User Tools


Muktabodha E-Text

  • Siglum: MB

Muktabodha E-Text

More ▾
Title Śivasaṃhitā
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
Extent 1 chapter. For the time being. Chapters 2-5 will be added in due course.
History
Date of production 2007 CE.
Place of origin India

  • MB
(From 1v1)

atha pañcamaḥ paṭalaḥ

śrīdevyuvāca ||

brūhi me vākyamīśāna paramārthadhiyaṃ prati |
ye vighnāḥ santi lokānāṃ vada me priya śaṅkara || 5-1 ||

īśvara uvāca ||

śṛṇu devi pravakṣyāmi yathā vighnāḥ sthitāḥ sadā |
muktiṃ prati narāṇāñca bhogaḥ paramabandhanaḥ || 5-2 ||

atha bhogarūpayogavighnakathanam |

nārī śayyāsanaṃ vastraṃ dhanamasya viḍambanam |
tāmbūlaṃbhakṣyayānāni rājyaiśvaryavibhūtayaḥ |
haimaṃ raupyaṃ tathā tāmraṃ ratnañcāgurudhenavaḥ |
pāṇḍityaṃ vedaśāstrāṇi nṛtyaṃ gītaṃ vibhūṣaṇam |
vaṃśī vīṇā mṛdaṅgāśca gajeṃdraścāśvavāhanam |
dārāpatyāni viṣayā vighnā ete prakīrtitāḥ |
bhogarūpā ime vighnā dharmarūpānimāñchṛṇu || 5-3 ||

atha dharmarūpayogavighnakathanam |

snānaṃ pūjāvidhirhomaṃ tathā mokṣamayī sthitiḥ |
vratopavāsaniyamamaunamindriyanigrahaḥ |
dhyeyo dhyānaṃ tathā mantro dānaṃ khyātirdiśāsu ca |
vāpīkūpataḍāgādiprāsādārāmakalpanā |
yajñaṃ cāndrāyaṇaṃ kṛcchraṃ tīrthāni vividhāni ca |
dṛśyante ca ime vighnā dharmarūpeṇa saṃsthitāḥ || 5-4 ||

atha jñānarūpavighnakathanam |

yattu vighnaṃ bhavejjñānaṃ kathayāmi varānane |
gomukhaṃ svāsanaṃ kṛtvā dhautiprakṣālanaṃ ca tat |
nāḍīsañcāravijñānaṃ pratyāhāranirodhanam |
kukṣisaṃcālanaṃ kṣipraṃ praveśa indriyādhvanā |
nāḍīkarmāṇi kalyāṇi bhojanaṃ śrayatāṃ mama || 5-5 ||
navadhāturasaṃ chindhi śuṇṭhikāstāḍayetpunaḥ |
ekakālaṃ samādhiḥ syālliṃgabhūtamidaṃ śṛṇu || 5-6 ||
saṅgamaṃ gaccha sādhūnāṃ saṃkocaṃ bhaja durjanāt |
praveśanirgame vāyorgurulakṣaṃ vilokayet || 5-7 ||
piṇḍasthaṃ rūpasaṃsthañca rūpasthaṃ rūpavarjitam |
brahmaitasminmatāvasthā hṛdayañca praśāmyati |
ityete kathitā vighnā jñānarūpe vyavasthitāḥ || 5-8 ||

atha caturvidhayogakathanam |

mantrayogo haṭhaścaiva layayogastṛtīyakaḥ |
caturtho rājayogaḥ syātsa dvidhābhāvavarjitaḥ || 5-9 ||
caturdhā sādhako jñeyo mṛdumadhyādhimātrakāḥ |
adhimātratamaḥ śreṣṭho bhavābdhau laṃghanakṣamaḥ || 5-10 ||

atha mṛdusādhakalakṣaṇam |

mandotsāhī susaṃmuḍho vyādhistho gurudūṣakaḥ |
lobhī pāpamatiścaiva bahvāśī vanitāśrayaḥ ||
capalaḥ kātaro rogī parādhīno'tiniṣṭhuraḥ |
mandācāro mandavīryo jñātavyo mṛdumānavaḥ ||
dvādaśābde bhavetsiddhiretasya yatnataḥ param |
mantrayogādhikārī sa jñātavyo guruṇā dhruvam || 5-11 ||
samabuddhiḥ kṣamāyuktaḥ puṇyākāṃkṣī priyaṃvadaḥ |
madhyasthaḥ sarvakāryeṣu sāmānyaḥ syānnasaṃśayaḥ ||
etajjñātvaiva gurubhirdīyate muktito layaḥ || 5-12 ||

atha adhimātrasādhakalakṣaṇam

sthirabuddhirlaye yuktaḥ svādhīno vīryavānapi |
mahāśayo dayāyuktaḥ kṣamāvān satyavānapi ||
śūro vayaḥsthaḥ śraddhāvān gurupādābjapūjakaḥ |
yogābhyāsarataścaiva jñātavyaścādhimātrakaḥ ||
etasya siddhiḥ ṣaḍvarṣe bhavedabhyāsayogataḥ |
etasmai dīyate dhīro haṭhayogaśca sāṅgataḥ || 5-13 ||

atha adhimātratamasādhakalakṣaṇam |

mahāvīryānvitotsāhī manojñaḥ śauryavānapi |
śāstrajño'bhyāsaśīlaśca nirmohaśca nirākulaḥ ||
navayauvanasampanno mitāhārī jiteṃdriyaḥ |
nirbhayaśca śucirdakṣo dātā sarvajanāśrayaḥ ||
adhikārī sthiro dhīmān yathecchāvasthitaḥ kṣamī |
suśīlo dharmacārī ca guptaceṣṭaḥ priyaṃvadaḥ ||
śāstraviśvāsasampanno devatā gurupūjakaḥ |
janasaṃgaviraktaśca mahāvyādhi vivarjitaḥ ||
adhimātravrataśaśca sarvayogasya sādhakaḥ |
tribhiḥ saṃvatsaraiḥ siddhiretasya nātra saṃśayaḥ ||
sarvayogādhikārī sa nātra kāryā vicāraṇā || 5-14 ||

