User Tools


Jammu 494 Ga

  • , ,
  • Known as: , (NCC).
  • Siglum: Jammu 494 Ga

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script Sanskrit in Devanāgarī Script
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Jammu 494 Ga
atha sa manthagirau sakalatubhir nijaprasavojjvalayā śriyā
samam asevi kadācid upāśrito girijayārijayānaghadodrumāḥ||1||
madhupa rāji parājita nanī jana manas sumanaḥ sumanas sarati śriyaṃ
abhrata vārijavimlavā sphuṭitāt tāmratatāmravanaṃ jagat|2|
drutam apāsya yamena niṣevitām abhinavotkatayevā divākaraḥ
diśam ataśiśriyad eḍaviḍāśrayāsasusatāṃ samatāṃ vidadhat sthitim|3|
sthitimadhu dadhurām avalambitastabakadarpaṇapallavapāṇayaḥ
satilakojjvalapatratā girer avanayogakṛtaśriyaḥ|4|
kṛtakuśeśayinīṃ rucayo madhuvyatikarād abhimaṃtharagāminaḥ
madhuliho divasāś ca vadhūr vyadhuḥ paravatīrṇamanobhavāḥ 5
dhruvam anekarasābhyavahārataḥ kṛtarasāyanasaṃgrahasusthitā
madhulihā samukhāyata saṃhatir vṛtim atītim atītya kṛta.sthitiḥ|6|
madhurayā parapuṣṭagirā śanais savayaseva sametya madhuśriyā
mṛgadṛśo ghaṭitās saha vallabhair mudam adhur damadhuryamanohṛtāḥ|7|
surabhitāṃ dadhati pramadāṃnvito navamadhūpahitatviṣi caṃpake
surataharmya ivāracitasthitir navaratām baratāṃ madhupo nvabhūt||8||
kutamitā girikānanabhūmayaḥ kim alayādharakhaṃḍanalālasaiḥ
parabhṛtaiḥ śraddhadhāyiṣyata priyāḥ sumadanā madanāditaṣaṭpadāḥ |9|
madhurajṛmbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ
madhuliho vyathayaṃta malīmasāḥ smarasahā raLsahāsavātīḥ striyāḥ 10
dadhadudaṃcitapakṣmakarālatāṃ kurabakastabako madhubodhitaḥ
udamasaṃjasameṣa dunoti yaśchucitayā pi viyoginīḥ 11
tadabhidhāya tasānaya satvaraṃ madhuravādini tattuditi striyaḥ
rasaniyuktasakhīvacanāgatapriya umānasuśo bhavan12||
tilakam||
jaraṭhapaṃkajabījasamatviṣo madhu nipātum abhiprajagalbhire
madhuliho virahe kṛtadiṃgakhavyavadhayo vadhayogakṛta striyaḥ |13|
surabhimāsi kadācid anujjhitā jaḍatayāpi navāliśatānvitāḥ
śamavatām api tāmarasākarā sthiratarā ratarāgakṛto bhavan |14|
mṛgadṛśo malayānilanirvate sapadi mānarajasy api sāgasaḥ
nadayitān abhiśukradhurūrjitaḥ suratayā ratayānasamutsu.kāḥ 15|
sarasamantharatāmarasādarabhramarasajja.layā nalinī madhau
jaladhidevatayā sadṛśī śriyaṃ sphuratarāgatarāgaruciṃ dadhau |16|
caramapāda.vidhūtarajaḥ kaṇaprakaradhūsarapakṣatisaṃpuṭāḥ
nyaviśatānugiraṃ kamalākarānrasamanāḥ samanād amalivrajaḥ 17
taralapallavatā prakarā babhau samadhumullasitabhramarotpalam
