User Tools


IGNCA

Reel 1850

  • Siglum: D2

IGNCA Reel 1850

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Latin script.
Format e-text
Material digital
History
Date of production 2022 CE
Place of origin Germany

  • D2

śrīdevy uvāca ||

brūhi me vākyam īśāna paramā=marthadhiyaṃ prati ||
ye vighnāḥ saṃti lokānāṃ cen mayi prema śaṃkara ||85||

īśvara uvāca ||

śṛṇu devi pravakṣyāmi yathā vighnā sthitā sadā ||
mukti prati narāṇāṃ ca bhogaḥ paramabaṃdhakaḥ ||
naārīṃ śayyāsanaṃ vastraṃ dhanam āsyavicuṃbanaṃ ||
tāṃbulaṃ bhakṣya pānāni rājyaśauryavibhūtayaḥ ||87||
hema rūpyaṃ tathā tāmraṃ ratnāny agurudhenavaḥ ||
pāṃḍityaṃ vedaśāstrāṇi nṛtyaṃ gītaṃ vibhūṣaṇam ||88||
vaṃśīvīṇāmṛdaṃgāś ca gajeṃdroccāśvavāhanaṃ ||
dārāpatyāni viṣayā vighnā ete praLkīrtitā ||89||
bhogarūpā ime vighnā dharmarūpān imāna śṛṇu ||
snānaṃ pūjā tithir homas tathā saukhyamaye sthitaḥ ||90||
vratopavāśaniyamo maunam iṃdriyanigrahaḥ ||
dheyo dhyānaṃ tathā maṃtro dānaṃ khyātir diśāsu ca ||91||
vāpikupataḍāgādiprāsādārāmakalpanā ||
yajñaṃ cāṃdrāyaṇaṃ kṛchraṃ tīrthāni viśayāni ca ||92||
dṛśyaṃte te ime vighnā dharmarupeṇa saṃsthitāḥ
yena vighna bhaved jñānaṃ kathayāmi varānane ||93|
gomukhādyāsanaṃ kṛtvā dhauta prakṣālanaṃ ca sat ||
nāḍīsaṃcāravijñānaṃ pratyahāranirodhanaṃ ||94||
kukṣīsaṃcālanaṃ kṣīrapraveśa iṃdriyādhunā ||
nāḍīkarmāṇi kasyāpi bhojanaṃ śrūyatāṃ mama ||95|
nibaṃdhāṃtarasaṃchiṃdighaṭikāṃ tāḍayet punaḥ
eaāṣṭaā samaādhiḥ syāt sāṃgabhūtam imaṃ śṛṇu ||96
saṃgamaṃ gachasādhūnāṃ saṃkocaṃ bhajadurjanāt ||
praveśe nirgame vāyor gurulakṣyaṃ vilokayet ||97
piṃḍasthaṃ rūpasaṃsthaṃ ca rūpasthaṃ rūpavarjitaṃ ||
brahmaitasmin mṛtāvasthā hṛdayaṃ ca praśāmyati ||98||
ity ete prathitā vighnā jñānarūpe vyavasthitāḥ ||
maṃtrayoge haṭhaś caiva layayogas tṛtīyakaḥ 99
caturtho raājayoga syāt_ dvidhābhāvavivarjitaḥ ||
caturdhā sādhako jñeyo mṛdumadhyādhimātrakaḥ ||400|
adhimātroatima śreLṣṭho bhavābdhau laṃghanakṣamaḥ |
maṃdotsāhī susaṃmūḍho vyādhistho gurudūṣakaḥ 401
lobhī pāpamatiś caiva bahvāsī vanitāśrayaḥ ||
capalaḥ kātaro rogī parādhīno 'tiniṣṭhuraḥ ||2||
maṃdācāro maṃdavīryo jñātavyo mṛdumānavaḥ ||
dvādaśābde bhavet siddhir etasya yatnataḥ paraṃ ||3||
maṃtrayoge 'dhikāro saḥ jñātavyo guruṇā dhruvaṃ ||
samabuddhiḥ kṣamāyuktaḥ puṇyākāṃkṣī priyaṃvadaḥ ||4||
madhyasthaḥ sarvakāryeṣu sāmānyaḥ syān na saṃśayaḥ |
etad jñātvaiva gurubhir dīyate yuktito layaḥ ||5||
sthirabuddhir laye yuktaḥ svādhiīno vīryavānn api
mahāśayo dayāyukto kṣamāvān satvavānn api
śuro vayasthaḥ śraddhāvān gurupādābjapūjakaḥ 6||
yogābhyāsarataś caiva jñātavyaś cādhimātrakaḥ ||
etasya siddhiḥ ṣaḍvarṣe bhaved abhyāsayogataḥ 7|
etasmai dīyate dhīrair haṭhayogasa sāṃgakaḥ ||
mahāvīryānvitotsāhī manojñaḥ śauryavānn api ||8||
śāstrāajño 'bhyāsaśīlaś ca nirmohaś ca nirākulaḥ
navayauvanasapanno mitāhārī jiteṃdriyaḥ 9|
nirbhayaś ca śucir ddṛkṣo dātā sarvajanāśrayaḥ ||
avikārī sthiro dhīmān_ yathechāvasthita kṣamī 10
suśīlo ^dharmacārī ca guptaceṣṭaḥ priyaṃvadaḥ |
śaāstraviśvāsasaṃpanno devatāgurupūjakaḥ ||11||
janasaṃgaviraktaś ca Lmahāvyādhivivarjitaḥ ||
adhimātratarajñaś ca sarvayogasya sādhakaḥ ||12||
tribhiḥ saṃvatsarai siddhir etasya syān na saṃśayaḥ ||
sarvayogādhikārī ca nātra kāryā vicāraṇā ||13||
gāḍhātape svapratibiṃbam īśvaraṃ nirīkṣya nisphālitalocanadvayaṃ ||
yadā nabhaḥ paśyati svapratīkaṃ nabhoṃgane tatkṣaṇam eva paśyati ||14||
pratīkopāsanā kāryā dṛṣṭādṛṣtaphalapradā
punāti darśanād eva nātra kāryā vivāraṇā ||15||
