User Tools


IGNCA 29921

Reel 1842

  • Siglum: D1

IGNCA Reel 1842, 29921

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Latin script.
Format e-text
Material digital
History
Date of production 2022 CE
Place of origin Germany

  • D1

śrīdedhy uvāca ||

bruhi me vākyam īśāna paramārthadhiyaṃ prati ||
ye vighnāḥ saṃti lokānāṃ yad ime prema śaṃkara ||9||

śrī īśvas uvāca |

śṛṇu devi pravakṣyāmi yathā vighnāḥ sthitāḥ sadā ||
muktiṃ prati narāṇāṃ ca bhogeyaṃ paramabaṃdhakaḥ ||91||
nārī śayyāsanaṃ vastraṃ ghanamāṃsābhicuṃbanaṃ ||
tāṃbuūlaṃ bhaṃkṣa pānāni rājyaiśairyyavibhūtayaḥ ||92||
hemaṃ raupyaṃ tathā tāmraṃ ratnāni gurūdhenavaḥ |
pāṃḍityaṃ vedaśāstrāṇi nṛttyaṃ gītaṃ vibhūṣaṇaṃ |||93||
vaṃśīvīṇāmṛdaṃgāś ca rājyaṃ ca varavāhanaṃ |
dārāpattyāni viṣayā vighnā ete prakīrttitāḥ ||94||
bhogarūpā ime viLghnā dharmarūpān imān_ śṛṇu |
snānaṃ pūjā vidhir ho^mas tathā śaucamayā sthitiḥ ||95||
vratopavāsaniyamāḥ maunam iṃdriyanigrahaḥ ||
dhyeyo dhyānaṃ tathā maṃtro dānaṃ khyātir ddiśāsu ca ||96||
vāpīkūpataḍāgādiprāsādārāmakalpanā ||
yajñāś cāṃdrāyaṇaṃ kṛtsraṃ tīrthāṇaitni vividhāni ca |||97||
dṛśyaṃte te ime vighnā dharmarūpeṇa saṃsthitāḥ ||
yena vighnāno bhavaṃti tad_ jñānaṃ kathayāmi te ||98||
gomukhasvāsanaṃ kṛtvā dhautyā prakṣālanaṃ tataḥ ||
nāḍīsaṃcāravijñānaṃ pratyāhāranirodhanaṃ ||99||
kukṣisaṃcālanaṃ kṣīrapraveśa iṃdriyāṃ dhvanā |
nāḍīkarmaṇi kasyāpi bhojanāṃ śrūLyatām ataḥ |400||
na vedhātarasaṃ ce biṃdubrahmaṇaḥ tāḍayet punaḥ |
ekaāṣṭa1samādiḥ syāt samībhūtam imaṃ śṛṇu ||1||
saṃgamaṃ gachasādhūnāṃ saṃkocaṃ bhajadurjanāt |
praveśe nirgame vāyor gurulakṣavilokayāḥ ||2||
piṃḍārthe ca svarūpa^sthaṃ3 rūpatresthāṃḥ| rūpavarjitaṃ ||
brahmaitasmin mṛtāvasthā hṛdi tasya praśāmyati ||3||
ity aiete kathitaā vighnā jñānarūpeṇa sāṃsthitā ||
maṃtraṃ yogo haṭhaś caiva layayogas tathaiva ca ||4||
caturtho rājayoga syāt_ sa dvidhāmabhāvadhavarjitaḥ |
caturddhā sādhako jñeyo mṛdumadhyādhamātrikaḥ |5||
adhimātratamaḥ śreṣṭho bhavābdher laṃghane kṣamaḥ
maṃdohāhī bako mūko sa vyādhiLśrair gurudūṣakaḥ ||6||
lobhī pāpamatiś caiva bahvāśi vanitāpriyaḥ ||
capalaḥ kāta kāta|taro ^ro1gīṃ parādhīno 'tiniṣṭhuraḥ |7||
maṃdācāro maṃdavīryo daātavyo mṛdumānavaḥ |
dvāda^bdha2śāde bhayet siddhir etasya yatnataḥ paraṃ ||8||
maṃtrayogādhi^3rī sa jñātavyo guruṇā dhruvaṃ |
sāmaḥ śuciḥ kṣamāyuktaḥ gupuṇyakāṃkṣī priyaṃcadaḥ |9||
madhyasthaḥ sarvakāryeṣu sāmānyaḥ syān na se |aṃśayaḥ |
etad_ jñātvaiva gurubhiḥ diyate yuktito layaḥ ||10||
sthirabuddhir layayutaḥ svādhī^no2 vīryavān api ||
mahāśayo dayāyuktaḥ kṣamāt n satyavān api ||11||
śūro vayaḥsthaḥ śraddhāvān gurupādābjapūjākaḥ ||
yogābhyāsarataraś caiva jñāLtavyaś cādhimātrakaḥ ||12||
etasya siddhir ṣaḍvarṣair bhaved abhyāsayogataḥ ||
etasmai dīyate dhīre haṭhayogaś ca sāṃgakaḥ ||13||
mahāvīryonvitotsāsolahī ba^la2vān śauryavān api ||
śāstrajño 'bhyāsaśīlaś ca nirmohaś ca nirākulaḥ |14|
navayauvanasampanno mitāhāro jitedriyaḥ |
nirmeyaś ca śucir ddakṣo dotā sarvajanāśrayaḥ |15||
adhikārī sthiro dhīmān yathe^cchāvasthitaḥ kṣamī3
suśilo dharmacārī cāa guptaceṣṭaḥ priyaṃvadaḥ |16||
śāstrāviśvāsasaṃpanno devatāgurupūjakaḥ |
janasaṃgavitsaraktaś ca mahāvyādhivivarjitaḥ ||17||
adhimātrataro jñeyaḥ sarvayogaprasādhakaḥ |
tribhiḥ saṃvatsearaiḥ sikiddhi1r etasyāa syān na saṃśayaḥ ||
saLrvayogādhikārī syān nātrākāryo vivāraṇā |18||