atha pratīkopāsanam |

pratīkopāsanā kāryā dṛṣṭādṛṣṭaphalapradā |
punātī darśanādatra nātra kāryā vicāraṇā || 5-15 ||
gāḍhātape svapratibimbiteśvaraṃ nirīkṣya visphāritalocanadvayam |
yadā nabhaḥ paśyati svapratīkaṃ nabhoṅgaṇe tatkṣaṇameva paśyati || 5-16 ||
pratyahaṃ paśyate yo vai svapratīkaṃ nabhoṅgaṇe |
āyurvṛddhirbhavettasya na mṛtyuḥ syātkadācana || 5-17 ||
yadā paśyati sampūrṇaṃ svapratīkaṃ nabhoṅgaṇe |
tadā jayamavāpnoti vāyuṃ nirjitya sañcaret || 5-18 ||
yaḥ karoti sadābhyāsaṃ cātmānaṃ vandate param |
pūrṇānandaikapuruṣaṃ svapratīkaprasādataḥ || 5-19 ||
yātrākāle vivāhe ca śubhe karmaṇi saṅkaṭe |
pāpakṣaye puṇyavṛddhau pratīkopāsanañcaret || 5-20 ||
nirantarakṛtābhyāsādantare paśyati dhruvam |
tadā muktimavāpnoti yogī niyatamānasaḥ || 5-21 ||
aṃguṣṭhābhyāmubhe śrotre tarjanībhyāṃ dvilocane |
nāsārandhre ca madhyābhyāmanāmābhyāṃ mukhaṃ dṛḍham ||
nirudhya mārutaṃ yogī yadaiva kurute bhṛśam |
tadā lakṣaṇamātmānaṃ jyotīrūpaṃ sa paśyati || 5-22 ||
tattejo dṛśyate yena kṣaṇamātraṃ nirākulam |
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim || 5-23 ||
nirantarakṛtābhyāsādyogī vigatakalmaṣaḥ |
sarvadehādi vismṛtya tadabhinnaḥ svayaṃ gataḥ || 5-24 ||
yaḥ karoti sadābhyāsaṃ guptācāreṇa mānavaḥ |
sa vai brahmavilīnaḥ syātpāpakarmarato yadi || 5-25 ||
gopanīyaḥ prayatnena sadyaḥ pratyayakārakaḥ |
nirvāṇadāyako loke yogoyaṃ mama vallabhaḥ ||
nādaḥ saṃjāyate tasya krameṇābhyāsataśca vai || 5-26 ||
matabhṛṅgaveṇuvīṇāsadṛśaḥ prathamo dhvaniḥ |
evamabhyāsataḥ paścāt saṃsāradhvāntanāśanam ||
ghaṇṭānādasamaḥ paścāt dhvanirmegharavopamaḥ |
dhvanau tasminmano dattvā yadā tiṣṭhati nirbhayaḥ ||
tadā saṃjāyate tasya layasya mama vallabhe || 5-27 ||
tatra nāde yadā cittaṃ ramate yogino bhṛśam |
vismṛtya sakalaṃ bāhyaṃ nādena saha śāmyati || 5-28 ||
etadabhyāsayogena jitvā samyagguṇānvahūn |
sarvārambhaparityāgī cidākāśe vilīyate || 5-29 ||
nāsanaṃ siddhasadṛśaṃ na kumbhasadṛśaṃ balam |
na khecarīsamā mudrā na nādasadṛśo layaḥ || 5-30 ||
idānīṃ kathayiṣyāmi muktasyānubhavaṃ priye |
yajjñātvā labhate muktiṃ pāpayuktopi sādhakaḥ || 5-31 ||
samabhyarcyeśvaraṃ samyakkṛtvā ca yogamuttamam |
gṛhṇīyātsusthito bhūtvā guruṃ santoṣya buddhimān || 5-32 ||
jīvādi sakalaṃ vastuṃ dattvā yogavidaṃ gurum |
santoṣyātiprayatnena yogoyaṃ gṛhyate budhaiḥ || 5-33 ||
viprānsaṃtoṣya medhāvī nānāmaṃgalasaṃyutaḥ |
mamālaye śucirbhūtvā pragṛhṇīyācchubhātmakam || 5-34 ||
saṃnyasyānena vidhinā prāktanaṃ vigrahādikam |
bhūtvā divyavapuryogī gṛhṇīyādvakṣyamāṇakam || 5-35 ||
padmāsanasthito yogī janasaṃgavivarjitaḥ |
vijñānanāḍīdvitayamaṅgulībhyāṃ nirodhayet || 5-36 ||
siddhestadāvirbhavati sukharūpī nirañjanaḥ |
tasminpariśramaḥ kāryo yena siddho bhavetkhalu || 5-37 ||
yaḥ karoti sadābhyāsaṃ tasya siddhirna dūrataḥ |
vāyusiddhirbhavettasya kramādeva na saṃśayaḥ || 5-38 ||
sakṛdyaḥ kurute yogī pāpaughaṃ nāśayeddhruvam |
tasya syānmadhyame vāyoḥ praveśo nātra saṃśayaḥ || 5-39 ||
etadabhyāsaśīlo yaḥ sa yogī devapūjitaḥ |
aṇimādiguṇā/llabdhvā vicaredbhuvanatraye || 5-40 ||
yo yathāsyānilābhyāsāttadbhavettasya vigrahaḥ |
tiṣṭhedātmani medhāvī saṃyutaḥ krīḍate bhṛśam || 5-41 ||
etadyogaṃ paraṃ gopyaṃ na deyaṃ yasya kasyacit |
yaḥ pramāṇaiḥ samāyuktastameva kathyate dhruvam || 5-42 ||
yogī padmāsane tiṣṭhetkaṇṭhakūpe yadā smaran |
jihvāṃ kṛtvā tālumūle kṣutpipāsā nivartate || 5-43 ||
kaṇṭhakūpādadhaḥ syāne kūrmanāḍysti śobhanā |
tasmin yogī mano dattvā cittasthairyaṃ labhedbhṛśam || 5-44 ||
śiraḥ kapāle rudrākṣaṃ vivaraṃ cintayedyadā |
tadā jyotiḥ prakāśaḥ syādvidyutpuñjasamaprabhaḥ |
etaccintanamātreṇa pāpānāṃ saṃkṣayo bhavet |
durācāro'pi puruṣo labhate paramaṃ padam || 5-45 ||
aharniśaṃ yadā cintāṃ tatkaroti vicakṣaṇaḥ |
siddhānāṃ darśanaṃ tasya bhāṣaṇañca bhaveddhruvam || 5-46 ||
tiṣṭhan gachan svapan bhuñjan dhyāyecchūnyamaharniśam |
