User Tools


BORI 227 of A 1882–83

  • , ,
  • Known as: , (NCC).
  • Siglum: DD(A)

Provisionary Edition

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • DD(A)
sa devo mandarācale girijayāvalambito yugapad eva sarvartubhir asevyata prasavāḥ kusumāni arīṇāṃ vijetṛtvād anaghā adhicchadmacāriṇo pratihatā vā bhujataravo yasya 1
madhupānāṃ rājibhiḥ parājitamanasvinīmanasaḥ sumanasaḥ puṣpāṇi tatra tādṛśaṃ jagat surabher vasantasya śobhām avahat sumanobhiḥ surabhis svāmodo jagac chriyaṃ dadhre iti vā yojanā viplavo bādhaḥ sphaṭitāni bhinnāni¯¯ __​_​_​tyādinātra nakārasya ṇakāraḥ 2
yamena sevitā dig dakṣiṇā tām apāsya raviḥ aiḍabiḍo dhanadaḥ āśrayaḥ patir yasyās tāṃ diśam uttaram aśiśrayat sevitavān utkaṇṭhatānurāga1s tenaiva utsuko hi kāmī tayā yameneva kenacid adhiṣṭhitāṃ yuvatim utsṛjya kasyācid artheśvarasya ramaṇīṃ pra1tipadyate asumatāṃ prāṇināṃ sumatāṃ atīva śītoṣṇayor abhad atyaṃtarucitām 3
tilakais tarubhedair ujvalapattrābhiś ca latābhis sahavartamānā giribhuvo ramyāṃ sthitim adhārayan vanāni kānanāni jalāni vā tilaka1Lś citrakaḥ pattralatāḥ pattrabhaṃgāḥ tatsahitāś ca kāminyo manoharasthitayaḥ vanānām atra kāmitā pratīyate samāsoktivaśāt 4
rucir abhilāṣaḥ kāṃtiś ca madhuḥ puṣparaso madhuś ca vasaṃtaḥ avatīrṇamanobhavatvāt paravatīḥ parataṃtrā 5
madhuliho bhramarāḥ teṣāṃ saṃhatir asukhāyanā sukham anvabhūt. sukhādibhyaḥ kartṛvedanāyāṃ kyaṅ¯¯ kusumauṣadhisaṃbaṃdhito rasasya¯¯ saṃgrahaḥ pānaṃ tena susthitā śobhanam āstitā uktaṃ ca anekaraso vyavahāro rasāya¯¯ __​_​_​_​jāmātā ca 6
kusumitā rajasvalā api priyāḥ prītihetavaḥ madanaś ca kāmaḥ parabhātāḥ pareṇa poṣitā pṛthagjanā api madeta udbhaṭā mukharīkṛtāḥ 7
madhuretyādi viśeṣakam iti rasena visṛṣṭāyā savaya1so vacanenāgate priyatame viṣaye āyataṃ mānaṃ muṃcaṃti yās tathāvidhā yoṣito babhūvuḥ 9 mādhavī atilatmamukulatā malīmasāḥ pāpāḥ smarasya samās samunnitāḥ taruṇīr ity arthaḥ 10
pakṣmabhiḥ kesaraiḥ karālatā vyāptir bhāsuratvaṃ vā śucitayāpy upalakṣito yad eṣaḥ vākas tāpayati tad ayuktaṃ viṣadātmatvāt paropatāpanābhāvāt citayā pravṛddhayā pakṣmāni netralomāny api karālaṃ bhīṣaṇam api madhu madyam api 11
tat tat tasmāt tat tad bahuvidham u1ktvā taṃ dayitaṃ satvaram ānaya na vayaṃ kālakṣepasahiṣṇava iti bhāvaḥ 12
