Asiatic Society Mumbai 1241

  • , ,
  • Known as: , (NCC).
  • Siglum: DF

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script Sanskrit in Devanāgarī Script
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • DF
atha sa maṃthagirau sakalakartubhir nijanijaprasavojjalayā śriyā
samam asevi kadācid upāśrito girijayārijayānaghadordrumaḥ 1
madhupa rāji parājita māninī jana ¦Lmanas sumanaḥsurabhi śriyaṃ
ābhṛta vāritavārijaviplavāṃ sphuṭita tāmra tatāmravaṇaṃ jagat_ 2
drutam apāsya yamena niṣevitām abhinavotkatayeva divākaraḥ
diśam aśiśriyad aiḍuviḍāśrayām asumatāṃ sumatāṃ vidadhat_ sthitiṃ 3
sthitim adhur madhurām avalaṃbitastabakadarpaṇapallavapāṇayaḥ
satilakojjvalapatralatā girer avanayo vanayogakṛtaśriyaḥ 4
kṛtakuśeśayainīrucayo madhuvyatikarād atimantharagāminaḥ
madhuliho uttarārdhaṃ divasāś ca vadhūr vyadhuḥ paravatīr avatīrṇamanobhavāḥ pūrvārdhamkṛtakuśeśayinīrucayo madhukhyatikarātimaṃtharagāminaḥ 5||
sphuṭam anekarasābhyavahārataḥ kṛtarasāyanasaṃgrahasusthitā
madhulihām asukhāyata saṃhatir vṛtimatītim atītya kṛtasthaitiḥ 6
madhurayā parapuṣṭagirā śanais savayaseva sametya madhuśriyā
mṛgadṛśo ghaṭitāḥ saha vallabhair mudam adhur damadhuryamanohṛtaḥ 7
surabhitāṃ dadhati pramadānvito navamadhūpahitatviṣi caṃpake
surataharmya ivāracitasthitir navaratāṃ baratāṃ madhupo 'nvabhūt_ 8
kusumitā girikānanabhūmayaḥ kisalayādharakhaṃḍanalālasaiḥ
parabhṛtaiḥ śradadhāyiṣata priyāḥ samadanā madanāditaṣaṭpadāḥ 9
madhurajṛṃbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ
madhuliho vyathayaṃtu malīmasāḥ smarasahā rasahāvavātīḥ striyaḥ 10
dadhadudaṃcitapakṣmakarālatāṃ kurabakastabako madhubodhitaḥ
tadasamaṃjasameṣa dunoti yat_ śucitayā citayāpi viyoginīḥ 11
tadabhidhāya tamānaya satvaraṃ madhuravādini tattaditi striyaḥ
rasaniyuktasakhīvacanāgatapriyatamāyatamānamuco 'bhavan_ 12
jaraḍhapaṃkajabījasamatviṣo madhu nipātum alaṃprajagal_bhire
madhuliho viLrahe vatadiṃmukhavyavadhayo vadhayogakṛtaḥ striyāḥ
surabhimāsi kadācidanujitā jaḍatayāpi navāliśatānvitāḥ
śamavatām api tāmarasākarāḥ sthiratarā ratarāgakṛto 'bhavan_ 14
mṛgadṛśo malayānilanirdhute sapadi mānarajasy apai sāgasaḥ
na dayitān abhicukrudhur ūrjitasmaratayā ratayānasamut_sukāḥ 15
sarasamaṃtharatāmarasādarabhramarasajjalayā nalinī madhau
jaladhidevatayā sadṛśīṃ śriyaṃ sphuṭatarāgatarāgarucir dadhau 16
caramapādavidhūtarajaḥ kaṇaprakaradhūsarapakṣatisaṃpuṭaḥ
nyaviśatānugiraṃ kamalākarānramasamanās samanādamalivrajaḥ 17