kusumakośam ivānayituṃ latā vivalitā balitāpahṛtas taroḥ 18||
bhramarapaṃktinibhena manasvinī bhrukuṭibaṃdha ivāgalito bhavat
kamalabhūmiṣu mānaharisphuṭaprasarakesaraketuśate madhau 19
śiśirabhāsi cireṇa dinaśriyā kṛtasamāgamavighna upāgate
kaluṣutāpi mukhe madhumaṃgalamān na niśayāniśayāpitamānayā ||20||
sarabhasaṃ śayanīya ivotaracchadakṛtatviṣi pītamadhūtkaṭaiḥ
madhuLkarai vinipatra sajānibhis sarasijorasi joṣama.vasthitaṃ 21
nidhuvanāvasare kamitur vadhūr ahṛta kuṃkumitena bhraśaṃ manaḥ
taralalocananirjitavisphurat kuvalayā valayāvaliśobhinī 22
smarasaṃkhasya padaṃ surabher iva stanavatī dadhatī samamīmanat
alakadeśaniveśaparisphurannavayāvayavābharaṇā śriyam |23|
vidadhataḥ pathikakṣapaṇaṃ. prati smṛtibhuvo nijaśaktyupabṛṃhaṇaṃ
dadhur ahāryataṭās sahakāritām anavamā navamādhavasaṃginaḥ 24
alibhir aṃjanadhūlimalīmasaiḥ smarabalair iva kaṃkaṭikai vṛte
maruti saurabhaśālini nābhavat sarati ke ratikelirasākulāḥ 25
vikacapatrapuṭaṃ surabhiśriyas sarasavibhramakāṃcanapaṃkajam
vyadhita caṃpakam aṃmadanā vadhū rasakalāsakalālikulāravaiḥ 26
rabhasayopagatāḥ pathikā gṛhān madhukarāṃjanacūrṇavaśīkṛtāḥ
mamudhire parairambhasakhoḥ cchvasannijavadhūjavadhūtatanuklamāḥ 27||
śivapurīm iva śailalasacchriyaṃ niviśamānamanargalasaḥ jinīṃ
bhramarayuramam avekṣya na kaḥ priyair yuvatayogam upāyayuḥ |28|
madhukarāṃjanabiṃmumanoramaprakaṭapattralatābharaṇojjvalāḥ
na surabhāvabhavannatimuktakavratatayo tatayogaguṇaśriyaḥ 29
mukhanilīnaśilīmukhacūcukaṃ kamalinīmuktalāṃburuhastanam
vyadadaratkamiteva na rāgavāṃdinakaro na karotkarakoṭibhiḥ 30
smarasataṃ gujacānajalacchaṭāvipinivāridhividrumavibhrame
bhramarasaṃhatirāvairavībhavatpraśapalā ca palāśatarau śriyam
animiṣākṣivilokitavibhramaṃ surabhiLm anmanaso navamālikāṃ
suravadhūm iva vīkṣya manobhu.vo naśamā vaśamāśu madhau yayuḥ |32|
suparimṛṣṭakapolatalasphuraṃ maṇikarālitakāṃcanakuṃḍalaḥ
na khalu bhīrujano nvabhavaṃmadhau na samado madado na lanavibhramaṃ 33|
smaramadidipadūrdhvavilocanaṃ puraripor iva yacchaikhipiṃgalam
sphaṭam aśokamudīkṣya tadutsakā na kamitā kamitāramalaṃ vadhūḥ |34|
vidhutapakṣmarajaḥ kapiśabhramadbhramarasaṃhatim abjamukhaśriyaṃ
saśaṭulātila.kām iva padminī ghanarasārthahṛdām adhau |35|
vasantavalunam
śucidināgatirāplutiśītalās sarasacaṃdanapaṃkabhyato karot
priyasakhīva vataṃsitamallikāḥ stanavatīvratanuklamāḥ |36|
spṛśati tigmarucau¦ kakubhaḥ karaiḥ dayitayeva vijṛmbhitatāpayā
atanumānaparigrahayā sthitaṃ rucirayā cirayāyidinaśriyā37|
