User Tools


IGNCA 29881

  • Siglum: D3

IGNCA, 29881

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Latin script.
Format e-text
Material digital
History
Date of production 2022 CE
Place of origin Germany

  • D3

śrīdevy uvāca

brūhi me vākyam īśāna paramārthadhiyaṃ prati
ye vighnāḥ saṃti lokānāṃ cen mayi prema śaṃkaraḥ 85

iśvara uvāca

śṛṇu devi pravakṣāmi yathā vighnāḥ sthitā sadā
muktiṃ prati narāṇāṃ ca bhogaḥ paramabaṃdhakaḥ 86
nārī śayyāsanaṃ vastraṃ dhanam āsyavicūbanaṃ
tāṃbulaṃ bhakṣya pānāni rājyaśauryavibhūtaye |87
hema rūpyaṃ tathā tāmraṃ ratnāny agurudhenavaḥ
pāṃḍityaṃ vedaśāstrāṇi nṛtyaṃ gītavibhūṣaṇaṃ 88
vaṃśīviṇāmṛdaṃgāś ca gajeṃdroccāśvavāhanaṃ
dārāpatyāni viṣayā vighnā ete prakīrttitāḥ 89
bhogarūpā ime vighnā dharmarūpābhimān_ śṛṇu ||
snānaṃ pūjā tithir homas tathā saukhyamayo sthitaḥ 90
vratopavāsaniyamā maunam iṃdriyanigraha
dhyeyo dhyānaṃ tathā maṃtro Ldānaṃ khyāti diśāsu ca 91
vāpīkūpataḍāgādiprāsādarāmakalpakā
yajñaṃ cāṃdrāyaṇaṃ kṛcchraṃ tīrthāni viṣayāni ca 92
dṛśyaṃte ca ime vighnā dharmarūpeṇa saṃsthitāḥ
yena vighnaṃ bhavej jñānaṃ kathayāmi varānane 93
gomukhādyāsanaṃ kṛtvā dhautaprakṣālanaṃ ca mat_
nāḍīsaṃcāravijñānaṃ pratyāhāranirodhanaṃ 94
kukṣisaṃcāla kṣīrapraveśa iṃdriyādhvānā
nāḍīkarmaṇi kasyāpi bhojanaṃ śruyatā mama 94
nibaṃdhāṃtaraṃ saṃchiṃdighaṭikāṃ tāḍayet punaḥ
eṣa kālā samadhiḥ syā sāṃgabhūtam idaṃ śṛṇu 96
saṃgaṃmaṃ gachasādhūnā saṃkocaṃ bhajadurjanāt_
praveśe nigarma vāyor gurutakṣya vilokayet_ 97
piṃḍasthaṃ rūpasaṃsthaṃ ca rūpaṃ stha rūpavarjitaṃ
brahmaitasmin mṛtāvasthā hṛdayaṃ ca praveśāmyati 98
ity ete prathitā vighnā jñānarūpe vyavasthitāḥ
maṃtrayogo haṭhaś caiva layayogas tṛtīyakaḥ 99
caturtho rājayogaḥ syāt_ dvidhābhavavivarjitaḥ
caturddhā sādhako jñeyo mṛdumadhyādhimātrakaḥ 400
adhimātratama śroṣṭho bhavābdhau laṃghanakṣamaḥ
maṃdotsāhī susaṃmūle vyādhistho gurudūṣaka 1
lobhī pāpamatiś caiva bahvaśī vanitāśrayaḥ
capalaḥ kātaro rogī parādhīno 'tiniṣṭhuraḥ 2
maṃdācāro maṃdavīryo jñātavyo mṛdumānavaḥ
dvādaśābde bhavet siLddhir etasya yatnata paraṃ 3
maṃtrayoge 'dhikārī saḥ jñātavyo guṇā dhruvaṃ
samabudhiḥ kṣamāyuktaḥ punyākāṃkṣī priyaṃvadaṃ 4
madhyastha sarvakāryaṣu sāmānyaḥ syān na saṃśayaḥ
etad jñātvaiva gururbhi dīyate muktito layaḥ 5
sthirabuddhi laye yuktaḥ vādhīno vīryavān api |
śūro vayasthaḥ śraddhāvān_ gurupādābjapūjakaḥ 6
etasmai dīyate dhīrair haṭhayogaś ca sāṃgakaḥ
mahāvīryānvitotsāhī manojñaḥ śauryavān api 7
śāstrajño 'bhyāsaśīlaś ca nirbhedaś ca nirākulaḥ
navayauvanasampanno mitādārī jiteṃdriyaḥ 8
nirbhayaś ca cir dakṣo dātā sarvajanāśrayaḥ
avikārī sthiro dhimān_ yathecchāvasthitaḥ kṣamī 10
suśīlo dharmacārī ca guptaceṣṭaḥ priyavaraḥ
śāstraviśvāsasaṃmanno devatāgurupūjakaḥ 11
janasaṃgaviraktaś ca mahāvyādhivivarjitaḥ
adhimātrataro jñaś ca sarvayogasya sādhakaḥ 12
tribhiḥ saṃvatsaraiḥ siddhiro etasya syān na saṃśayaḥ
maṭhayogādhikārī ca nātra kāryā vicāraṇā 13
gāḍhātaye svapratibiṃbam īśvaraṃ nirīkṣyati sphālitalocanadvayaṃ
yadā nabhaḥ paśyati svapratīkaṃ nabhogaṇa takṣaṇam eva paśyati 14
pratīkopāsanā kāryā dṛṣṭādṛṣtaphalapradā
punāti daśanād atra kāryā vicāraṇā 15
pratyahaṃ Lprekṣate yo vai svapratīkaṃ nabhoṃgaṇe