taralapallavatāmrakarā babhau masama¦dhum ullasitabhramarotpalaṃ
kusumakośam ivārpayituṃ latā vivalitā balitāpahṛtastaroḥ 18
bhramarapaṃktinibhena manasvainībhrukuṭibaṃdha ivāgalito 'bhavat_
kamalabhūmiṣu mānahatisphuṭaprasarakesaraketuśate madhau 19
śiśirabhāsi cireṇa dinaśriyā kṛtasamāgamavighna upāgate
kaluṣatāpi mukhe madhusaṃgamān na niśayāniśayāpi tamānayā 20
sarabhasaṃ śayanīya ivotaracchadakṛtatviṣi pītamadhūtkaṭaiḥ
madhukarair vinipatya sajātibhiḥ sarasijorasi joṣam avasthitaṃ 21
nidhuvatāvasare kamitur vadhūr ahṛta kuṭṭuamitena bhṛśaṃ manaḥ
taralalocananirjitavisphurat_kuvalayā valayāvaliśobhinī 22
smarasakhasya padaṃ surabher iva stanavatī dadhatī samamīmanat_
alakadeśaniveśaparisphurannavayavāvayavābharaṇāṃ śriyaṃ 23
vidadhataḥ pathikakṣapaṇaṃ prati smṛtibhuvo nijaśaktyupabṛṃhaṇaṃ
dadhurahāryataṭās sahakāritāmanavamā navamādhavasaṃginaḥ 24
Lalibhiraṃjanabiṃdumalīmasaiḥ smarabalair iva kaṃkaṭibhir vṛte
maruti saurabhaśālini nābhavan sarati ke ratikelirasā¦kulāḥ 25
vikacapatrapuṭaṃ surabhiśriyas sarasavibhramakāṃcanapaṃkajam_
vyadhita caṃpakam unmadanā vadhū rasakalāsaka¦lālikulāravaiḥ
rasabhayopagatāḥ pathikā gṛhān madhukarāṃjanacūrṇavaśīkṛtāḥ
mumudire pariraṃbhasukhocchasannijavadhūjavadhūtatanuklamāḥ 26
śivapurīm iva śaivalasac_cchriyaṃ niviśamānamanargalamab_bjinīṃ
bhramarayugm avekṣya na kāḥ priyairyuvatayo bata yogam upāyayuḥ 27
madhukarāṃjanabiṃdumanoramaprakaṭapatralatābharaṇojjvalāḥ
na surabhāvabhavann atimuktakavratatayo tatayogaguṇaśriyaḥ 28
sukhanilīnaśilīmukhacūcukaṃ kamalinīsmukulāmburuhastanaṃ
adadaratkamiteva na rāgavāṃdinakaro na karotstkarakoṭibhiḥ 29
smaramataṃgajadānajalacchaṭāvipinavāridhividrumavibhrame
bhramarasaṃhatirāvirabhībhavat_pracapalā ca palāśatarau śriyaṃ 30
animiṣākṣivilokitavibhramāṃ surabhim unmanaso navamālikāṃ
suravadhūm iva vīkṣya manobhuvo 'navaśamā vaśamāśu madhau yayuḥ
suparimṛṣṭakapālatalasphuranmaṇikarālitakāṃcanakuṃḍalaḥ
na khalua bhīrujano 'nvabhavanmadhau na samado samadolanavibhramaṃ 32
smaramadīdipadūrdhvavilocanaṃ puriaripor iva yacchikhipiṃgalaṃ
sphuṭadaśokam avekṣya tadutsukā na kamitā kamitāramalaṃ vadhūḥ
vidhutapakṣarajaḥ kapiśabhramadbhramarasaṃhatim abjamukhāśriyaṃ
sacaṭulātilakām iva padminī ghanarasā narasārthahṛdā dadau 34
Lvasaṃtaḥ
śucidināgatir āplutiśītalās sarasacaṃdanapaṃkabhṛto 'karot_
priyasakhīva vataṃsitamallikāḥ stanavatīrnavatīvratanuklamāḥ 35
spṛśati tigmarucau kakubhaḥ karair dayitayeva vijṛṃbhitatāpayā
