User Tools


Muktabodha E-Text

  • Siglum: MB

Muktabodha E-Text

More ▾
Title Śi­va­saṃ­hi­tā
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
Extent 1 chapter. For the time being. Chapters 2-5 will be added in due course.
History
Date of production 2007 CE.
Place of origin India

  • MB
(From 1v1)

dvi­tī­yaḥ pa­ṭa­laḥ

dehe 'smin va­rta­te me­ruḥ sa­pta­dvī­pa­sa­ma­nvi­taḥ |
sa­ri­taḥ sā­ga­rāḥ śai­lāḥ kṣe­trā­ṇi kṣe­tra­pā­la­kāḥ || 2-1 ||
ṛṣa­yo mu­na­yaḥ sa­rve na­kṣa­trā­ṇi gra­hās ta­thā |
pu­ṇya­tī­rthā­ni pī­ṭhā­ni va­rta­nte pī­ṭha­de­va­tāḥ || 2-2 ||
sṛ­ṣṭi­saṃ­hā­ra­ka­rtā­rau bhra­ma­ntau śa­śi­bhā­ska­rau |
na­bho vā­yuś ca va­hniś ca ja­laṃ pṛ­thvī ta­thai­va ca || 2-3 ||
trai­lo­kye yāni bhū­tā­ni tāni sa­rvā­ṇi de­ha­taḥ |
me­ruṃ saṃ­ve­ṣṭya sa­rva­tra vya­va­hā­raḥ pra­va­rta­te || 2-4 ||
jā­nā­ti yaḥ sa­rvam idaṃ sa yogī nā­tra saṃ­śa­yaḥ || 2-5 ||
bra­hmā­ṇḍa­saṃ­jña­ke dehe ya­thā­de­śaṃ vya­va­sthi­taḥ |
me­ru­śṛṃ­ge su­dhā­ra­śmir ba­hi­ra­ṣṭa­ka­lā­yu­taḥ || 2-6 ||
va­rta­te 'ha­rni­śaṃ so 'pi su­dhāṃ va­rṣa­ty adho­mu­khaḥ |
tato 'mṛ­taṃ dvi­dhā­bhū­taṃ yāti sū­kṣmaṃ ya­thā ca vai || 2-7 ||
iḍā­mā­rge­ṇa pu­ṣṭya­rthaṃ yāti ma­ndā­ki­nī­ja­lam |
pu­ṣṇā­ti sa­ka­laṃ de­ham iḍā­mā­rge­ṇa ni­ści­tam || 2-8 ||
eṣa pī­yū­ṣa­ra­śmir hi vā­ma­pā­rśve vya­va­sthi­taḥ ||
apa­raḥ śu­ddha­du­gdhā­bho ha­ṭhāt ka­rṣa­ti ma­ṇḍa­lāt |
ma­dhya­mā­rge­ṇa sṛ­ṣṭya­rthaṃ me­rau saṃ­yā­ti ca­ndra­māḥ || 2-9 ||
me­ru­mū­le sthi­taḥ sū­ryaḥ ka­lā­dvā­da­śa­saṃ­yu­taḥ |
da­kṣi­ṇe pa­thi ra­śmi­bhir va­ha­ty ūrdhvaṃ pra­jā­pa­tiḥ || 2-10 ||
pī­yū­ṣa­ra­śmi­ni­ryā­saṃ dhā­tūṃś ca gra­sa­ti dhru­vam |
sa­mī­ra­ma­ṇḍa­le sū­ryo bhra­ma­te sa­rva­vi­gra­he || 2-11 ||
eṣā sū­rya­pa­rā­mū­rtiḥ ni­rvā­ṇaṃ da­kṣi­ṇe pa­thi |
va­ha­te la­gna­yo­ge­na sṛ­ṣṭi­saṃ­hā­ra­kā­ra­kaḥ || 2-12 ||
sā­rdha­la­kṣa­tra­yaṃ nā­ḍyaḥ sa­nti de­hā­nta­re nṛ­ṇām |