ṭāḍhā1tape svapratītibiṃdhitesvaraṃ nirīkṣya visphāritalocanadvayāaṃ ||
padāṃ maso__​_​ paśyati svaprītīkaṃ nabhogaṇe takṣanaṇameva paśyati ||19||
prītīkoposakā kāryā dṛṣṭādṛṣtaphalapradā ||
punāti darśanād deva nātra kāryā vivāraṇā ||20||
pratyatyahaṃ prekṣate yo vai svapratikaṃ nabhogaṇe |
āyurvṛddhir bhavet tasya na mṛttyu syāt kadācanā ||21||
yadā paśyati sapūrṇaṃ svapratīkaṃ nabhegaṇe |
tadā jayeaḥ sabhāyāṃ vā yuddhoe nitittya saṃcaret |22||
ya karoti rucābhyāsam ātmāṃnaṃ vidaṃte paraṃ |
pūrṇānaiadaikapuruLṣaṃ svapratīkaprasādataḥ |23|
yātrākāle vivāhe cāśu^bha1 karmaṇi saṃkaṭe ||
pāpakṣaye puṇyarvṛddhau pratīkopāsanāṃ caret ||24||
niraṃtarakṛtābhyāsād aṃtaraṃ paśyati dhruvaṃ ||
tadā muktim avāpnoti yogi tniyatamāmasaḥ ||25||
aṃguṣṭābhyām ubhaie śrotre narjanībhyāṃ dvilocane ||
nāsāraṃdhre madhyamābhyo manyābhyāṃ vadanaṃ dṛḍhaṃ ||26||
nirudhya mārutaṃ yogī yadaiva kurute bhṛśaṃ ||
tadā tadā tat_kṣaṇam ātmānaṃ jyotirūpaṃ sa paśyati ||27||
tattejo dṛśyate yena kṣaṇamātraṃ nirākulaṃ |
sarvapāpavinirmuktaḥ sa yāni paramā gātiṃ ||28||
sa niraṃtarakṛtābhyā^1d yogī vigatakilbiṣaḥ |
sarvaṃ dedi vismṛttya tadbhinnas tu svayaṃ bhavet ||29||
evaṃ kāroti sadābhyāsaṃ Lguptāvāreṇa mānevaḥ |
sa vai brahmaṇi līnaḥ syāt pāpakarmarato yadi |30|
gopanīyāḥ prayatnena sadā pratyayakārakaḥ |
nirvāṇadāyako loke yogo 'yaṃ mama vallabhaḥ ||31||
nāda saṃjāyate tasya krameṇābhyāsata svayaṃḥ ||
mattabhṛṃgāvalīgītasadṛśaḥ prathamo dhyaniḥ ||32||
ghaṃṭāravaḥ tataḥ paścāt_ ghanameghasamaḥ punaḥ ||
evam abhyāsyataḥ paścāt saṃsārasāradhvāṃtanāśanāṃ ||33||
dhvanau tasmin mano dattvā yadā tiṣṭhati nirbhāa^raḥ2
tadā saṃjāyate siddhir layasya mama cvallabhā ||34||
tadā nāde yadā cittaṃ ramamto yogino bhṛśaṃ ||
vismṛtya sakalaṃ bāhyaṃ nādena saha śāmyatiti ||35||
etad abhyāsayogena jitvā tatvaguṇān bahūn |
Lsarvāraṃbhaparittyāgī cidākāśe viliyate ||
nāsanaṃ siddhasadṛśaṃ na kuṃbhasadṛśaṃ balaṃ |
na khecarīsamā mudraā na nādasadṛśo layaḥ ||37|
idānīṃ kathayiṣyāmi muktasyānubhavaṃ paraṃ ||
yat jñātvā labhate muktiṃ pāpayukto 'pi sādhakaḥ ||38||
samabhyarcyesvaraṃ samyak tatpāśvai yogam uttamaṃ ||
gṛhṇīyāt chut susthiro bhutvā guruṃ saṃtoṣya buddhimān ||39||
jīvādi sakaṃlaṃ vastuṃ dattvā yogāvidaṃ guruṃ ||
saṃtoṣyāti|prayatnena yogo 'yaṃ gṛhyate budhaiḥ ||40||
viprān saṃtoṣya medhāvī nānāmaṃgalasaṃyutaḥ ||
^mamā2laye śucir bhūtvā gṛhṇīyāt chubham ātmanaḥ ||41||
samyak_^jñā1nena vidhitnā prāk_tanaṃ vigrahādikaṃ |
bhūLtvā divyāvapur yogī gṛhṇīyod vakṣyamāṇakaṃ ||42||
dmāsanasthito yogi janasaṃjavicarjitaḥ |
cijñāyanāḍīdvitayam aṃgulībhyāṃ nirodha|taḥ ||43||
siddhis tadāvirbhacati sukharūpī niraṃjanaḥ |
tasmin pariśramaḥ kāryo yena siddho bhavet khalu ||44||
yaḥ karoti sadābhyāsaṃ tasya siddhir na dūrataḥ ||
vāyusiddhir bhavet tasya kramāt pūṃso na saṃśaya | ||45||
sakṛd yaḥ kurute yogī pāpaughaṃ nāśaye dhruvaṃ ||
tasya syān madhyāme vāyoḥ praveśo nātra saṃśayaḥ ||46||
etad ābhyāsaśīlo yaḥ yogī deva^pra2pūjitaḥ ||
āṇīmādiguṇān labdhvā vicared bhudhruvevanatrayo ||47||
yasyā syān niścalo 'bhāvas tad bhaves tasya vi^gra1heḥ |
tiLṣṭhed ātmani medhāvī sa punaḥ krīḍate bhṛśāṃ ||48||
eṣa yogaḥ paraṃ gopyo na deyo yasyu koasyacit |
svapramāṇa samo yas tu tam eva kathaye bhṛśaṃ ||49||
yogī padmāsane tiṣṭha kaṃṭhakūpaṃ yadā smaran |
jihvāṃ kṛtvā tālumūle kṣutpisā nivarttate ||50||
kaṃṭhakūpād adhaḥ sthāne kūrmanāḍy asti śobhanā ||