atanumānaparigrahayā sthitaṃ rucirayā cirayāyidinaśriyā 36
sarasacaṃdanapaṃkavilepanā kṛśatanurdadhatī sajarlārdratāṃ
priyatamārahitāpi viyoginīsthitimitātimitākṣarasatkathā 37
dinapateḥ kṣitimuttapataḥ punarvikaṭaṭaṃkanikuṭṭuanaghaṭṭitam_
galati dhāma kimetad iti bhramaṃ bhṛtavatītavatī janatā klamaṃ 38
rucirayā girikānanamaṃḍalī śriyamadhattatarāṃ smaradīpikā
saṃpadi mallikayā racitasthitirna na ghanānaghanādavihaṃgamā
ghaṭitaṣaṭ_padapeṭakapāṭalāpaṭalasaṃpuṭapāṭanapāṭavaṃ
sphuṭayatā navavabaṃdhurasaurabhaprasaratā saratā marutā dadhe 40
jitamahaṃ sukumāratayānayā praticikīrṣu śirīṣamitīkṣitaṃ
atiruṣeva viyogavatīṃ śucaṃ sarasahāsadalaṃ sadalaṃbhayat_ 41
grīṣmaḥ
dadhati yatra payodharapaṃktayo giriśakaṃṭharuciṃ jalamaṃtharāḥ
sa kṛtapāṃthavadhūjanavepathū rasamayas samaya sma vijṛmbhate 42
aśamayaccirasaṃbhṛtam ambhasā manasi mānakalaṃkam api straiyāḥ
adhidharitri payodharadhoraṇī kimu rajo murajorjitagarjitā
bhuvanasaṃvananātanubhasmabhiḥ kuṭajakesaradhūlikaṇaiś citāḥ
surabhayo marutaḥ kṛtakāminīsmaravikāravikāsam avāsiṣuḥ 44
prathayatā tanavacaṃdrakalāṃchitām anukṛtasmaravairitanuṃ śriyaṃ
phaṇibhujā samaye gurutāṃḍavavyasaninā saninādadhate sthitaṃ 45
Lprakaṭajātiśarīraruco dadhur vanabhuvo 'ṃtaramārgagatāṃ śriyam
bharagalanmakaraṃdakaṇacchaṭākavalanāvalanākulaṣaṭ_padāḥ 46
vikaṭamekalahemalatāspadāṃ ruciratāmacirārciracūcurat_
sajalameghagatāśu manasvinījanatayānatayāsuakṛdīkṣitā 47
smṛtibhuvo nijakārmukakarṣaṇaklamaviniḥśvasitair iva mārutaiḥ
mṛgadṛśām upavallabham ullasatpulakatālakatāṃḍavikair dadhe 48
sphuritaśakraśarāsatanahāriṇā kalayatā caturaṃgabalaśriyaṃ
ka iva te 'nukṛtorjitabhūbhṛtā ghanacayena ca ye na vaśīkṛtāḥ 49
saharigopakamaikṣata bhūtalaṃ vrajamivāṃcitalāṃgalikaṃ janaḥ
kṣaṇarucāṃ samaye samadadhvanaddhanavare 'navareṇuhṛti kṣitaie 50
nabhasi ketakacaṃdradalojjvale kuṭajapuṣpacayena vikāsinā
himavipāṃḍurucoḍugaṇāyitaṃ kalayatālayatām atanu śriyāḥ 51
vikira vāri vilolaya vidyutaṃ nabhasi garja tiraskuru diktaṭān_
iti ghano viyutāmakṛtācaranna navaśāṃ tanavaśāṃtiparāṃmukhīṃ 52
avasare malino 'py upakārakaḥ kvaciditīva ravais taruṇān_ bhraman_
stanitabhītapuraṃdhrinigūhanasthitimato 'tisamato 'bhidadhau ghanaḥ 53
navadaladvayaśobhi¦ghanāgamaśriya ivābharaṇaṃ śravaṇāśrayam_
vyadhita hāri kadaṃbam api striyaḥ smaravaśā ravaśāliśilīmukhaṃ
cana tamasya balās samavartinā dadṛśire virahaglapitā na yāḥ
jagati tā iva darśayituṃ taḍitpraviralāviralātanibhābhavat_ 55