paṃkajabījaṃ padmākṣaḥ vyavadhir ācchādanam striyā virahe sati vadhayogakṛto ghātakaḥ strīhananāc ca madyapānaprāgalbhyaṃ malinātmanāṃ sāhasaṃ kiyat 13
jaḍaLtayā maunena na tyaktāḥ bāliśatayā ca maugdhyena na saṃhitā iti virodhaḥ jaḍatayā śaityenānapākṛtaḥ navāni ca tāni aliśatāni tair anvitāḥ
¯¯riṇācir yasyāḥ iti cārthadvāreṇa viśeṣaṇam 14
caramaḥ paścimaḥ saṃpuṭaḥ dvayam anugiraṃ girisamīpe gireś ca senakasyeti ṭac rase madhuni mano yasya sa samanādaṃ tulyadhvaniṃ kṛtvā 17
kusumam eva kośaḥ caṣakaṃ tam eva taror nnāyakabhūtasyārpayituṃ latā vivalitā sammukhaṃ parivṛttā madhu makarandaḥ surā ca balī haladharaḥ tāpaḥ kāmajvaro pi 18
kesarāṇi bakulāny eva ketūnāṃ dhvajānāṃ śatāni1 yasmin 19
madhor vasantasya saṃgamān niśayā mukhe prārambhe kaluṣatā nāpi na prāptā tadā diśām atiśayena vai1śadyāt aniśaṃ sadā yāpitam ativāhitaṃ mānaṃ parimāṇaṃ dairghyaṃ yathā vasaṃte rātrīṇāṃ tānavotpatteḥ kāminī dvitīyakāminyā kṛtaśamanavighnatvāt cireṇāpi samāgate preyasi na vadane kāluṣyam āpnoti madyasaṃparkāt | madhu madyam api māno bhimāno pi 20
sarasijānāmurasimadhye bhramarai joṣam avasthitaṃ sukhena viśrāṃtam uttaracchadaḥ ca pracchadapaṭaḥ satrānibhis sabhāryaiḥ jāyāyā niṅ 21
kuṭṭamitākhyena ceṣṭitena manaḥ kāṃtasya vadhūr ahṛta samāvarjayat prāṇeśagāḍhabhujapāśanipīḍitānām uddāmaharṣabharanirbharamānasānām hī duḥkhayasy alam alaṃ dṛḍhamūḍhavākyais saukhye pi duḥkha iva kuṭṭamitaṃ vadaṃti 22
stanavatī yuvatiḥ sā smarasyāsau1 L sakheti vasaṃtasya saṃsthitim iva samamīmanat saṃmānayām āsa yato navo yavasyāvayava ekadeśo ṃkura evābharaṇaṃ yatra tādṛśīṃ śriyaṃ dhārayaṃtī 23
ahāryā girayas teṣāṃ bhavasya śakter upacayaṃ kurvaṃtaḥ tathā pathikānāṃ hananaṃ kurvāṇasya kusumeṣoś śaktipoṣaṇaṃ prati sahakāritāṃ sahāyatvam udavahan sahakāriṇo hi pratyayāḥ prakriyāṃtarasyopādānabhūtasya kāryaṃ prati śaktim upacinvaṃti bījasyeva jalādayo navamāḥ śreṣṭhāḥ mādhavo vasaṃtaḥ 24
janā ratikrīḍārasena vyākulā bubhūvuḥ kaṭaṃkitaiḥ sasannāhai 25
¯¯kiṃjalkāsvādanena kalaiḥ madhurair asakalaiḥ cāvyaktaśrutibhir alināṃ ravaiḥ paṃcakākhyaṃ kusumaṃ samudgatamadanā yoṣitaś cakāra 26
rabhasā1 tvarā madhukarā evāñjanamayaṃ vaśīkaraṇaprakāraḥ nijābhir vadhūbhiḥ javena dhūtas tiraskṛtaḥ śarīraśramo yeṣām 27
