User Tools


Mallinson 2007

  • Siglum: JM

From Jim Mallinson's own e-text based on his 2007 edition.

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent 177 pages.
History
Date of production 2007 CE.
Place of origin USA

Published in 2007 by YogaVidya.com in Woodstock.


  • JM

pañcamaḥ paṭalaḥ

śrīdevyuvāca

brūhi me vākyam īśāna paramārthadhiyaṃ prati
ye vighnāḥ santi lokānāṃ cen mayi prema śaṅkara 5.1

īśvara uvāca

śṛṇu devi pravakṣyāmi yathā vighnāḥ sthitāḥ sadā
muktiṃ prati narāṇāṃ ca bhogaḥ paramabādhakaḥ 5.2
nārī śayyāsanaṃ vastraṃ dhanam āsyavicumbanam
tāmbūlabhakṣyaṃ pānāni rājyaśauryavibhūtayaḥ 5.3
hema rūpyaṃ tathā tāmraṃ ratnāny agurudhenavaḥ
pāṇḍityaṃ vedaśāstrāṇi nṛtyaṃ gītaṃ vibhūṣaṇam 5.4
vaṃśīvīṇāmṛdaṅgāś ca gajendroccāśvavāhanam
dārāpatyāni viṣayā vighnā ete prakīrtitāḥ 5.5
bhogarūpā ime vighnā dharmarūpān imān śṛṇu
snānaṃ pūjā tithir homas tathā śaucamayī sthitiḥ 5.6
vratopavāsaniyamā maunam indriyanigrahaḥ
dhyeyo dhyānaṃ tathā mantro dānaṃ khyātir diśāsu ca 5.7
vāpīkūpataḍāgādiprāsādārāmakalpanā
yajñaṃ candrāyaṇaṃ kṛcchraṃ tīrthāni vividhāni ca 5.8
dṛśyante ca ime vighnā dharmarūpeṇa saṃsthitāḥ
yena vighnaṃ bhavej jñānaṃ kathayāmi varānane 5.9
gomukhādyāsanaṃ kṛtvā dhautyā prakṣālanaṃ ca tat
nāḍīsaṃcāravijñānaṃ pratyāhāranirodhanam 5.10
kukṣisaṃcālanaṃ kṣīrapraveśa indriyādhvanā
nāḍīkarmaṇi kasyāpi bhojanaṃ +śrūyatāṃ mama+
ity etāḥ kathitā vighnā jñānarūpe vyavasthitāḥ 5.11
mantrayogo haṭhaś caiva layayogas tṛtīyakaḥ
caturtho rājayogaḥ syāt sa dvidhābhāvavarjitaḥ 5.12
caturdhā sādhako jñeyo mṛdumadhyādhimātrakaḥ
adhimātratamaḥ śreṣṭho bhavābdhilaṃghanakṣamaḥ 5.13
mandotsāhī susaṃmūḍho vyādhistho gurudūṣakaḥ
lobhī pāpamatiś caiva bahvāśī vanitāśrayaḥ 5.14
capalaḥ kātaro rogī parādhīno 'tiniṣṭhuraḥ
mandācāro mandavīryo jñātavyo mṛdumānavaḥ 5.15
dvādaśābde bhavet siddhir etasya yatnataḥ param
mantrayogādhikārī sa jñātavyo guruṇā dhruvam 5.16
samadṛṣṭiḥ kṣamāyuktaḥ puṇyākāṃkṣī priyaṃvadaḥ
nātiprauḍho bhavān mūḍhaḥ samavīryabalānvitaḥ 5.17
samabuddhiḥ samābhyāsaḥ samakāyaś ca +sāmayā+
madhyastho yogamārgeṣu yathā madhyavayogatāḥ 5.18
madhyotsāhī madhyarogī jñātavyo madhyavikramaḥ
varṣair aṣṭabhir eteṣāṃ yogāvasthā prasiddhyati 5.19
madhyapuṇyagato +madhya tenaite+ madhyavikramaḥ
madhyasthaḥ sarvakāryeṣu sa madhyaḥ syān na saṃśayaḥ
etaj jñātvaiva gurubhir dīyate yuktito layaḥ 5.20
sthirabuddhir laye yuktaḥ svādhīno vīryavān api
mahāśayo dayāyuktaḥ kṣamavān sattvavān api 5.21
śūro vayaḥsthaḥ śraddhāvān gurupādābjapūjakaḥ
yogābhyāsarataś caiva jñātavyaś cādhimātrakaḥ 5.22
etasya siddhiḥ ṣaḍvarṣair bhaved abhyāsayogataḥ
etasmai dīyate dhīraiḥ haṭhayogaś ca sāṅgataḥ 5.23
mahāvīryānvitotsāhī manojñaḥ śauryavān api
śāstrajño 'bhyāsaśīlaś ca nirmohaś ca nirākulaḥ 5.24
navayauvanasampanno mitāhārī jitendriyaḥ
nirbhayaś ca śucir dakṣo dātā sarvajanāśrayaḥ 5.25
avikārī sthiro dhīmān yathecchāvasthitaḥ kṣamī
suśīlo dharmacārī ca guptaceṣṭaḥ priyaṃvadaḥ 5.26
śāstraviśvāsasampanno devatāgurupūjakaḥ
janasaṅgaviraktaś ca mahāvyādhivivarjitaḥ
adhimātravratajñaś ca sarvayogasya sādhakaḥ 5.27
tribhiḥ saṃvatsaraiḥ siddhir etasya syān na saṃśayaḥ
sarvayogādhikārī sa nātra kāryā vicāraṇā 5.28
pratīkopāsanā kāryā dṛṣṭādṛṣtaphalapradā
punāti darśanādeva nātra kāryā vicāraṇā 5.29
gāḍhātape svapratibimba īśvaraṃ nirīkṣya visphāritalocanadvayam