pratyahaṃ prekṣate yo vai svapra_ tīkaṃ nabhoṃgane ||
āyurvṛddhir bhavet tasya na mṛtyu syāt kadācana |16|
yadā paśyati saṃpuūrṇaṃ svapratīkaṃ nabhoṃgane ||
tadā jayaḥ samāyāti vāyuṃ nirjitya taṃ caret ||17||
yaḥ karoti sadābhyāsaṃ cātmānaṃ viṃdate paraṃ ||
pūrṇānaṃdaikapuruṣaṃ svapratīkaṃ prasādataḥ ||18||
yātrākāle vivāhe ca śubhe karmaṇi saṃkaṭe ||
pāpakṣaye puṇyavṛddhau pratīkopāsanaṃ caret ||19|
niraṃtarakṛtābhyāsād aṃtare paśyati dhruvaṃ ||
tadā muktim avāpnoti yogī niyatamānasaḥ 20||
aṃguṣṭhābhyām ubhe śrotre tarjanībhyāṃ vilocane ||
nāsāraṃdhre ca madhyābhyām anyābhyāṃ vadanaṃ dṛḍham ||21|
nirudhya mārutaṃ yogī yad evaṃ kurute bhṛśaṃ
tadā takṣaṇam ātmānaṃ jyotīrūpaṃ prapaśyati ||22||
tattejo dṛśyaLte yena kṣaṇamātraṃ nirāmayaṃ ||
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatiṃ ||23||
niraṃtarakṛtābhyāsād yogī vigatakalmaśaḥ
sarvadehādi vismṛtya tadbhinnas tu svayaṃ bhavet ||24||
yaḥ karoti sadābhyāsaṃ guptācāreṇa mānavaḥ
sa vai brahmaṇi līna syāt pāpakarmarato yadi ||25||
gopanīyaḥ prayatnena sadyapratyayakārakaḥ |
nirvāṇadāyako loke yogo 'yaṃ bhava vallabhaḥ ||26||
nādaḥ saṃjāyate tasya krameṇābhyāsataś ca vai ||
mattabhṛṃgāvalīvīṇāsadṛśaḥ prathamo dhvaniḥ ||27||
ghaṃṭāravasamaḥ paścāt_ dhvanir megharavopamaḥ ||
evam abhyāsataḥ paścāt saṃsāradhvāṃtanāśanaḥ 28||
dhvanau tasmin mano datvā yadā tiṣṭhati nirbharaṃ ||
tadā saṃjāyate siddhir layasya mama vallabhā ||29||
tatra nāde yadā cittaṃ ramate yogino bhṛśaṃ |
vismṛtya sakalaṃ bāhyaṃ nādena saha sāmyati ||30||
etad abhyāsayogena jitvā samyak_ guṇān_ bahūn |
sarvāraṃbhaparilyāgī cidākāśe vilīyate ||31||
nāsanaṃ siddhasadṛśaṃ na kuṃbhasadṛśaṃ balaṃ ||
na khecarīsamā mudrā na nādasadṛśo layaḥ ||32||
idānīṃ kathayiṣyāmi muktasyānubhavaṃ paraṃ ||
yaj jñātvā labhate muktiṃ pāpamukto 'pi sādhakaḥ 33
samabhyasec ciraṃ samyak_ tatpārśve yogam uttamaṃ ||
gṛhṇīyāLt susthito bhūtvā guruṃ saṃtoṣya buddhimān ||34||
jīvādi sakalaṃ vastu datvā yogavidaṃ guruṃ ||
saṃtoṣyātiprayatnena yogo 'yaṃ gṛhyate budhaiḥ ||35
viprān saṃtoṣya medhāvī nānāmaṃgalasaṃyutaḥ ||
mamālaye śucir bhūtvā pragṛhṇīyā chubhātmakaṃ |||36|
sanyasyānena vidhinā prāk_tanaṃ vigrahādikaṃ ||
bhūtvā divyavapur yogī gṛhṇīyād vakṣyamāṇakaṃ ||37||
padmāsanasthito yogī janasaṃgavivarjitaḥ |
vijñānanāḍīdvitayam aṃgulībhyāṃ nirodhayet ||38
siddhis tadāvirbhavati sukharūpī niraṃjanaḥ ||
tasmin_ pariśramaḥ kāryo yena siddho bhavet khalu ||39||
yaḥ karoti ghanābhyāsaṃ tasya siddhir na dūrataḥ ||
vāyusiddhir bhavet evaṃ kramāt puṃsāṃ na saṃśayaḥ |40||
sakṛd yaḥ kurute yogī pāpaughaṃ nāśaye dhruvaṃ ||
tasya syān_ madhyame vāyupraveśo nātra saṃśayaḥ ||
etadabhyāsaśīlo yaḥ sa yogī devapūjitaḥ ||
aṇimādiguṇān_ labdhvā vicared bhuvanatraye ||41||
yo yasyaāsyānilābhyāsā tad bhavet tasya vigrahaḥ
tiṣṭhed ātmani medhāvī sa punaḥ krīḍate bhṛśaṃ ||42||
etad yogaṃ padmāsane tiṣṭheraṃ gopyaṃ na deyaṃ yasya kasyacit ||
svapraṇais tu samo yas tu tam eva kathayet_ dhruvaṃ ||43||
yogī padmāsane tiṣṭhet kaṭhakūpe yadā smaret |
jihvāṃ kṛtvā tālumūle kṣutpipāsā nivarttate ||44
kaṃṭhakūpād adha sthāne kūrmāLnāḍy asti śobhanā ||
tasmin_ yogī mano datvā citasthairyaṃ labhed bhṛśaṃ ||45
śiraḥkapāle rudrākṣa vivaraṃ ciṃtayed yadā |
tadā jyotiḥprakāśa syād vidyuttejassamaprabhaṃ ||46||
etacciṃtanamātreṇa pāpānāṃ saṃkṣayo bhavet ||
durācāro 'pi puruṣo labhate paramaṃ padaṃ ||47||
aharniśaṃ yadā ciṃtāṃ tat karoti vicakṣaṇaḥ |
siddhānaāṃ darśanaṃ tasya bhāṣanaṃ ca bhave dhruvaṃ ||48|
tiṣṭhan_ bhuṃjan_ svapan_ gachan_ dhyāye chūnyam aharniśaṃ ||