tatra yogī mano dattvā vapuḥsthairyaṃ labhed bhṛśāṃ ||51||
śiraḥkapāle rudrākṣaṃ vivaraṃ ciṃtayed yadā |
tadā jyotiprakāśaḥ syād vidyutpuṃjasamaprabhaḥ ||52||
etacciṃtaṃnamātreṇa pāpānāṃ saṃkṣayo bhavet ||
durācāro 'pi puruṣo līpate parame pade ||53||
aharniśaṃ yadā ciṃtāsmaḥ kāroti vicakṣaṇaḥ ||
siddhānāṃ darśanaṃ tasya bhāṣaṇaṃ ca bhave dhruvaṃ ||54||
tiṣṭhāan mbhuṃjan svapan gachaLn dhyāyec chiunyam arhaniśaṃ ||
tadākāśamayo yogī cidākāśe vilīyate 5.65 ||55||
etaddhyānaṃ sadā kāryaṃ yoginā siddhim ichataā ||
niraṃtarakṛtābhyāsān mama turvyolyo2 bhaved dhruvaṃ ||56||
etaddhyāna^ba2lād yogī sarveṣāṃ vallabho bhavet |
sarvabhūtajayaṃ kṛtvā nirāśīraparigrahaḥ |57||
nāsāgraṃ dṛśyate yena padmāsanagatena vai ||
manaso maraṇaṃ tasya khecarī ca prasiddhyati ||58||
jyotiḥ paśyati yogīdraḥ śuddhaṃ śuddhācalopamaṃ ||
tatrābhyāsabalenaiva svayaṃ tadrakṣako bhavet ||59||
uttāna^śa2yano bhūmau suptā dhyāyenran ni2raṃtaraṃ ||
sadyaḥśramavināśāya svāsaṃ yogī vicakṣaṇa ||60|
śiraḥpāścājyabhāgasya dhyārne mṛtyuṃ|jayo bhavet ||
bhrūLmadhyadṛṣṭimātreṇa cāparaḥ parikīrttitaḥ |61||
caturvidhasya cānnasya rasas tredhā vibhajyatoe ||
tatra sāratamo bhāgo liṃgadahasya gopakaḥ |62||
saptadhātumayaṃ piṃḍam ekaḥ puṣṇāti madhyaga |
yāti viṇmūtrarūpeṇa tṛtīyo 'ṃśaṃs tanor bahiḥ |63||
ādyamāgadvayaṃ nāḍyaḥ proktās tāḥ sakalāpi
piṣapoṣayaṃti vapurvāyuḥsarvamāpādatalamastakaṃ |64||
nāḍībhir ābhiḥ sarvābhir vāyuḥ saṃcarate yadā |
tadaivānnaraso dehe sāmyeneha ^pra2vattate ||65||
caturdaśānāṃ tatreha vyāpāre mukhyatā matā ||
nāmagrāhaṃ gṛhītās tā dhyprāṇasaṃcāranāḍikāḥ ||66||
gudād aṃgulataś cordhvaṃ meḍhrīkāṃgulatas tale |
ekaṃ cāsti samaṃ Lkaṃdaṃ samaṃtāc caturaṃgulaṃ ||67||
paścimābhimukhī yonir gudamedrāṃtarālagā ||
tatra kaṃdaṃ samākhyātaṃ tatrāste kuṃḍali sadā ||68||
saṃveṣṭya vasakalāṃ nāḍīḥ sāṣṭadhākuṭilākṛtiḥ ||
mukhe niveśya tat puchaṃ suṣumnāvivare sthitā ||69||
suptanāgopamā hy eṣā phuraṃtī prabhayā svayā ||
hasareṃsaṃdhisaṃsthāna vāgdevī bījasaṃjñitā |70||
jñeyā śaktir iyaṃ viṣṇeor nimalā svarṇabhāsvarā ||
satvaṃ rajas tamaś ceti tripureti guṇatrayā |71|
tatra baṃdhūkapuṣpābhaṃ | kāmabījaṃ prakīrttitaṃ
haṃsakala hrīṃ ca yoge prayuktākṣararūpiṇi ||72||
hasaroṃkārasaśliṣṭaṃ bījaṃ tatrāvaraṃ sthitaṃ ||
śaracaṃdranibhaṃ tejastrayaLm etat karasthitaṃ ||73||
sūryakoṭipratīkāśaṃ cadrakoṭisuśītaḥlaṃ |
etaś t trayaṃ militvaiva devī tripurabhaira|vī |74||
bījasaṃjñaṃ paraṃ tejas tad eva pari^rttitaṃ ||
kriyāvijñānaśaktibhyāṃ yūtaṃ tat parito bhramat |75||
uttiṣṭhaddhiśataṃtvābhaṃ sūkṣmaṃ śoṇaśikhāyutaṃ |
yonisthāaṃ taṃtparaṃ tejaḥ svayaṃbhūliṃgasaṃjñitaṃ |76||
ādhārapadmam etad dhi yonir yasyāsti kaṃdataḥ |
parisphuradvādaśāṃtaṃ caturvarṇaṃ caturdalaṃ |77||
kulābhidhaṃ suvarṇābhaṃ svayaṃbhūliṃgaveṣṭhitaṃ |
dviraṃḍo yatra siddho 'sti ḍākinī yatra devatā |78||
tatpadmamadhyad_ yonis tatra kuṃḍaninī sthitāḥ ||
tasyā kuūrddhvaṃ sphurattejaḥ kaāmabijaṃ bhramaṃ mataṃ |79|
yaḥ karoti Lsadā dhyānaṃ mūlādhāre vicakṣaṇaḥ |
tasya syād utplutivṛbhekī bhūmityāgaḥ krameṇa vai |80|
vapuṣaḥ kāṃtir utkṛṣṭā jaṭharāgnivivarddhanaṃ ||
ārogyaṃ ca laghutvaṃ ca karaṇānāṃ jayo bhavet ||81||
bhūtārthaṃ ca bhaviṣyaṃ ca syavesti sarvasya bhāṣaṇaṃ ||
aśrutātny api śāstrāṇi sarahasyaṃ vade dhruvaṃ ||82||
vaktre sarasvatī devī sadā niryāti nirbharaṃ ||
maṃtrasiddhir bhavet tasya japād eva na śaṃśaya ||83||