yadā nabhaḥ paśyati svapratīkaṃ nabhoṅgaṇe tatkṣaṇameva paśyati 5.30
pratyahaṃ prekṣate yo vai svapratīkaṃ nabhoṅgaṇe
āyurbuddhirbhavettasya na mṛtyuḥ syātkadā cana 5.31
yadā paśyati saṃpūrṇaṃ svapratīkaṃ nabhoṅgaṇe
tadā jayaḥ samāyāti vāyuṃ nirjitya taṃ caret 5.32
yaḥ karoti sadābhyāsaṃ cātmānaṃ vindate param
pūrṇānandaikapuruṣaṃ svapratīkaprasādataḥ 5.33
yātrākāle vivāhe ca śubhe karmaṇi saṃkaṭe
pāpakṣaye puṇyavṛddhau pratīkopāsanāṃ caret 5.34
nirantarakṛtābhyāsādantare paśyati dhruvam
tadā muktimavāpnoti yogī niyatamānasaḥ 5.35
aṅguṣṭābhyāmubhe śrotre tarjanībhyāṃ vilocane
nāsārandhre ca madhyābhyāmanāmābhyāṃ mukhaṃ dṛḍham 5.36
nirudhya mārutaṃ yogī yadaivaṃ kurute bhṛśam
tadā tatkṣaṇamātmānaṃ jyotīrūpaṃ sa paśyati 5.37
tattejo dṛśyate yena kṣaṇamātraṃ nirākulam
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim 5.38
nirantarakṛtābhyāsād yogī vigatakalmaṣaḥ
sarvaṃ dehādi vismṛtya tadbhinnas tu svayaṃ bhavet 5.39
yaḥ karoti sadābhyāsaṃ guptācāreṇa mānavaḥ
sa vai brahmaṇi līnaḥ syāt pāpakarmarato yadi 5.40
gopanīyaḥ prayatnena sadyaḥpratyayakārakaḥ
nirvāṇadāyako loke yogo 'yaṃ mama vallabhaḥ 5.41
nādaḥ saṃjāyate tasya krameṇābhyāsataś ca vai
mattabhṛṅgāvalīvīṇāsadṛśaḥ prathamo dhvaniḥ 5.42
evam abhyāsataḥ paścāt saṃsāradhvāntanāśanaḥ
ghaṇṭāravasamaḥ paścād dhvanir megharavopamaḥ 5.43
dhvanau tasmin mano dattvā yadā tiṣṭhati nirbharam
tadā saṃjāyate siddhir layasya mama vallabhā 5.44
tatra nāde yadā cittaṃ ramate yogino bhṛśam
vismṛtya sakalaṃ bāhyaṃ nādena saha śāmyati 5.45
etad abhyāsayogena jitvā samyag guṇān bahūn
sarvārambhaparityāgī cidākāśe vilīyate 5.46
nāsanaṃ siddhasadṛśaṃ na kumbhasadṛśaṃ balam
na khecarīsamā mudrā na nādasadṛśo layaḥ 5.47
idānīṃ kathayiṣyāmi muktasyānubhavaṃ param
yaj jñātvā labhate muktiṃ pāpayukto 'pi sādhakaḥ 5.48
samabhyarcyeśvaraṃ samyak tatpārśve yogam uttamam
gṛhṇīyāt susthito bhūtvā guruṃ saṃtoṣya buddhimān 5.49
jīvādi sakalaṃ vastu dattvā yogavidaṃ gurum
saṃtoṣyātiprayatnena yogo 'yaṃ gṛhyate budhaiḥ 5.50
viprān saṃtoṣya medhāvī nānāmaṃgalasaṃyutaḥ
mamālaye śucir bhūtvā pragṛhṇīyāc chubhātmakam 5.51
saṃnyasyānena vidhinā prāktanaṃ vigrahādikam
bhūtvā divyavapur yogī gṛhṇīyād vakṣyamāṇakam 5.52
padmāsanasthito yogī janasaṃgavivarjitaḥ
vijñānanāḍīdvitayam aṅgulībhyāṃ nirodhayet 5.53
siddhis tadāvirbhavati sukharūpī nirañjanaḥ
tasmin pariśramaḥ kāryo yena siddho bhavet khalu 5.54
yaḥ karoti sadābhyāsaṃ tasya siddhir na dūrataḥ
vāyusiddhir bhavet tasya kramāt puṃso na saṃśayaḥ 5.55
sakṛd yaḥ kurute yogī pāpaughaṃ nāśayed dhruvam
tasya syān madhyame vāyupraveśo nātra saṃśayaḥ 5.56
etadabhyāsaśīlo yaḥ sa yogī devapūjitaḥ
aṇimādiguṇān labdhvā vicared bhuvanatraye 5.57
yasya syān niścalo 'bhyāsas tad bhavet tasya vigrahe
tiṣṭhed ātmani medhāvī sa punaḥ krīḍate bhṛśam 5.58
etad yogaṃ paraṃ gopyaṃ na deyaṃ yasya kasya cit
svaprāṇais tu samo yas tu tam eva kathyate dhruvam 5.59
yogī padmāsane tiṣṭhet kaṇṭhakūpe yadā smaran
jihvāṃ kṛtvā tālumūle kṣutpipāsā nivartate 5.60
kaṇṭhakūpād adhaḥ sthāne kūrmanāḍy asti śobhanā
tasmin yogī manaḥ dattvā cittasthairyaṃ labhed bhṛśam 5.61
śiraḥkapāle rudrākṣaṃ vivaraṃ cintayed yadā
tadā jyotiḥprakāśaḥ syād vidyutpuñjasamaprabhaḥ 5.62
etaccintanamātreṇa pāpānāṃ saṃkṣayo bhavet
durācāro 'pi puruṣo labhate paramaṃ padam 5.63
aharniśaṃ yadā cintāṃ tat karoti vicakṣaṇaḥ
siddhānāṃ darśanaṃ tasya bhāṣaṇaṃ ca bhaved dhruvam 5.64