tadākāśamayo yogī cidākāśe vilīyate ||49||
etadjñānaṃ sadā kāryaṃ yoginā siddhim ichatā |
niraṃtarakṛtābhyāsān mama tulyo bhaved dhruvaṃ ||50||
etaddhyānabalo yogī sarveṣāṃ vallabho bhavet ||
sarvān bhūtajayān_ kṛtvā nirāśīraparigrahaḥ ||51||
nāsāgraṃ yena dṛśyeta padmāsanagatena vai ||
manaso maraṇaṃ tasya khecaratvaṃ prasiddhyati ||52||
jyotiḥ paśyati yogīṃdraḥ śuddhaḥ śuddhācalopamaṃ
ta__​_​_​_​_​_​_​_​trābhyāsabalenaiva svayaṃ tadrakṣako bhavet ||53
uttānaṃ śayane bhūmau suptvā dhyāyen niraṃtaraṃ ||
sadyaḥśramavināśāya śvayaṃ yogī vicakṣaṇaḥ ||54|
śiraḥpāścāt tu bhāgasya dhyāne mṛtyuṃjayo bhavet ||
bhrūmadhyadṛṣṭimātreṇa hy aparaḥ parikīrttitaḥ ||55||
caturvidhasya cānnasya rasas traidhā vibhajyate ||
tatra sāratamo bhāgo liṃgadehasya poṣakaḥ L||56||
saptadhātumayaṃ piṃḍam etī puṣṇāti madhyagaḥ ||
yāti viṇmūtrarūpeṇa tṛtīyo 'ṃśas tanor bahi ||57||
adhaḥ bhāgadvayaṃ nāḍyaḥ proktās tā sakealā api
preṣayaṃti vapur bodhya sarvam āpādamastakaṃ ||58||
nāḍibhir ābhiḥ sarvābhir vāyuḥ saṃcarate yadā ||
tadaivānnaraso dehe sāmyenyeha pravarttate ||59||
caturddaśānāṃ tatreha vyāpāre mukhyabhā gataḥ ||
tāḥ samagrānahīnās tāḥ prāṇasaṃdhāranāḍikā ||60||
gudād dvyaṃgulataś cordhvaṃ meḍhraikāṃgulatas tv adhaḥ ||
evaṃ svasti samaṃ kaṃdaṃ samaṃtāc caturaṃgulaṃ ||61||
paścimābhimukhī yonir gudameḍhrāṃtarālagā
tatra kaṃdaṃ samākhyātaṃ tatrāste kuṃḍalī sadā ||62||
saṃveṣṭya sakalā nāḍī saāṣṭadhākuṭilākṛtiḥ ||
mukhe niveśya tat puchaṃ suṣumṇāvivare sthitā ||63||
suptanāgopamā hy eṣā sphuraṃti prabhayā svayā ||
ahivat saṃdhisaṃsthānā vāgdevī bījasaṃjñikā ||64||
jñeyā śaktir iyaṃ viṣṇoḥ nirbharasvarṇabhāsvarā ||
satvaṃ rajas tamaś ceti guṇatrayavikasvarā ||65|
tatra baṃdhūkapuṣpābhaṃ kāmabījaṃ prakīrtitaṃ ||
kalahaṃsaprayogena prayuktākṣararupiṇaṃ ||66||
saṃyojya tasya saṃśleṣa bījaṃ tatra varaṃ sthitaṃ ||
śaraccaṃdranibhaṃ tejastrayam eta^t_ sphuratsthitaṃ ||67||
sūryakoṭipratīkāśaṃ caṃdrakoṭisuśītalaṃ ||
etat trayaṃ militvaiva devī tripurabhairavī ||68
Ljasaṃjñaṃ paraṃ tejas tad eva parikīrtitaṃ ||
kriyāvijñānaśaktibhyāṃ yutaṃ yat parito bhraman ||69||
uttiṣṭhadviśataṃtvābhaṃ sūkṣmaṃ śoṇaśikhāyutaṃ ||
yonisthaṃ tatparaṃ tejaḥ svayaṃbhūliṃgasaṃsthitaṃ ||70||
ādhārapadmam etad dhi yonir yasyāsti kaṃdataḥ ||
parisphuradvādisāṃtaṃ caturvarṇaṃ caturddalaṃ ||71||
kulābhidhaṃ suvarṇābhaṃ svayaṃbhūliṃgasaṃgataṃ ||
paraṃḍo yatra siddho 'sti ḍākinī yatra devatā 72
tatpadmamadhyagā yonis tatra kuṃḍalinī sthitā ||
tasyā ūrdhvaie sphurattejaḥ kāmabījaṃ bhraman mataṃ ||73||
yaḥ karoti sadā dhyānaṃ mūlādhāre vicakṣaṇaḥ ||
tasya syā dārdurīsiddhir bhūmityāgaḥ krameṇa vai ||74||
vapuṣaḥ kāṃtir utkṛṣṭā jaṭharāgnivivarddhanaṃ ||
ārogyaṃ ca paṭutvaṃ ca karaṇānāṃ ca jāyate 75
bhuūtārthaṃ ca bhaviṣyaṃ dhaca vetti sarva__​_​vibhūṣaṇaṃ ||
aśrutāny api śāstrāṇi sarahasyaṃ vade dhruvaṃ ||76||
vaktre sarasvatī devī sadā nṛtyati nirbharaṃ ||
maṃtrasiddhir bhavet tasya japād eva na saṃśayaḥ ||77||
jarāmaraṇaduḥkhaughān nāśayaṃti guṇaiḥ saha ||
idaṃ dhyānaṃ sadā kāryaṃ pavanābhyāsinā paraṃ ||78||
dhyānamāLtreṇa yogīṃdro mucyate nātra saṃśayaḥ ||
mūlapadmaṃ yadā dhyāyet svayaṃbhūliṃgasaṃjñijñikaṃ ||79||
tadā tatkṣaṇamātreṇa pāpaughaṃ nāśayed dhruvaṃ ||
yaṃ yaṃ kāmayate citte taṃ taṃ phalam avāpnuyāt ||80||
niraṃtarakṛtābhyāsāt taṃ paśyati vimuktidaṃ ||
bāhyād abhyaṃtaraṃ śreṣṭhaṃ pūjanīyaṃ prayatnataḥ ||81||
taṃtre śreṣṭhatamaṃ hy etan nānyad asti mataṃ mama ||
ātmasaṃsthaṃ śivaṃ tyaktvā bahisthaṃ yaḥ samarcayet ||82||