āyuvṛddhir bhavet tasya na mṛtyuḥ syāt_ kadācana |16
yadā paśyati saṃpūrṇaṃ svapratīkaṃ nabhoṃgane |
tadā jaya samāyāti vāyuṃ nirjitya taṃ caret_ 17
ya karoti sadābhyāsaṃ cātmānaṃ viṃdate paraṃ
pūrṇānaṃdaikapuruṣaṃ svapratīkaprasādataḥ 18
yātrākāle vivāhe ca śubhe karmaṇi saṃkaṭe
pāyakṣeye puraṇyavṛddhau pratīkopāsanaṃ caret_ 19
niraṃtarakṛtābhyāsād aṃtare paśyati dhruvaṃ
tadā muktim avāpnoti yogī niyatamānasaḥ 20
aṃguṣṭābhyām ubhe śrotre tarjanībhyāṃ vilocane
nāsāraṃdhre ca madhyābhyām anvābhyāṃ vadanaṃ daḍhaṃ 21
niruṃdhya mārutaṃ yogī yad evaṃ kurute bhṛśaṃ
tadā lakṣaṇam ātmānaṃ jyotirūpaṃ prapaśyati 22
tattejo dṛśyate yena kṣaṇamātraṃ nirāvilaṃ
sarvapāpavinimuktoḥ sa yāti paramāṃ gatiṃ 23
niraṃtarakṛtābhyāsād yogī vigatakalmaṣaḥ
sarvadehādi vismṛtya tadbhinnas tu svayaṃ bhavet_ 24
yaḥ karoti sādābhyāsaṃ guptācāreṇa mānavaḥ
sa vai brahmaṇi līnaḥ syāt pāpakarmarato yadi 25
gopanīyaḥ prayatnena sadyaḥpratyayakārakaḥ
nirvāṇadāyako loke yogo 'yaṃ mama vallabhaḥ 26
nādaḥ saṃjāyate tasya krameṇābhyāsataś ca vai
mattabhṛṃgāvalīvīṇāsadāśaḥ prathamo dhvaniḥ 27
ghaṃLṭāravasamaḥ paścāt_ dhvanir megharavopamaḥ
evam abhyāsataḥ paścāt_ saṃsāradhvāṃtanāśanaḥ 28
dhvanau tasmin mano datvā yadā tiṣṭhati nirbharaṃ
tadā saṃjāyate siddhir layasya mama vallabhā 29
tatra nāde yadā ciṃttaṃ ramate yogino bhṛśaṃ
vismṛtya sakalaṃ bāhyaṃ nādena saha śāmmati 30
etad abhyāsayogana jitvā samyak_ guṇān_ bahūn_
sarvāraṃbhaparityāgī cidākāśe viṃlīyate ||31
nāsanaṃ siddhasadaśaṃ naṃ kuṃbhasadaśaṃ balaṃ
na khecarīsamā mudrā na nādaśo layaḥ 32
idānīṃ kathayiṣyāmi muktasyānubhavaṃ paraṃ
yad jñātvā labhate muktiṃ pāpamukto 'mi sādhakaḥ 33
samabhyarcyeśvaraṃ samyak_ tatpārśve yogam uttamaṃ
gṛhṇīyāt susthito bhūtvā guruṃ saṃtoṣya buddhimān_ 34
jīvādi sakalaṃ vastu datvā yogavidaṃ guruṃ
saṃtoṣyātiprayatnena yogo 'yaṃ gṛhyate budhaiḥ 35
viprān saṃtoṣya medhāvī nānāmaṃgalaṃ saṃyutaḥ
mamālaye śucir bhūtvā pragṛhṇīyāc chubhātmakaṃ 36
sanyasyānena vidhinā prāk_tanaṃ vigrahādikaṃ
bhūtvā divyavapur yogī gṛhṇīvād dakṣyamānakaṃ 37
padmāsanasthito yogī janasaṃgavivarjitaḥ
vijñānanāḍīdvitīyam aṃgulībhyāṃ nirodhayet_ 38
siddhis tadāvirbhavati sukharūpī niraṃjanaḥ
tasmin pariśramaḥ kāryo yena siddho Lbhavet_ khalu 39
yaḥ karoti ghanābhyāsaṃ tasya siddhir na dūrataḥ
vāyusiddhir bhaved eva kramāt puṃso na saṃśayaḥ 40
etadabhyāsaśīlo yaḥ sa yogī devapūjitaḥ
aṇimādiguṇān alabdhvā vicād bhuvatraye 41
yo yasya syān nilābhyāsā tad bhavet tasya vigrahaḥ |
tiṣṭhed ātmani medhāvī sa pumā krīḍate bhṛśaṃ 42
etad yogaṃ paraṃ gopyaṃ na deyaṃ yasya kasyacit_
svapramāṇaiḥ samāmuktaṃ tam eva kathate dhruvaṃ 43
yogī padmāsane tiṣṭhet kaṃṭhe baddhaye yadā smaran_
jihvāṃ kṛtā tālumūle kṣutpipāsā nivarttate 44
kaṃṭhakūpād adhaḥ sthāne kūrmanāḍy asti śobhanā
tasmin_ yogī mano datvā cittasthairyaṃ labhed bhṛśaṃ 45
śiraḥkapāle rudrākṣā vivara ciṃtayed ya
tadā jyotiḥprakāśaḥ syāt_ vidyuttejasamaprabhaṃ 46
etacciṃtanamātreṇa pāpānāṃ saṃkṣayo bhavet_
durācāro 'pi puruṣo labhate paraṃmaṃ padam 47
aharniśaṃ yadā ciṃtāṃ tat karoti vicakṣaṇaḥ
siddhānāṃ darśanaṃ tasya bhāṣaṇaṃ ca bhave dhruvaṃ 48
tiṣṭhan_ bhuṃjan_ svapan_ gacchan_ dhyāyec chūnyam aharniśaṃ