sphuṭatarāmalakaṃdalasacchriyaḥ pratidiśaṃ kamalinya ivābabhuḥ
madhukarair vikasadgirimalikāśabalitā valitā vanaLrājayaḥ 56
kuṭajakaṃdalanīpasiliṃdhrajāṃ surabhitāṃ dadhadambudamārutaḥ
vyadhita roṣarajaḥprasaro 'ṃjhijjhitā na na vadhūrnavadhūrgatamanmathāḥ 57
smṛtibhuvo virahe navamālatīmukulamudgara eva vadhūrvyadhāt_
sphuṭamapaścimaghātavimūrchitā samadarasādarasāravaṣaṭ_padaḥ 58
hariradāgra ivotthitakālike glapitamānatamā nabhasi ṣthisthite
kamiva nāma na bāhulatāṃtaraṃ priyatamāyatamānayadīpsitaṃ 59
varṣāḥ
sphuritacārutayāpacaghanaśriyā hṛdayanaṃdanaśobhanaveśayā
dayitayeva janaḥ śaradāśrito mudamalaṃ damalaṃghanam ācarat_ 60
drutagatipravaṇāsturagā iva klamabhṛto divasā dhutakaṃdharāḥ
śaraddadṛtordadhatīṃ śriyam ūhire kamalakomalakorakahastatāṃ 61
patati vṛṣṭirasau mayi nādhunā dinakarātapasevanalālasaṃ
iti vikāsamagād iva ciṃtayacciramudāramudā yutamaṃbujaṃ 62
jaladakālatniśāpagame sphurat_sphuṭatarāmalacaṃdrakarājitaiḥ
kvacidavāpyata citraśikhaṃḍibhirna rucirā rucirākaluṣīkṛtaiḥ 63
gaganamīyivadāpluvanakriyāsamabhihāram ivāṃbumucāṃ jalaiḥ
abhṛta caṃdramasā samamuccakair avikalaṃ vikalaṃkatayā śriyaṃ 64
bhuvanatāpavighātaviparyayasthitivilakṣatayeva vipāṃḍavaḥ
śaradi nūnamayukchadakānanairasamahāsamahāsiṣatāṃbudāḥ 565
asalilāhimaśīta¦mahāhradāḥ śaśabhṛto janatādavathuchidaḥ
kumudaṣaṃḍagataṃ madhupāyināmadalayaṃdalayaṃtraṇamaṃśavaḥ 66
sthagayituṃ pratikūlavilokanāḥ kusumitāḥ kakubho 'nuviyogināṃ
kamaladhūlimudānayatādhikastavanato vanato 'nilasaṃhatiḥ 67
Lruciratanyata nirjhariṇītaṭaiḥ śakunipādahatair galitāmbubhiḥ
nakṣakhapadāṃkaniraṃbarasuṃdarījaghanajā ghanajālatirasskṛtau 68
kusumamārtavamudvahaducchvasanmadhukarīracitasthiti kānanaṃ
na navamāttavatāṃ madhupāyaināmalasatā lasatā¦m abhavat_ kvacit_ 69
na khalu bāṇagaṇena śarāsanaśriyam ṛtor dadhato vitathākhyatā
priyaviyuktapuran_dhrimanobhidā balavatālavatāpakṛtā dadhe 70
sthitiravāpi rasakriyayeva ca sphuṭatarāgamaśodhitatārayā
kṣapittakālikacaṃ¦drarucollasatkamalayāmalayā śaradaḥ śriyā 71
prasṛtamaṃdasamīrahartikvaṇat_kaṇiśarāśiśarajjayaghoṣaṇāṃ
ciram iva vyadhitāvanimaṃḍalaṃ sakalamaṃ kalamaṃdraravākulaṃ 72
śaradi haṃsagaṇasya kuṭuṃbinīrasavitīrṇabisasya riraṃsa
samavagāḍhumadhautavinirmalaṃ navasaro 'vasaro 'ticirādabhūt_ 73
salalitonmadahaṃsaravākulo bhavanamārga ivātimanoharaḥ
abhṛta niṣkuṭajāṃ śriyamuccakais sa samayo 'samayogaśaśiprabhaḥ 74
madhupaśāvamadhāpayatoccakairaviśadāravamaṃkavivartinam_
stanam iva stabakaṃ vratatis sravannijarasaṃ jarasaṃ vyatipetuṣī 75