hastasthaṃ piṃdam utsṛjya bhramate jiīvitāśrayā ||
ātmaliṃgārcanaṃ kuryād anālasyo dine dine ||83||
tasya syāt_ sakalā siddhir nātra kāryā vicāraṇā |
niraṃta^ra5kṛbhyāsāt ṣaṇmāsaiḥ siddhim āpnuyāt ||84||
tasya vāyupraveśo 'pi suṣumṇāyāṃ bhaved dhrūvaṃ ||
manojayaṃ ca labhane vāyubiṃduvidhāraṇaṃ ||85||
ehikāmuṣmikī siddhir bhaven naivātra saṃśayaḥ |
dvi_tīyaṃ ca sarojaṃ yal liṃgamūle vyavasthitaṃ ||86||
tadbādilāṃtaṃ ṣaḍvarṇaṃ paribhāsvaraṣaṭ_dalaṃ ||
svādhiṣṭhānābhidhaṃ tat tu paṃkajaṃ śoṇarupakaṃ ||87||
bālākhyo yatra siddho 'sti devī yatrāsti gaḍākinī
ye dhyāyaṃti sadā divyaṃ svādhiṣṭhānāraviṃdakaṃ ||88||
_tasya kāmāṃganāḥ sarvā bhajaṃte kāmamohitā
vividhaṃ cāśrutaṃ śāstraṃ niḥśaṃLko vai vade^d_ dhruvaṃ ||89||
sarvarogavinirmukto loke carati nirbhayaḥ ||
maraṇaṃ khādyate tena sa kenāpi na khādyate ||90|
tasya syāt paramā siddhir aīimādiguṇapradā |
vāyuḥ saṃcarate dehe rasavṛddhir bhaved dhruvaṃ ||91||
ākāśapaṃkajagalatpīyūṣam api vardhate ||
tṛtīyaṃ paṃkajaṃ nābhau maīipūrakasaṃjñakaṃ
daśāraṃ ḍaphāṃtavarṇṇaṃ daśapatraṃ suśobhitaṃ
tatra maṃdākinī sirddhi hākinī tatra devatā ||92||
tasmi_n dhyānaṃ sadā yogī karoti maīipūrake ||
tasya pātālasiddhiḥ syān niraṃtarasukhāvahā ||93||
īpsitaṃ ca bhavel loke duḥkharogavināśanaṃ |
^5kālasya vaṃcanaṃ cāpi paradehe praveśanaṃ5
jāṃbūnadādikaraṇaṃ siddhānāṃ darśanaṃ bhavet ||94||
auṣadhīdarśanaṃ cāpi nidhīnaāṃ darśanaṃ tathā ||
hṛdaye 'nāhataṃ nāma caturthaṃ paṃkajaṃ bhavet ||95
kādiṭhāmtārṇasaṃsthānaṃ dvādaśārasamanvitam
atiśoṇaṃ kāmarājaṃ prasādasthānam īritaṃ ||96
padmasthaṃ tatparaṃ tejo bāṇaliṃgaṃ prakīrtitaṃ ||
tasya smaraṇamātreṇa dṛṣṭādṛṣṭaphalaṃ bhavet ||97||
siddhaḥ pinākī yatrāste kākinī yatra devatā |
etasmin_ satataṃ dhyānaṃ hṛtpāthoje karoti yaḥ ||98||
kṣubhyaṃte tasya kāṃtyā vai kāLmārtā divyayoṣitaḥ ||
jñānaṃ cāpratimaṃ tasya trikālaviśayaṃ bhavet ||99||
dūraśrutir dūradṛṣṭi svechayā svagatīṃ vrajet |
siddhānāṃ darśanaṃ cāpi yoginīdarśanaṃ tathā ||500||
bhavet khecarasiddhiś ca khecarāaāṃ jayaṃ tathā ||
ye dhyāyaṃti paraṃ nityaṃ bāṇaliṃgaṃ dvitīyakaṃ ||501||
khecarībhūcarīsiddhir bhavet tasya na saṃśayaḥ ||
etad dhyānasya māhātmaṃ kathituṃ naiva śakyate ||2||
brahmādyā sakalā devā gopayaṃti paraṃ tvidam ||
kaṃṭhasthānasthitaṃ padmaṃ viśuddhaṃ nāma paṃcamaṃ ||3||
suhemābhaṃ suropetaṃ ṣoḍaśasvarachada5śo^bhi5__​_​_​taṃ ||
garaṃḍo 'sti siddho 'tra śākinī cādhidevatā ||4||
dhyānaṃ karoti yo nityaṃ sa yogīśvarapaṃḍitaḥ
kiṃ tasya yogino 'nyatra viśuddhāsthekhye saroruhe ||5||
caturvedā nibhāṣaṃte rahasyāni vidher iva ||
iha sthāne sthito yogī yadā krodhavaśo bhavet ||6||
tadā samastaṃ trailokyaṃ kaṃpate nātra saṃśayaḥ ||
iha sthaāne mano yasya daivād yāti layaṃ yadā ||7||
tadā bāhyaṃ parityajya __​_​ svāṃtare ramate ciraṃ ||
tasya na kṣatim āyāti svaśarīraṃ svaśaktitaḥ ||8||
saṃvatsarasahasre 'pi vajrātikaṭhinasya vai ||
yadā tyajati yad dhyānaṃ yogīṃdro 'vanimaṃḍale ||9|
tadā varṣasahasrāṇi ta^t_kṣaṇaṃ manyate kṛtī ||
ājñāpadmaṃ bhruLvormadhye haṃkṣopetaṃ dvipatrakaṃ ||10||
śuklābhaṃ tanmahākālaḥ siddho devyatra _lākinī ||
śaraccaṃdranibhaṃ tatrākṣara=lakṣmīḥbījaṃ vijṛṃbhitaṃ ||11||
pumān_ paramahaṃso 'yaṃ yadjñātvā nāvāsīdati
etad eva paraṃ tejaḥ sarvataṃtreṣu maṃtriṇaḥ ||12||
ciṃtayitvā parāṃ siddhiṃ labhate nātra saṃśayaḥ ||
tritayaṃ tad idaṃ liṃgaṃ tadahaṃ muktidāyakaṃ ||13||
dhyānamātreṇa yogīṃdro matsamo bhavati dhruvaṃ ||
iḍā hi varuṇākhyātā piṃgalāsītī hocyate ||14
vārāṇāsī tayor madhye viśvanātho 'tra bhāti tat ||