tadākāśamayo yogī cidākāśe vilīyate 49
etat_ jñānaṃ sadā kāryaṃ yoginā siddhim icchatā
niraṃtarakṛtābhyāsān mama tulyo bhaveda dhruvaṃ 50
etaddhyānabalo yogī sarveṣāṃ vallabho bhavet_
sarvān_ Lbhūtajayān_ kṛtvā nirāśīraparīgraheḥ 51
nāsāgraṃ yena dṛśyeta padmāsanagatena vai
manaso maraṇaṃ tasya khecaratvaṃ prasidhyati 53
uttāne śayane bhūmau suptvā dhyāyen niraṃtaraṃ
sadyaḥśramavināśāya śvāsaṃ yogī vicakṣaṇaḥ 54
śiraḥpāścā tu bhāgasya dhyāne mṛtyuṃjayo bhavet_
bhrūmadhyadaṣṭimātreṇa hy aparaḥ parikīrttitaḥ 55
caturvidhasya cānnasya rasas tredhā vibhajyate
tatra sāratamo bhāgo ligadehasya pariyośakaḥ 56
saptadhātumayaṃ piṃḍam eti puṣṇāti madhyagaḥ
yāti viṇmūtrarupeṇa tṛtīyo 'ṃśastanorbahiḥ 57
adyabhāgadvayaṃ nāḍyaḥ proktāstā sakalā api
proṣayaṃti vapuvāyusarvam āpādamastakam 58
nāḍīr ābhiḥ sarvābhir vāyuḥ saṃcarate yadā
tadaivānnaraso dehe 'myeneha pravarttate 59
catudaśānāṃ tatreha vyāpāre mukhyabhāgataḥ
tāḥ samagrāmahīnā svaprāṇasaṃcāranāḍikāḥ 60
gu dvyaṃgulataś cordhvaṃ meḍhrekāṃgulatas tv adyaḥ
ekaṃ svasti samaṃ kaṃdaṃ samaṃtāc caturaṃgulaṃ 61
paścimābhimukhā yonir gudameḍhrāṃtarālagā
tatra kaṃdaṃ samākhyātaṃ tatrāste kuṃḍalī sadā
sa ceṣṭya sakalā nāḍī sāṣṭadhākuṭilākṛtiḥ
mukhe 'bhiveśya tat pucchaṃ suṣuṇmāvivare sthitā 63
suptanāgopamā hy eṣā sphuraṃtī prabhayā svayā
ahivat saṃdhisaṃsthānā vāgdevī bījusaṃgatā 64
Ljñeyā śaktir iyaṃ viṣṇor nirbhara svarṇabhāsvarā
satvaṃ rajas tamaś ceti guṇatrayavikasvarā 65
tatra baṃdhūkapuṣpābhaṃ kāmabījaṃ prakīrttitaṃ |
kalahesasamaṃ yoge prayuktākṣararūpiṇaṃ 66
murāṣumnāḍyā saṃśliṣya bījaṃ tatra varaṃ sthitaṃ
śaraccaṃdranibhaṃ tejastrāyam etat purasthiraṃ 67
sūryakoṭipratīkāśaṃ caṃdrakoṭisuśītalaṃ
etat trayaṃ militvaiva devī tripurabhairavī 68
bījasaṃāaṃ paraṃ tejas tad eva parikīrttitaṃ
kriyāvijñānaśaktibhyāṃ yutaṃ yat parito bhramān_ 69
uttiṣṭhadvisataṃtvābhaṃ sukṣmaṃ śoṇaśiṣāyutaṃ
yonisthaṃ tatparaṃ tejaḥ svayambhūliṃgasasthitaṃ 70
ādhārapadmam etad dhi yonir yasyāsti kaṃdataḥ
parisphuradvādaśāṃtaṃ caturvaṇaṃ caturdalaṃ 71
kulābhidhaṃ suvarṇābha svayaṃbhūliṃgasagataṃ
dviraṃḍo yatra siddho 'sti ḍākinī yatra devatā 72
tatpadmamadhyagā yonis tatra kuṃḍalinī sthitā
tasyā ūrdhvasphurattejaḥ kāmabījaṃ bhraman mataṃ 73
yaḥ karoti sadā dhyānaṃ mūlādhāre vicakṣaṇaḥ
tasyā dārdurīsiddhir bhūmityāgaḥ krameṇa vai 74
vapuṣaḥ kāṃtir utkṛṣṭā jaṭharāgnivivarddhanaṃ
ārogyaṃ ca paṭutvaṃ ca karaṇānāṃ ca jāyate 75
bhūtārthaṃ ca bhaviṣyaṃ ca vetti sarvaṃ vibhāṣaṇaṃ
aśrutāny api śāstrāṇi sarahasyaṃ vadet_ dhruvam 76
vaktre sarasvatī devī sadā nṛtyati Lnirbhaṃraṃ
maṃtrasiddhir bhavet tasya jāpād eva na saṃśayaḥ 77
jarāmaraṇaduḥkhaughān nāśayati guṇaiḥ saha
idaṃ dhyānaṃ sadā kāryaṃ pavanābhyāsinā paraṃ 78
dhyānamātreṇa yogīṃdro mucyate nātra saṃśayaḥ
mūlapadmaṃ yādā dhyāyet_ svayaṃbhūliṃgasaṃjñakaṃ 79
tadā tatkṣaṇamātreṇa pāpaughaṃ nāśayet_ dhruvaṃ
yaṃ yaṃ kāmayate citte taṃ tat phalam avāpnuyāt_ 80
niraṃtarakṛtābhyāsāt taṃ paśyaṃti vimuktidaṃ
vatsarābhyaṃtare śreṣṭhaṃ pūjanīyaṃ prayatnataḥ 81
taṃtre śreṣṭhatamaṃ hy etasmān yad asti mataṃ mama
ātmasaṃsthaṃ śivaṃ tyaktvā bahisthaṃ yaḥ mamarcayet_ 82
hastasthaṃ piṃdam utsajya bhramate jīvitāśayā
ātmaliṃgārcanaṃ kuyād anālamyo dine dine 83