śaivalena śevalena satī śobhanā śevaiḥ ca śivabhaktair lasaṃtī śrīr yasyāḥ bateti vismaye 28
atimuktakavratatayo tatayogā guṇaśrīr yāsāṃ tādṛśyo nābhavat saṃvistīrṇaguṇaśrīyogā babhūvur ity arthaḥ prakaṭapattralatāḥ śākhā evābharaṇaṃ tenojjvalā ramyāḥ | pattralatābhir ābharaṇaiś ca ujjvalā vitataguṇaśobhāś ś ca yoṣito bhavaṃti 29
kāṃte satimukha adadarad bibheda atsmṛtvarapratha¯¯__​_​_​spaśam ity abhyāsakāryamadaṃtādeśaḥ rāgo nuraktir api karaḥ pāṇir api 30
palāśaḥ kiṃśukaḥ tatra bhramarāṇāṃ saṃhati capala Ltvam abhikhyām āvir abībhavat prakaṭīcakāra vibhramaḥ sadṛśaḥ 31
anavaḥ ciraprarūḍhaḥ śamo yeṣāṃ munayaḥ kāmasya vaśaṃ yayuḥ animiṣair animīladbhir akṣibhir ālokito vīnāṃ pakṣiṇāṃ bhramarāṇāṃ bhramo yasyām animiṣaś cākṣṇor darśanasya vilāso yasyāḥ navamālikā saptalā 31 anavaṃ cotkṛṣṭamalikāṃ lalāṭaṃ yasyāḥ 32
bhīravo yoṣitas tāsāṃ janaḥ samadatvād asamaṃ dolanavibhramaṃ dolāvilāsaṃ na nānvabhavat api1 tv anubhūtavān eva parispaṣṭaṃ spaṣṭam 33
adidīpad iti dīpanaṃ prabodhanaṃ dahanaṃ ca śikhī vahniḥ tadvat tena ca piṃgalaṃ kapiśam vadhū kamitāraṃ kāmukaṃ na kam itā kaṃ na prāptā nāsau vallabho babhūva yaḥ priyayā na yukta ity arthaḥ 34
suvarṇaśṛṃkhalābaddho nānāratnavibhūṣitaḥ lalāṭalaṃbyalaṃkāraś caṭulātilakaḥ smṛtaḥ | raso makarandaṃ jalaṃ tā narasārthahṛt sarvajanamanoramā 35
śucir āṣāḍho māsaḥ āpluti snānam vataṃsitā śekharīkṛtvā mallikā kusumabhedo yābhiḥ yāsāṃ vā vaṣṭi bhāgurirallopam avāpyorupasargayor ity avaśabdākāralopaḥ 36
karāḥ pāṇayo pi tāpaḥ khedo pi mānaṃ dairghyam atimānaś ca cirayāyīni dināni grai1ṣmikā vāsarāḥ atra tigmaruceḥ kakubhāṃ kāmitā pratīyate liṃgaviśeṣopādānāt yathā sarale saha1 vāsaraśriyā nibhṛtaṃ kvāpi gataḥ sa bhāskaraḥ vada tena vinābjinī kathaṃ kṣaṇadām adya natāṃgi niṣyatīti eLvaṃ dinaśriyo pi nāyikātvapratipatau yathokta haima saṃbhavatīti dayitayety upamānapadam apuṣṭārtham iti sahṛdayāḥ 37
priyatamasahitāpi kṛśāṃgī virahiṇyāḥ sthitimitā prāptā jalārdrā jalaplutaṃ vasanaṃ atimitākṣarā svalpavarṇā 38
ṭaṃkanikuṭṭhanena śastrakāhatyā ghaṭṭhitaṃ calitaṃ raviḥ kila purā priyatamānurodhena duḥsahataraṃ svadhāma tvaṣṭuṣ ṭaṃkena śātayām āsa janatā klamam itavatī gamitā 39
dīpikā lohādimayī dīpikādhārabhūtā yaṣṭir api mallikātailabhājanam api ghano naghaś ca nirdoṣo nādaḥ kvaṇitaṃ yeṣām 40