etakṣetrasya māhātmyam ṛṣibhis tatvadarśibhiḥ ||15|
śāstreṣu bahudhā proktaṃ paraṃ tatvaṃ subhāṣitaṃ
suṣumṇā merur ākhyātā brahmaraṃdhraṃ yato 'sti vai ||16||
tataś caiṣā parāvṛtya tadājñāpadmadakṣiṇe
vāmanāsāpuṭe yātīi gaṃgeti parigīyate ||17||
brahmaraṃdhre hi yat padmaṃ sahasrāraṃ vyavasthitaṃ ||
tatra kaṃde hi yā yeonis tasyāṃ caṃdro vyavasthitaḥ ||18|
trikoaākāra tasyāṃ tu sudhā kṣarati saṃtataṃ ||
iḍāyām amṛtaṃ tatra samaṃ śravati caṃdramāḥ 19||
amṛtaṃ taṃ vahaṃ_tī yā dhārārūpaṃ niraṃtaraṃ ||
vāmanāsāpuṭe yātī gaṃgety uktā hi yogibhiḥ ||20||
ājñāpaṃkajadakṣāṃsā vāmanāsāpuṭaṃ gatā
udag_vahaiva tatreḍā varuṇā samudāhṛtā ||21||
tato dvayam iha sthāne vāraāṇasyāṃ tu ciṃtayet ||
Ltadākā pigaṃlāpi tadājñākamalottare ||22||
dakṣanāsāpuṭe yātī proktāsmābhir asīti vai ||
mūlādhāre hi yatpadmaṃ catuḥpatraṃ vyavasthitaṃ ||23||
tatra kaṃde 'sti yā yoni tasyāṃ sūryo vyavasthitaḥ ||
tatsūryamaṃḍaladvāraṃ viṣaṃ kṣarati saṃtataṃ ||24||
piṃgalāyāṃ viṣaṃ tatra samāyāty atitāpanaṃ |
viṣaṃ tatra vahaṃtī yā dhārārūpaṃ niraṃtaraṃ ||25||
dakṣanāsaāpuṭaṃ yāti kalpitām api pūrvavat ||
ājñāpaṃkajavāmāṃśādakṣanāsāpuṭaṃ gatā ||26||
udag_vahā piṃgalāpi purāsīti prakīrtitā ||
ājñāpadmam idaṃ proklaṃ yatra devo maheśvaraḥ ||27||
pīṭhatrayaṃ tataś cordhvaṃ niruktaṃ yo^ga5ciṃtakaiḥ ||
tadbiṃdunād aśaktyākhyaṃ bhālapaṭṭe vyavasthitaṃ ||28||
yaḥ karoti sadā dhyānam aājñāpadme tu gopitaṃ
pūrvajanmakṛtaṃ karma smṛtaṃ syād avirudhataḥ ||29||
iha sthito yadā yogī dhyānaṃ kuryān niraṃtaraṃ ||
tadā karoti pratimā prati jalpanam arthavaān ||30||
yakṣarākṣasagaṃdharvā apsarogaṇakinnarā ||
sevaṃte caraṇau tasya sarve tasya vaśānugāḥ |31||
karoti rasanāṃ yogī praviṣṭāṃ viparītagāṃ
laṃbikordhveṣu gartteṣu dhṛtvā dhyānaṃ bhayāpahaṃ ||32||
asmin_ sthāne mano yasya kṣaṇārddhaṃ varttate 'calaṃ
tasya sarvāīi pāpāni saṃkṣayaṃ yāṃti tatkṣaṇānt ||33||
yāni yāLnīha proktāni paṃcapadme phalāni vai ||
tāni sarvāṇi sutarām etaddhyānād bhavaṃti hi ||34||
yaḥ karoti sadābhyāsam ājñāpadme vicakṣaṇaḥ
vāsanāyā mahābaṃdhaṃ tiraskṛtya pramodate ||35||
prāṇaprayāṇasamaye tatpadmaṃ yaḥ smaran_ sudhīḥ ||
tyajet prāṇaṃ sa dharmātmā paramātmani līyate ||36|
tiṣṭhan_ gachan_ svasan_ bhuṃjan_ yo dhyānaṃ kurute naraḥ ||
pakarma vikurvāṇo na hi majjati kilbiṣe ||37||
yogī dvaṃdvaṃ vinirmuktaḥ svīyayā prabhayā svayaṃ ||
dvidaladhyānamaāhātmyaṃ kathituṃ naiva śakyate ||38||
brahmādidevatāś caiva kiṃcin matto vidaṃti te ||
ata ūrdhvaṃ tālumūle sahasrāraṃ saroruhaṃ ||39||
asti yatra suṣumṇāyā mūlaṃ savivaraṃ sthitaṃ ||
tālumūlā suṣumṇā sā adhovaktrā pravarttate ||40||
mūlādhāreṇa yonyaṃtā sarvanāḍī samāśritā ||
bījabhūtātīvatanve brahmamārgapradāyikā ||41||
tālusthāne ca yat padmaṃ sahasrāraṃ puroditaṃ ||
tat_kaṃde yonir ekāsti paścimābhimukhī matā ||42||
tasyā madhye suṣumṇāyā mūlaṃ savivaraṃ sthitaṃ ||
brahmaraṃdhrāaṃ tadevoktam āmūlā^dhā2rapaṃkaje ||43||
tattaṃturaṃdhraṃ tacchaktiḥ suṣumṇā kuṃḍalī sadā ||
suṣumṇāyāṃ sthitā nāḍī citrā syān mama vallabhā ||44||
tasyāṃ mama mate kāryā brahmaraṃdhrādiLkalpanā ||
yasyā smaraṇamātreṇa sarvajñatvaṃ prajāyate ||45||
pāpakṣayaś ca bhavati na bhūyaḥ puruṣo bhavet_
praveśitaṃ ca lāṃgūlaṃ mukhe svasya niveśayet ||46||
tenātra na vahaty eva dehacārī samīraṇaḥ ||
tena saṃsāracakre 'smin_ va bhramaty eva ^hi2sarvadā ||47||
tadarthaṃ vai pravarttaṃte yoginaḥ prāṇadhāraṇe ||
tata evākhilā nāḍīr nirudhvā cāṣṭaveṣṭanāṃ ||48||
vidhutyāṃge kuṃḍalīinyā mukhaṃ raṃdhrād bahir bhavet |
suṣumṇāyāṃ sadaivāyaṃ vahet prāṇasamīraṇaḥ ||49||