tasya syāt sakalā siddhi nātra kāryā vicāraṇā
niraṃtarakṛtābhyāsāt ṣaṇmāsaiḥ siddhim āpnuyāt_ 84
tasya vāyupraveśo 'pi suṣuṇmāyāṃ bhavet_ dhruvaṃ
manojayaṃ ca labhate vāyuṃ vidavidhāraṇaṃ 85
aidikāmuṣmikī siddhir bhaven naivātra saṃśayaḥ
dvitīyaṃ ca sarojaṃ ca liṃgamūle vyavasthitaṃ 86
tadbādilāṃte ṣaḍvarṇaṃ paribhāsvaraṣaṭ_dalaṃ
svādhiṣṭhānābhidhaṃ tatra paṃkajaṃ śoṇarūpaṃ 87
bālākhyo yatra siddho 'sti devī yatrāsti śākai
ye dhyāyaṃti sadā divyaṃ svādhiṣṭhānāraviṃdakaṃ 88
tasya kāmāṃganāḥ sarvā bhajaṃte kāmamohitāḥ
viLvidhaṃ cāśrūtaṃ śāstraṃ niḥśaṃko vai vade dhruvaṃ 89
sarvarogavinirmukto loke carati nirbhayaḥ
maraṇaṃ khādyate tena sa kenāpi na khādyate 90
tasya syāt paramā siddhir aṇimādigupradā
vāyuḥ saṃcarate dehe rasavṛddhir bhavet_ dhruvaṃ 91
ākāśapaṃkajagalatpīyūṣam api varddhate
tṛtīyaṃ paṃkajaṃ nābhau maṇipūrakasaṃjñakaṃ 92
tasmin_ dhyānaṃ sadā yogi karoti maṇipūrake
tasya pātālasiddhiḥ syāg niraṃtarasukhāvahā 93
īpsitaṃ ca bhavel loke duḥkharogavināśanaṃ
kālasya vaṃcanaṃ cāpi paradehapraveśanaṃ
jāvanudādikaraṇaṃ siddhānāṃ darśanaṃ bhavet_ 94
auṣadhīdṛrśanaṃ vāpi nidhīnāṃ darśanaṃ tathā
hṛdaye 'nāhataṃ nāma caturthapaṃkajaṃ bhavet_ 95
kādṛiṭhāṃtārṇasaṃsthānaṃ dvāśārasamanvitaṃ
atiśoṇaṃ kāmarājaṃ prasādasthānam īritaṃ 96
padmasthaṃ tatparaṃ tejo bāṇaliṃgaṃ prakīrttitaṃ
tasya smaramātreṇa dṛṣṭādṛṣṭaphalaṃ bhavet_ 97
siddhaḥ pinākī yatrāste kākinī yatra devatā
etasmin satataṃ dhyānaṃ hṛtpāthojve karoti yaḥ 98
kṣubhyaṃte tasya kāṃtyā vai kāmārtā divyayoṣitaḥ
jñānaṃ cāpratimaṃ tasya trikālaviṣayaṃ bhavet_ 99
dūraśrutir dūradṛṣṭiḥ svecchayā svagatāṃ vrajet_
siddhānāṃ darśanaṃ cāpi yoginīdarśanaṃ tathā 500
bhavet khecarasiddhiś ca khecaLrāṇāṃ jayaṃ tathā
ye dhyāyaṃti paraṃ nityaṃ bāṇaliṃgaṃ dvitīyakaṃ 1
khecarībhūcarīsiddhir bhavet tasya na saṃśayaḥ
etad dhyānasya māhātmyaṃ kathituṃ naiva śakyate 2
brahmadyāḥ sakalā devā gopayaṃti paraṃ tv idaṃ
kaṃṭhasthānasthitaṃ padmaṃ viśuddhaṃ nāma paṃcamaṃ 3
suhemābhaṃ svaropetaṃ ṣoḍaśasvaraśobhitaṃ
chagalaṃḍo 'sti siddho 'tra śākinī cādhidevatā 4
dhyānaṃ kāroti yo nityaṃ sa yogīśvarapaṃḍitaḥ
kiṃ tasya yogino 'nyatra viśuddhākhye saroruhe 5
caturvedān vibhāṣaṃte rahanisyā vidher iva
iha sthāne sthito yogi yadā krodhavaśo bhavet_ 6
tadā samastaṃ traikyaṃ kaṃpate nātra saṃśayaḥ
iha sthāne mano yasya daivāthātilayaṃ yadā 7
tadā bāhyaṃ parityajya svāṃtare ramate ciraṃ
tasya na kṣatimāyā svaśarīrasvaśaktitaḥ 8
saṃvatsarasahasre 'pi vajrātikaṭhinasya vai
yadā tyajati tad dhyānaṃ yogīṃdro 'vanimaṃḍale 9
tadā varṣasahastrāṇi takṣaṇaṃ manyate kṛtī
ājñāpadmaṃ bhruvormadhye haṃsopetaṃ dvipatrakaṃ 10
śuklābhaṃ tanmahākālaḥ siddho devy atra hākinī
śaraccaṃdranibhaṃ tatrākṣarabījaṃ vijaṃbhitaṃ 11
pumān_ paramahaṃso 'yaṃ yadjñātvā nāvasīdati |
etad eva paraṃ tejaḥ sarvataṃtreṣu maṃtriṇa 12
ciṃtayitvā parāṃ siddhiṃ laṃbhaṃte nātra saṃśayaḥ
tṛtīyaṃ tad idaṃ liṃgaṃ tadāhaṃ muktidāyakaṃ L13
dhyānamātreṇa yogīṃdro matsamo bhavati dhruvaṃ
idrā hi varuṇākhyātā piṃgalāsīti hocyate 14
vārāṇāsī tayor madhya viśvanātho 'tra bhāti saḥ
etā kṣetrasya mahātmyam ṛṣibhis tatvadarśibhiḥ 15
śāstreṣu bahudhā proktaṃ paraṃ tatvaṃ subhāṣitaṃ
suṣuṇmā merugākhyatā brahmaraṃdhraṃ yato 'sti vai 16