pra­dhā­na­bhū­tā nā­ḍyas tu tāsu mu­khyāś ca­tu­rda­śaḥ || 2-13 ||
su­ṣu­mṇe­ḍā piṃ­ga­lā ca gāṃ­dhā­rī ha­sti­ji­hvi­kā |
ku­hūḥ sa­ra­sva­tī pūṣā śaṃ­khi­nī ca pa­ya­sva­nī || 2-14 ||
vā­ru­ṇya­la­mbu­sā cai­va vi­śvo­da­rī ya­śa­svi­nī |
etā­su ti­sro mu­khyāḥ syuḥ pi­ṅga­le­ḍā su­ṣu­mṇi­kā || 2-15 ||
ti­sra­ṣv ekā su­ṣu­mṇai­va mu­khyā sā­yo­gi­va­lla­bhā |
anyās ta­dā­śra­yaṃ kṛ­tvā nā­ḍyaḥ sa­nti hi de­hi­nām || 2-16 ||
nā­ḍyas tu tā adho­va­ktrāḥ pa­dma­ta­ntu­ni­bhāḥ sthi­tāḥ |
pṛ­ṣṭha­vaṃ­śaṃ sa­mā­śri­tya so­ma­sū­ryā­gni­rū­pi­ṇī || 2-17 ||
tā­sāṃ ma­dhye gatā nāḍī ci­trā sā mama va­lla­bhā |
bra­hma­ra­ndhrañ ca ta­trai­va sū­kṣmāt sū­kṣma­ta­raṃ śu­bham || 2-18 ||
pa­ñca­va­rṇo­jjva­lā śu­ddhā su­ṣu­mṇā ma­dhya­cā­ri­ṇī |
de­ha­syo­pā­dhi­rū­pā sā su­ṣu­mṇā ma­dhya­rū­pi­ṇī || 2-19 ||
di­vya­mā­rgam idaṃ pro­ktam amṛ­tā­na­nda­kā­ra­kam |
dhyā­na­mā­tre­ṇa yo­gīṃ­dro du­ri­tau­ghaṃ vi­nā­śa­yet || 2-20 ||
gu­dāt tu dvyaṃ­gu­lād ūrdhvaṃ me­ḍhāt tu dvyaṃ­gu­lād adhaḥ |
ca­tu­raṃ­ga­gu­la­vi­stā­ram ādhā­raṃ va­rta­te sa­mam || 2-21 ||
ta­smi­nn ādhā­ra­pa­dme ca ka­rṇi­kā­yāṃ su­śo­bha­nā |
tri­ko­ṇā va­rta­te yo­niḥ sa­rva­taṃ­tre­ṣu go­pi­tā || 2-22 ||
ta­tra vi­dyu­lla­tā­kā­rā ku­ṇḍa­lī pa­ra­de­va­tā |
sā­rddha­tri­ka­rā ku­ṭi­lā su­ṣu­mṇā mā­rga­saṃ­sthi­tā || 2-23 ||
ja­ga­tsaṃ­sṛ­ṣṭi­rū­pā sā ni­rmā­ṇe sa­ta­to­dya­tā |
vā­cām avā­cyā vā­gde­vī sadā de­vair na­ma­skṛ­tā || 2-24 ||
iḍā­nā­mnī tu yā nāḍī vā­ma­mā­rge vya­va­sthi­tā |
su­ṣu­mṇā­yāṃ sa­mā­śli­ṣya da­kṣa­nā­sā­pu­ṭe gatā || 2-25 ||
pi­ṅga­lā nāma yā nāḍī da­kṣa­mā­rge vya­va­sthi­tā |
ma­dhya­nā­ḍīṃ sa­mā­śli­ṣya vā­ma­nā­sā­pu­ṭe gatā || 2-26 ||
iḍā­piṃ­ga­la­yor ma­dhye su­ṣu­mṇā yā bha­vet kha­lu |
ṣa­ṭsthā­ne­ṣu ca ṣa­ṭśa­ktiṃ ṣa­ṭpa­dmaṃ yo­gi­no vi­duḥ || 2-27 ||
paṃ­ca­sthā­naṃ su­ṣu­mṇā­yā nā­mā­ni syur ba­hū­ni ca |