tiṣṭhan bhuñjan svapan gacchan dhyāyec chūnyam aharniśam
tadākāśamayo yogī cidākāśe vilīyate 5.65
etaddhyānaṃ sadā kāryaṃ yoginā siddhim icchatā
nirantarakṛtābhyāsān mama tulyo bhaved dhruvam 5.66
etaddhyānabalād yogī sarveṣāṃ vallabho bhavet
sarvabhūtajayaṃ kṛtvā nirāśīraparigrahaḥ 5.67
nāsāgraṃ yena dṛśyate padmāsanagatena vai
manaso maraṇaṃ tasya khecaratvaṃ prasiddhyati 5.68
jyotiḥ paśyati yogīndraḥ śuddhaṃ śuddhācalopamam
tatrābhyāsabalenaiva svayaṃ tadrakṣako bhavet 5.69
uttānaśayano bhūmau suptvā dhyāyen nirantaram
sadyaḥśramavināśāya svayaṃ yogī vicakṣaṇaḥ 5.70
śiraḥpāścātyabhāgasya dhyāne mṛtyuṃjayo bhavet
bhrūmadhyadṛṣṭimātreṇa hy aparaḥ parikīrtitaḥ 5.71
caturvidhasya cānnasya rasas tredhā vibhajyate
tatra sāratamo bhāgo liṅgadehasya poṣakaḥ 5.72
saptadhātumayaṃ piṇḍamekaḥ puṣṇāti madhyagaḥ
yāti viṇmūtrarūpeṇa tṛtīyo 'ṃśastanorbahiḥ 5.73
adhobhāgadvayaṃ nāḍyaḥ proktāstāḥ sakalā api
preṣayanti vapurvāyumāpādatalamastakam 5.74
nāḍībhirābhiḥ sarvābhirvāyuḥ saṃcarate yadā
tadaivānnaraso dehe sāmyeneha pravartate 5.75
caturdaśānāṃ tatreha vyāpāre mukhyatā matā
nāmagrāhaṃ gṛhītās tāḥ prāṇasaṃcāranāḍikāḥ 5.76
gudād dvyaṃgulataś cordhvaṃ meḍhraikāṃgulatas tv adhaḥ
ekaṃ cāsti samaṃ kandaṃ samantāc caturaṃgulam 5.77
paścimābhimukhī yonir gudameḍhrāntarālagā
tatra kandaṃ samākhyātaṃ tatrāste kuṇḍalī sadā 5.78
saṃveṣṭya sakalanāḍīḥ sārdhatrikuṭilākṛtiḥ
mukhe niveśya sā pucchaṃ suṣumṇāvivare sthitā 5.79
suptanāgopamā hy eṣā sphurantī prabhayā svayā
ahivat sandhisaṃsthānā vāgdevī bījasaṃjñikā 5.80
jñeyā śaktir iyaṃ viṣṇor nirmalā svarṇabhāsvarā
sattvaṃ rajas tamaś ceti guṇatrayavikasvarā 5.81
tatra bandhūkapuṣpābhaṃ kāmabījaṃ prakīrtitam
kalahaṃsaprayogena prayuktākṣararūpiṇam 5.82
suṣumṇāyāṃ ca saṃśliṣya bījaṃ tatra varaṃ sthitam
śaraccandranibhaṃ tejastrayam etat puraḥsthitam 5.83
sūryakoṭipratīkāśaṃ candrakoṭisuśītalam
etat trayaṃ militvaiva devī tripurabhairavī 5.84
bījasaṃjñaṃ paraṃ tejas tad eva parikīrtitam
kriyāvijñānaśaktibhyāṃ yutaṃ yat parito bhramat 5.85
uttiṣṭhadvisatantvābhaṃ sūkṣmaṃ śoṇaśikhāyutam
yonisthaṃ tatparaṃ tejaḥ svayambhūliṅgasaṃsthitam 5.86
ādhārapadmam etad dhi yonir yasyāsti kandataḥ
parisphuradvādisāntacaturvarṇaṃ caturdalam 5.87
kulābhidhaṃ suvarṇābhaṃ svayambhūliṅgasaṃjñitam
dviraṇḍo yatra siddho 'sti ḍākinī yatra devatā 5.88
tatpadmamadhyagā yonis tatra kuṇḍalinī sthitā
tasyā ūrdhve sphurattejaḥ kāmabījaṃ bhraman matam 5.89
yaḥ karoti sadā dhyānaṃ mūlādhāre vicakṣaṇaḥ
tasya syād dārdurīsiddhir bhūmityāgaḥ krameṇa vai 5.90
vapuṣaḥ kāntir utkṛṣṭā jaṭharāgnivivardhanam
ārogyaṃ ca paṭutvaṃ ca karaṇānāṃ prajāyate 5.91
bhūtārthaṃ ca bhaviṣyaṃ ca vetti sarvasya bhāṣaṇam
aśrutāny api śāstrāṇi sarahasyaṃ vaded dhruvam 5.92
vaktre sarasvatī devī sadā nṛtyati nirbharam
mantrasiddhir bhavet tasya japād eva na saṃśayaḥ 5.93
jarāmaraṇaduḥkhaughān nāśayati gurorvacaḥ
idaṃ dhyānaṃ sadā kāryaṃ pavanābhyāsinā param
dhyānamātreṇa yogīndro mucyate nātra saṃśayaḥ 5.94
mūlapadmaṃ yadā dhyāyet svayambhūliṅgasaṃjñakam
tadā tatkṣaṇamātreṇa pāpaughaṃ nāśayed dhruvam 5.95
yad yat kāmyate citte tat tat phalam avāpnuyāt
nirantarakṛtābhyāsāt taṃ paśyati vimuktidam 5.96
bāhyād abhyantaraṃ śreṣṭhaṃ pūjanīyaṃ prayatnataḥ
tantre śreṣṭhatamaṃ hy etan nānyad asti mataṃ mama 5.97
ātmasaṃsthaṃ śivaṃ tyaktvā bahiḥsthaṃ yaḥ samarcayet
hastasthaṃ piṇdam utsṛjya bhramate jīvitāśayā 5.98