tataś caiṣā parāvṛtya tadājñāpadmadakṣiṇe
vāmanāsapuṭāt yāṃti gaṃgeti parigīyate 17
brahmaraṃdhre hi yat padmaṃ sahasrākhyaṃ vasthitaṃ
tatra kaṃde hi yā thonis tasyāṃ cadro vyavasthitaḥ 18
trikoṇākāra tasyāṃ tu sudhā kṣarati saṃtataṃ
iḍāyām amṛtaṃ tatra samaṃ śravati caṃdramāḥ 19
amṛtaṃ tad vahati dhārā dhārārūpaṃ niraṃtaraṃ
vāmanāsāpuṭe yāti gaṃgety uktvā hi yogibhiḥ 20
ājñāpaṃkajadakṣāśā dhāmanāsāpuṭaṃ gatā
udāvahaiva tatreḍā varuṇā samudāhṛtā 21
tato dvayam iha sthāme vārāṇasyāṃ tu citayet_
tadākārā pigalāpi tadājñākamatottare 22
dakṣanāsāpuṭe yāti proktāsmābhir asīti vai
mūlādhāre hi yatpaḍhyaṃ catuḥpatraṃ vyavasthitaṃ 23
tatra kaṃṭhe 'sti yā yonis tastyāṃ sūryā vyavasthitaḥ
tatsūryaṃ maṃḍaladvāraṃ viṣaṃ kṣaṃrati dustaraṃ 24
piṃgalāyāṃ viṣaṃ tatra samāyāty atitāpanaṃ
viṣa tatra vahaṃti yā dhārārūpaṃ niraṃtaraṃ 25
dakṣanāsāpuṭaṃ yāti kalpitām apūrvavat_
āLjñāpaṃkajavāmāṃśād dakṣanāsāpuṭaṃ gatā 26
udagvahā piṃgalāpi purāsīti varttitā
ājñāpadmam idaṃ proktaṃ yatra devo maheśvaraḥ |27
pīṭhatrayaṃ tataś cordhvaṃ niruktaṃ yogaciṃtakaiḥ
tadbiṃdunādaśāktyākhyaṃ bhālapaṭe vyavasthitaṃ 28
yaḥ karoti sadā dhyānam ājñāpadme tu gopitaṃ
pūrvajanmakṛtaṃ karma smṛtaṃ syād avirodhataḥ 29
iha sthiro yadā yogī dhyānaṃ kuryān niraṃtaraṃ
tadā karoti pratimā prati jalpanam arthavat_ 30
yakṣarākṣasagaṃdharvā apsarogaṇakiṃnarāḥ
sevaṃte caraṇau tasya sarve tasya vaśāgāḥ 31
karoti rasanāṃ yogī praviṣṭāṃ viparītagāṃ
laṃbikordhveṣu gartteṣu dhṛtyā dhyānaṃ bhayāpahaṃ 32
asmin sthāne mano yasya kṣaṇārddhaṃ varttate 'calaṃ
tasya sarvāṇi pāpāni saṃkṣayaṃ yāti tat_kṣaṇāt_ 33
yāni yānīda proktāni paṃcapaḍhye phalāni va
tāni sarvāṇi sutarām etadjñānād bhavaṃti hi 34
yaḥ karoti sadābhyāsam ājñāpadme vicakṣaṇaḥ
vāsanāyāḥ mahābaṃdhaṃ tiraskṛtya pramodate 35
prāṇaprayāṇasamaye tatpadmaṃ yaḥ smaran_ sudhīḥ
tyaje prāṇaṃ sa dharmātmā paratmani līyate 36
tiṣṭhan_ gacchan_ svasan_ bhuṃjan_ yo dhyānaṃ kurute naraḥ
pāpakarma vikurvāṇo na hi majjati kilbiṣe 37
yogī dvaṃdvaṃ vinirmuktaḥ svayayā prabhayā svayaṃ
dvidaladhyānamahātmyaṃ kathituṃ naiva śakyate 38
Lbrahmādidevatāś caiva kiṃcin matto viṃdaṃti te
ata urdhvaṃ tālūmūle sahasrāraṃ saroruhaṃ 39
asti yatra suṣuṇmāyā mūlaṃ savivaraṃ sthitaṃ
jñālumūlā suṣuṇmā sā adhovaktrā pravarttate 40
mūlādhāraṇa yonyaṃtā sarvanāḍī samāśritā
bījabhūtātīvatatve brahmamārgapradāyikā 41
tālusthāne ca yat padmaṃ sahasrāraṃ purohitaṃ
tatkaṃṭhe yonir ekāsti paścimābhimukhī matā 42
tasyā madhye suṣumṇāyā mūlaṃ savivaraṃ sthitaṃ
brahmaraṃdhraṃ tadevoktam āmūlādhārapaṃkaje 43
tatra turaṃghre tacchaktiḥ suṣumṇā kuṃḍalī sadā
suṣumṇāyāṃ sthitā nāḍī citrā syān mama vallabhā 44
tasyāṃ mama mate kāryā brahmaraṃdhrādikalpanā
yasya smaraṇamātreṇa sarvajñatvaṃ prajāyate 45
pāpakṣayaś ca bhavati na bhūyaḥ puruṣo bhavet_
praveśitaṃ ca lāṃgulaṃ mukhe svastha niveśyayet_ 46
tenātra na vahaty eva dehacārī samīraṇaḥ
tena sasāracakre 'smin_ babhramīty eva sarvadā 47
tadarthaṃ vai pravarttaṃte yoginaḥ prāṇadhāraṇe
tata evākhilā nāḍī nirudhvā cāṣṭaveṣṭanāṃ 48
vidyutyāṃge kuṃḍalīnyā sakhaṃ raṃdhrād bahir bhavet_
suṣumṇāyāṃ sadaivāyaṃ vahet prāṇasamīraṇaḥ 49
mūlapadmasthitā yoni vāmadakṣiṇakoṇataḥ