pra­yo­ja­na­va­śāt tāni jñā­ta­vyā­nī­ha śā­stra­taḥ || 2-28 ||
anyā yā 'sty apa­rā nāḍī mū­lā­dhā­rāt sa­mu­tthi­tā |
ra­sa­nā­me­ḍhra­na­ya­naṃ pā­dāṃ­gu­ṣṭhe ca śro­tra­kam ||
ku­kṣi­ka­kṣāṃ­gu­ṣṭha­ka­rṇaṃ sa­rvāṃ­gaṃ pā­yu­ku­kṣi­kam |
la­bdhvā tāṃ vai ni­va­rta­nte ya­thā de­śa­sa­mu­dbha­vāḥ || 2-29 ||
etā­bhya eva nā­ḍī­bhyaḥ śa­kho­pa­śā­kha­taḥ kra­māt |
sā­rdha­la­kṣa­tra­yaṃ jā­taṃ ya­thā­bhā­gaṃ vya­va­sthi­tam || 2-30 ||
etā bho­ga­va­hā nā­ḍyo vā­yu­sa­ñcā­ra­da­kṣa­kāḥ |
ota­pro­trāḥ su­saṃ­vyā­pya ti­ṣṭha­nty asmin ka­le­va­re || 2-31 ||
sū­rya­ma­ṇḍa­la­ma­dhya­sthaḥ ka­lā­dvā­da­śa­saṃ­yu­taḥ |
va­sti­de­śe jva­la­dva­hnir va­rta­te cā­nna­pā­ca­kaḥ ||
eṣa vai­śvā­na­ro­gnir vai mama te­joṃ­śa­sa­mbha­vaḥ |
ka­ro­ti vi­vi­dhaṃ pā­kaṃ prā­ṇi­nāṃ de­ham āsthi­taḥ || 2-32 ||
āyuḥ pra­dā­ya­ko va­hnir ba­laṃ pu­ṣṭiṃ da­dā­ti saḥ |
śa­rī­ra­pā­ṭa­va­ñcā­pi dhva­sta­ro­ga­sa­mu­dbha­vaḥ || 2-33 ||
ta­smād vai­śvā­na­rā­gniñ ca pra­jvā­lya vi­dhi­vat su­dhīḥ |
ta­smi­nn annaṃ hu­ned yogī pra­tya­haṃ gu­ru­śi­kṣa­yā || 2-34 ||
bra­hmā­ṇḍa­saṃ­jña­ke dehe sthā­nā­ni syur ba­hū­ni ca |
ma­yo­ktā­ni pra­dhā­nā­ni jñā­ta­vyā­nī­ha śā­stra­ke || 2-35 ||
nā­nā­pra­kā­ra­nā­mā­ni sthā­nā­ni vi­vi­dhā­ni ca |
va­rta­nte vi­gra­he tāni ka­thi­tuṃ nai­va śa­kya­te || 2-36 ||
itthaṃ pra­ka­lpi­te dehe jīvo va­sa­ti sa­rva­gaḥ |
anā­di­vā­sa­nā­mā­lā'laṃ­kṛ­taḥ ka­rma­śaṃ­kha­laḥ || 2-37 ||
nā­nā­vi­dha­gu­ṇo­pe­taḥ sa­rva­vyā­pā­ra­kā­ra­kaḥ |
pū­rvā­rji­tā­ni ka­rmā­ṇi bhu­na­kti vi­vi­dhā­ni ca || 2-38 ||
yad yat saṃ­dṛ­śya­te loke sa­rvaṃ ta­tka­rma­sa­mbha­vam |
sa­rvā ka­rmā­nu­sā­re­ṇa ja­ntur bho­gān bhu­na­kti vai || 2-39 ||
ye ye kā­mā­da­yo do­ṣāḥ su­kha­duḥ­kha­pra­dā­ya­kāḥ |
te te sa­rve pra­va­rta­nte jī­va­ka­rmā­nu­sā­ra­taḥ || 2-40 ||
pu­ṇyo­pa­ra­kta­cai­ta­nye prā­ṇā­nprī­ṇā­ti ke­va­lam |