tadākāśamayo yogī cidākāśe vilīyate || 5-47 ||
etajjñānaṃ sadā kāryaṃ yoginā siddhimicchatā |
nirantarakṛtābhyāsānmama tulyo bhaveddhruvam ||
etajjñānabalādyogī sarveṣāṃ vallabho bhavet || 5-48 ||
sarvān bhūtān jayaṃ kṛtvā nirāśīraparigrahaḥ |
nāsāgre dṛśyate yena padmāsanagatena vai ||
manaso maraṇaṃ tasya khecaratvaṃ prasiddhyati || 5-49 ||
jyotiḥ paśyati yogīndraḥ śuddhaṃ śuddhācalopamam |
tatrābhyāsabalenaiva svayaṃ tadrakṣako bhavet || 5-50 ||
uttānaśayane bhūmau suptvā dhyāyannirantaram |
sadyaḥ śramavināśāya svayaṃ yogī vicakṣaṇaḥ |
śiraḥ paścāttu bhāgasya dhyāne mṛtyuñjayo bhavet ||
bhrūmadhye dṛṣṭimātreṇa hyaparaḥ parikīrtitaḥ || 5-51 ||
caturvidhasya cānnasya rasastredhā vibhajyate |
tatra sāratamo liṃgadehasya paripoṣakaḥ ||
saptadhātumayaṃ piṇḍametī puṣṇāti madhyagaḥ || 5-52 ||
yāti viṇmūtrarūpeṇa tṛtīyaḥ saptato bahiḥ ||
ādyabhāgadvayaṃ nāḍyaḥ proktāstāḥ sakalā api |
poṣayanti vapurvāyumāpādatalamastakam || 5-53 ||
nāḍībhirābhiḥ sarvābhirvāyuḥ sañcarate yadā |
tadaivānnaraso dehe sāmyeneha pravartate || 5-54 ||
caturdaśānāṃ tatreha vyāpāre mukhyabhāgataḥ |
tā anugratvahīnāśca prāṇasañcāranāḍikāḥ || 5-55 ||
gudādvayaṃgulataścordhvaṃ meḍhaikāṃgulatastvadhaḥ |
evañcāsti samaṃ kandaṃ samatāccaturaṃgulam || 5-56 ||
paścimābhimukhīḥ yonirgudameḍhrāntarālagā |
tatra kandaṃ samākhyātaṃ tatrāsti kuṇḍalī sadā ||
saṃveṣṭya sakalā nāḍīḥ sārddhatrikuṭalākṛtīḥ |
mukhe niveśya sā pucchaṃ suṣumṇāvivare stitā || 5-57 ||
suptā nāgopamā hyeṣā sphurantī prabhayā svayā |
ahivatsandhisaṃsthānā vāgdevī bījasaṃjñikā || 5-58 ||
jñeyā śaktiriyaṃ viṣṇornirjharā svarṇabhāsvarā |
sattvaṃ rajastamaśceti guṇatrayaprasūtikā || 5-59 ||
tatra bandhūkapuṣpābhaṃ kāmabījaṃ prakīrtitam |
kalahemasamaṃ yoge prayuktākṣararūpiṇam || 5-60 ||
suṣumṇāpi ca saṃśliṣṭā bījaṃ tatra varaṃ sthitam |
śaraccaṃdranibhaṃ tejassvayametatsphuratsthitam ||
sūryakoṭipratīkāśaṃ candrakoṭisuśītalam |
etattrayaṃ militvaiva devī tripurabhairavī ||
bījasaṃjñaṃ paraṃtejastadeva parikīrtitam || 5-61 ||
kriyāvijñānaśaktibhyāṃ yutaṃ yatparito bhramat |
uttiṣṭhadviśatastvambhaḥ sūkṣmaṃ śoṇaśikhāyutam ||
yonisthaṃ tatparaṃ tejaḥ svayaṃbhūliṃgasaṃjñitam || 5-62 ||
ādhārapadmametaddhi yoniryasyāsti kandataḥ |
parisphuradvādisāntacaturvarṇaṃ caturdalam || 5-63 ||
kulābhidhaṃ suvarṇābhaṃ svayambhūliṅgasaṃgatam |
dviraṇḍo yatra siddhosti ḍākinī yatra devatā ||
tatpadmamadhyagā yonistatra kuṇḍalinī sthitā |
tasyā ūrdhve sphurattejaḥ kāmabījaṃ bhramanmatam ||
yaḥ karoti sadā dhyānaṃ mūlādhāre vicakṣaṇaḥ |
tasya syāddārdurī siddhirbhūmityāgakrameṇa vai || 5-64 ||
vapuṣaḥ kāntirutkṛṣṭā jaṭharāgnivivardhanam |
ārogyañca paṭutvañca sarvajñatvañca jāyate || 5-65 ||
bhūtaṃ bhavyaṃ bhaviṣyañca vetti sarvaṃ sakāraṇam |
aśrutānyapi śāstrāṇi sarahasyaṃ bhaveddhruvam || 5-66 ||
vaktre sarasvatī devī sadā nṛtyati nirbharam |
mantrasiddhirbhavettasya japādeva na saṃśayaḥ || 5-67 ||
jarāmaraṇaduḥkhaughānnāśayati gurorvacaḥ |
idaṃ dhyānaṃ sadā kāryaṃ pavanābhyāsinā param |
dhyānamātreṇa yogīndro mucyate sarvakilviṣāt || 5-68 ||
mūlapadmaṃ yadā dhyāyedyogī svayambhuliṅgakam |
tadā tatkṣaṇamātreṇa pāpaughaṃ nāśayeddhruvam || 5-69 ||
yaṃ yaṃ kāmayate citte taṃ taṃ phalamavāpnuyāt |
nirantarakṛtābhyāsāttaṃ paśyati vimuktidam ||
bahirabhyantare śreṣṭhaṃ pūjanīyaṃ prayatnataḥ |
tataḥ śreṣṭhatamaṃ hyetannānyadasti mataṃ mama || 5-70 ||
ātmasaṃsthaṃ śivaṃ tyaktvā bahiḥsthaṃ yaḥ samarcayet |
hastasthaṃ piṇḍamutsṛjya bhramate jīvitāśayā || 5-71 ||
ātmaliṃgārcanaṃ kuryādanālasyaṃ dine dine |
tasya syātsakalā siddhirnātra kāryā vicāraṇā || 5-72 ||
nirantarakṛtābhyāsātṣaṇmāsaiḥ siddhimāpnuyāt |
tasya vāyupraveśopi suṣumṇāyāmbhaveddhruvam || 5-73 ||
manojayañca labhate vāyubinduvidhāraṇāt |
aihikāmuṣmikīsiddhirbhavennaivātra saṃśayaḥ || 5-74 ||