mūlapadmasthitā yonir madakṣiṇakoṇataḥ ||
iḍāpiṃgalayor madhye suṣumṇā yonimadhyagā ||50||
brahmaraṃdhraṃ tu tatraiva suṣumṇādhāramaṃḍale ||
yo jānāti sa muktaḥ syāt karmabaṃdhād vicakṣaṇaḥ ||51||
brahmaraṃdhramukhe tāsaāṃ saṃgamaḥ syād asaṃśayaḥ |
yasminn atisnātakānāṃ muktiḥ syād avirodhataḥ ||52||
gaṃgāyamunayor madhye vahaty eṣā sarasvatī ||
tāsāṃ tu saṃgame snātvā ^dhanyāḥ _ yāṃti parāṃ gatiṃ ||53||
iḍā gaṃgā purā proktā piṃgalā cārkaputrikā ||
madhyā sarasvatī jñeyā tāsāṃ saṃgo 'tidurlabhaḥ |54||
sitāsite saṃgame yo manasā snānam ācaret ||
^sarvapāpavinirmukto yāti brahma sanātanaṃ ||55||
triveṇyāṃ saṃgame yo vai pitṛkarma samācaret ||9
tārayitvā pitṝn_ sarvān_ sa yāti paramāṃ gatiṃ ||56|
nityaṃ naimittikaṃ ^myaṃ pratyahaṃ yaḥ samācaret || __​_​ || manasā ciṃtayitvā tu so 'kṣayaṃ phalamāpnuyāt ||57||
sakṛkṛkṛd yaḥ kurute snānaṃ svarge saukhyaṃ bhunakti saḥ ||
dagdhvā pāpān aśeṣān vai yogī śuddhamatiḥ Lsvayaṃ ||58||
apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā ||
snānācaraṇamātreṇa pūto bhavati nānyathā ||59||
mṛtyukāle plutaṃ dehaṃ triveṇyāḥ salile yadā |
viṃciṃtya yas tyajet prāṇaṃ sa tadā mokṣam āpnuyāt ||60||
nātaḥ parataraṃ guhyaṃ trilokeṣu vidyate ||
goptavyaṃ suprayatnena na cākhyeyaṃ kadācana 61||
brahmaraṃdhre mano datvā kṣaṇārdhaṃ yadi tiṣṭhati ||
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatiṃ ||62||
asmil līnaṃ mano yasya sa yogī mayi līyate ||
aṇimādiguṇān_ bhuktvā svechayā puruṣottamaḥ ||63||
tadraṃdhrajñānamātreṇa marttyaḥ saṃsāre 'smin_ vallabho me bhavet sa^5ḥ ||
pāpaṃ jitvā muktimārgādhikārī jñānaṃ datvā tārayaty āśu taṃ vai ||64||
caturmukhāditridaśair agamyaṃ yogi=nivallabhaṃ ||
prayatnena sugopyaṃ tadbrahmaraṃdhraṃ mayoditaṃ ||65||
purā mayoktā yā yoniḥ sahasrārasaroruhe ||
tasyādho vartate caṃdras ta^d_4dhyānaṃ kriyate budhaiḥ 66|
_yasya smaraṇamātreṇa yogīṃdro 'vanimaṃḍale ||
pūjyo bhavati devānāṃ siddhānāṃ saṃmato bhavet ||67||
śiraḥkapālaṃ vivare dhyāyed dugdhamahodadhiṃ ||
tatra sthitvā sahasrāre padme caṃdraṃ viciṃtayet ||68|
śiraḥkapālavivare dviraṣṭakalayā yutaḥ |
piyuṣabhānuhaṃsākhyas tārayeLt tan niraṃjanāaṃ ||69||
niraṃtarakṛtābhyāsāt tridine paśyati dhruvaṃ ||
dṛṣṭimātreṇa pāpaughaṃ dahaty eva sa sādhakaḥ ||70||
anāgataṃ ca sphurati cittaśuddhir bhavet khalu
sadyaḥ kṛtyāpi dahati mahāpātakapaṃcakaṃ ||71||
anukūlyaṃ grahā yāṃti sarve naśyaṃty upadravāḥ ||
upasargāḥ śamaṃ yāṃti yuddhe jayam avāpnuyāt ||72|
khecarībhūcarīsiddhir bhave kṣīreṃdudarśanāt ||
dhyānād eva bhavet sarvaṃ nātra kāryā vicāraṇā ||73|
sa tadābhyāsayogena siddho bhavati mānavaḥ
satyaṃ satyaṃ punaḥ satyaṃ mama tulyo bhavet_ dhruvaṃ ||74||
yogaśāstre 'py abhirataṃ yogināṃ yogadāyakaṃ ||
ata ūrdhvaṃ divyaruūpaṃ sahasrārasaroruhaṃ ||75||
brahmāṃḍākhyasya dehasya bāhye tiṣṭhati muktidaṃ ||
kailāśaṃ nāma tasyaiva maheśo yatra vidyate ||76||
akulākhyo 'vināśī ca kṣayavṛddhivivarjitaḥ ||
sthāna^syā4sya jñānamātreṇa nṛṇāṃ saṃsāre 'smin_ saṃbhavo naiva bhūyaḥ ||
bhūtagrāmaṃ saṃtatābhyāsayogān_ karttuṃ harttuṃ syāc ca śaktiḥ samagrā ||77||
sthāne pare haṃsanivāsabhūte kailāśanāmnīha niviṣṭacetā ||
yogī hṛtavyādhir adhaḥkṛtādhibādhaś ciraṃ jīvatī mṛtyumuktaḥ ||78
cittavṛttir yadā līnākulākhye parameśvare ||
tadā samādhisaṃpanno yogī niścalatāṃ vrajet ||79||
niraṃtarakṛtā dhyāLnāj jagadvismaraṇaṃ bhavet ||
tadā vicitrasāmarthyaṃ yogino bhavati ddhruvaṃ ||80||
asmād galitapīyūṣaṃ pibed yogī niraṃtaraṃ ||
mṛtyumṛtyuṃ vidhāyāśu kulaṃ jitvā saroruham ||81||