bandhuro ruciraḥ saurabhaprasaro yasya tadbhāvaḥ prasaratā bhāvena vṛtā peṭakaḥ samūhaḥ pāṭalaḥ puṣpabhedaḥ saṃpuṭā mukulāḥ 41
itīva ruṣā prati1kartukāmaṃ śirīṣaṃ vā kusumam īkṣitaṃ sadālokitamātraṃ virahiṇīṃ śokam alaṃbhayat prāpayām āsa sarasaḥ pratyagro hāsas tadgedo yeṣāṃ 42
giriśo haraḥ || girau ḍaś chaṃdasīti pratyayadvāreṇa cchaṃdasi niyamatvād giriśaśabdasya bhāṣāyāṃ prayogaḥ pramādajaḥ rasaḥ salilaṃ rāgaś ca tanmayaḥ samayo varṣārātraḥ 43
payodharāṇāṃ dhoraṇī paṃktiḥ kimu bhuvi rajo nāśamayad iti nañ atra sāmarthyalabhyaḥ 44
saṃvananaṃ vaśīkaraṇaṃ atanu kāmaḥ asiṣur vavu 45
saninādāḥ payomuco yatra tasmin kāle mayūreṇa nṛtavyasanavatā sthitaṃ navaiś caṃdrakaiḥ pakṣair lāṃchitā lakṣitā caṃdrasya ca kalayā āṃchitā saṃgatā 46
aṃtaramārgo gahanaḥ pradeśaḥ tadgatāṃ śriyaṃ vaLnabhuvo vahan jātir mālatī tayā śarīraruk svarūpaśobhā prakaṭā yāsām | tathā jātayaḥ śuddhavikṛtibhedenāṣṭādaśa ṣāḍjīṣaḍjamadhyamachamāprabhṛtayaḥ tatsvarūpasyeva ca rug yāsām tāsām eva ca viśeṣāṃtaramārgo bhavati dviśruti adhikayor niṣādagāṃdhārayor yathāṃtaraṃ kākalyatarasvarasaṃjñatvakalpanāt kavalanā grāsaḥ tadarthaṃ valanā paribhramaṇam 47
mekalo vindhyaḥ tena meghasya sāmyam asitavarṇatvāt acirārciḥ saudāmanī ānatayā punaḥpunar ullasanena dauḥsthityam asmā¯¯¯¯su na janayitavyam ity āśayena prahvayā 48
ala1kānāṃ tāṃḍavikair nartakaiḥ 49
śakradhanur manohareṇa śavalasya ca mahiṣaśṛṃgasya śyāmatayā śobhāṃ gṛhṇatā ca ghanānāṃ cayena bhūbhṛtena caturaṃ kṛtvā na ye vaśīkṛtās te ka iva janā na kecit rājā punar anargharatnayogena sphuriteṃdradhanuryo hāras tadvat caturaṃgasya balasya hastyaśvarathapatilakṣaṇasya sainyasya śobhāṃ kalayati 49
harigopā iṃdragopākhyāḥ prāṇinaḥ harigopaś ca gorūpadhārī vrajo gavāṃ nivāsaḥ aṃcitāḥ śreṣṭhāḥ lāṃgalikā auṣadhiviśeṣāḥ yatra aṃcitaś ca pūjito lāṃgalī haladharo yatra anavo reṇuḥ cirasaṃcitaṃ rajaḥ 51
atano kāmasya bahalāyāś ca śriya ālayatvaṃ kalayatā gṛhṇatā kuṭajākhyakusumanicayena nakṣatragaṇavad ācaritaṃ nabhasi śrāvane ṃtarikṣe va || caṃdrākārair dalaiḥ pallavaiḥ caṃdrasya ca dalena khaṃḍenojjvale rucire 51
Lvāri vikara jalaṃ vikirann ityādikam ācaraj jalado viyutāṃ viyoginīṃ na navaśām api tv āyatām eva cakāra vikiretyādau samuccaye nyatarasyām iti loṭ hirādeśaś ca ācarann iti sāmānyavacanasyānuprayogaḥ samuccaye sā1mānyavacanasyaeti 52