atha svādhiṣṭhānacakravivaraṇam |

dvitīyantu sarojañca liṃgamūle vyavasthitam |
bādilāntaṃ ca ṣaḍvarṇaṃ paribhāsvaraṣaḍdalam ||
svādhiṣṭhānābhidhaṃ tattu paṃkajaṃ śoṇarūpakam |
bālākhyo yatra siddho'sti devī yatrāsti rākiṇī || 5-75 ||
vo dhyāyati sadā divyaṃ svādhiṣṭhānāravindakam |
tasya kāmāṅganāḥ sarvā bhajante kāmamohitāḥ || 5-76 ||
vividhañcāśrutaṃ śāstraṃ niḥśaṅko vai bhaveddhruvam |
sarvarogavinirmukto loke carati nirbhayaḥ || 5-77 ||
maraṇaṃ khādyate tena sa kenāpi na khādyate |
tasya syātparamā siddhiraṇimādiguṇapradā ||
vāyuḥ sañcarate dehe rasavṛddhirbhaveddhruvam |
ākāśapaṅkajagalatpīyūṣamapi varddhate || 5-78 ||

atha maṇipūracakravivaraṇam |

tṛtīyaṃ paṅkajaṃ nābhau maṇipūrakasaṃjñakam |
daśāraṃḍādiphāntārṇaṃ śobhitaṃ hemavarṇakam || 5-79 ||
rudrākhyo yatra siddho'sti sarvamaṅgaladāyakaḥ |
tatrasthā lākinī nāmnī devī paramadhārmikā || 5-80 ||
tasmin dhyānaṃ sadā yogī karoti maṇipūrake |
tasya pātālasiddhiḥ snānnirantarasukhāvahā ||
īpsitañca bhavelloke duḥkharogavināśanam |
kālasya vañcanañcāpi paradehapraveśanam || 5-81 ||
jāmbūnadādikaraṇaṃ siddhānāṃ darśanaṃ bhavet |
oṣadhīdarśanañcāpi nidhīnāṃ darśanaṃ bhavet || 5-82 ||
hṛdaye'nāhataṃ nāma caturthaṃ paṅkajaṃ bhavet |
kādiṭhāntārṇasaṃsthānaṃ dvādaśārasamanvitam ||
atiśoṇaṃ vāyubījaṃ prasādasthānamīritam || 5-83 ||
padmasthaṃ tatparaṃ tejo bāṇaliṃgaṃ prakīrtitam |
yasya smaraṇamātreṇa dṛṣṭādṛṣṭaphalaṃ labhet || 5-84 ||
siddhaḥ pinākī yatrāste kākinī yatra devatā |
etasminsatataṃ dhyānaṃ hṛtpāthoje karoti yaḥ ||
kṣubhyante tasya kāntā vai kāmārtā divyayoṣitaḥ || 5-85 ||
jñānañcāpratimaṃ tasya trikālaviṣayambhavet |
dūraśrutirdūradṛṣṭiḥ svecchayā khagatāṃ vrajet || 5-86 ||
siddhānāṃ darśanañcāpi yoginī darśanaṃ tathā |
bhavetkhecarasiddhiśca khecarāṇāṃ jayantathā || 5-87 ||
yo dhyāyati paraṃ nityaṃ bāṇaliṃgaṃ dvitīyakam |
khecarī bhūcarī siddhirbhavettasya na saṃśayaḥ || 5-88 ||
etaddhyānasya māhātmyaṃ kathituṃ naiva śakyate |
brahmādyāḥ sakalā devā gopayanti parantvidam || 5-89 ||

atha viśuddhacakravivaraṇam |

kaṇṭhasthānasthitaṃ padmaṃ viśuddhaṃ nāmapañcamam |
suhemābhaṃ svaropetaṃ ṣoḍaśasvarasaṃyutam ||
chagalāṇḍo'sti siddhotra śākinī cādhidevatā || 5-90 ||
dhyānaṃ karoti yo nityaṃ sa yogīśvarapaṇḍitaḥ |
kintvasya yogino'nyatra viśuddhākhye saroruhe ||
caturvedā vibhāsante sarahasyā nidheriva || 5-91 ||
rahaḥsthāne sthito yogī yadā krodhavaśo bhavet |
tadā samastaṃ trailokyaṃ kampate nātra saṃśayaḥ || 5-92 ||
iha sthāne mano yasya daivādyātilayaṃ yadā |
tadā bāhyaṃ parityajya svāntare ramate dhruvam || 5-93 ||
tasya na kṣatimāyāti svaśarīrasya śaktitaḥ |
saṃvatsarasahasre'pi vajrātikaṭhinasya vai || 5-94 ||
yadā tyajati taddhyānaṃ yogīṃdro'vanimaṇḍale |
tadā varṣasahasrāṇi manyate tatkṣaṇaṃ kṛtī || 5-95 ||