jāarāmaraṇaduḥkhaughoāḥ nāśaṃyaṃti guṇaiḥ saha ||
idaṃ dhyānaṃ sadā kāryaṃ pavanābhyāsinaḥ paraṃ ||84||
dhyānamātreṇa yogīṃdro mucyate nātra saṃśayaḥ |
leapadmaṃ yadā dhyāyet svayaṃbhūliṃgasaṃjñitaṃ ||85||
tadā tat_Lkṣaṇamātreṇa pāpaughaṃ nāśaye dhruvaṃ ||
yaṃ yaṃ kāmaryate cite tat tat phalam acvāpnuyāt |86||
niraṃtarakṛtābhyāsāt taṃ paśyati vimuktidaṃ |
bāhyād aṃbhyāṃtara śreṣṭha pūjanīyaṃ prayatnataḥ ||87||
taṃtre śreṣṭhatamaṃ hy etan nānyad asti mataṃ mama ||
ātmasaṃt_sthaṃ śivaṃ ttyakttvā bahisthaṃ yaḥ samarccayet ||88||
hastasthaṃ piṃḍam utsṛjya bhramate jīvitāśayā ||
ātmaliṃgārccanaṃ kuryāvit_ ni^3lasyeo dine dine ||89||
ta^sya3 syāt sakalā siddhir nātra kāryā vicāraṇā |
niraṃtarakṛtābhyāt_ ṣaṇmāse siddhim āpuyāt ||90||
tasya vāyupraveśo 'pi suṣumṇāyāṃ bhevet_ dhruvaṃ ||
manomayaṃ ca labhate vāyurbiṃduvidhāraāaṃ ||91||
aihikāLmuṣmikī siddhir bhaven naivātra saṃśayaḥ |
dvitīyaṃ tat sarojaṃ ca liṃgamūle vyavasthitaṃ ||92||
bādilāṃtaiṣaḍvarṇai paribhāsti ca ṣaḍadalaṃ |
svādhiṣṭhānābhidhaṃ tatra paṃkajaṃ śoṇarūpakaṃ ||93||
balākṣakhyoo yatra siddho 'sti devi yatrāsthi rākinī ||
yo dhyāyati sadā kṣdivyaṃ svādhiṣṭhānārarviṃdakaṃ ||94||
tasya kāmāṃganāḥ sarvāḥ bhajaṃte kāmamohitāḥ ||
vividhaṃ cāśrutaṃ| śāstraṃ niḥśaṃko vai vade dhruvaṃ ||95||
sarvarogavirmukto loke carati nirbhayaḥ ||
maraṇaṃ khādyate tena sa kenāpi na khādyate ||96||
tasya syāt paramā siddhir aṇimādiguṇapradā ||
vāyuḥ saṃcarate doLhe rasavṛddhir bhaved bhṛśaṃ ||97||
ākāśapaṃkajagaloe piyūṣam api varddhate |
tṛtīyaṃ paṃkajaṃ nābhau maṇipūrakasaṃjñikaṃ || ||98||
^2daśāraṃ ḍādiphāṃtāraiḥ svarṇavarṇaṃ suśobhitaṃ ||
tatra hālākinī nāma devī paramadharmmikā ||98||
tasmin dhyā^naṃ2 sadā yogī karoti maṇipūrake |
tasya pātālasiddhiḥ syān niraṃtarasukhāvahā ||99||
īpsitaṃ ca bhavel loke duḥkharogavināśanaṃ |
kālasya vaṃcanaṃ cāpi paradehe praveśanaṃ ||500||
jāṃbūnadādikaraṇaṃ siddhānāṃ darśanaṃ bhavet ||
oṣadhīdarśanaṃ cāpi nidhīnavarśanaṃ taṃthā ||1||
hṛddeśe 'nāhataṃ ma caturthaṃ paṃkajaṃ bhavet ||
kādiṭhāṃtārṇasaṃkhyānaṃ dvādaśārasamanvitaṃ ||2||
atiśoṇe kāmarājaṃ prasādasthāṃnam īhitaṃ ||
padmasthaṃ tatparaṃ teLjo bāṇaligaṃ prakīrttitaṃ ||3||
yasya smaraṇamātreṇa dṛṣṭādṛṣṭaphalaṃ labhet ||
siddhaḥ=ddhiḥ1 pinākī yatrāste kākinī yatre devatā ||4||
etasmi^n sa2tataṃ dhyāgaṃ hṛtpārśveje karoti yaḥ |
kṣubhyaṃti tasya kāṃtyā kvai kāmārttā divyayoṣitaḥ |5||
jñānaṃ cāpratimaṃ tasya trikālaviṣuyaṃ bhavet |
dūrasrutidūradṛṣṭiḥ svechayā jaṃtutāṃ vrajet |6|
siddhānāṃ darśanaṃ cāpi yogināṃ darśanaṃ tathā |
bhavet khecarasiddhiś ca khecarāṇāṃ jaye kṣama ||7||
yo dhyāyati cakraṃ paraṃ nityaṃ bāṇaliṃgaṃ dvitīyakaṃ ||
khecarībhūcarīsiddhir bhaven nāsty atra saṃśayaḥ ||8||
etad dhyāṃ na māhātmyaṃ kathituṃ naiva śakyate ||
brahmādyāḥ sakalā devā goLpayaṃti paraṃ tv idaṃ ||9||
kaṃṭhasthānasthitaṃ cakraṃ viśuddhaṃ nāma paṃkajaṃ ||
suhemāṃbhaṃ suropetaṃ ṣoḍaśasvaraśobhitaṃ ||10||
chagalaṃḍo 'sti ri^si2ddho 'tra śākinī cātra devatā ||
dhyānaṃ karoti yo nityaṃ sa yogīsurapūjitaḥ ||11||
kiṃ teṣāṃ yogināṃ tatra viśuddhākhye saroruhe |
caturvedān vibhāṣaṃte rasasyāna vadher ivā ||12||
iha sthānoe sthito yogī yadā krodhavaśo bhavet |
tadā samastaṃ trai^lo3kyaṃ kaṃpate nātra saṃśayaḥ ||13||
iha sthāne mano yasya deheve yāti layaṃ yadā |
tadā bāṃhyaṃ parityajya svātmani ramate ciraṃ ||14||
tasya na kṣati^m ā2yāti svaśa^ra1sya śaktitaḥ ||