sarabhasātsapuras sarasārasīrasabharāplutasārasarāsitaṃ
sarasakesaratāmarasaṃ saras sarasatāṃ rasatām alināṃ vyadhāt_ 76
prakaṭatālalayaṃ pruśukavāraṇe kalamagopavadhūr navagītakaṃ
mṛgagaṇasya manaḥ śrutamākṣipat_pracurasasyarasasya jighat_sataḥ 77
srutamado girikānanavartmani pratikarīti karīrakulākule
marudayukchadasaurabhasaṃbhṛtaḥ kṣubhitatābhitatānakṛta dvipān_ 78
Lśarat_
himaṛtau nalinī nalinānataśriyamadūḍhamanoramakarṇikāṃ
tuhinareṇujarāgam avibhramair vimalitāmalitāpakṛtaṃ dadhau 79
atanuśītapariplavabhītitaḥ sahimamārutavellitayā babhau
sapariraṃbha ivopavanadrumaś caturayāturayā latayā kṛtaḥ 80
maruti vāti tuṣārakaṇākule kamiturāhitasīt_kṛtavibhramā
abhimukhaṃ valati sma dhutasphuratkaratalā ratalālasayā vadhūḥ 81
hemaṃtaḥ
samaya eva guṇo 'py upayyujyate sapariraṃbharuciṃ dayitaṃ striyāḥ
stanayugoṣmabharaḥ śiśirāgame yadakarodakaroṣṇimagopatau 82
aviralaṃ ghanasaracayair iva sphuṭitapuṣpaparāgakadaṃbakaiḥ
churayati sma mukhānyabhito dṛśāmanavaro navarodhramahīruhaḥ 83
sthagitadiṃmukhahaimarajaḥplutaṃ madhukaraḥ kamalākaramatyajat_
tyajati kaḥ prakṛtopakṛtiṃ janas sapadi nāpadi nāma malīmasaḥ 84
apaciteṣu pareṣv aviṣaṇṇatām upagataṃ kusumeṣv aham utthitaṃ
tapasi kuṃdam itīva hasat_kvaṇanmadhukarālikarālitam abhyadhāt_ 85
dayitakaṃṭhagatā api visphuṭannavalavaṃgasamīrahatāḥ striyaḥ
himaṛtorudakaṃṭhiṣatodayādaraśanai raśanair jaghanaiś citāḥ 86
priyaviyuktava¦dhūhṛdayaiḥ samaṃ śiśiravāyubhir etya vikaṃpitāḥ
kusumitāḥ phalinatinītatayo babhuūr madhurasādhurasārthimadhuvratāḥ 87
agaṇitaprasavāṃtaraviplavavyatikaraḥ sphuṭasaurabham āśritaḥ
aliramaṃsta mahattapasaḥ phalaṃ navalavaṃgalavaṃ gahane gireḥ 88
dhṛtagurūṣmapayodharamaṃḍalīnibiḍapīḍitavallabhavakṣasām_
kṣaṇadayā sudṛśāṃ suratotsavakṣamatayā matayā ratirādadhe 89
Lsmṛtibhuvā hṛdi śalya ivārpite dadhati dārḍhyamatīva ca khadire
na rajanīrajanīcarayoṣitā jagati kā virahe 'vacakhādire 90
mṛgadṛśāmabhavatsaha vallabhairasamahāsaratālavalīlatā
śriyamadhāṃn_madhunā kṛtaṣaṭ_padīrasamahā saratā lavalīlatā 91
kopaḥ| ka eva| dayite| tam| ihā|''nayes| tvam|
āliṃ| gatā|' 'navamamaṃdarasānunī|ti
tenā|'gatena| lalanā| gamitā| prasāda|m
āliṃgatā| navam|'asuṃdare|maṃdarasānunīti 92
lakṣmīṃ vahaṃtamṛtubhir nagamityudaṃśu-
ratnasthalīvikasitāmalakesarāgaṃ
draṣṭuṃ¦ vibhurniragamallulite salīlam
īṣan_ mṛṣangirisutāmalake sarāgam 93

iti śrīratnākaraviracite haravijaye mahākāvye ṛtuvarṇanaṃ nāma tṛtīyaḥ sargaḥ 3||