ātmaliṅgārcanaṃ kuryād anālasyo dine dine
tasya syāt sakalā siddhir nātra kāryā vicāraṇā 5.99
nirantarakṛtābhyāsāt ṣaṇmāsaiḥ siddhim āpnuyāt
tasya vāyupraveśo 'pi suṣumṇāyāṃ bhaved dhruvam 5.100
manojayaṃ ca labhate vāyubinduvidhāraṇam
aihikāmuṣmikī siddhir bhaven naivātra saṃśayaḥ 5.101
dvitīyaṃ ca sarojaṃ yal liṅgamūle vyavasthitam
tadbādilāntaṣaḍvarṇaṃ paribhāsvaraṣaḍdalam 5.102
svādhiṣṭhānābhidhaṃ tattu paṃkajaṃ śoṇarūpakam
bālākhyo yatra siddho 'sti devī yatrāsti rākinī 5.103
yo dhyāyati sadā nityaṃ svādhiṣṭhānāravindakam
tasya kāmāṅganāḥ sarvā bhajante kāmamohitāḥ 5.104
vividhaṃ cāśrutaṃ śāstraṃ niḥśaṅko vai vaded dhruvam
sarvarogavinirmukto loke carati nirbhayaḥ 5.105
maraṇaṃ khādyate tena sa kenāpi na khādyate
tasya syāt paramā siddhir aṇimādiguṇapradā 5.106
vāyuḥ saṃcarate dehe rasavṛddhir bhaved dhruvam
ākāśapaṅkajagalatpīyūṣamapi varddhate 5.107
tṛtīyaṃ paṃkajaṃ nābhau maṇipūrakasaṃjñakam
daśāraṃ ḍādiphāntārṇaṃ svarṇavarṇaṃ suśobhitam 5.108
tatra siddho bhujaṅgākhyo lākinī tatra devatā 5.109
tasmin dhyānaṃ sadā yogī karoti maṇipūrake
tasya pātālasiddhiḥ syān nirantarasukhāvahā 5.110
īpsitaṃ ca bhavel loke duḥkharogavināśanam
kālasya vañcanaṃ cāpi paradehapraveśanam 5.111
jāmbunadādikaraṇaṃ siddhānāṃ darśanaṃ bhavet
oṣadhīdarśanaṃ cāpi nidhīnāṃ darśanaṃ tathā 5.112
hṛdaye 'nāhataṃ nāma caturthaṃ paṃkajaṃ bhavet
kādiṭhāntārṇasaṃsthānaṃ dvādaśārasamanvitam 5.113
atiśoṇaṃ kāmarājaprasādasthānam īritam
padmasthaṃ tatparaṃ tejo bāṇaliṅgaṃ prakīrtitam 5.114
tasya smaraṇamātreṇa dṛṣṭādṛṣṭaphalaṃ bhavet
siddhaḥ pinākī yatrāste kākinī yatra devatā 5.115
etasmin satataṃ dhyānaṃ hṛtpāthoje karoti yaḥ
kṣubhyante tasya kāntyā vai kāmārtā divyayoṣitaḥ 5.116
jñānaṃ cāpratimaṃ tasya trikālaviṣayaṃ bhavet
dūraśrutir dūradṛṣṭiḥ svecchayā khagatāṃ vrajet 5.117
siddhānāṃ darśanaṃ cāpi yoginīdarśanaṃ tathā
bhavetkhecarasiddhiś ca khecarāṇāṃ jayaṃ tathā 5.118
yo dhyāyati paraṃ nityaṃ bāṇaliṅgaṃ dvitīyakam
khecarībhūcarīsiddhirbhavettasya na saṃśayaḥ 5.119
etad dhyānasya māhātmyaṃ kathituṃ naiva śakyate
brahmādyāḥ sakalā devā gopayanti paraṃ tvidam 5.120
kaṇṭhasthānasthitaṃ padmaṃ viśuddhaṃ nāma pañcamam
suhemābhaṃ suropetaṃ ṣoḍaśasvaraśobhitam 5.121
chagalaṇḍo 'sti siddho 'tra śākinī cādhidevatā
dhyānaṃ karoti yo nityaṃ sa yogīśvarapaṇḍitaḥ 5.122
kiṃ tasya yogino 'nyatra viśuddhākhye saroruhe
caturvedā vibhāsante rahasyāni vidher iva 5.123
iha sthāne sthito yogī yadā krodhavaśo bhavet
tadā samastaṃ trailokyaṃ kampate nātra saṃśayaḥ 5.124
iha sthāne mano yasya daivād yāti layaṃ yadā
tadā bāhyaṃ parityajya svāntare ramate ciram 5.125
tasya na kṣatir āyāti svaśarīrasya śaktitaḥ
saṃvatsarasahasre 'pi vajrātikaṭhinasya vai 5.126
yadā tyajati tad dhyānaṃ yogīndro 'vanimaṇḍale
tadā varṣasahasrāṇi manyate tatkṣaṇaṃ kṛtī 5.127
ājñāpadmaṃ bhruvormadhye haṃkṣopetaṃ dvipattrakam
śuklābhaṃ tanmahākālaḥ siddho devyatra hākinī 5.128
śaraccandranibhaṃ tatrākṣarabījaṃ vijṛmbhitam
pumān paramahaṃso 'yaṃ yajjñātvā nāvasīdati 5.129
etad eva paraṃ tejaḥ sarvatantreṣu mantritam
cintayitvā parāṃ siddhiṃ labhate nātra saṃśayaḥ 5.130
turīyaṃ tritayaṃ liṅgaṃ tadahaṃ muktidāyakaḥ
dhyānamātreṇa yogīndro matsamo bhavati dhruvam 5.131
iḍā hi varaṇākhyātā piṅgalāsīti hocyate
vārāṇāsī tayor madhye viśvanātho 'tra bhāṣitaḥ 5.132
etatkṣetrasya māhātmyam ṛṣibhis tattvadarśibhiḥ
śāstreṣu bahudhā proktaṃ paraṃ tattvaṃ subhāṣitam 5.133