iḍāpiṃgalayor madhye suṣumṇā yonimadhyagāḥ 50
brahmaLraṃdhraṃ tu tatraiva suṣumṇādhāramaṃḍale
yo jānāti sa muktaḥ syāt karmabaṃdhād vicakṣaṇaḥ 51
brahmaraṃdhramukhe tāsāṃ saṃgamaḥ syād asaṃśayaḥ
yasmin nate snātakānāṃ muktiḥ syād avirodhataḥ 52
gaṃgāyamunayo madhye vahaty eṣā sarasvatī
tāsāṃ tu saṃgame snātvā dhanyā yāṃti parāṃ gatiṃ 53
iḍā gaṃgā purā proktā piṃgalā cārkaputrikā
madhyā sarasvatī proktā tāṃsāṃ saṃgo 'tidurlabhaḥ 54
tāsite saṃgame yo manasā snānam ācaret_
sarvapāpavinimukto yoni brahma sanātanam 55
triveṇyāṃ saṃgame yo vai pitṛkarma samācaret_
tārayitvā pitṛn sarvān_ sa yāti paramāṃ gatiṃ 56
nityaṃ naimittīkaṃ kāmyaṃ pratyahaṃ yaḥ samācaret_
manasā ciṃtayitvā tu so 'kṣayaṃ phalam āpnuyāt_ 57
sadya kurute snānaṃ sarge saukhyā bhunakti saḥ
dagdhāpāṇaraṣān vai yogī śuddhamati svayaṃ ||58
apavitra pavitro vā sarvāvasthāṃ gato 'pi vā
smānācaraṇamātreṇa pūto bhavati nānyathā 59
mṛtyukāle plutaṃ dehaṃ triveṇyāḥ salile yadā
viciṃtya yas tyajet prāṇān_ sa tadā mokṣam āpnuyāt_ 60
nātaḥ parataraṃ guhyaṃ triṣu lokeṣu vidyate ||
goptaṃvyaṃ suprayatnena na cākhyeyaṃ kadācana 61
brahmaraṃdhre mano datvā kṣaṇārdhaṃ yadi tiṣṭhati
sarvapāpavinirmuktaḥ sa yāti paramāṃ Lgatim 62
asmin_ līnaṃ mano yasya sa yogī līyate mayi
aṇimādiguṇān_ bhuktvā svecchayā puruṣottamaḥ 63
etadraṃdhraṃ jñāmamātreṇa martyaḥ saṃsāre 'smin_ vallabho me bhavet saḥ
pāpaṃ jitvā muktimārgādhikārī jñānaṃ datvā tārayaty adbhutaṃ vai 64
caturmakhāditridaśair agamyaṃ yogivallabhaṃ
prayatnena sugopyaṃ tadbrahmaraṃdhra mayoditaṃ 65
pruṇmayoktā yā yoniḥ sahasrāre sarosahe
tasyādho vartate caṃdras taddhyānaṃ kriyate budhaiḥ 66
yasya smaraṇamātreṇa yogīṃdro 'vanimaṃḍale
pūjyo bhavati devānāṃ siddhānāṃ saṃmato bhavet_ 67
śiraḥkapānavivare dhyāye dugdhamahodadhiṃ
tatra sthitvā sahasrāre paḍhye caṃdra viciṃtayet_ 68
śiraḥkapālavivare dviraṣtakalayā yutaḥ
pīsaṣabhānur haṃsākhyaṃs tārayet taṃ niraṃjanaṃ 69
niraṃtarakṛtābhyāsāt_ tridine paśyati dhruvaṃ
dṛṣṭimātreṇa pāpaughaṃ dahaty eva sa sādhakaḥ 70
anāganaṃ ca sphurati ciśuddhir bhavet_ khalu
sadyaḥ kṛtvāpi dahati mahāpātakapracaṃkaṃ 71
ānukūlyaṃ grahā yāṃti sarve naśyaṃty upadrāvāḥ
upasargāḥ śama yāṃti yuddhe jayam avāpnuyāt_ 72
khecarībhūcarīsiddhir bhavet_ kṣīredudarśanāt_
dhyānād eva bhavet_ sarvaṃ nātra kāryā vicāraṇāt_ 73
satātābhyāsayogena siddho bhavati nānyaLthā
satyaṃ satyaṃ punaḥ satyaṃ mama tulya bhavet_ dhruvaṃ 74
yogaśāstre 'py abhirataṃ yogināṃ yogadāyakaṃ
ata ūrdhvaṃ divyarūpaṃ sahasrāraṃ saroruhaṃ 75
brahmāṃḍākhyasya dehasya bāhye tiṣṭhati muktidaṃ
kailāśa nāma tasyaiva maheśo yatra vidyate 76
akulākhyo 'vināśī ca kṣayavṛddhivivarjitāṃ
sthānasya jñānamātreṇa nṛṇāṃ saṃsāre 'smin_ saṃbhāṃ vaiva bhūyaḥ
bhūtatrāmaṃ saṃtatābhyāsayogāt_ karttu harttuṃ syāc ca śaktiḥ samagrā 78
sthāne pare haṃsanivāsabhūte kailāśanāmnīha niviṣṭacetā
yogi hatavyādhir adhaḥkṛtādhibādhaś ciraṃ jīvati mṛtyumuktaḥ 79
cittavṛttir yadā līnākulākhe parameśvare
tadā samādhisaṃpanno yogī niścatāṃ vrajet_ 80
niraṃtarakṛtād dhyānāj jagadvismaraṇaṃ bhavet_
tadā vicitrasāmarthyaṃ yogino bhavati dhruvaṃ 82
asmad galitapīyūṣaṃ pibed yogī niraṃtaraṃ
mṛtyumṛtyu vidhāyāśu kulaṃ jitvā saroruhaṃ 82