sarasacaṃdanapaṃkavilepanā kṛśatanur dadhatī sajalādratām
priyatamārahitāpi viyoginīsthitimitās timitākṣarasatkathā |38|
dinapetaḥ kṣitimuttapa.teḥ punar vikaṭaṭaṃkanikuṃṭanaghaṃṭitaṃ
galati dhāma kim etad iti bhṛmaṃ bhṛtavatītavatī janatā klamaṃ 39
rucirayā girikānanamaṃḍalī śriyamadatarāṃ smaradīpikā
sapadi mallikayā racitasthitirna na ghanānaghanādavihaṃgamāḥ |40
ghaṭitaṣaṭpadapeṭakapāṭalāpaṭalasaṃpuṭapāṭanapāṭavam
sphuṭayatānuvabaṃdhurasaurabhaprasaratā saratā marutā dadhe |41|
jitamahaṃ sukumāratayānayā priticikīrṣu śirīṣamitīkṣaitam
atiruṣeva viyaugavaṃtī śucaṃ sarasahāsadalaṃ sad alaṃbhayat |42|
iti grīṣmaḥ
dadhati yatra payodarapaṃkuyo girisakaṃṭharuciṃ jalamakurāḥ
sa kṛtapāLrthavadhūjanavepathu rasamayas samayaḥ sma vijṛmbhate|43|
asamayaś cirasaṃbhyamambhasā manasi mānakalaṃkam api striyāḥ
adhicaritri payodharacoraṇī kimu rajo murajorjitagarjitāḥ |44|
bhuvanasaṃvananātanubhasmabhiḥ kuṭajakesaradhūliṇaiḥ śitāḥ
surabhayo marutaḥ kṛtakāminīs saravikāravikāsam avāsiṣu |45|
vidadhatā navacaṃdrakalāṃcchitāmanukṛtasmaravairitanuṃ śriyam
phaṇibhujā samaye gurutāṃḍavavyasaninā saninādaghane sthitaṃ |46|
prakaṭajātiśarīraruco dadhuvanubhuvo ṃtamārgagatāṃ śriyaṃ
bharagalaṃmakaraṃdakaṇaṃḥcchaṭākavalanāvalunākulaṣaṭpadāḥ |47|
vikaṭam ekalaphemalatāspadāṃ ruciratām acirāḥciracū.curat
sajalameghagatāśu manasvinījanatayānatayāsakṛd īkṣitāḥ |48|
smṛtibhuvo nijakārmukakarṣaṇaklamaviniḥśvasitair iva mārutaiḥ
mṛgadṛśām upavallabham ullasatpullakatālakatāṃḍavikair dadhe |49||
sphuritaśakraśarāsanahāriṇā kalayatā śataraṃgabalaśriyam
ka iva te nuṛtorjitabhūbhṛtā ghanacayena ca ye na vaśīkṛtāḥ |50|
saharigopakamai.kṣata bhūtalaṃ vrajam ivāṃcitalāṃgalikaṃ janaḥ|
kṣaṇarucāṃ samaye samadaghvanaḥghanavare navareṇurati kṣitaiḥ |51|
nabhasi ketakacaṃdradaloṃjjvalai kuṭajapuṣpaśayena vikāsinā
himavipāṃḍurucotugaṇāyitaṃ kalayatām ato naḥ śriyāḥ |52|
vikaira vāri vilolaya vidyuto nabhasi garja tiraskṛta dikuṭāṃ
iti ghano vaiyutāsakṛtācaran na navaśāṃ navaśāṃtiparāṃkhīm |53|
avasare malino py upakārakaḥ kucid atīva ravais taruṇāṃ bhraman
stanitabhītapuraṃdhrinigūhanasthitimLato bhidadhau ghanaḥ |54|
navadaladvayaśobhi dhanāgamaśriya ivābharaṇaṃ śrayaṇāśrayam
vyadhita phāri kadaṃbam api striyaḥ smaravaśā ravaśāliśilīmukhaṃ |55|
ghanatasasyabalās samavartinā dadṛśire virahaglapaitā na yāḥ
jagati tā iva darśayituṃ taḍitpraviraṇāvairalātanibhābhavat |56|