suṣumṇā meruṇā yātā brahmarandhraṃ yato 'sti vai
tataścaiṣā parāvṛtya tadājñāpadmadakṣiṇe
vāmanāsāpuṭaṃ yāti gaṅgeti parigīyate 5.134
brahmarandhre hi yat padmaṃ sahasrāraṃ vyavasthitam
tatra kande hi yā yonis tasyāṃ candro vyavasthitaḥ 5.135
trikoṇākāratas tasyāḥ sudhā kṣarati niścitam
iḍāyām amṛtaṃ tatra samaṃ sravati candramāḥ 5.136
amṛtaṃ tad vahati sā dhārārūpaṃ nirantaram
vāmanāsapuṭaṃ yāti gaṅgety uktā hi yogibhiḥ 5.137
ājñāpaṅkajadakṣāṃśād vāmanāsāpuṭaṃ gatā
udagvahaiva tatreḍā varaṇā samudāhṛtā 5.138
tadākārā piṅgalāpi tadājñākamalottare
dakṣanāsāpuṭe yāti proktāsmābhirasīti vai
tato dvayamiha sthāne vārāṇasyāṃ tu cintayet 5.139
mūlādhāre hi yatpadmaṃ catuṣpatraṃ vyavasthitam
tatra kande'sti yā yonistasyāṃ sūryo vyavasthitaḥ 5.140
tatsūryamaṇḍalādghoraṃ viṣaṃ kṣarati saṃtatam
piṅgalāyāṃ viṣaṃ tatra samarpayati tāpanaḥ 5.141
viṣaṃ tatra vahantī yā dhārārūpaṃ nirantaram
dakṣanāsāpuṭaṃ yāti kalpiteyaṃ tu pūrvavat 5.142
ājñāpaṅkajavāmāṃśāddakṣanāsāpuṭaṃ gatā
udagvahā piṅgalāpi purāsīti prakīrtitā 5.143
ājñāpadmamidaṃ proktaṃ yatra devo maheśvaraḥ
pīṭhatrayaṃ tataścordhvaṃ niruktaṃ yogacintakaiḥ
tadbindunādaśaktyākhyaṃ bhālapaṭṭe vyavasthitam 5.144
yaḥ karoti sadā dhyānamājñāpadme tu gopitam
pūrvajanmakṛtaṃ karma smṛtaṃ syādavirodhataḥ 5.145
iha sthito yadā yogī dhyānaṃ kuryānnirantaram
tadā karoti pratimāṃ prati jalpanamarthavat 5.146
yakṣarākṣasagandharvā apsarogaṇakinnarāḥ
sevante caraṇau tasya sarve tasya vaśānugāḥ 5.147
karoti rasanāṃ yogī praviṣṭāṃ viparītagām
lambikordhveṣu garteṣu dhṛtvā dhyānaṃ bhayāpaham 5.148
asminsthāne mano yasya kṣaṇārdhaṃ vartate'calam
tasya sarvāṇi pāpāni saṃkṣayaṃ yānti tatkṣaṇāt 5.149
yāni yānīha proktāni pañcapadme phalāni vai
tāni sarvāṇi sutarāmetaddhyānādbhavanti hi 5.150
yaḥ karoti sadābhyāsam ājñāpadme vicakṣaṇaḥ
vāsanāyā mahābandhaṃ tiraskṛtya pramodate 5.151
prāṇaprayāṇasamaye tatpadmaṃ yaḥ smarat sudhīḥ
tyajet prāṇaṃ sa dharmātmā paramātmani līyate 5.152
tiṣṭhan gacchan svapan bhuñjanyo dhyānaṃ kurute naraḥ
pāpakarmāpi kurvāṇo na hi majjati kilbiṣe 5.153
rājayogādhikārī syād etaccintanato dhruvam
yogī dvandvavinirmuktaḥ svīyayā prabhayā svayam 5.154
dvidaladhyānamāhātmyaṃ kathituṃ naiva śakyate
brahmādidevatāś caiva kiṃcin matto vidanti te 5.155
ata ūrdhvaṃ tālumūle sahasrāraṃ saroruham
asti yatra suṣumṇāyā mūlaṃ savivaraṃ sthitam 5.156
tālumūle suṣumṇā sā adhovaktrā pravartate
mūlādhāreṇa yonyantāḥ sarvanāḍīḥ samāśritāḥ
tā bījabhūtātīvatanvī brahmamārgapradāyikāḥ 5.157
tālusthāne ca yat padmaṃ sahasrāraṃ puroditam
tatkande yonir ekāsti paścimābhimukhī matā 5.158
tasyā madhye suṣumṇāyā mūlaṃ savivaraṃ sthitam
brahmarandhraṃ tadevoktam āmūlādhārapaṃkajam
tattanturandhre tacchaktiḥ prasuptā kuṇḍalī sadā 5.159
suṣumṇāyāṃ sthitā nāḍī citrā syān mama vallabhā
tasyāṃ mama mate kāryā brahmarandhrādikalpanā 5.160
yasyāḥ smaraṇamātreṇa sarvajñatvaṃ prajāyate
pāpakṣayaś ca bhavati na bhūyaḥ puruṣo bhavet 5.161
praveśitaṃ svalāṅgūlaṃ mukhe svasya niveśayet
tenātra na vahaty eva dehacārī samīraṇaḥ 5.162
tena saṃsāracakre'smin na bhramaty eva sarvadā
tadarthaṃ vai pravartante yoginaḥ prāṇadhāraṇe 5.163
tata evākhilā nāḍyo niruddhāś cāṣṭaveṣṭanā
iyaṃ kuṇḍalinī śaktī randhraṃ tyajati nānyathā 5.164
yadā pūrṇāsu nāḍīṣu saṃniruddho 'nilas tadā
bandhatyāgena kuṇḍalyā mukhaṃ randhrād bahir bhavet 5.165
