User Tools


Kaivalya Dhama 2018

  • Siglum: KD

Third English edition.

More ▾
Title Śi­va­saṃ­hi­tā
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent 399 pages.
History
Date of production 2018 CE.
Place of origin India

Published in 2018 by Kaivalyadhama in Lonavla.


  • KD

dvi­tī­yaḥ pa­ṭa­laḥ

īśva­ro­vā­ca

dehe 'smin va­rta­te me­ruḥ sa­pta­dvī­pa­sa­ma­nvi­taḥ |
sa­ri­taḥ sā­ga­rās ta­tra kṣe­trā­ṇi kṣe­tra­pā­la­kāḥ ||1||
ṛṣa­yo mu­na­yaḥ sa­rve na­kṣa­trā­ṇi gra­hās ta­thā |
pu­ṇya­tī­rthā­ni pī­ṭhā­ni va­rta­nte pī­ṭha­de­va­tāḥ ||2||
sṛ­ṣṭi­saṃ­hā­ra­ka­rtā­rau bhra­ma­ntau śa­śi­bhā­ska­rau |
na­bho vā­yuś ca va­hniś ca ja­laṃ pṛ­thvī ta­thai­va ca ||3||
trai­lo­kye yāni bhū­tā­ni tāni sa­rvā­ṇi de­ha­taḥ |
meru saṃ­ve­ṣṭya sa­rva­tra vya­va­hā­raḥ pra­va­rta­te ||4||
jā­nā­ti yaḥ sa­rvam idaṃ sa yogī nā­tra saṃ­śa­yaḥ ||5||
bra­hmā­ṇḍa­saṃ­jña­ke dehe ya­thā­de­śaṃ vya­va­sthi­taḥ |
me­ru­śṛ­ṅge su­dhā­ra­śmir dvi­ra­ṣṭa­ka­la­yā yu­taḥ |
va­rta­te 'ha­rni­śaṃ so 'pi su­dhāṃ va­rṣa­ty adho­mu­khaḥ ||6||
tato 'mṛ­taṃ dvi­dhā­bhū­taṃ yāti sū­kṣmaṃ ya­thā ca vai |
iḍā­mā­rge­ṇa pu­ṣṭya­rthaṃ yāti ma­ndā­ki­nī ja­lam ||7||
pu­ṣṇā­ti sa­ka­laṃ de­ham iḍā­mā­rge­ṇa ni­ści­tam |
eṣa pī­yū­ṣa­ra­śmir hi vā­ma­pā­rśve vya­va­sthi­taḥ ||8||
apa­raḥ śu­ddha­du­gdhā­bhaḥ ha­ṭhāt ka­rṣa­ti ma­ṇḍa­lāt |
ma­dhya­mā­rge­ṇa sṛ­ṣṭya­rthaṃ me­rau saṃ­yā­ti ca­ndra­mā ||9||
me­ru­mū­le sthi­taḥ sū­ryaḥ ka­lā­dvā­da­śa­saṃ­yu­taḥ |
da­kṣi­ṇe pa­thi ra­śmi­bhir va­ha­ty ūrdhvaṃ pra­jā­pa­tiḥ ||10||
pī­yū­ṣa­ra­śmi­ni­ryā­saṃ dhā­tūṃś ca gra­sa­ti dhru­vam |
sa­mī­ra­ma­ṇḍa­le sū­ryo bhra­ma­te sa­rva­vi­gra­he ||11||
eṣā sū­rya­pa­rā­mū­rtiḥ ni­rvā­ṇaṃ da­kṣi­ṇe pa­thi |
va­ha­te la­gna­yo­ge­na sṛ­ṣṭi­saṃ­hā­ra­kā­ri­kā ||12||
sā­rdha­la­kṣa­tra­yaṃ nā­ḍyaḥ sa­nti de­hā­nta­re nṛ­ṇām |
pra­dhā­na­bhū­tā nā­ḍyas tu tāsu mu­khyāś ca­tu­rda­śa ||13||