atra kuḍalinī śakti layaṃ yāti kulābhidhā
tadā caturvidhā sṛṣṭi līyate paramātmani 83
yad gatvā prāpya viṣaṃ cittavṛr vilīyate
tasmin_ pariśramaṃ yogī karoti nirapekṣakaḥ 84
cittavṛttir yadā līnā tasmin_ yogī bhavet_ dhruvaṃ
tadā vijayate 'khaṃḍajñānarūpi niraṃjanaḥ 85
brahmoāṃḍabāhmai Lsaṃcitya svapratīkaṃ yathoditaṃ
tam āveśya mahatsūnyaṃ ciṃtayed avirodhataḥ 86
adyaṃtamadhyaśūnyaṃ tat_koṭisūryasamaprabhaṃ
caṃdrakoṭipratikāśaṃ mabhyaś ca siddhim āpnuyāt_ 87
etad yānaṃ sadā kuryād anālasyo dine dine
samya syāt sakalā siddhir vatsarān nātra saṃśayaḥ 88
kṣaṇārddhaṃ niścale tatra mano yasya bhavet_ dhruvaṃ
tasya kalmaṣasaṃghātas tat_kṣaṇād eva naśyati 89
yaṃ dṛsṭvā na nivarttaṃte mṛtyusaṃsāravartmani
abhyasye taṃ prayatnena svādhiṣṭhānena varttyanā 90
etaddhyānasya mahātmyaṃ mayā vaktuṃ na śakyate
yaḥ sādhayati jānāti so 'nyonmasmādi maṃmataṃ 91
dhyānād eva vijānāti vicitre kṣaṇasaṃbhavaṃ
aṇimādiguṇopeto bhavaty eva na saṃśayaḥ 92
rājayogo mayākhyātaḥ sarvaṃ taṃtreṣu gopitaḥ
rājadhirājayogaṃ hi kathayāmi samāsataḥ 93
svastikaṃ cāsanaṃ kṛtvā sumṛṭhe jaṃtuvarjite
guruṃ saṃpūjya yatvena dhyānam etat samācaret_ 94
nirālaṃbo bhavet_ jīvo jñātvā vedāṃtayuktita
nirālaṃbaṃ manaḥ kṛtvā na kiṃcit sādhayet_ sudhīḥ 965
evaddhyānāt mahāsiddhir bhavaty eva na saṃśayaḥ
vṛttihīnaṃ manaḥ kṛtvā pūrṇarupaḥ svayaṃ bhavet_ 96
sādhayet satataṃ yo vai sa yogī vigataspṛhaḥ
ahaṃ nnāma na ko 'py asmiLn sarvadātmaiva vidyate 97
ko baṃdhaḥ kasya vā mokṣa ekaṃ paśyet sadā hi saḥ
sa tat karoti yo nityaṃ sa mukto nātra saṃśayaḥ 98
sa eva yogī mad_bhaktaḥ sarvalokeṣu pūjitaḥ
aham asmīti cat_t_yaj jīvātmaparamātmanoḥ 99
ta ahaṃ tad etad ubhayaṃ tyaktvākhaṃḍaṃ viciṃtayet_
adhyāṃropapavādābhyāṃ yatra sarvaṃ vilīyate 700
tadbījam āśrayed yogī sarvasaṃgavivarjitaḥ
aparokṣaṃ cidānaṃdaṃ pūrṇa tyaktvā bhramākulāṃ 1
parokṣam aparokṣaṃ ca kṛtvā mūḍhā bhramaṃti vai
carācaram idaṃ viśvaṃ parokṣaṃ yaḥ karoti ca 2
aparokṣaṃ paraṃ brahma tyaktvā tasmin pralīyate
jñānakāraṇajaṃ jñānaṃ yathā notpadyate bhṛśaṃ 3
abhyāsāaṃ kurute yogī tathā saṃgavivarjitaḥ |
sarvedriyāṇi saṃyamya viṣayebhyo vicakṣaṇāḥ 4
viṣayebhya suṣuptyaiva tiṣṭhaṃti sagavarjitā
evam abhyasato nityaṃ svaprakāśaṃ prakāśate 5
śrotur budheḥ samarthaṃ nivarttaṃte guror giraḥ
tadābhyāsavaśād ekaṃ svā jñānaṃ pravarttate 6
yato vāco nivarttaṃte aprāpya manasā saha
sādhanādamalā jñānaṃ svayaṃ sphurati tat vataḥ 7
haṃte vinā rājayogo rājayogaṃ vinā haṭhaḥ
tasmān pravarttate yogī haṭhe sadgurumārgataḥ 8
sthite dehe jīvati yo 'dhunā na śriyate bhṛśaṃ
iṃdriyārthāpabhogeṣu sa jīvati na saṃśayaḥ ||L9
abhyāsapākaparyaṃtaṃ mitānnaśaraṇo bhavet_ abhyāsapākaparyaṃtaṃ mitānnaśaraṇo bhavet_
anyathā sādhanaṃ dhīmān_ kartuṃ pārayatīha naḥ 10
atīva sādhusaṃlāpaṃ vadet_ saṃsadi buddhimān_
karoti piṃḍarakṣārthaṃ bahvālāpavivarjitaḥ 11
tyajate tyajate saṃgaṃ sarvathā tyajate bhṛśaṃ
anyathā na labhen mukti satyaṃ satyaṃ mayoditaṃ 12
gṛhe vai ktiyate 'bhyāsaḥ saṃgaṃ tyaktvā tadaṃtare
vyavahārāya karttavyo bāhye saṃgo na rāgataḥ 13
sve sve karmaṇi varttaṃte sarve te karmasaṃbhavāḥ
nimittamātrakaraṇe na doṣo 'sti kadācana 14
evaṃ niścitya sudhiyā gṛhastho 'pi yadācaret_
tadā siddhim avāpnoti nātra kāryā vicāraṇā 15