nigūhanena sthitimataḥ sukhitān ittham iva ravais taruṇānaṃbudo bhyadhyāt abhimato tīvābhipretaḥ samāgamakāraṇatvāt 53
alātam ulmukaṃ tatsadṛśī taḍid āvir abhavat prakaṭībabhūva samavartī yamaḥ 55
āmalais tarubhdaiḥ kandalair latāviśeṣaiḥ satī śobhanā amalaiś ca kandair bisair anyair vā mūlair lasaṃtī śrīr yāsāṃ girimallikā kuṭajaṃ tacchabalatvād bhramarair valitā veṣṭitāḥ 56
navo dhūrgataś ca paradhārādhirūḍhaḥ kāmo yāsāṃ tathāvidhā vadhūr atrapavanaś cakāraiva kuṭajādayo vārṣikāḥ kusumaviśeṣāḥ 57
mālatīkusumam eva mudgaraḥ praharaṇaviśeṣaḥ sa eva smṛtibhuvaḥ sakāśād āgatenāpaścimena prahārāṃtarāpekṣaṇā prahāreṇa mūrchitā yoṣitaś cakāra mālatīkusumam eva kāmasya mudgara iti na yuktaṃ mudgaraśabdasyātra sāpekṣayā samāsāprasaṃgoṃn madarase madajanake madhuny ādaraḥ saṃbhramo yeṣāṃ tathāvidhāḥ sāravāś ca bhramarā yasmin 58
āyataṃ bhujalatāmadhyaṃ priyatamā kamīpsitaṃ priyaṃ nānayat sarvam eva nijā vadhūḥ pariṣaṣvaje harir aśvaḥ rado daṃtaḥ kālikā meghapaṃktiḥ aśvānāṃ vayovijñānacihnaṃ ca māna eva tamo mālinyahetutvāt 59
śaradā hetunā mudam āśrito janaḥ sutarāṃ damaLsya śāṃter laṃghanam akarot apaghanā megharahitā apaghanāś cāṃgāni hṛdayahāriśobhe¯¯nava iṣa āśvayujo yasyāṃ hṛdayanaṃdanaś ca śobhano veśo yasyāḥ veśo yasya veśo veśa ākalpa ity arthāṃtaraṃ 60
kamalānāṃ komalaṃ kutsalaṃ janānāṃ haste yatra tadbhāvaṃ dadhatīṃ śriyaṃ śaraddivasā ūhire dadhuḥ turagā iva tair api kamalaha1stā śrīr uhyate tatsannidhau śriyaḥ sthānādi kaṃ jalaṃ śiraś ca dhārayaṃtīti kaṃdharā jalabhṛtaḥ grīvāṃś ca saṃ1jñāyāṃ bhṛtṛvṛjidhārisaṃhitapidāma iti khac 61
udārayā mudā yuktam itīva citaṃyaj jalajamātapasevāsaspṛhaṃ vyakasat
caṃdrakai rājitāḥ śobhitās taiś citraiḥ śikhaṃḍibhir mayūrai rucirā rucir nālabhyata citraśikhaṃḍinaś ca saptarṣayaḥ taiś caṃdrakarair ajitair api niśāpagame na dīpyate 62
īyivad gataṃ samabhihāraḥ paunaḥpunyaṃ
kānanaiḥ ayukchadāḥ saptacchadās teṣāṃ kānanaiḥ ayukchundakānāṃ vā ānanair mukhai rasamahāsaṃ kṛtvā niyatam aṃbudā ahāsiṣata vayam adhunā tāpopaghātapaṭavo na yūyam itīva vikasvaratvena hasitā ity arthaḥ hāso vikāsaḥ ahāsiṣatety upadhāvṛddhi=tety avaṃdhāvṛṣṭir ātmanepadaviṣayatvāc ciṇvadbhāvāprasaṃgāc ca tasmāt kānanakartṛko samo hāso yatra tathā kṛtvā aha kaṣṭaṃ āsiṣateti yojyaṃ 64