atra kuṃḍalinī śakti layaṃ yāti kulābhidhā ||
tadā caturvidhā sṛṣṭir līyate paramātmani ||80||
yad gatvā prāpya viṣayaṃ cittavṛttir vvilīyate ||
tasmin pariśramaṃ yogī karoti nirapekṣakaḥ ||81||
cittavṛttir yadā līnā tasmin_ yogī bhaved dhruvaṃ ||
tadā vijayate 'khaṃḍajñānarūpi niraṃjanaṃ ||82||
brahmāṃḍabāhye saṃciṃtya svapratīkaṃ yathoditaṃ
tam āveśya mahatsūnyaṃ ciṃtayed avirodhataḥ 83||
ādyantamadhyaśūnyaṃ tatkoṭisūryasamaprabhaṃ ||
caṃdrakoṭipratīkāśam abhyasya siddhim āpnuyāt ||84||
etad dhyānaṃ sadā kuryād anālasyo dine dine ||
tasya syāt sakalā siddhir vvatsarān nātra saṃśayaḥ ||85||
kṣaṇārddhaṃ niścalaṃ tatra mano yasya bhavet_ dhruvaṃ ||
tasya kalmaṣasaṃhātas takṣaṇād eva naśyati ||86||
yaṃ dṛṣṭvā na nivarttaṃte mṛtyusaṃsāravartmani ||
abhyaset taṃ prayatnena svādhiṣṭhānena vartmanā ||87||
etaddhyānasya māhātmyaṃ mayā vaktuṃ na śakyate ||
yaḥ sādhayati jānāti so 'nyenāsmād imaṃ mataṃ ||88||
dhyānād eva vijānāti vicitre kṣaṇasaṃbhavaṃ ||
aṇimādiguṇopeto bhavaty eva na saṃśayaḥ ||L89||
rājayogo mayākhyātaḥ sarvataṃtreṣu gopitaḥ ||
rājādhirājayogaṃ hi kathayāmi samāsataḥ 90||
svastikaṃ cāsanaṃ kṛtvā sumaṭhe jaṃtuvarjite ||
guruṃ saṃpūjya yatnena dhyānam etat samācaret ||91||
nirālaṃbaṃ bhavet_ bījaṃ jñātvā vedāṃtayuktitaḥ |
nirālaṃbaṃ manaḥ kṛtvā na kiṃcit sādhayet_ sudhīḥ ||92||
etatdhyānān mahāsiddhir bhavaty eva na saṃśayaḥ ||
vṛttihīnaṃ manaḥ kṛtvā pūrṇarūpaḥ svayaṃ bhavet ||93||
sādhayet satataṃ yo vai sa yogī viga^ta4spṛhaḥ ||
ahan nāma na ko 'py asmin sarvadātmaiva vidyate ||94||
ko baṃdhaḥ kasya vā mokṣa ekaṃ paśyet sadā hi saḥ ||
etat karotai yo nityaṃ sa mukto nātra saṃśayaḥ ||95|
sa eva yogī madbhaktaḥ sarvalokeṣu pūjitaḥ ||
aham asmīti ca yadā jīvātmaparamātmanoḥ ||96||
ahaṃ tad etad ubhayaṃ tyaktvākhaṃḍaṃ viciṃtayet ||
adhyāropāpavādābhyāṃ yatra sarvaṃ vilīyate ||97||
tadbījam āśrayed yogī sarvasaṃgavivarjitaḥ ||
aparokṣaṃ cidānaṃdaṃ pūrṇaṃ tyaktā bhramākulāḥ ||98||
parokṣam aparokṣaṃ ca kṛtvā mūḍhā bhramaṃti vai ||
carācaram idaṃ viśvaṃ parokṣaṃ yaḥ karoti ca ||99||
aparokṣaṃ paraṃ brahma tyaktvā tasmin_ pralīyate ||
jñānakāraṇajaṃ jñānaṃ yathā notpadyate bhṛśaṃ ||600||
abhyāsaṃ kurute yoLgī tadā saṃgavi_varjitaḥ
sarveṃdriyāṇi saṃyamya viṣayebhyo vicakṣaṇaḥ 601
suṣuptā iva tiṣṭhaṃti sarvasaṃgavivarjitāḥ ||
evam abhyasato nityaṃ svaprakāśaṃ prakāśate ||2||
śrotur buddhau samarpyārthaṃ nivarttaṃte guror giraḥ |
tadābhyāsavaśād ekaṃ svato jñānaṃ pravarttate ||3||
yato vāco nivarttaṃte aprāpya manasā saha ||
sādhanādamalaṃ jñānaṃ svayaṃ sphurati tad dhruvaṃ ||4||
haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ ||
tasmāt pravarttate yogī haṭhe sadgurumārgataḥ ||5||
sthite dehi jīvati yo adhunā na mriyate bhṛśaṃ ||
iṃdriṃyārthāya bhogeṣu sa jīvati na saṃśayaḥ ||6||
abhyāsapākaparyataṃ mitānnaśaraṇo bhavet ||
anyathā sādhanaṃ dhīmān_ karttuṃ pārayatīha na ||7||
atīva sādhusaṃlāpaṃ tya^je53t saṃsadi buddhimān ||
karo^ti4 _ piṃḍarakṣārthaṃ bahvālāpavivarjitaḥ ||8||
tya^ja4te tyajate saṃgaḥ sarvathā tyajate bhṛśaṃ ||
anyathā na labhyen muktiḥ satyaṃ satyaṃ mayoditam ||9||
grahe vai kriyate 'bhyāsaḥ saṃgaṃ tyaktvā tadaṃtare ||
vyavāahārāya karttavyo bāhye saṃgo na rāgataḥ ||10||
sve sve karmaṇi varttaṃte sarve te karmasaṃbhavāḥ |
nimittamātrakaraṇe na doṣo 'sti kadācana ||11||
evaṃ niścitya sudhiyā grahastho 'pi yadācaret ||
tadā siddhim avāpnoti nātra kāryā vicāraṇā ||12|
pāpapuLṇyavinirmuktaḥ parityaktāṃgasaṃgakaḥ ||
yo bhavet sa vimuktaḥ syāt_ grahe tiṣṭhan_ sadā gṛhī 13