atha ājñācakravivaraṇam |

ājñāpadmaṃ bhruvormadhye hakṣopetaṃ dvipatrakam |
śuklābhaṃ tanmahākālaḥ siddho devyatra hākinī || 5-96 ||
śaraccaṃdranibhaṃ tatrākṣarabījaṃ vijṛṃbhitam |
pumān paramahaṃso'yaṃ yajjñātvā nāvasīdati || 5-97 ||
etadeva parantejaḥ sarvatantreṣu mantriṇaḥ |
cintayitvā parāṃ siddhiṃ labhate nātra saṃśayaḥ || 5-98 ||
turīyaṃ tritayaṃ liṃgaṃ tadāhaṃ muktidāyakaḥ |
dhyānamātreṇa yogīndro matsamo bhavati dhruvam || 5-99 ||
iḍā hi piṃgalā khyātā varaṇāsīti hocyate |
vārāṇasī tayormadhye viśvanāthotra bhāṣitaḥ || 5-100 ||
etatkṣetrasya māhātmyamṛṣibhistattvadarśibhiḥ |
śāstreṣu bahudhā proktaṃ paraṃ tattvaṃ subhāṣitam || 5-101 ||
suṣumṇā meruṇā yātā brahmarandhraṃ yato'sti vai |
tataścaiṣā parāvṛtya tadājñāpadmadakṣiṇe ||
vāmanāsāpuṭaṃ yāti gaṃgeti parigīyate || 5-102 ||
brahmarandhre hi yatpadmaṃ sahasrāraṃ vyavasthitam |
tatra kandehi yā yonistasyāṃ candro vyavasthitaḥ |
trikoṇākāratastasyāḥ sudhā kṣarati santatam ||
iḍāyāmamṛtaṃ tatra samaṃ sravati candramāḥ |
amṛtaṃ vahati dhārā dhārārūpaṃ nirantaram ||
vāmanāsāpuṭaṃ yāti gaṃgetyuktā hi yogibhiḥ || 5-103 ||
ājñāpaṅkajadakṣāṃsādvāmanāsāpuṭaṃgatā |
udagvaheti tatreḍā varaṇā samudāhṛtā || 5-104 ||
tato dvayorhi madhye tu vārāṇasīti cintayet |
tadākārā piṃgalāpi tadājñākamalāntare ||
dakṣanāsāpuṭe yāti proktāsmābhirasīti vai || 5-105 ||
mūlādhāre hi yatpadmaṃ catuṣpatra vyavasthitam |
tatra madhyehi yā yonistasyāṃ sūryo vyavasthitaḥ || 5-106 ||
tatsūryamaṇḍaladvarādviṣaṃ kṣarati santatam |
piṃgalāyāṃ viṣaṃ tatra samarpayati tāpanaḥ || 5-107 ||
viṣaṃ tatra vahantī yā dhārārūpaṃ nirantaram |
dakṣanāsāpuṭe yāti kalpiteyantu pūrvavat || 5-108 ||
ājñāpaṅkajavāmāsyāddakṣanāsāpuṭaṃ gatā |
udagvahā piṃgalāpi purāsīti prakīrtitā || 5-109 ||
ājñāpadmamidaṃ proktaṃ yatra devo maheśvaraḥ |
pīṭhatrayaṃ tataścordhvaṃ niruktaṃ yogacintakaiḥ ||
tadbindunādaśaktyākhyaṃ bhālapadme vyavasthitam || 5-110 ||
yaḥ karoti sadādhyānamājñāpadmasya gopitam |
pūrvajanmakṛtaṃ karma vinaśyedavirodhataḥ || 5-111 ||
iha sthite yadā yogī dhyānaṃ kuryānnirantaram |
tadā karoti pratimāṃ pūjājapamanarthavat || 5-112 ||
yakṣarākṣasagandharvā apasarogaṇakinnarāḥ |
sevante caraṇau tasya sarve tasya vaśānugāḥ || 5-113 ||
karoti rasanāṃ yogī praviṣṭāṃ viparītagām |
lambikordhveṣu garteṣu dhṛtvā dhyānaṃ bhayāpaham ||
asmin sthāne mano yasya kṣaṇārdhaṃ vartate'calam |
tasya sarvāṇi pāpāni saṃkṣayaṃ yānti tatkṣaṇāt || 5-114 ||
yāni yāni hi proktāni paṃcapadme phalāni vai |
tāni sarvāṇi sutarāmetajjñānādbhavanti hi || 5-115 ||
yaḥ karoti sadābhyāsamājñā padme vicakṣaṇaḥ |
vāsanāyā mahābandhaṃ tiraskṛtya pramodate || 5-116 ||
prāṇaprayāṇasamaye tatpadmaṃ yaḥ smaransudhīḥ |
tyajetprāṇaṃ sa dharmātmā paramātmani līyate || 5-117 ||
tiṣṭhan gacchan svapan jāgrat yo dhyānaṃ kurute naraḥ |
pāpakarmavikurvāṇo nahi majjati kilviṣe || 5-118 ||
yogī bandhādvinirmuktaḥ svīyayā prabhayā svayam |
dvidaladhyānamāhātmyaṃ kathituṃ naiva śakyate ||
brahmādidevatāścaiva kiñcinmatto vidanti te || 5-119 ||
ata ūrdhvaṃ tālumūle sahasrāraṃsaroruham |
asti yatra suṣumṇāyā mūlaṃ savivaraṃ sthitam || 5-120 ||
tālumūle suṣumṇā sā adhovaktrā pravartate |
mūlā dhāreṇayonyastāḥ sarvanāḍyaḥ samāśritāḥ ||
tā bījabhūtāstattvasya brahmamārgapradāyikāḥ || 5-121 ||
tālusthāne ca yatpadmaṃ sahasrāraṃ purāhitam |
tatkande yonirekāsti paścimābhimukhī matā || 5-122 ||
tasyā madhye suṣumṇāyā mūlaṃ savivaraṃ sthitam |
brahmarandhraṃ tadevoktamāmūlādhārapaṅkajam || 5-123 ||