saṃvatsarasahasreṇa vajrāvtikaṭhinasya vai ||15||
yadā tyajati tad dhyānaṃ yogīṃdro 'vanimaṃLḍale ||
tadā varṣasahastreṇa tat_kṣaṇaṃ manyate kṛ||tī ||16||
ājñāpadmaṃ bhrucor madhyo haṃkṣopetaṃ dvipatrakaṃ ||
śuklābhaṃ tanmahākālaḥ siddho devy atra lākini ||17||
śaraccaṃdranimaṃ natra haṃkṣaṃbījaṃ vibhṛṃdhate ||
dhyeyaḥ paramahaṃso 'yaṃ paṃdra jñātvā nāvasīdati ||18||
etad eva paraṃ tejaḥ sarvamaṃtreṣu maṃtriṇāṃ ||
ciṃtayitvā parāṃ siddhi lambhaṃtau vīta saṃśayāaḥ ||19||
turīyeaṃ tritayaṃ liṃgaṃ tad ahaṃ muktidāyakaṃ |
dhyānamātreṇa yogiṃdro matsamo bhavati dhruvaṃ |20||
iḍā hi varuṇākhyātā piṃgalāsīti kocyate |
vārāṇāsī tayor madhyo viśvanātho 'tra bhāti naḥ |21||
etat_kṣetrasya māhāt=tmyaṃ1tma ruṣibhis tattvadaLrśibhiḥ ||
śāstreṣu bahudhā proktaṃ paraṃ tattvaṃ subhāṣitaṃ ||22||
suṣumṇā meru^vi1khyātā brahmaraṃdhraṃ gato 'sti vai ||
tataś caiṣā parāvṛttis tadājñāpadmadakṣiṇe ||23||
vāsanāsāpuṭe yātī gaṃgeti parigīyate ||
brahmaraṃdhre hi yat padmaṃ saṃhasrāraṃ vyavachitaṃ ||24||
tatra kaṃde hi yā yonis tasyam aāṃ ^caṃ3dro vyavasthitaḥ ||
trikoṇākāratas tasyāḥ sudhā kṣarati saṃtataṃ ||25||
iḍāyām amṛtaṃ tatra samarppayati caṃdramāḥ |
amṛtaṃ tad vahati so dhārārūpi niraṃtaṃraṃbhā ||26||
vāmanāsāpuṭe yāṃtī gāaṃgety uktā hi yogibhiḥ |
ājñāpaṃkajadakṣāṃśād vāmanāsāpuṭe gatā ||27||
udagvahaiva tatraikoā gaṃgeti samudāhṛtā |
tato dhārā iha sthāne vārāṇāsyāṃ
Lni sarvāṇi sutarām etaddhyānād bhavaṃti hi |
yaḥ karoti sadābhyāsam ājñāpadme vicakṣaṇaḥ |41|
vāsanābhiḥ mahāvidhā tiraskṛtya pramodate |
prāṇapraāyoāṇasarvāmaye tatpadmaṃ yaḥ smaran sudhiḥ ||42||
tyajet prāṇaṃ sa dharmātmā pa|ramātmani līyate ||
tiṣṭhan gachan svapan bhuṃjanyo dhyānaṃ kurute naṃra ||43||
pāpakarmavikurvārṇo na hi majati kilbiṣe ||
rājāyogādhikārī syād etacciṃtanato dhruvaṃ ||44||
yogī dvaṃdvavinirmuktaḥ svakīyā prabhayā svayaṃ ||
dvidalasya tu māhātmyaṃ kathituṃ naica śakyate ||45||
brahmādidevatāś caiva kiṃcin matto vidaṃti te ||
ata urddhvaṃ tālumūle sahasrāraṃ bhanaṃ ||46||
^a1sti yatra suṣumṇāLyā mūlasya vivaraṃ mataṃ |
tālumūlāt suṣumṇā sā hy adhovaktrā pravarttate ||47||
mūlādhāreṇa yonyagrāt sarvā nāḍyaḥ samāśritā |
taājabhūtātīvatanvī brahmamārgapradābhidā ||48||
tālumūle ca yat padmaṃ sahasrāraṃ puroditaṃ |
tatkaṃde yonir ekāsti paścimābhimukhi matā ||49||
tasyā madhyoe suṣumṇāyāḥ mūlaṃ savivaraṃ sthitaṃ ||
brahmaraṃdhraṃ tadevoktam āmūlādhārapaṃkajāt ||50||
tatraṃtaraṃdhre cit_śaktiḥ prasuṃ^ptā3 kuṃḍalī sthitā ||
suṣumṇāyāṃ sthitā nāḍī citrā syān mama vallabhā ||51||
tasyāṃ mama mate kāryā brahmaraṃdhrasya kalpanā ||
praveśitasvalāṃgūlamukhaṃ svasya niveśayat ||52||
yasyāḥ smaraṇamātreṇa sarvajñatvaṃ prajāyete ||
pāpakṣa
Lret ||65||
manasā ciṃtayitvā tu so 'kṣayaṃ phalam āpnuyāt ||
sakṛd yaḥ kurute snānaṃ svarga saukhyān bhunāakti saḥ ||66||
dagdhvā pāpāny aśeṣāni yogī śuddhamatiḥ svayāaṃ |
^pavitra2 apavitro vā sarvāvasthāṃ gato 'pi vā ||67||
snānācaraṇamātreṇa pūto bhavati nānyathā |
mṛttyukāle plutaṃ dehī triveṇyā salile sadā |68||
viciṃtpraya yas tyajet prāṇaṃ sa ta^3 mokṣam āpnuyāt |
nātaḥ parataraṃ guhyaṃ triṣu lokeṣu vidyate ||69||
gopaniyaṃ tat prayatnena na vyākhyo yaṃ kadācana ||
brahmaraṃdhre mano dattvā kṣaṇārdhaṃ yadi tiṣṭhati ||70||
sarvapāpavinirmuktaḥ sa yāti paramāṃ gati ||
tasmin llīṃnaṃ mano yasya sa yogī maLryi līyate ||71||
aṇimādiguṇān bhuktvā svoechayā puruṣottamaḥ ||