pāpapuṇyair na li_pyeta yogayuktaḥ sadā gṛhī ||
kurvann api tadā pāpān_ svakārye lokasaṃgrahe ||14
adhunā saṃpravakṣyāmi maṃtrasādhanam uttamaṃ ||
ehikāmuṣmikaṃ sukhaṃ yena syād avirodhataḥ 15
yasmin_ maṃtravare jñāte yogasiddhir bhavet khalu ||
yoginaḥ sādhakeṃdrasya sarvaiśvaryasukhapradā ||16||
mūlādhāre 'sti yat padmaṃ caturddalasamanvitaṃ ||
tanmadhye vāgbhavaṃ bījaṃ visphuraṃtaṃ taḍitprabhaṃ ||17||
hṛdaye kāmarājaṃ tu baṃdhūkakusumaprabhaṃ ||
ājñāraviṃde śaktyākhyaṃ caṃdrakoṭisamaprabhaṃ ||18||
bījatrayam idaṃ gopyaṃ bhuktimuktiphalapradaṃ ||
etan maṃtratrayaṃ yogī sādhayet_ siddhisādhakaḥ ||19||
etanmaṃtraṃ guror labdhvā na dutaṃ na vilaṃbitaṃ ||
akṣarākṣarasaṃtānaṃ niḥsaṃdigdhamano jayet ||20||
tadgataś caikacittaś ca śāstroktavidhinā sudhīḥ ||
devyās tu purato lakṣaṃ hutvā lakṣatrayaṃ japet ||21||
karavīraprasūnaṃ tu guḍakṣīrājyasaṃyutaṃ ||
kuṃḍe yonyākṛte dhīmān_ japāṃte juhuyaāt sudhī ||
anuṣṭhāne kṛte dhīmān_ pūrvasevākṛtā bhavet ||22||
tato dadāti kāmān_ vai devī tripurabhairavī ||
guruṃ saṃtoṣya vidhivat_ labdhvā maṃtraṃ varottamaṃ ||L23||
anena vidhinā yukto maṃdabhāgyo 'pi sidhyati ||
lakṣam ekaṃ japed yas tu sādhako vijiteṃdriyaḥ ||24||
darśanāt tasya lubhyaṃte yoṣitā madanāturā ||
pataṃti saādhakasyāgre nirlajjā bhayavarjitāḥ 25
japtena ca dvilakṣena yeā yasmin_ viṣaye sthitā ||
āgachaṃti yathā tīrthaṃ muktiṃ ca kulavigrahāḥ ||26||
dadate tasya sarvasvaṃ tasyaiva ca vaśe sthitāḥ
tribhir lakṣais tathā japtaiḥ māṃḍalīkaṃ samaṃḍalaṃ 27
vaśam āyāṃti te sarve nātra kāryā vicāraṇā ||
ṣaḍbhir lakṣair mahīpālaṃ samṛddhi_balavāhanaṃ ||28||
lakṣair dvādaśakair japtair yakṣarakṣorageśvarāḥ ||
vaśam āyāṃti te sarve ājñāṃ kurvaṃti nityaśaḥ 29|
tripaṃcalakṣajaptais tu sādhakeṃdrasya dhīmataḥ
siddhavidyādharāś caiva sagaṃdharvāpsarogaṇāḥ ||30||
vaśam āyāṃti te sarve nātra kāryaā vicāraṇā ||
dūrat_ śravaṇavijñānaṃ sarvajñatvaṃ prajāyate ||31||
tathāṣṭādaśabhir lakṣair dehenānena sādhakaḥ ||
uttiṣṭhen medinīṃ tyaktvā divyadehas tu jāyate ||32||
bhra_mate svechayā loke 'chidrāṃ paśyati medīnīṃ ||
aṣṭāviṃśatibhir lakṣai vidyādharapatir bhavet ||33||
saādhakas tu bhaved dhīmān_ kāmarūpo mahābalaḥ |
triṃśallakṣais tathā japtair brahmaviṣṇusamo bhavet ||34||
rudratvaṃ ṣaṣṭi=ṣṭibhir lakṣaiḥ śaktitatvaLm aśītibhiḥ ||
kodye=ṭyekayā mahāyogī līyate parame pade ||35||
sādhakas tu bhaved yogī trailokye so 'tidurlabhaḥ
tripure tripuraṃ tv ekaṃ śivaṃ paramakāraṇaṃ ||36
akṣayaṃ tatpadaṃ śāntam aprameyam anaupamaṃ ||
labhate 'sau na saṃdeho dhīmān_ sarvam abhīpsitaṃ ||37|
śivavidyā mahāvidyā guptaā cāgre maheśvari ||
madbhāṣitam idaṃ śāstraṃ gopanīyam ato budhaiḥ ||38||
bhaved vīryavatī guptā nirvīryā ca prakāśitā ||
ya idaṃ paṭhate nityam ādyopāntaṃ vicakṣaṇaḥ |39||
yogasiddhir bhavet tasya krameṇaiva na saṃśayaḥ |
sa mokṣaṃ labhate dhaīmān_ ya idaṃ nityam arccayet ||40
mokṣārthibhyasa sarvebhyaḥ sādhubhyaḥ śrāvayed api |
kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet ||41||
tasmaiāt kriyā vidhānena karttavyā yogipuṃgavaiḥ
ya dṛṣṭya lābhasaṃtuṣṭaḥ saṃtyaktāṃtarasaṃgakaḥ 42||
grahasthaḥ sakalāśeṣo mukta syād yogasādhanaiḥ
grahasthānāṃ bhavet siddhir īśvarāṇāṃ janeta vai ||43||
yogakriyābhiḥ yuktānāṃ tasmāt saṃyatate gṛhī ||
gehe sthitvā putradārādipūrṇe saṃgaṃ tyaktvā cāṃtare yogamārge
siddheś cihnaṃ vīkṣya paścād grahasthaḥ krīḍet sauo vai manmataṃ sādhayitvā ||44||

iti śivasaṃhiteśvaraproktā samāptā || saṃvat_ || 1805 caitravada 1 guruvāsare sī Lpāṇḍulipiḥ samāptā MANUSCRIPT ENDS