tatastadrandhre tacchaktiḥ suṣumṇā kuṇḍalī sadā |
suṣumṇāyāṃ sadā śaktiścitrā syānmama vallabhe ||
tasyāṃ mama mate kāryā brahmarandhrādikalpanā || 5-124 ||
yasyāḥ smaraṇamātreṇa brahmajñatvaṃ prajāyate |
pāpakṣayaśca bhavati na bhūyaḥ puruṣo bhavet || 5-125 ||
praveśitaṃ calāṅguṣṭhaṃ mukhe svasya niveśayet |
tenātra na bahatyeva dehacārī samīraṇaḥ || 5-126 ||
tena saṃsāracakresmin bhramatītyeva sarvadā |
tadarthaṃ ye pravartante yogī na prāṇadhāraṇe |
tata evākhilā nāḍī viruddhā cāṣṭaveṣṭanam |
iyaṃ kuṇḍalinī śaktī randhraṃ tyajati nānyathā || 5-127 ||
yadā pūrṇāsu nāḍīṣu sanniruddhānilāstadā |
bandhatyāgena kuṇḍalyā mukhaṃ randhrād bahirbhavet || 5-128 ||
suṣumṇāyāṃ sadaivāyaṃ vahetprāṇasamīraṇaḥ |
mūlapadmasthitā yonirvāmadakṣiṇakoṇataḥ ||
iḍāpiṃgalayormadhye suṣumṇā yonimadhyagā || 5-129 ||
brahmarandhraṃ tu tatraiva suṣumṇādhāramaṇḍale |
yo jānāti sa muktaḥ syātkarmabandhādvicakṣaṇaḥ || 5-130 ||
brahmarandhramukhe tāsāṃ saṃgamaḥ syādasaṃśayaḥ |
tasminsnāne snātakānāṃ muktiḥ syādavirodhataḥ || 5-131 ||
gaṃgāyamunayormadhye vahatyeṣā sarasvatī |
tāsāṃ tu saṃgame snātvā dhanyo yāti parāṃ gatim || 5-132 ||
iḍā gaṃgā purā proktā piṃgalā cārkaputrikā |
madhyā sarasvatī proktā tāsāṃ saṃgo'tidurlabhaḥ || 5-133 ||
sitāsite saṃgame yo manasā snānamācaret |
sarvapāpavinirmukto yāti brahma sanātanam || 5-34 ||
triveṇyāṃ saṃgame yo vai pitṛkarma samācaret |
tārayitvā pitṝnsarvānsa yāti paramāṃ gatim || 5-135 ||
nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ yaḥ samācaret |
manasā cintayitvā tu so'kṣayaṃ phalamāpnuyāt || 5-136 ||
sakṛdyaḥ kurute snānaṃ svarge saukhyaṃ bhunakti saḥ |
dagdhvā pāpānaśeṣānvai yogī śuddhamatiḥ svayam || 5-137 ||
apavitraḥ pavitrī vā sarvāvasthāṃ gatopi vā |
snānācaraṇamātreṇa pūto bhavati nānyathā || 5-138 ||
mṛtyukāle plutaṃ dehaṃ triveṇyāḥ salile yadā |
vicintya yastyajetprāṇānsa tadā mokṣamāpnuyāt || 5-139 ||
nātaḥparataraṃ guhyaṃ triṣu lokeṣu vidyate |
goptavyaṃ tatprayatnena na vyākhyeyaṃ kadācana || 5-140 ||
brahmarandhra mano dattvā kṣaṇārdhaṃ yadi tiṣṭhati |
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim || 5-141 ||
asmi/llīnaṃ mano yasya sa yogī mayi līyate |
aṇimādiguṇānbhuktvā svecchayā puruṣottamaḥ || 5-142 ||
etadrandhradhyānamātreṇa martyaḥ saṃsāre sminvallabho me bhavetsaḥ |
pāpāñjitvā muktimārgādhikārī, jñānaṃ dattvā tārayatyadbhutaṃ vai || 5-143 ||
caturmukhāditridaśairagamyaṃ yogivallabham |
prayatnena sugopyaṃ tadbrahmarandhraṃ mayoditam || 5-144 ||
purā mayoktā yā yoniḥ sahasrāre sarāruhe |
tasyā'dho vartate candrastaddhyānaṃ kriyate budhaiḥ || 5-145 ||
yasya smaraṇamātreṇa yogīndro'vanimaṇḍale |
pūjyo bhavati devānāṃ siddhānāṃ sammato bhavet || 5-146 ||
śiraḥkapālavivare dhyāyeddagdhamahodadhim |
tatra sthitvā sahasrāre padme candraṃ vicintayet || 5-147 ||
śiraḥkapālavivare dviraṣṭakalayā yutaḥ |
pīyūṣabhānuhaṃsākhyaṃ bhāvayettaṃ niraṃjanam |
nirantarakṛtābhyāsāttridine paśyati dhruvam |
dṛṣṭimātreṇa pāpaughaṃ dahatyeva sa sādhakaḥ || 5-148 ||
anāgatañca sphurati cittaśuddhirbhavetkhalu |
sadyaḥ kṛtvāpi dahati mahāpātakapañcakam || 5-149 ||
ānukūlyaṃ grahā yānti sarve naśyantyupadravāḥ |
upasargāḥ śamaṃ yānti yuddhe jayamavāpnuyāt |
khecarībhūcarīsiddhirbhavetkṣīrendudarśanāt |
dhyānādevabhavetsarvaṃ nātra kāryā vicāraṇā |
satatābhyāsayogena siddho bhavati nānyathā |
satyaṃ satyaṃ punaḥ satyaṃ mama tulyo bhaveddhruvam |
yogaśāstre'pyabhirataṃ yogināṃ siddhidāyakam || 5-150 ||