MISSING PAGE 44

etadraṃdhrajñānamātreṇa yogiḥ saṃsāre ऽ'smin vallabho mebhavet saḥ ||
pāpaṃ jitvā muktimārge 'dhikārī jñānaṃ dakṛ2ttvā tārayāa^ty ā2śu taṃ vai ||73||
caturmukhāditridaśair agamyaṃ yogivallabhaṃ |
prayatnena sugopyaṃ taddhrahmaraṃdhraṃ mayodeitaṃ ||74||
purā mayoktā yā yoniḥ sahasraāre saroruhe |
tasyaādho varttate caṃdrataddhyānaṃ kriyate budhaiḥ |75||
yasya smaraṇamātreṇa yogīṃdro 'vanimaṃḍaloe
pūjyo mavati devānāṃ siddhānāṃ saṃmato bhavet ||76|
śiraḥkapālavīvare dhyaāye dugdhamahodadhiṃ ||
tatra sthitvā sa^ha1srāre padme caṃdraṃ viciṃteayoeLt ||77||
śiraḥkapālavivare dviraṣtakalayā yutaḥ ||
pīyuṣabhānuhaṃsākhyaṃs tāraye^t taṃ1 niraṃjanaḥ ||78||
niraṃtarakṛtābhyāsāt tridinaiḥ paśyati dhruṃva ||
dṛṣṭamātreṇa pāpaughaṃ dahatyeva sa sādhakaṃ ||79||
anāgataṃ ca sphurati cittaśuddhir bhavet khalu ||
sadyaḥ kṛtvāpi dahati mahāpātakapaṃcakaṃ |80|
ānukūlyaṃ grahā yāṃti sarve naśyaṃty upadravāḥ |
upasargār kṣayaṃ yāṃti yurddhe jayam avāpnuyāt |81|
khecarībhūcarīsiddhir bhavet_ kṣīreṃdu^da2rśanāt |
dhyānād eva bhavet siddhir nātra kāryā vicāraṇā^ 82||
satatābhyāsayogena siddho bhavati mānavaḥ |
sve sattyaṃ sattyaṃ punaḥ sattyaṃ mama tulyo bhavaie dhruvaṃ |83|
Lyogaśāstreṣv abhimato yogināṃ yogadāya|kaṃ ||
ata ūrddhvaṃ divyarūpaṃ sahasrāraṃ saroruhaṃ ||84||
bra|hmāṃaākhyasya dehasya bāhye tiṣṭhad vimuktidāaṃ |
kailāsaṃ nāma tasyaiva maheśo yatra vidyate ||85||
akulākhyo 'vināśī ca kṣayavṛddhivivarjitaḥ ||
sthānasyāsya jñānamātreṇan dṛaāṃ saṃsāre ऽ'smin saṃbhavo naiva bhūyaḥ ||86|
bhūtagrāmaṃ saṃtatābhyāsayogāt karttu harttu syāc ca śaktiḥ samagrā ||
sthāne pare haṃsanivāsabhūmau kailāsatāmnīha niviṣṭacetāḥ |87||
yogī hared vyādhi ca yaṃ kṛtādhībodhaś ciraṃ jīvati mṛ^tyamu2ktaḥ
cittavṛttir yadā līnāऽkulākhye parameśvare ||88||
sa saṃpanno yogī niścalatāṃ vrajet_ | niraṃtaraṃ
L^1niraṃtarakṛtaā dhyānād yadā vismaraṇaṃ bhavet ||89|
tadā vicitrasāmarthyaṃ yogino bhavati dhruvaṃ ||
asmād galitapīyūṣaṃ pibed yogī niraṃtaraṃ ||90||
mṛ-=2martyaṃrttyumṛttyuṃ vidhāyāśu kulaṃ jitvā saroruhe ||
atra kuṃḍali^3 śaktir layāaṃ yāti kulābhidhā |91||
tadā caturvidhā sṛṣṭir līyate paramātmani ||
yad jñātvā prāpya viṣayaṃ cittavṛttir vi^3yeate ||92||
tasmin pariśramaṃ yogī karoti nirapekṣakaḥ ||
citta^2vṛttir yadā līnā tasmin yogī bhave dhruvaṃ ||93||
tadā vijayate 'khaṃḍajñānarūpi niraṃjanaḥ ||
brahmaāṃḍabāhye ^saṃ1ciṃtya svapratīka yaṃkaṃ yathoditaṃ ||94||