atha ca­tu­rda­śa nā­ḍyaḥ

su­ṣu­mṇe­ḍā pi­ṅga­lā ca gā­ndhā­rī ha­sti­ji­hvi­kā |
ku­hūḥ sa­ra­sva­tī pūṣā śaṃ­khi­nī ca pa­ya­svi­nī ||14||
vā­ru­ṇy ala­mbu­sā cai­va vi­śvo­da­rī ya­śa­svi­nī |
etā­su ti­sro mu­khyāḥ syuḥ pi­ṅga­le­ḍā su­ṣu­mṇi­kā ||15||
ti­sṛ­ṣv ekā su­ṣu­mṇai­va mu­khyā sā yo­gi­va­lla­bhā |
anyās ta­dā­śra­yaṃ kṛ­tvā nā­ḍyaḥ sa­nti hi de­hi­nām ||16||
nā­ḍyas tu tā adho­va­ktrāḥ pa­dma­ta­ntu­ni­bhāḥ sthi­tāḥ |
pṛ­ṣṭha­vaṃ­śaṃ sa­mā­śri­tya so­ma­sū­ryā­gni­rū­pi­ṇī ||17||
tā­sāṃ ma­dhye gatā nāḍī ci­trā sā mama va­lla­bhā |
bra­hma­ra­ndhrañ ca ta­trai­va sū­kṣmāt sū­kṣma­ta­raṃ śu­bham ||18||
pa­ñca­va­rṇo­jjva­lā śu­ddhā su­ṣu­mṇā­ma­dhya­cā­ri­ṇī |
de­ha­syo­pā­dhi­rū­pā sā su­ṣu­mṇā­ma­dhya­rū­pi­ṇī ||19||
di­vya­mā­rgam idaṃ pro­ktam amṛ­tā­na­nda­kā­ra­kam |
dhyā­na­mā­tre­ṇa yo­gī­ndro du­ri­tau­ghaṃ vi­nā­śa­yet ||20||
gu­dāt tu dvyaṃ­gu­lād ūrdhvaṃ me­ḍhrāt tu dvya­ṅgu­lād adhaḥ |
ca­tu­raṃ­gu­la­vi­stā­raṃ ādhā­raṃ va­rta­te sa­mam ||21||
ta­smi­nn ādhā­ra­pa­dme ca ka­rṇi­kā­yāṃ su­śo­bha­nā |
tri­ko­ṇā va­rta­te yo­niḥ sa­rva­ta­ntre­ṣu go­pi­tā ||22||
ta­tra vi­dyu­lla­tā­kā­rā ku­ṇḍa­lī pa­ra­de­va­tā |
sā­rddha­tri­ka­rā ku­ṭi­lā su­ṣu­mṇā­mā­rga­saṃ­sthi­tā ||23||
ja­ga­tsaṃ­sṛ­ṣṭi­rū­pā sā ni­rmā­ṇe sa­ta­to­dya­tā |
vā­cām avā­cyā vā­gde­vī sadā de­vair na­ma­skṛ­tā ||24||
iḍāI: raṃ­ḍānā­mnī tu yā nāḍī VI: nāḍi vā­ma­mā­rge XII: vā­ma­bhā­ge XV, XVI: da­kṣa­mā­rge vya­va­sthi­tā |
ma­dhya­nā­ḍīṃ I, XV, XVI: su­ṣu­mṇā­yāṃ III, IV, V, VII, VIII, XI, XII: ma­dhya­nā­ḍī VI: ma­dhya­nā­ḍiṃ sa­mā­śli­ṣya vāmaI, X, XV, XVI: da­kṣaVIII: ma­dhyanā­sā­pu­ṭe gatā ||25||
iḍā raṃ­ḍāI
nāḍī nāḍiVI
vāmamārge vā­ma­bhā­geXIIda­kṣa­mā­rgeXV, XVI
madhyanāḍīṃ su­ṣu­mṇā­yāṃI, XV, XVIma­dhya­nā­ḍīIII, IV, V, VII, VIII, XI, XIIma­dhya­nā­ḍiṃVI
vāma da­kṣaI, X, XV, XVIma­dhyaVIII
pi­ṅga­lā­nā­ma VII: pi­ga­lā­nā­mni nāḍī XI: naḍī da­kṣaII: da­kṣemā­rge vya­va­sthi­tā |
su­ṣu­mṇāṃ sā I: ma­dhya­nā­ḍīṃ III, XV, XVI: su­ṣu­mṇā sā VIII: su­ṣu­mṇā­yāṃ sa­mā­śli­ṣya IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV, XV, XVI: sa­mā­śli­ṣṭā da­kṣaI, XV, XVI: da­kṣanā­sā­pu­ṭeII, III, V, VI, VII, VIII, IX, X, XI, XIII: nā­sā­pu­ṭe gatā ||26||
piṅgalānāma pi­ga­lā­nā­mniVII
nāḍī naḍīXI
dakṣa da­kṣeII
suṣumṇāṃ sā ma­dhya­nā­ḍīṃIsu­ṣu­mṇā sāIII, XV, XVIsu­ṣu­mṇā­yāṃVIII