suṣumṇāyāṃ sadaivāyaṃ vahet prāṇasamīraṇaḥ
mūlapadmasthitā yonir vāmadakṣiṇakoṇataḥ 5.166
iḍāpiṅgalayor madhye suṣumṇā yonimadhyagā
brahmarandhraṃ tu tatraiva suṣumṇādhāramaṇḍale
yo jānāti sa muktaḥ syāt karmabandhād vicakṣaṇaḥ 5.167
brahmarandhramukhe tāsāṃ saṃgamaḥ syād asaṃśayaḥ
yasmin snāte snātakānāṃ muktiḥ syād avirodhataḥ 5.168
gaṅgāyamunayor madhye vahaty eṣā sarasvatī
tāsāṃ tu saṃgame snātvā dhanyo yāti parāṃ gatim 5.169
iḍā gaṅgā purā proktā piṅgalā cārkaputrikā
madhyā sarasvatī jñeyā tāsāṃ saṃgo 'tidurlabhaḥ 5.170
sitāsite saṃgame yo manasā snānam ācaret
sarvapāpavinirmukto yāti brahma sanātanam 5.171
triveṇyāṃ saṃgame yo vai pitṛkarma samācaret
tārayitvā pitṛn sarvān sa yāti paramāṃ gatim 5.172
nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ yaḥ samācaret
manasā cintayitvā tu so 'kṣayaṃ phalamāpnuyāt 5.173
sakṛd yaḥ kurute snānaṃ svarge saukhyaṃ bhunakti saḥ
dagdhvā pāpān aśeṣān vai yogī śuddhamatiḥ svayam 5.174
apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā
snānācaraṇamātreṇa pūtaḥ bhavati nānyathā 5.175
mṛtyukāle plutaṃ dehaṃ triveṇyāḥ salile yadā
vicintya yas tyajet prāṇaṃ sa sadā mokṣam āpnuyāt 5.176
nātaḥ parataraṃ guhyaṃ triṣu lokeṣu vidyate
goptavyaṃ tat prayatnena na cākhyeyaṃ kadā cana 5.177
brahmarandhre mano dattvā kṣaṇārdhaṃ yadi tiṣṭhati
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim 5.178
asmiṃllīnaṃ mano yasya sa yogī mayi līyate
aṇimādiguṇān bhuktvā svecchayā puruṣottamaḥ 5.179
etadrandhradhyānamātreṇa martyaḥ saṃsāre'smin vallabho me bhavetsaḥ
pāpaṃ jitvā muktimārgādhikārī jñānaṃ dattvā tārayāmyāśu taṃ vai 5.180
caturmukhāditridaśairagamyaṃ yogivallabham
prayatnena sugopyaṃ tadbrahmarandhraṃ mayoditam 5.181
purā mayoktā yā yoniḥ sahasrāre saroruhe
tasyādho vartate candrastaddhyānaṃ kriyate budhaiḥ 5.182
yasya smaraṇamātreṇa yogīndro 'vanimaṇḍale
pūjyo bhavati devānāṃ siddhānāṃ sammato bhavet 5.183
śiraḥkapālavivare dhyāyeddugdhamahodadhim
tatra sthitvā sahasrāre padme candraṃ vicintayet 5.184
śiraḥkapālavivare dviraṣtakalayā yutaḥ
pīyūṣabhānurhaṃsākhyastārayettaṃ niraṃjanam 5.185
nirantarakṛtābhyāsāttridinaiḥ paśyati dhruvam
dṛṣṭimātreṇa pāpaughaṃ dahatyeva sa sādhakaḥ 5.186
anāgataṃ ca sphurati cittaśuddhirbhavetkhalu
sadyaḥ kṛtvāpi dahati mahāpātakapañcakam 5.187
ānukūlyaṃ grahā yānti sarve naśyanty upadravāḥ
upasargāḥ śamaṃ yānti yuddhe jayam avāpnuyāt 5.188
khecarībhūcarīsiddhir bhavet kṣīrendudarśanāt
dhyānād eva bhavet sarvaṃ nātra kāryā vicāraṇā 5.189
satatābhyāsayogena siddho bhavati mānavaḥ
satyaṃ satyaṃ punaḥ satyaṃ mama tulyo bhaveddhruvam
yogaśāstre'pyabhirataṃ yogināṃ siddhidāyakam 5.190
ata ūrdhvaṃ divyarūpaṃ sahasrāraṃ saroruham
brahmāṇḍākhyasya dehasya bāhye tiṣṭhati muktidam 5.191
kailāso nāma tasyaiva maheśo yatra vidyate
akulākhyo 'vināśī ca kṣayavṛddhivivarjitaḥ 5.192
sthānasyāsya jñānamātreṇa nṛṇāṃ saṃsāre'sminsaṃbhavo naiva bhūyaḥ
bhūtagrāmaṃ saṃtatābhyāsayogātkartuṃ hartuṃ syācca śaktiḥ samagrā 5.193
sthāne pare haṃsanivāsabhūte kailāsanāmnīha niviṣṭacetāḥ
yogī hṛtavyādhir adhaḥkṛtādhibādhaściraṃ jīvati mṛtyumuktaḥ 5.194
cittavṛttir yadā līnākulākhye parameśvare
tadā samādhisaṃpanno yogī niścalatāṃ vrajet 5.195
nirantarakṛtād dhyānāj jagadvismaraṇaṃ bhavet
tadā vicitrasāmarthyaṃ yogino bhavati dhruvam 5.196
asmād galitapīyūṣaṃ pibed yogī nirantaram
mṛtyumṛtyuṃ vidhāyāśu kulaṃ jitvā saroruham 5.197