sphaṭatarāmalakaṃdalasaḥcchriyaḥ pratidiśaṃ kamaliny avābabhuḥ
madhukairair vikasadgirimallikāśabalitā valitā vanarājayaḥ 57|
kuṭajakaṃmalanīpamiliṃdhrajāṃ surabhitāṃ da.dhadaṃbudamārutaḥ
vidhita roṣarajaḥprasarojjhitā na na vadhūr na vadhūr gatamaṃmathāḥ |58|
smṛtibhuvo virahe navamālatīsukulamudgara eva vadhūr vyadhāt
sphuṭam apaścimaghātavimūrchitā sadarasādarasāravaṣaṭpadam 59
hariradāgra ivotthitakālika glapitamānatamāṃ nabhasi sthite
kam iva nāma na bāhulatāṃtataraṃ priyatamāyatamānayadīpsitam |60|
varṣāvarṇanam
sphuritacārutayāpaghanaśriyā hṛdayanaṃdanaśobhanaveśayā
diyaitayeva janaḥ śaradāśrito mudamalaṃ damalaṃghanam ācarat 61
drutagatipraṇavāpturagā iva klamabhṛto divasā yutakaṃdharāḥ
śaradṛto dadhatīṃ śriyam ūhire kamalakomalakarokahastatān 62
patati vṛṣṭir asau mayi nācunā dinakarātapasevanālālasaṃ
iti vikāsam agād iva ciṃtayaṃś ciram udāram udā yutam aṃbujam 63
jaladakālaniśāpagame sphuratsphuṭatarāmalacaṃdrakarājitaiḥ
kvacid avāpyata citraśikhaṃḍibhir na rucirā rucirākaluṣīkṛtaiḥ |64|
gaganacīyivacāplavanakriyāsamabhi.hāram ivāmbumucāṃ jalaiḥ
abhyata caṃdramasā samamuścaLkair avikalaṃ vikalaṃkatayā śriyam |65|
bhuvanatāpavighātaviparyayasthitavila¯¯tayeva vipāṃḍavaḥ
śaradi nūnam ayukchadakānanair asamahāsamahāsaiṣatāmbudāḥ |66|
asalilāhimaśītamahāhṛdāś ca śabhṛto janatādavathuchidaḥ
kumudaṣaṃḍagataṃ madhupāyinām adalayaṃdalayaṃtraṇam aṃśavāḥ |67|
sthayittaṃ pratikūlavilokalanāḥ kusumitāḥ kakubho nu viyogināṃ
kamaladhūlimudānayatādhikasunavato vanato nilasaṃhatiḥ |68|
ruciratanyata nirjhariṇītaṭaiḥ śakunipādahatair galitāṃbubhiḥ
nakhapadāṃkanir aṃbarasuṃdarījaghanajā ghajālatiraskṛtau |69|
kusumamāttavasatvahaduḥcchasaṃ ma.dhukarīracitasthiti kānanam
na navam ārtavatāṃ madhupāyinaramalasatā lasatām abhavat kvacit 70
na khala bāṇagaṇena śarāsanaśriyam ṛto dadhato vitathākhyatā
priyaviyuktapuraṃdhrimanobhidā balavatālavatāpakṛtā dadhe |71|
sthiravāpi rasakriyayeva ca sphuṭatarāgamaśodhitatārayā
kṣipitakālikacaṃdrarucollasatkamalayāmalayā śaradaḥ śriyā 72
prasṛtamaṃdasamīrahatikvaṇatkaṇiśarāśaiśarajjayaghoṣaṇām
śirasi va vyadhitāvanimaṃḍalaṃ sakalamaṃ kalamaṃdraravākulaṃ 73
śaradi haṃsaguṇasya kuṭuṃbinīrasavīrṇṇabisasya riraṃsayā
samavagāḍhumadhautavinirmalaṃ navasaro vasaro tiśirād abhūt |74|
salilatonmadahaṃsaravākulo bhavanamārga ivātimanoharaḥ
abhyata niṣkuṭajaṃ śriyam uccakaiḥ sa samayo samayogaśaśiprabhaḥ |75|
madhupaśāvasa.dhāyayatoś ca kair aviśadāravamaṃkavivartinaṃ