samāśliṣya sa­mā­śli­ṣṭāIV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV, XV, XVI
dakṣa da­kṣaI, XV, XVI
nāsāpuṭe nā­sā­pu­ṭeII, III, V, VI, VII, VIII, IX, X, XI, XIII
iḍā­pi­ṅga­la­yor ma­dhye su­ṣu­mṇā III, VIII, XI, XIII: yāṃ VII: stu bha­vet kha­lu |
ṣaṭVIII, IX, XIII, XIV: ṣa­ṭsusthā­ne­ṣu ca VIII, IX, XI, XII, XIII: anu­pa­la­bdha ṣa­ṭśa­ktiṃ ṣa­ṭpa­dmaṃ II, III, V, XI, XII, XIII, XIV: ṣa­ṭca­kraṃ IV: ṣa­ṭca­kra yo­gi­no vi­duḥ ||27||
yāṃIII, VIII, XI, XIIIstuVII
ṣaṭ ṣa­ṭsuVIII, IX, XIII, XIV
ca anu­pa­la­bdhaVIII, IX, XI, XII, XIII
ṣaṭpadmaṃ ṣa­ṭca­kraṃII, III, V, XI, XII, XIII, XIVṣa­ṭca­kraIV
pa­ñca­sthā­naṃ IV, V, , XII: paṃ­ca­sthā­na XIV: paṃ­ca­sthā­ne XV, XVI: paṃ­ca­sthā­naṃ su­ṣu­mṇā­yā II, IV, V, VI, VII, XI, XIV: su­ṣu­mṇā­yāṃ nā­mā­ni IV: nā­mā­nī syur ba­hū­ni IV: syur ba­hū­ni ca VII, XIII: syu­ba­hū­ni ca XIV: ni­syur ba­hū­ni ca ca |
pra­yo­ja­na­va­śāt tāni II: pra­jña­yā­bu­ddha­sā­kṣī­ni III, VII: pra­yo­ja­na­pra­śā­ntā­ni VI: pra­yo­ja­na­va­śā­tā­ni XI: pra­jña­yā­bu­ddhi­sā­kṣī­ṇi jñā­ta­vyā­nī­ha XI: jñā­ta­vyā­ni­ha śā­stra­taḥ II, III, IV, V, VII, VIII, IX, X, XI, XII, XIII, XIV: śā­stra­ke  ||28||
pañcasthānaṃ paṃ­ca­sthā­naIV, V, , XIIpaṃ­ca­sthā­neXIVpaṃ­ca­sthā­naṃXV, XVI
suṣumṇāyā su­ṣu­mṇā­yāṃII, IV, V, VI, VII, XI, XIV
nāmāni nā­mā­nīIV
syur bahūni syur ba­hū­ni caIVsyu­ba­hū­ni caVII, XIIIni­syur ba­hū­ni caXIV
prayojanavaśāt tāni pra­jña­yā­bu­ddha­sā­kṣī­niIIpra­yo­ja­na­pra­śā­ntā­niIII, VIIpra­yo­ja­na­va­śā­tā­niVIpra­jña­yā­bu­ddhi­sā­kṣī­ṇiXI
jñātavyānīha jñā­ta­vyā­ni­haXI
śāstrataḥ śā­stra­keII, III, IV, V, VII, VIII, IX, X, XI, XII, XIII, XIV
anyā sa­nty apa­rā I, XV, XVI: anyā yā 'sty apa­rā II, XI: anyā yā tu parā III, VIII: anyā­yā­stva­pa­rā IV, IX, X, XIII: anya­yā­sty apa­rā V, VI: anya yā ha parā VII: anya­yās tv apa­rā XII: ito yā­sty apa­rā XIV: pi­ṅga­lā­yā ha parā nā­ḍyo I, II, III, IV, V, VI, VII, VIII, IX, X, XII, XIII, XIV, XV, XVI: nāḍī XI: Xḍī mū­lā­dhā­rāt sa­mu­tthi­tāḥ I: mū­lā­dhā­rāt su­mu­śchi­tā II, XI: mū­lā­dhā­rāt sa­mu­sthi­tā IV: mū­lā­dhā­rāt su­mu­tthi­tā XIII: mu­lā­dhā­rāt sa­mu­sthi­tā  |
ra­sa­nā­me­ḍhra VI, VIII, IX, X, XIII: ra­sa­nā­meṃ­ḍhra na­ya­naṃ II, IV, V, VI, VII, VIII, IX, XI, XII, XIII, XIV: na­ya­na pā­dā­ṅgu­ṣṭhe II, III, VIII, IX, XI, XII: pā­dāṃ­gu­ṣṭhaṃ IV: pā­dāṃ­gu­ṣṭha­kaṃ IV, VI, XIII, XIV: pā­dāṃ­gu­ṣṭaṃ ca śro­tra­kam XI: śro­tṛ­kam  || 29||