atra kuṇḍalinī śaktir layaṃ yāti kulābhidhā
tadā caturvidhā sṛṣṭir līyate paramātmani 5.198
yad gatvā prāpya viṣayaṃ cittavṛttir vilīyate
tasmin pariśramaṃ yogī karoti nirapekṣakaḥ 5.199
cittavṛttir yadā līnā tasmin yogī bhaved dhruvam
tadā vijayate 'khaṇḍajñānarūpi nirañjanam 5.200
brahmāṇḍabāhye saṃcintya svapratīkaṃ yathoditam
tam āveśya mahacchūnyaṃ cintayed avirodhataḥ 5.201
ādyantamadhyaśūnyaṃ tatkoṭisūryasamaprabham
candrakoṭipratīkāśam abhyasya siddhim āpnuyāt 5.202
etad dhyānaṃ sadā kuryād anālasyo dine dine
tasya syāt sakalā siddhir vatsarān nātra saṃśayaḥ 5.203
kṣaṇārdhaṃ niścalaṃ tatra mano yasya bhaved dhruvam
tasya kalmaṣasaṃghātas tatkṣaṇād eva naśyati 5.204
yaṃ dṛsṭvā na nivartate mṛtyusaṃsāravartmani
abhyaset taṃ prayatnena svādhiṣṭhānena vartmanā 5.205
etaddhyānasya māhātmyaṃ mayā vaktuṃ na śakyate
yaḥ sādhayati jānāti so 'smākam api saṃmataḥ 5.206
dhyānādeva vijānāti vicitraṃ kṣaṇasaṃbhavam
aṇimādiguṇopeto bhavaty eva na saṃśayaḥ 5.207
rājayogo mayākhyātaḥ sarvatantreṣu gopitaḥ
rājādhirājayogaṃ hi kathayāmi samāsataḥ 5.208
svastikaṃ cāsanaṃ kṛtvā sumaṭhe jantuvarjite
guruṃ saṃpūjya yatnena dhyānam etat samācaret 5.209
nirālambo bhavej jīvo jñātvā vedāntayuktitaḥ
nirālambaṃ manaḥ kṛtvā na kiṃ cic cintayet sudhīḥ 5.210
etaddhyānānmahāsiddhir bhavaty eva na saṃśayaḥ
vṛttihīnaṃ manaḥ kṛtvā pūrṇarūpaḥ svayaṃ bhavet 5.211
sādhayet satataṃ yo vai sa yogī vigataspṛhaḥ
ahaṃ nāma na ko 'py asmin sarvadātmaiva vidyate 5.212
ko bandhaḥ kasya vā mokṣa ekaṃ paśyetsadā hi saḥ
etat karoti yo nityaṃ sa mukto nātra saṃśayaḥ
sa eva yogī madbhaktaḥ sarvalokeṣu pūjitaḥ 5.213
ahamasmīti ca yadā jīvātmaparamātmanoḥ
ahaṃ tad etad ubhayaṃ tyaktvākhaṇḍaṃ vicintayet 5.214
adhyāropāpavādābhyāṃ yatra sarvaṃ vilīyate
tadbījamāśrayedyogī sarvasaṃgavivarjitaḥ 5.215
aparokṣaṃ cidānandaṃ pūrṇaṃ tyaktvā bhramākulāḥ
parokṣamaparokṣaṃ ca kṛtvā mūḍhā bhramanti vai 5.216
carācaramidaṃ viśvaṃ parokṣaṃ yaḥ karoti ca
aparokṣaṃ paraṃ brahma tyaktvā tasmin pralīyate 5.217
jñānakāraṇajaṃ jñānaṃ yathā notpadyate bhṛśam
abhyāsaṃ kurute yogī tathā saṃgavivarjitaḥ 5.218
sarvendriyāṇi saṃyamya viṣayebhyo vicakṣaṇāḥ
suṣuptā iva tiṣṭhanti sarvasaṃgavivarjitāḥ 5.219
evam abhyasato nityaṃ svaprakāśaḥ prakāśate
śrotur buddhau samarpyārthaṃ nivartante guror giraḥ
tadabhyāsavaśād ekaṃ svato jñānaṃ pravartate 5.220
yato vāco nivartante aprāpya manasā saha
sādhanādamalaṃ jñānaṃ svayaṃ sphurati tad dhruvam 5.221
haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ
na sidhyati tato yugmam āniṣpatteḥ samabhyaset
tasmāt pravartate yogī haṭhe sadgurumārgataḥ 5.222
dehe sthite jīvati yo adhunā na mriyate dhruvam
indriyārthopabhogeṣu sa jīvati na saṃśayaḥ 5.223
abhyāsapākaparyantaṃ mitānnaśaraṇo bhavet
anyathā sādhanaṃ dhīmān kartuṃ pārayatīha na 5.224
atīva sādhusaṃlāpaṃ tyajet saṃsadi buddhimān
karoti piṇḍarakṣārthaṃ bahvālāpavivarjitaḥ 5.225
tyajatāṃ tyajatāṃ saṃgaṃ sarvathā tyajatāṃ bhṛśam
anyathā na labhen muktiṃ satyaṃ satyaṃ mayoditam 5.226
gṛhe vai kriyate'bhyāsaḥ saṃgaṃ tyaktvā tadantare
vyavahārāya kartavyo bāhye saṃgo na rāgataḥ 5.227
sve sve karmaṇi vartante sarve te karmasaṃbhavāḥ
nimittamātrakaraṇe na doṣo 'sti kadācana 5.228
evaṃ niścitya sudhiyā gṛhastho 'pi yadācaret
tadā siddhim avāpnoti nātra kāryā vicāraṇā 5.229
pāpapuṇyavinirmuktaḥ parityaktāṅgasaṃgakaḥ
yo bhavet sa vimuktaḥ syād gṛhe tiṣṭhan sadā gṛhī 5.230