bā­hye pu­ṇya­ma­yaṃ prā­pya bho­jya­va­stu sva­ya­mbha­vet || 2-41 ||
ta­taḥ ka­rma­ba­lāt puṃ­saḥ su­khaṃ vā duḥ­kham eva ca |
pā­po­pa­ra­kta­cai­ta­nyaṃ nai­va ti­ṣṭha­ti ni­ści­tam ||
na ta­dbhi­nno bha­vet so 'pi ta­dbhi­nno na tu ki­ñca­na |
mā­yo­pa­hi­ta­cai­ta­nyāt sa­rvaṃ va­stu pra­jā­ya­te || 2-42 ||
ya­thā­kā­le­pi bho­gā­ya ja­ntū­nāṃ vi­vi­dho­dbha­vaḥ |
ya­thā do­ṣa­va­śāc chu­ktau ra­ja­tā­ro­pa­ṇaṃ bha­vet ||
ta­thā sva­ka­rma­do­ṣād vai bra­hma­ṇyā­ro­pya­te ja­gat || 2-43 ||
sa­vā­sa­nā­mra­mo­tpa­nno­nmū­la­nā­ti­sa­ma­rtha­nam |
utpa­nna­ñced īdṛ­śaṃ syāj jñā­naṃ mo­kṣa­pra­sā­dha­nam || 2-44 ||
sā­kṣād vai­śe­ṣa­dṛ­ṣṭis tu sā­kṣā­tkā­ri­ṇi vi­bhra­me |
kā­ra­ṇaṃ nā­nya­thā yu­ktyā sa­tyaṃ sa­tyaṃ ma­yo­di­tam || 2-45 ||
sā­kṣā­tkā­ri­bhra­me sā­kṣā­tsā­kṣā­tkā­ri­ṇi nā­śa­yet |
so hi nā­stī­ti saṃ­sā­re bhra­mo nai­va ni­va­rta­te || 2-46 ||
mi­thyā­jñā­na­ni­vṛ­ttis tu vi­śe­ṣa­da­rśa­nād bha­vet |
anya­thā na ni­vṛ­ttiḥ syād dṛ­śya­te ra­ja­ta­bhra­maḥ || 2-47 ||
yā­van no­tpa­dya­te jñā­naṃ sā­kṣā­tkā­re ni­ra­ñja­ne |
tā­vat sa­rvā­ṇi bhū­tā­ni dṛ­śya­nte vi­vi­dhā­ni ca || 2-48 ||
yadā ka­rmā­rji­taṃ de­haṃ ni­rvā­ṇe sā­dha­naṃ bha­vet |
tadā śa­rī­ra­va­ha­naṃ sa­pha­laṃ syān na cā­nya­thā || 2-49 ||
yā­dṛ­śī vā­sa­nā mūlā va­rta­te jī­va­saṃ­gi­nī |
tā­dṛ­śaṃ va­ha­te ja­ntuḥ kṛ­tyā­kṛ­tya­vi­dhau bhra­mam || 2-50 ||
saṃ­sā­ra­sā­ga­raṃ ta­rtuṃ ya­dī­cched yo­ga­sā­dha­kaḥ |
kṛ­tvā va­rṇā­śra­maṃ ka­rma pha­la­va­rjaṃ ta­dā­ca­ret || 2-51 ||
vi­ṣa­yā­sa­kta­pu­ru­ṣā vi­ṣa­ye­ṣu su­khe­psa­vaḥ |
vā­cā­bhi­ru­ddha­ni­rvā­ṇā va­rta­nte pā­pa­ka­rma­ṇi || 2-52 ||
ātmā­nam ātma­nā pa­śyan na ki­ñcid iha pa­śya­ti |
tadā ka­rma­pa­ri­tyā­ge na doṣo 'sti ma­taṃ mama || 2-53 ||
kā­mā­da­yo vi­lī­ya­nte jñā­nād eva na cā­nya­thā |
abhā­ve sa­rva­ta­ttvā­nāṃ sva­yaṃ ta­ttvaṃ pra­kā­śa­te || 2-54 ||