tad aāveśyaṃ mahat_Lśūnyaṃ ciṃtayed avirodhataḥ |
ādyaṃtamadhyaśūnyaṃ tatkoṭisūryasamaprabhaṃ |95|
caṃdrakoṭipratīkāśam abhyasan siddhim āpnuyāt |
etad dhyānaṃ sadā kuryād anaālasyeo dine dine |96||
tasya syāt sakalā siddhir vatsarān nātra saṃśayaḥ ||
kṣaṇārddhaṃ niścalaṃ tatra mano yasya bhave dhruvaṃ ||97||
tasya kalmaṣasaṃghātas tatkṣaṇād eva naśyati ||
yaṃ dṛṣṭvā ^hi3 nivarttaṃte mṛttyusaṃsāravartmani ||98||
abhyaset taṃ prayatnena svādhiṣṭhanena vartmanā ||
etaddhyānasya māhātmyaṃ mayā vaktuṃ na śakyate ||99
yaḥ sādha^1yati jānāti yo 'smākam api saṃmataṃ ||
dhyānād eva vijānāti ^vi1citraṃ kṣaṇasaṃbhavaṃ ||600||
Lasmimādiguṇopato bhavaty eva na saṃśayaḥ |
jāayogo mayākhyātaḥ sarvataṃtreṣu gopitaḥ |1|
jādhirājayogaṃ hi kathayāmi samāsataḥ |
svastikaṃ cāsana bū=kṛ2tvā su^maṭhe2 jaṃtuvarjite |2|
guruṃ saṃpūjya yatnena dhyānam etat samācaret |
nirālaṃbaṃ bheaved bījaṃ jñātvā vedāṃtayuktitaḥ |3||
nirāṃlaṃbaṃ manaḥ kṛtvā na | kiṃccic ciṃtaye sudhīḥ ||
etaddhyānān mahāsidhir bhavaty eva na śaṃśayaḥ |4||
vṛtihīnaṃ mana kṛtvā pūṇarūpaḥ svayaṃ bhavet ||
sādhayet sāatataṃ yo vai sa yogī vigataspṛhaḥ ||5||
ahaṃ nāma na ko 'py asmin sarvadātmaiva vidyate ||
ko baṃdha kasya vā mokṣa ekaṃ paśyat sadā hi saḥ |6|
Letat karoti yo nityaṃ sa mukto nātra saṃśayaḥ ||
sa eva yogī madbhaktaḥ sarvalokoeṣu pūjitaḥ |7||
aham asmīti yo jitvā jīvātmāparamātmanoḥ |
ahaṃ tad etad ubhayaṃ tyaktvākhaṃḍaṃ viciṃtayet |8||
ādhyāropāpavādābhyāṃ yatra sarva vilīyate |
tadbījam āśrayed yogī sarvasaṃgavivarjitaḥ |9||
aparokṣacidānaṃdaṃ pūrṇaṃ ttyaktvā bhrāamākulāḥ |
parokṣam aparokṣaṃ ca kṛtvā mūḍhā bhramaṃti vai ||10|
carācaram idaṃ viśvaṃ parokṣaṃ yaḥ karoti ca ||
aparokṣaṃ paraṃ brahma ttyaktvā tasmin pralīyate ||11||
jñānakāraṇam ai1jñānaṃ yadā tnotpadyate bhṛśāaṃ ||
abhyāsaṃ kurute yogī tadā saṃgavivarjitaḥ ||12||
Lsarvedriṃtyāṇi saṃyamya viṣayebhyo vicakṣaṇaḥ ||
sukhaāptayeva tiṣṭheta sarvasaṃgavivarjitaḥ |13||
evam abhyasyato nityaṃ svaprakāśaṃ prakāśate ||
śrotur buddhau samarthyārthaṃ nivarttate guror giraḥ |14||
tadabhyāsavaśād eva svato jñānaṃ pravarttate |
yato vāco nivarttaṃte aprāpya manasā saha ||15||
dhanādamalajñānaṃ svaṃyaṃ sphurati tad dhruvaṃ |
haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ |16|
na sidhyati tato yugmam aniṣpate| samabhyaset |
tasmāt pravarttate yogī haṭhe sadgurumārgataḥ |17|
sthite dehe jivati yo adhunā mrīyate bhṛśaṃ ||
iṃdriyārthopabhogeṣu sa jīvati na saṃśayaḥ ||18||