pāpapuṇyavinirmuktaḥ parityaktāṃgasaṃgakaḥ
yo bhavet_ sa vimukta syāt_ gṛhe tiṣṭhan_ sadā gṛhī 16
pāpapuṇyair na lipyeta yogayukto sadā gṛhī
kurvann api tado pāpān_ svakārye lokasaṃgṛhe 17
adhunā saṃpravakṣyāmi maṃtrasādhanam uttamaṃḥ ||
hīkāmuṣmikasukhaṃ yena syād avirodhataḥ 18
yasmin maṃtravare jñāte yogasiddhir bhavet_ khalu
yoginaḥ sādhakeṃdrasya sarvaiśvaryasukhapradā 19
mūlādhari 'sti yat padmaṃ catuvardalasamanvitaṃ
tanmaṃdhye vāgbhaṃvaṃ bījaṃ visphuraṃtaṃ taḍitprabhaṃ 20
hṛdaye Lkāmarājaṃ tu baṃdhūkakusumaprabhaṃ
ājñāraṃviṃde śaktyākhyaṃ caṃdrakoṭisamaprabhaṃ 21
bījatrayam idaṃ gopyaṃ mbhuktimuktiphalapradaṃ |
etan maṃtratrayaṃ yogī sādhayet_ siddhisādhakaḥ 22
etanmaṃtraṃ guror labdhvā na drutaṃ na vilaṃbitaṃ
akṣarākṣarasaṃtānaṃ niḥsaṃdigdhamano jayet_ 23
tadgataś caikacittaś ca śāstroktavidhinā sudhī
devyās tu paravo lakṣa hutvā lakṣatrayaṃ japet_ 24
karavīraprasūna tu guḍaśīrājyaṃ saṃyutaṃ
kuṃḍe yonyākṛte dhīmān_ gamāṃte juhuyāt_ sudhīḥ 25
tato dadāti kāmān_ vai devī tripurabhairavī
guruṃ saṃtoṣya vidhivat_ labdhvā maṃtravarottam_aṃ 26
anena vidhinā yukto maṃdabhāgyo 'pi sidhyati
lakṣam ekaṃ japed yas tu sādhako vijitedriyaḥ 27
darśanāt tasya kṣubhyaṃte yoṣito madanāturā
pataṃti sādhakasyāgre nirlajjā bhayavarjitāḥ |28
japtena ca dvilakṣena ye yasmin_ viṣaye sthitāḥ
āgacchaṃtī yathā yarthaṃ ukte cākulavigrahāḥ 29
dadate tasya sarvasvaṃ tasyaiva ca vaśe sthitāḥ
tribhir lakṣais tathā japtair maṃḍakīkaṃ suamaṃḍalaṃ 30
vaśam āyāṃti te sarve nātra kārya vicāraṇā
ṣaḍbhi lakṣair mahīpālaṃ sabhṛtyabalavāhanaṃ 31
lakṣair dvādaśakair japtair yakṣarakṣorakṣośvarāḥ
vaśam āyānti te sarve ājñāṃ kurvaṃti niLtyaśaḥ 32
tripaṃcalakṣajaptais tu sādhakeṃdrasya dhīmataḥ
siddhavidyādharāś caiva sagaṃdharvāpyarogaṇāḥ 33
vaśam āyāṃti te sarve nātra kāryā vicāraṇā
haṭhāt_ śravaṇavijñānaṃ sarvajñaṃ tvaṃ prajāyate 34
tathāṣṭadaśabhir lakṣair dehenānena sādhakaḥ
uttiṣṭhen medinīṃ tyaktvā divyadehas tu jāyate 35
bhramate svecchayā loke 'chidrā paśyati medinīṃ
aṣṭāciśanibhir lakṣair vidyādharapatir bhavet_ 36
sādhakas tu bhaved dhīmān_ _dgāmarūpo mahābalaṃ
triṃśallakṣai thā japtair brahmaviṣṇusamo bhavet_ 37
rudratvaṃ ṣaṣṭibhi lakṣaiḥ śatatvam aśītibhiḥ
kokayā mahāyogī līyate parame pade 38
sādhakas tu bhaved yogī trailokye so 'tidurlabhaḥ
tripure tripuraṃ tv ekaṃ śivaṃ paramakāraṇaṃ 39
akṣayaṃ tatpadaṃ śāṃtam aprameyamāano mayaṃ
labhate 'sau naṃ saṃdeho dhīmān_ sarvam abhīpsitaṃ 40
śivavidyā mahāvidyā guptā cāgre maheśvarī
madbhāṣitam idaṃ śāstraṃ gopanīyam ato budhaiḥ 41
bhaved vīryavatī guptā nivīryā ca prāakāśitā
ya idaṃ paṭhate nityam ādyopāttaṃ vicakṣaṇaḥ 42
yogasiddhir bhavet tasya krameṇaiva na saṃśayaḥ
sa mokṣaṃ labhate dhīmān_ ya idaṃ nityam arcayet_ 43
mokṣārthibhyaḥ sa sarvebhyaḥ sādhubhyaḥ śvāvayed yatiḥ
kriyāyuktasya siddhi syād akriyasya Lkathaṃ bhavet_ 44
tasmāt_ kriyā vidhānona katāvyā yogīpuṃgavaiḥ
yadacchālābhasaṃtuṣṭaḥ saṃtyaktāṃtarasaṃgakaḥ 45
gṛhasthaḥ sakalāśeṣo muktaḥ syād yogasādhanaiḥ
gṛhasthānāṃ bhavet siddhir īśvarāṇāṃ rāṇāṃ janena vai 46
yogakriyābhiyuktānāṃ tasmāt saṃyatate gṛhī
gehe sthitvā putradārādipūrṇe saṃgaṃ tyaktvā cāṃtare yogamārge
siddhe

LBLANK