caṃdrāṃśavo bhramarāṇāṃ kumudeṣu dalayaṃtraṇaṃ patrataṃ baṃdham adalayan bibhiduḥ davathuḥ saṃtāpaḥ 65
adhikastavanato ramyatayā bahalastutibhājo vanataḥ kānanāj jalād vā Lkamalarajo vātānāṃ kusumitatvād viruddhadarśanā diśaḥ pidhātum iva kusumitā rajasvalā api nuśabda ivārthe 66
ghanānāṃ jālasya tiraskṛtir aṃtardhānaṃ yatra tasyāṃ śaradi nadītaṭair jaghanajā kāṃtir atanyata śakunayā khagāḥ 67
ucchvasan madhu makarandaṃ yatra karīraiś ca tarubhedaiś citā vyāptā sthitir yasya tādṛśaṃ vanaṃ gṛhītavatāṃ bhramarāṇām alasatā kvacin nāsīt kusumam apy ucchvasad vikasvaraṃ madhukarībhyaś ca racitasthiti kṛtāvasthānaṃ ṛtuḥ prāpto syārtavaṃ ṛtor aṇṇiity aṇ lasatāṃ krīḍatāṃ 68
vitathā niṣphalā ākhyā pratītir yeṣāṃ tadbhāvo bāṇākhyakusumasamūhena śaratsaṃbaṃdhinā dhṛtse viyoginīmanobhedanāt bāṇāś ca śarāḥ sūkṣmaśaravyabhedakā vita1thapratītayo na bhavaṃti śarā asanāś ca tarubhedāḥ śarāsanaṃ ca dhanuḥ alavaṃ prabhūtaṃ tāpaṃ karoti yas tena 69
rasaḥ pārataṃdaṃ tatkriyā dhātuvādaḥ tayeva śaracchriyā sthitir avāpi madaṃ nibaddhaṃ āgamaḥ pravṛtiḥ śāstrasaṃpra1dāyaś ca tārā nakṣatrāṇi tāraṃ ca rūpyaṃ kālikā kālaṃko vyājaś ca tāmrādikṛtaḥ caṃdraḥ śaśī ca suvarṇaṃ || kamalāni padmāni kamalā ca lakṣmīḥ 70
kaṇiśaṃ milat kamalaḥ śālibhedaḥ kalo manoharo mandraḥ ca manoharo yo ravas tenākulaṃ kṛtvā 71 navaṃ saro viloḍayituṃ haṃsānāṃ ghaṇasyāvasaraḥ prasaṃgaś cirād abhūt kuṭuṃbinyaḥ priyā haṃsyaḥ 71
niṣkuṭajā kuṭajarahitā kuṭajānāṃ vārṣikatvāt niṣkuṭā gṛhārāmās tebhyaś ca jātā Lasamo nanyasadṛśaḥ śaśiprabhā yoṣito pi śaśina iva prabhā yāsām iti kṛtvā 73
apāyayat pāyayām āsa kvacid adhāpayateti pāṭhaḥ tatra pādiṣu dheṭa tapasaṃkhyānam iti nigaraṇeti prāptasya parasmaipadasya niṣedhāt ka1rtrābhiprāye kriyāphale ṇicaś ceti taṅ raso madhu stanyaṃ ca jarasaṃ vyatipetuṣī jarām atikrāṃtā jarāyā jarasanyatarasyām iti jaras 74
sarabhasenātmanā hetunā puraḥsarāsu sārasīṣv anurāgavalena pūritā ye sārasā lakṣmaṇās tair mukharitaṃ saro bhramarāṇāṃ kvaṇatāṃ sarasatvam akarot raso rāgaḥ 75