atha rājayogakathanam |

ata ūrdhvaṃ divyarūpaṃ sahasrāraṃ saroruham |
brahmāṇḍākhyasya dehasya bāhye tiṣṭhati muktidam || 5-151 ||
kailāso nāma tasyaiva maheśo yatra tiṣṭhati |
nakulākhyo'vināśī ca kṣayavṛddhivivarjitaḥ || 5-152 ||
sthānasyāsya jñānamātreṇa nṝṇāṃ, saṃsāre'sminsambhavo naiva bhūyaḥ |
bhūtagrāmaṃ santatābhyāsayogātkartuṃ hartuṃ syācca śaktiḥ samagrā || 5-153 ||
sthāne pare haṃsanivāsabhūte, kailāsanāmnīha niviṣṭacetāḥ |
yogī hṛtavyādhiradhaḥ kṛtādhivarāyuściraṃ jīvati mṛtyumuktaḥ || 5-154 ||
cittavṛttiryadā līnā kulākhye parameśvare |
tadā samādhisāmyena yogī niścalatāṃ vrajet || 5-155 ||
nirantarakṛte dhyāne jagadvismaraṇaṃ bhavet |
tadā vicitrasāmarthyaṃ yogino bhavati dhruvam || 5-156 ||
tasmādgalitapīyūṣaṃ pibedyogī nirantaram |
mṛtyormṛtyuṃ vidhāyāśu kulaṃ jitvā saroruhe |
atra kuṇḍalinī śaktirlayaṃ yāti kulābhidhā |
tadā caturvidhā sṛṣṭirlīyate paramātmani || 5-157 ||
yajjñātvā prāpya viṣayaṃ cittavṛttirvilīyate |
tasmin pariśramaṃ yogī karoti nirapekṣakaḥ || 5-158 ||
cittavṛttiyadālīnā tasmin yogī bhaved dhruvam |
tadā vijñāyate'khaṇḍajñānarūpo nirañjanaḥ || 5-159 ||
brahmāṇḍabāhye saṃciṃtya svapratīkaṃ yathoditam |
tamāveśya mahacchūnyaṃ cintayedavirodhataḥ || 5-160 ||
ādyantamadhyaśūnyaṃ tatkoṭisūryasamaprabham |
candrakoṭipratīkāśamabhyasya siddhimāpnuyāt || 5-161 ||
etaddhyānaṃ sadā kuryādanālasyaṃ dine dine |
tasya syātsakalā siddhirvatsarānnātra saṃśayaḥ || 5-162 |
kṣaṇārdhaṃ niścalaṃ tatra mano yasya bhaved dhruvam |
sa eva yogī sadbhaktaḥ sarvalokeṣu pūjitaḥ || 5-163 ||
tasya kalmaṣasaṃghātastatkṣaṇādeva naśyati || 5-164 ||
yaṃ dṛṣṭvā na pravartaṃte mṛtyusaṃsāravartmani |
abhyasettaṃ prayatnena svādhiṣṭhānena vartmanā || 5-165 ||
etaddhyānasya māhātmyaṃ mayā vaktuṃ na śakyate |
yaḥ sādhayati jānāti sosmākamapi sammataḥ || 5-166 ||
dhyānādeva vijānāti vicitrekṣaṇasambhavam |
aṇimādiguṇopeto bhavatyeva na saṃśayaḥ || 5-167 ||
rājayogo mayākhyātaḥ sarvatantreṣu gopitaḥ |
rājādhirājayogo'yaṃ kathayāmi samāsataḥ || 5-168 ||
svastikañcāsanaṃ kṛtvā sumaṭhe jantuvarjite |
guruṃ saṃpūjya yatnena dhyānametatsamācaret || 5-169 ||
nirālambaṃ bhavejjīvaṃ jñātvā vedāntayuktitaḥ |
nirālambaṃ manaḥ kṛtvā na kiñciccintayetsudhīḥ || 5-170 ||
etaddhyānānmahāsiddhirbhavatyeva na saṃśayaḥ |
vṛttihīnaṃ manaḥ kṛtvā pūrṇarūpaṃ svayaṃ bhavet || 5-171 ||
sādhayetsatataṃ yo vai sa yogī vigataspṛhaḥ |
ahaṃnāma na kopyasti sarvadātmaiva vidyate || 5-172 ||
ko bandhaḥ kasya vā mokṣa ekaṃ paśyetsadā hi saḥ |
etatkaroti yo nityaṃ sa mukto nātra saṃśayaḥ || 5-173 ||
sa eva yogī sadbhaktaḥ sarvalokeṣu pūjitaḥ |
ahamasmīti yanmatvā jīvātmaparamātmanoḥ |
ahaṃ tvametadubhayaṃ tyaktvākhaṇḍaṃ vicintayet |
adhyāropāpavādābhyāṃ yatra sarvaṃ vilīyate |
tadbījamāśrayedyogī sarvasaṃgavivarjitaḥ || 5-174 ||
aparokṣaṃ cidānandaṃ pūrṇaṃ tyaktvā bhramākulāḥ |
parokṣaṃ cāparokṣaṃ ca kṛtvā mūḍhā bhramanti vai || 5-175 ||
carācaramidaṃ viśvaṃ parokṣaṃ yaḥ karoti ca |
aparokṣaṃ paraṃ brahma tyaktaṃ tasmin pralīyate || 5-176 ||
jñānakāraṇamajñānaṃ yathā notpadyate bhṛśam |
abhyāsaṃ kurute yogī sadā saṅgavivarjitam || 5-177 ||
sarvendriyāṇi saṃyamya viṣayebhyo vicakṣaṇaḥ |
viṣayebhyaḥ suṣuptyaiva tiṣṭhetsaṃgavivarjitaḥ || 5-178 ||
evamabhyasato nityaṃ svaprakāśaṃ prakāśate |
śrotuṃ buddhisamarthārthaṃ nivartante gurorgiraḥ |
tadabhyāsavaśādekaṃ svato jñānaṃ pravartate || 5-179 ||
yato vāco nivartante aprāpya manasā saha |
sādhanādamalaṃ jñānaṃ svayaṃ sphurati taddhruvam || 5-180 ||
haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ |
tasmātpravartate yogī haṭhe sadgurumārgataḥ || 5-181 ||
sthite dehe jīvati ca yogaṃ na śriyate bhṛśam |
indriyārthopabhogeṣu sa jīvati na saṃśayaḥ || 5-182 ||
abhyāsapākaparyantaṃ mitānnaṃsmaraṇaṃ bhavet |
anāthā sādhanaṃ dhīmān kartuṃ pārayatīhana || 5-183 ||
atīvasādhusaṃlāpovadet saṃsadibuddhimān |
karoti piṇḍarakṣārthaṃ bahvālāpavivarjitaḥ |
tyajyate tyajyate saṅgaṃ sarvathā tyajyate bhṛśam |
anyathā na labhenmuktiṃ satyaṃ satyaṃ mayoditam || 5-184 ||
guptyaiva kriyate'bhyāsaḥ saṃgaṃ tyaktvā tadantare |
vyavahārāya kartavyo bāhyesaṃgānurāgataḥ |
sve sve karmaṇi vartaṃte sarve te karmasambhavāḥ |
nimittamātraṃ karaṇe na doṣoṣti kadācana || 5-185 ||
evaṃ niścitya sudhiyā gṛhasthopi yadācaret |
tadā siddhimavāpnoti nātra kāryā vicāraṇā || 5-186 ||
pāpapuṇyavinirmuktaḥ parityaktāṅgasādhakaḥ |
yo bhavetsa vimuktaḥ syād gṛhe tiṣṭhansadā gṛhī |
na pāpapuṇyairlipyeta yogayukto sadā gṛhī |
kurvannapi tadā pāpānsvakārye lokasaṃgrahe || 5-187 ||