stanam aiLva stabakaṃ vratatiḥ sravan nijarasaṃ jarasaṃ vyatipetuṣī 76||
sarabhasātmapuraḥ sarasārasīrasabharāplutasārasarāsitaṃ
sarasakesaratām aras sarasatām rasatāṃ¦ lināṃ vyadhāt 77
prakaṭatālalayaṃ śukavāraṇe kalasagopavadhūnavagītakaṃ
mṛgagaṇasya manaḥ śrutam ākṣipat pracurasasya rasasya jighatsataḥ |78|
srutamado girikānanavartmani pratikarīti karīrakulākule
sarudayukchadasaurabhaṃbhrataḥ kṣubhitatābhihatānakṛta dvipān |79|
śaradvarṇanam
himadatau nalinī nalinānanaśriyasudūḍhamanonrasakarṇikām
tuhinareṇujarāgasaviplavair vimalitāmalitāpakṛtaṃ dadhau 80
atanuśītapariplavabhītitaḥ sahimamārutavallitadhā babhau
sapariraṃbha iva nadrumaś caturayāturayā latayā kṛtaḥ |81|
sabhavati vāti tuṣārakaṇākule kamiturāhitasītkṛtavibhramā
abhimukhaṃ valati sma dhutasphuratkaratalā ratalālasayā vadhūḥ |82|
phemanuvarṇanam
samaya eva guṇo py upadhujyate sapariraṃbharuciṃ dayitaṃ striyāḥ
stanayugoṣmabharaḥ śiśir āgame yad akarod akaroṣṇimagopatau |83|
aviralaṃ ghanasāracayai.r iva sphuṭitapuṣpaparāgakadaṃbakaiḥ
karayati sma mukhāny abhito diśām anavare nāvarodramahīruhaḥ 84
sthagitadiṃmukhahaisarajaḥplutaṃ madhukarā kamalā|karam atyajat
tyajati kaḥ prakṛtopakṛtiṃ janaḥ sapadi nāpadi nāma malīmasaḥ |85|
apaciteṣu pareṣv aviṣaṃṇatām upagato kusumeṣv aham utthitaṃ
tapasi kuṃdasitīva hasatkvaṇaṃmadhukarālikarālaitam abhyadhāt|86|
dayitakaṇṭha api visphurannava.Lgasamīrahatāḥ striyaḥ
himadatorudakaṭhiṣatoda.yādaraśanai raśnair jaghanaiś citāḥ 87
priyaviyuktavadhūsamayais samaṃ śiśiravāyubhir etya vikaṃpitāḥ
kusumitāḥ phalinītatayo babhumadhurasārthimadhuvratāḥ |88|
agaṇitaprasavāṃtaraviplavavyatikarāḥ sphuṭasaurabham āśritaḥ
aliramaṃsta mahatapasaḥ phalaṃ navalavaṃgalavaṃ gahanaṃ gireḥ |89|
dhṛtagurūṣma.payodharamaṇḍalīnibiḍapīḍitavallabhavakṣasāṃ
kṣaṇadayā sudṛśāṃ saratotsavakṣamatayā matayā ratir ādadhe |90
smṛtibhuvā hṛdi śalya ivārpite dadhati dārḍhyamatīva ca khadire
na rajanīrajanīcarayoṣitā jagati kā virahe vacakhādire 91
mṛgadṛśām abhavat saha vallabhair amasahāsaratālavalīla
śriyam adhāṃ madhunā kṛtaṣaṭpadīrasamahā saratā lavalīlatā |92|
kopaḥ ka eva dayite tamihānayestva-
māliṃ gatā navasamaṃdarasānv anīti
tenāgatena lalanā gamitā prasāda-
m āliṃgatā navamamaṃdarasānunīti |93|
lakṣmīvahaṃtam ṛtabhir nagam ity udaṃśu-
ratnasthalīvikisitām alakesarāgaṃ
dṛṣṭuṃ prabhur niragasallulite salīla-
m īṣat spṛśart girisutām alake sarāgamaṃ |94 || ||

iti śrī haravijaye tra ṛtuvarṇanoṃ nāma tṛtīyaḥ sargaḥ||3