virāmalāḥ karayoḥ parasparam abhighātāḥ teṣāṃ layaḥ śobhā śleṣo vā gītam eva gītaṃ gānaṃ gītakaṃ ca madrakādiviśiṣṭaṃ gītaṃ prakaṭatālala1yaṃ bhavati tatra tālāś capuṭacācapuṭādayaḥ teṣāṃ layo drutamadhyavilaṃbitabhedena tridhā kālāṃtarānuvṛttiḥ uktaṃ ca tālāḥ kālāṃtarasthāyī drutamadhyavilaṃbitaḥ tridhā laya iti prokto badarāmalakabilvavad iti pracure sasye raso yasya jighatsatas tad evātum icchataḥ 76
samadaḥ pratigajo treti bhrāṃtyā kṣubhitatā kṣobhas tayā vyāptān alinaḥ kuṃjarān akarot 77
himaṛtāv iti ṛtyaka iti prakṛtiḥ karṇikā bījakośaḥ ka1rṇābharaṇaṃ ca karṇau ca śrotre vimalitā mṛditā dhavalitā ca ata evālināṃ tāpakṛt 78
śītabādhabhayenārtayeva latayā sāliṃganaḥ kṛtas taruḥ śuśubhe caturayā prauḍhayā 79
rate lālasā ruciḥ 80
nāsti kaLrāṇām uṣṇimā saṃtāpo yasya tādṛśo gopatir aṃśumān yatra 81
ghanasāraṃ karpūraṃ mukhāni vadanāny api anavaraḥ śreṣṭhaḥ 82
haimaṃ tuhinasaṃbaṃdhi kamalākaraḥ śrīprado pi āpadi malinaḥ ko nāma prakarṣeṇa kṛtopakāram api na muṃcati praṇayaprakṛtim iti pāṭhe snehakāraṇam ity arthaḥ 83
kvaṇatāṃ bhramarāṇāṃ paṃktyābhivyāptatvād ittham iva kundaṃ tapasi māghe bhyadhāt hasad vikasat 84
himartor udayād aśanair amaṃdam aṃganā udakaṃṭhiṣata sotkaṃṭhā jātā lavaṃgaṃ puṣpabhedaḥ araśanaiḥ śītavaśān mekhalāśūnyaiḥ 85
phalinī priyaṃgulatā sādhuḥ śreṣṭhaḥ madhuvratā bhramarāḥ 86
girigahane bhramaro lavaṃgasya lavam āśritas tapaso māghasya phalaṃ tam evājñāsīt girigahanasthaś ca 1munis tapaso vratasya phalaṃ dvandvasahiṣṇutādi samanubhavati prasavo janmāpi saurabhaṃ yaśo pi 87
kṣaṇadā rātriḥ tasyāḥ suratotsave kṣamatvaṃ dīrghataratvāt 88
rajanī eva rākṣasī tayā ca kā yoṣito nāvacakhādire sarvā eva grastāḥ khādiraṃ śalyaṃ khadiradārumayaḥ kīlakaḥ 89
nāsti lavaḥ chedo yasyās tādṛśī līlā1 yasya tadbhāvo yoṣitām āsīt asamahāsam asādhāraṇahasitaṃ rataṃ nidhuvanaṃ yasyāṃ sā madhunā puṣparasena saratā pravahatā kṛtaḥ ṣaṭpadīnāṃ rasamaho rāgotsavo yayā sā lavalīnāma latā ca śuśubhe 90
dayitaṃ prati na kopo yuktas tam ānaya tvam ity āśayeva yoṣid anavame śreṣṭhe mandarasya sānuny āliṃ gatā sakhīṃ jagāma navam aLprathama maṃdarasā bahalānurāgā anunītiś ca prārthanā yatra tathā kṛtvā ca tenāliṃgatā saṃpariṣv ajamānena sā prasāditā 91
sthalīṣu vikasitā amalāḥ kesarāgā bakulataravo yasya taṃ giriṃ draṣṭuṃ sarāgam alake gaurīṃ1 spṛśann īśvaro viniryayau lulite kuṭilīkṛte 94 ||

iti śrī haravijayaviṣamapadoddyote tṛtīyaḥ sargaḥ 3