oṃ ai/ kli/ stri/

adhunā saṃpravakṣyāmi mantrasādhanamuttamam |
aihikāmuṣmikasukhaṃ yena syādaviraudhataḥ || 5-188 ||
yasminmantre vare jñāte yogasiddhirbhavetkhalu |
yogena sādhakendrasya sarvaiśvayesukhapradā || 5-189 ||
mūlādhāre'sti yatpadmaṃ caturdalasamanvitam |
tanmadhye vāgbhavaṃ bījaṃ visphurantaṃ taḍitprabham || 5-190 ||
hṛdaye kāmabījaṃ tu bandhūkakusumaprabham |
ājñāravinde śaktyākhyaṃ candrakoṭisamaprabham ||
bījatrayamidaṃ gopyaṃ bhuktimuktiphalapradam |
etanmantratrayaṃ yogī sādhayetsiddhisādhakaḥ || 5-191 ||
etanmantraṃ gurorlabdhvā na drutaṃ na vilambitam |
akṣarākṣarasandhānaṃ niḥsandigdhamanā japet || 5-192 ||
tadgataścaikacittaśca śāstroktavidhinā sudhīḥ |
devyāstu purato lakṣaṃ hutvā lakṣatrayaṃ japet || 5-193 ||
karavīraprasūnantu guḍakṣīrājyasaṃyutam |
kuṇḍe yonyākṛte dhīmāñjapānte juhuyātsudhīḥ || 5-194 ||
anuṣṭhāne kṛte dhīmānpūrvasevā kṛtā bhavet |
tato dadāti kāmānvai devī tripurabhairavī || 5-195 ||
guruṃ santoṣya vidhivallabdhvā mantravarottamam |
anena vidhinā yukto mandabhāgyo'pi siddhyati || 5-196 ||
lakṣamekaṃ japedyastu sādhako vijitendriyaḥ |
darśanāttasya kṣubhyante yoṣito madanāturāḥ ||
patanti sādhakasyāgre nirlajā bhayavarjitāḥ || 5-197 ||
japtena ceddvilakṣeṇa ye yasminviṣaye sthitāḥ |
āgacchanti yathātīrthaṃ vimuktakulavigrahāḥ ||
dadati tasya sarvasvaṃ tasyaiva ca vaśe sthitāḥ || 5-198 ||
tribhirlakṣaistathājaptairmaṇḍalīkāḥ samaṇḍalāḥ |
vaśamāyānti te sarve nātra kāryā vicāraṇā || 5-199 ||
ṣaḍabhirlakṣairmahīpālaṃ sabhṛtyabalavāhanam || 5-200 ||
lakṣairdvādaśabhirjaptairyakṣarakṣorageśvarāḥ |
vaśamāyānti te sarve ājñāṃ kurvanti nityaśaḥ || 5-201 ||
tripañcalakṣajaptaistu sādhakendrasya dhīmataḥ |
siddhavidyādharāścaiva gandharvāpsarasāṃgaṇāḥ ||
vaśamāyānti te sarve nātra kāryā vicāraṇā |
haṭhācchravaṇavijñānaṃ sarvajñatvaṃ prajāyate || 5-202 ||
tathāṣṭādaśabhirlakṣairdehenānena sādhakaḥ |
uttiṣṭhenmedinīṃ tyaktvā divyadehastu jāyate ||
bhramate svecchayā loke chidrāṃ paśyati medinīm || 5-203 ||
aṣṭāviṃśatibhirlakṣairvidyādharapatirbhavet |
sādhakastu bhaveddhīmānkāmarūpo mahābalaḥ ||
triṃśallakṣaistathājaptairbrahmaviṣṇusamo bhavet |
rudratvaṃ ṣaṣṭibhirlakṣairamaratvamaśītibhiḥ ||
koṭyaikayā mahāyogī līyate parame pade |
sādhakastu bhavedyogī trialokye so'tidurlabhaḥ || 5-204 ||
tripure tripurantvekaṃ śivaṃ paramakāraṇam |
akṣayaṃ tatpadaṃ śantamaprameyamanāmayam ||
labhate'sau na sandeho dhīmānsarvamabhīpsitam || 5-205 ||
śivavidyā mahāvidyā guptā cāgre maheśvarī |
madbhāṣitamidaṃ śāstraṃgopanīyamato budhaiḥ || 5-206 ||
haṭhavidyā paraṃgopyā yoginā siddhimicchatā |
bhavedvīryavatī guptā nirvīryā ca prakāśitā || 5-207 ||
ya idaṃ paṭhate nityamādyopāntaṃ vicakṣaṇaḥ |
yogasiddhirbhavettasya krameṇaiva na saṃśayaḥ ||
samokṣa labhate dhīmānya idaṃ nityamarcayet || 5-208 ||
mokṣārthibhyaśca sarvebhyaḥ sādhubhyaḥ śrāvayedapi |
kriyāyuktasya siddhiḥ syādakriyasya kathambhavet || 5-209 ||
tasmātkriyāvidhānena kartavyā yogipuṃgavaiḥ |
yadṛcchālābhasantuṣṭaḥ santyaktvāntarasaṃjñakaḥ ||
gṛhasthaścāpyanāsaktaḥ sa mukto yogasādhanāt || 5-210 ||
gṛhasthānāṃ bhavetsiddhirīśvarāṇāṃ japena vai |
yogakriyābhiyuktānāṃ tasmātsaṃyatate gṛhī || 5-211 ||
gehe sthitvā putradārādipūrṇaḥ
saṅgaṃ tyaktvā cāntare yogamārge |
siddheścihnaṃ vīkṣya paścād gṛhasthaḥ
krīḍetso vai mammataṃ sādhayitvā || 5-212 ||

iti śrīśivasaṃhitāyāṃ haragaurīsaṃvāde yogaśāstre paṃcamaḥ paṭalaḥ samāptaḥ || 5 || śubham ||