­mī­li­ta­lo­ca­na­sya
ya­syā­nu­kā­ram iva hā­ra­pha­ṇī cakāra|
uddhū­la­no­nmṛ­di­ta­bha­sma­pa­rā­ga­pū­ra-
pa­rya­mu­bhī­ti­bha­ra­kū­ṇi­ta­kāta­rā­kṣāḥ||49||
pre­mā­mṛ­te­na gi­ri­rā­ja­su­tā­śra­ye­ṇa
na plā­vi­te tra hṛdaye sti ma­mā­va­kā­śaḥ|
ya­syā­dhi­ka­ndha­ram itī­va pa­daṃ ba­ba­ndha
sa­ndhu­kṣiLkṣi­ta­tri­bhu­va­nā­gni­śi­kho vi­ṣau­ghaḥ||50||
āka­rṇa­kṛ­ṣṭa­ku­su­macyu­ta­re­ṇu­pi­ṅga-
cū­rṇī­kṛ­tā­ta­nu­śa­rā­sa­nam adhya­saṃ­sthaḥ|
prāk ci­tta­vṛtti­vi­kṛ­ter api ro­ṣa­va­hni-
jvā­lā­pa­rī­ta iva ya­sya ma­no­bha­vo bhūt||51||
pu­ṣpā­yu­dhe­na kṛ­ta­tī­vra­sa­mā­dhi­bhe­da-
m āsphā­li­te dha­nu­ṣi sa­bhru­ku­ṭī­vibha­ṅgam_|
ta­tkṣo­bha­je­na ra­bha­se­na vi­la­ṅghya­mā­na-
m ūrdhvā­kṣi ya­sya sa­ru­ṣo muku­lī­ba­bhū­va||52||
bhī­taiḫ pu­raḥ ku­su­ma­mā­rga­ṇa­de­ha­dā­ha-
saṃ­ra­mbha­ghora­vi­kṛ­tir da­dṛ­śe su­rair yaḥ|
ka­ṇṭho­da­rā­spa­dam ana­rgha­la­hu­ṅkṛ­tā­gni-
dhū­ma­cchalena vi­ki­ra­nn iva kā­la­kū­ṭam||53||
ūrdhve­kṣa­ṇā­na­la­śi­khā­pa­ṭale­ndha­na­tva-
m āsā­dya ya­sya ku­pi­ta­sya sa­mā­dhi­bha­ṅgāt|
ca­kre pa­daṃ ma­ka­ra­ke­tur apā­ṅga eva
sa­bhrū­vi­lā­sa­la­ḍi­te la­ṭa­bhā­ṅga­nā­nām||54||
ya­sya vyaloki sa­ru­ṣo mu­kham arju­ne­na|
mā­yā­ki­rā­ta­va­pu­ṣaḥ pa­ri­pā­ṭa­la­tviṭ|
bhā­sval la­lā­ṭa­vi­ni­rū­ḍha­vi­lo­ca­nā­gni-
jvā­lā­ka­lā­pa­pa­ri­ṇā­ma­va­śād ivā­rāt||55||
ka­rṇā­va­taṃ­si­ta­śi­kha­ṇḍi­pa­ta­tra­kha­ṇḍāṃ
gu­ñjā­pha­la­srag upa­gū­ḍha­pa­yo­dha­rā­grām|
ya­sye­kṣi­tuṃ gi­ri­su­tām adhi­kā­bhi­rā­ma-
rū­pāṃ ni­gū­ḍham uda­ka­ṇṭha­ta sā­gni ca­kṣuḥ||56||
ya­sya vya­bhi­dya­ta ma­nas su­ta­rāṃ kirāta-
rū­pa­sya śai­la­su­ta­yā śa­ba­rī­bha­va­ntyā|
ka­rṇā­va­taṃ­si­ta­ma­no­ha­ra­ke­ki­piñcha-
sa­cchā­ya­dī­rgha­ta­ra­lo­ca­na­śa­ṅku­pā­taiḥ||57||
ya­syā­va­la­mbi­ta­ki­rā­ta­tanor ni­gū­ḍha-
ne­tro­ṣma­kā­ra­ṇa ivā­śu ki­rī­ṭi­ko­pāt|
sve­do­da­bi­ndu­ni­ka­raḥ ca­ka­re ka­re­ṇa
ni­rmṛ­jya sī­ka­ra­ka­rā­li­ta­dig la­lā­ṭāt||58||
līlāna­tā­na­na­ta­yā pra­ti­bi­mba­va­rti-
cū­ḍā­śa­śā­ṅka­śa­rva­laṃ ku­cam ardha­bhā­ge|
yaḥ pa­śya­ti sma da­dha­taṃ dhu­ta­du­gdha­si­ndhu-
ka­llo­la­la­ṅghi­ta­su­dhā­ka­la­śa­sya līlām||59||]
ye­nā­dri­rā­ja­ta­na­yā ku­ca­ma­ṇḍa­lā­gra-
vi­nya­sta­ha­sta­ka­ma­laṃ bi­bha­rāṃ ba­bhū­ve|
va­kṣo hi­mā­ca­la­śi­lā­vi­ka­ṭaṃ sa­tu­mba-
vī­ṇā­ni­ve­śam iva dhū­la­na­vi­bhra­me­ṣu||60||
sa­ndhyā­ja­lā­ñja­lim apo­jjha­ti yaś ci­re­ṇa
sa­sveLda­sī­ka­ra­ka­ṇo­tpu­la­kā­ṅga­ya­ṣṭiḥ|
de­hā­rdha­bhā­ga­ga­ta­śai­la­su­tā­na­ne­ndu-
bimbā­va­lo­ka­na­su­kha­sti­mi­te­kṣa­ṇa­śrīḥ||61||
śli­ṣṭo na­yoẖ kimu bha­ved uta naiva sa­ndhi-
r de­hā­rdha­yor gha­ṭi­ta­yor iti ta­tpa­rī­kṣām|
āri­psu ya­sya ra­bha­sād iva ca­kṣur ardha-
nā­rī­śva­ra­sya ni­ri­yā­ya la­lā­ṭa­pa­ṭṭāt||62||
ya­syā­na­ti­prava­ṇa­ru­dra­dṛ­śo ṅghri­yu­gma-
śā­khā­na­khāṃ­śu­vi­ṣa­dī­kṛ­ta­pū­rva­bhā­gāḥ|
āpāṇḍu­mū­la­pa­ri­pā­ṭa­la­pu­ṇḍa­rī­ka-
pa­ttra­śri­yaṃ da­dha­ti va­hni­śi­khā­pi­śa­ṅgyaḥ||63||
stu­ti­mu­kha­ra­mu­khās taṃ sra­sta­ra­tnā­va­taṃ­sāḥ
sthi­ra­ca­ra­ṇa­sa­pa­ryā­ba­ndhurā­va­ndhya­sa­ndhyāḥ|
pra­ti­di­nam upa­ce­rus si­ddha­sā­dhyā­ma­rau­ghāḥ
sphu­ṭa­ka­ra­puṭa­ko­ṭi­śli­ṣṭa­bhā­sva­tki­rī­ṭāḥ||64||

iti ha­ra­vi­ja­ye ma­hā­kā­vye pu­rī­pu­rā­ri­va­rṇa­no nāma pra­tha­mas sa­rgaḥ ||