pāpapuṇyair na lipyeta yogayukto sadā gṛhī
kurvann api ca pāpāni svakārye lokasaṃgrahe 5.231
adhunā saṃpravakṣyāmi mantrasādhanam uttamam
aihikāmuṣmikasukhaṃ yena syād avirodhataḥ 5.232
yasmin mantravare jñāte yogasiddhir bhavet khalu
yoginaḥ sādhakendrasya sarvaiśvaryasukhapradā 5.233
mūlādhāre 'sti yat padmaṃ caturdalasamanvitam
tanmadhye vāgbhavaṃ bījaṃ visphurantaṃ taḍitprabham 5.234
hṛdaye kāmarājaṃ tu bandhūkakusumaprabham
ājñāravinde śaktyākhyaṃ candrakoṭisamaprabham 5.235
bījatrayam idaṃ gopyaṃ bhuktimuktiphalapradam
etan mantratrayaṃ yogī sādhayet siddhisādhakaḥ 5.236
etanmantraṃ guror labdhvā na drutaṃ na vilambitam
akṣarākṣarasantānaṃ niḥsaṃdigdhamanā japet 5.237
tadgataś caikacittaś ca śāstroktavidhinā sudhīḥ
devyās tu purato lakṣaṃ hutvā lakṣatrayaṃ japet 5.238
karavīraprasūnaṃ tu guḍakṣīrājyasaṃyutam
kuṇḍe yonyākṛtau dhīmān japānte juhuyāt sudhīḥ 5.239
anuṣṭhāne kṛte hy asmin pūrvasevākṛtā bhavet
tato dadāti kāmān vai devī tripurabhairavī 5.240
guruṃ saṃtoṣya vidhival labdhvā mantravaraṃ tv imam
anena vidhinā yukto mandabhāgyo 'pi sidhyati 5.241
lakṣam ekaṃ japed yas tu sādhako vijitendriyaḥ
darśanāt tasya kṣubhyante yoṣito madanāturāḥ
patanti sādhakasyāgre nirlajjā bhayavarjitāḥ 5.242
japtena ca dvilakṣeṇa ye yasmin viṣaye sthitāḥ
āgacchanti yathā tīrthaṃ vimuktakulavigrahāḥ
dadate tasya sarvasvaṃ tasyaiva ca vaśe sthitāḥ 5.243
tribhir lakṣais tathā japtair māṇḍalikāḥ samaṇḍalāḥ
vaśamāyānti te sarve nātra kāryā vicāraṇā
ṣaḍbhir lakṣair mahīpālaḥ sabhṛtyabalavāhanaḥ 5.244
lakṣair dvādaśakair japtair yakṣarakṣorageśvarāḥ
vaśam āyānti te sarve ājñāṃ kurvanti nityaśaḥ 5.245
tripañcalakṣair japtais tu sādhakendrasya dhīmataḥ
siddhavidyādharāś caiva sagandharvāpsarogaṇāḥ 5.246
vaśam āyānti te sarve nātra kāryā vicāraṇā
dūraśravaṇavijñānaṃ sarvajñatvaṃ prajāyate 5.247
tathāṣṭādaśabhir lakṣair dehenānena sādhakaḥ
uttiṣṭhen medinīṃ tyaktvā divyadehas tu jāyate
bhramate svecchayā loke 'chidrāṃ paśyati medinīm 5.248
aṣṭāviṃśatibhir lakṣair vidyādharapatir bhavet
sādhakas tu bhaved dhīmān kāmarūpo mahābalaḥ 5.249
triṃśallakṣais tathā japtair brahmaviṣṇusamo bhavet
rudratvaṃ ṣaṣṭibhir lakṣaiḥ śaktitattvam aśītibhiḥ 5.250
koṭyaikayā mahāyogī līyate parame pade
sādhakas tu bhaved yogī trailokye so 'tidurlabhaḥ 5.251
tripure tripuraṃ tv ekaṃ śivaṃ paramakāraṇam
akṣayaṃ tatpadaṃ śāntam aprameyam anāmayam
labhate 'sau na sandeho dhīmān sarvam abhīpsitam 5.252
śivavidyā mahāvidyā guptā cāgre maheśvari
madbhāṣitam idaṃ śāstraṃ gopanīyam ato budhaiḥ 5.253
haṭhavidyā paraṃ gopyā yoginā siddhim icchatā
bhaved vīryavatī guptā nirvīryā ca prakāśitā 5.254
ya idaṃ paṭhate nityam ādyopāntaṃ vicakṣaṇaḥ
yogasiddhir bhavet tasya krameṇaiva na saṃśayaḥ 5.255
sa mokṣaṃ labhate dhīmān ya idaṃ nityam arcayet
mokṣārthibhyaś ca sarvebhyaḥ sādhubhyaḥ śrāvayed api 5.256
kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet
tasmāt kriyā vidhānena kartavyā yogipuṃgavaiḥ 5.257
yadṛcchālābhasaṃtuṣṭaḥ saṃtyaktāntarasaṃgakaḥ
gṛhasthaḥ sa kṛtāśeṣo muktaḥ syād yogasādhanaiḥ 5.258
gṛhasthānāṃ bhavet siddhir īśvarārādhanena vai
yogakriyābhiyuktānāṃ tasmāt saṃyatate gṛhī 5.259
gehe sthitā putradārādipūrṇe saṃgaṃ tyaktvā cāntare yogamārge
siddheś cihnaṃ vīkṣya paścād gṛhasthaḥ krīḍet so vai me mataṃ sādhayitvā 5.260

iti śrī śivasaṃhitāyāṃ yogaśāstre īśvarapārvatīsaṃvāde pañcamaḥ paṭalaḥ