MISSING PAGE 46

Labhyāsapākaparyaṃtaṃ mitānnaśaraṇo bhavet_
anyathā sādhanaṃ dhīmān karttuṃ pārayatīha na ||19||
atīva sādhusaṃlāpī sādhusaṃgāṃ^t_2 subuddhimān ||
karotu piṃḍarakṣārthaṃ bahvālāpavivarjitaḥ ||20||
tyajyatāṃ ^tya3jyatāṃ saṃgaṃ sarvathā tyajyatāṃ bhṛśāaṃ |
anyathā na labhen muktiṃ sattyaṃ sattyaṃ mayoditaṃ ||21||
gṛhe cet akriyate 'bhyāsaḥ saṃgaṃ ttyaktvā tadaṃtare |
vyavahārāya karttavyo bāhye sāaṃgo ^na3 rāgataḥ ||22|
sve sve karmaṇi varttaṃte sarve te karmasaṃbhavāḥ ||
svakarmamātrakaraṇe na doṣo 'sti kadācanā ||23||
evaṃ niścitya svaudhiyā gṛheasyostho1 'pi yadācaret |
tadā siddhim avāpnoti nātra kāryā vicāraṇā ||24||
pāpapuṇyavinirmuktaḥ Lparityaktāṃgasaṃgakaḥ ||
yo bhavet sa vimuktaḥ syād gṛhe tiṣṭhan yadā gṛhī ||25||
nāa pāpapusyaiṇyair lipyete yogayukto yadā gṛhī ||
kurvan api ca pāpāni svakārye lokasaṃgrahe ||26||
adhunā saṃpravakṣyāmi maṃtrasādhanam uttamaṃ ||
aihikāmukāmuṣmikasukhaṃ yena syād avirodhataḥ ||27||
yasmin maṃtravare jñāte yogasiddhir bhavet khalu ||
yoginaḥ sādhakeṃdrasya sarvaiś cavaryaṃ sukhaṃ bhavet ||28||
3dhāre 'sti yat padmaṃ caturddalasamanvitaṃ |
tanmadhye vāgbhavaṃ bījaṃ sphuraṃtaṃ taḍitprabhaṃ |29||
hṛdaye kāmarājaṃ tu buṃdhūkakasumaprabhaṃ |
ajñāraviṃdā śaktyākhya caṃdrakoṭisamaprabhāṃ ||30||
bījatrayam idaṃ gopyaṃ bhuktimuLktiphalapradaṃ |
etan maṃtratrayaṃ yogī sādhayet siddhisādhakaḥ ||31||
etanmaṃtraṃ guror labdhvā na drutaṃ na vilaṃbitaṃ |
tyaakṣarākṣarasaṃtānaṃ niḥsaṃdigdhamanā jayet ||32||
tadgataś caikacittaś ca śāstroktavidhinā sudhīḥ ||
devyās tu purato lakṣaṃ hutvā lakṣatraṃyaṃ japet ||33||
karavīraprasūnaṃ tu guḍakṣīrājyasaṃyutaṃ ||
kuṃḍe yonyākṛto dhīmān japāṃte juhuyāt sudhi |īḥ |34||
anuṣṭhāne kṛte dhīmān pūrvāasevākṛtā bhavet ||
tato dadāti kāmān vai devī viśva^sya2 bhairavī ||35|
guruṃ saṃtoṣya vidhival labdhvā maṃtravaraṃ tv imaṃ |
anena vidhinā yukto maṃdabhāgyo 'pi sidhyati ||36||
lakṣam ekaṃ japed yas tu sādhako Lkvijitaiedriṃyaḥ |
darśanāt_ kṣubhyaṃte sarvā yoṣito madanāturā ||37||
pataṃti sādhakasyāgre nirllajjā bhayavarjjitā |
japtena ca dvilakṣena ye yasmin viṣaye sthitāḥ ||38||
āgachaṃti yathā tīrthaṃ uktaṃ cākulavigrahoāḥ ||
dadate tasya sarvasvaṃ te tasyaiva vaśe sthitāḥ ||39||
lakṣatraye tathā japte maṃḍalīkā samaṃḍalā ||
vaśyamayāṃti te sarve nātra kāryā vicāraṇā ||40|
ṣaḍbhir llakṣair mahipālaḥ sabhṛttyabalavāhanaḥ ||
lakṣadvādaśake japte yakṣorakṣorageśvaraḥ ||41||
vaśyam āyāṃti te sarve ājñāṃ kurvaṃti nityaśaḥ |
tripaṃcalakṣair japtais tu sādhakeṃdrasya dhīmateḥ ||42||
Lsiddhavidyādharāś caiva sagaṃdharvāptsarogaṇāḥ |
vaśyam āyāṃti te sarve nātra kāryā vicāraṇā ||43|
haṭhāt chravaṇavijñānaṃ sarvajñatvaṃ prajāyate ||
tathāṣṭādaśabhir llakṣair dehenānena sādhakaḥ |44||
uttiṣṭhen medinīṃ tyaktvā divyadehas tu jāyate ||
bhramate svechayā loke 'chidrāṃ paśyati medinīṃ ||45||
aṣṭāviṃśatibhi llakṣair vidyādharapatir bhavet ||
sādhakas tu bhavet_ dhīmān kāmarūpo mahābalaḥ ||46||
triṃśallakṣais tathā japtair brahmāviṣṇusamo bhavet ||
rudratvaṃ ṣaṣṭibhir llakṣair aśarīritvam aśītibhiḥ ||47||
koṭyekayā mahāyogī līyate parame pade ||
sādhakas vu bhaved yogī trailokyasyātidurllabhaḥ ||48||
tripure tripure tripuṭheraṃ tv ekaṃ śi

Lpāṇḍulipiḥ samāptā MANUSCRIPT ENDS