anyā santy aparā anyā yā 'sty apa­rāI, XV, XVIanyā yā tu parāII, XIanyā­yā­stva­pa­rāIII, VIIIanya­yā­sty apa­rāIV, IX, X, XIIIanya yā ha parāV, VIanya­yās tv apa­rāVIIito yā­sty apa­rāXIIpi­ṅga­lā­yā ha parāXIV
nāḍyo nāḍīI, II, III, IV, V, VI, VII, VIII, IX, X, XII, XIII, XIV, XV, XVIXḍīXI
mūlādhārāt samutthitāḥ mū­lā­dhā­rāt su­mu­śchi­tāImū­lā­dhā­rāt sa­mu­sthi­tāII, XImū­lā­dhā­rāt su­mu­tthi­tāIVmu­lā­dhā­rāt sa­mu­sthi­tāXIII
rasanāmeḍhra ra­sa­nā­meṃ­ḍhraVI, VIII, IX, X, XIII
nayanaṃ na­ya­naII, IV, V, VI, VII, VIII, IX, XI, XII, XIII, XIV
pādāṅguṣṭhe pā­dāṃ­gu­ṣṭhaṃII, III, VIII, IX, XI, XIIpā­dāṃ­gu­ṣṭha­kaṃIVpā­dāṃ­gu­ṣṭaṃIV, VI, XIII, XIV
śrotrakam śro­tṛ­kamXI
ku­kṣi­ka­kṣā­ṅgu­ṣṭha­va­rṇaṃ I, X: ku­kṣi­ka­kṣāṃ­gu­ṣṭha­ka­rṇaṃ I, II, VII, VIII, IX, XIII: da­kṣa­ne­trāṃ­gu­ṣṭha­ka­rṇa XI: da­kṣa­ne­tra āṃ­gu­ṣṭha­ka­rṇa : da­kṣa­ne­śaṃ­gu­ṣṭha­ka­rṇaṃ sa­rvā­ṅgaṃ IX: sa­rvāṃ­ga pā­yu­ku­kṣi­kam VI: pā­yu­kū­kṣi­kam XV: pā­yu­ku­kṣi­ka  |
la­bdhā­ntā vai ni­va­rta­nte II, III, VII: la­bdhā­ni­va­rta­te sā vai IV, V, VI, VIII, IX, XI, XII, XIII, XIV: la­bdhvā ni­va­rta­te sā vai X: la­bdhvā­tāṃ vai ni­va­rta­te ya­thā­de­śa XI: ya­thā­de­śaṃ sa­mu­dbha­vāḥ II: sa­mu­dbhā­vaḥ III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV: sa­mu­dbha­vā  ||30||
kukṣikakṣāṅguṣṭhavarṇaṃ ku­kṣi­ka­kṣāṃ­gu­ṣṭha­ka­rṇaṃI, Xda­kṣa­ne­trāṃ­gu­ṣṭha­ka­rṇaI, II, VII, VIII, IX, XIIIda­kṣa­ne­tra āṃ­gu­ṣṭha­ka­rṇaXIda­kṣa­ne­śaṃ­gu­ṣṭha­ka­rṇaṃ
sarvāṅgaṃ sa­rvāṃ­gaIX
pāyukukṣikam pā­yu­kū­kṣi­kamVIpā­yu­ku­kṣi­kaXV
labdhāntā vai nivartante la­bdhā­ni­va­rta­te sā vaiII, III, VIIla­bdhvā ni­va­rta­te sā vaiIV, V, VI, VIII, IX, XI, XII, XIII, XIVla­bdhvā­tāṃ vai ni­va­rta­teX
yathādeśa ya­thā­de­śaṃXI
samudbhavāḥ sa­mu­dbhā­vaḥIIsa­mu­dbha­vāIII, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV
etā­bhya eva nā­ḍī­bhyaḥ VIII: nā­ḍi­bhyaḥ śā­kho­pa­śā­kha­taḥ II: śo­so­yaṃ­śe­ṣa­taḥ IV: śā­ṣo­XXṣa­taḥ XV, XII: XXpa­XXtaḥ XIII: śā­kho­pa­śā­kha­naḥ kra­māt |
sā­rdha XV: sā­rdhaṃ la­kṣa­tra­yaṃ jā­taṃ VIII, X, XIII: mā­naṃ ya­thā­bhā­gaṃ II, III, V, VI, VII, XI: ya­thā­bhā­ga vya­va­sthi­tam ||31||
nāḍībhyaḥ nā­ḍi­bhyaḥVIII
śākhopaśākhataḥ śo­so­yaṃ­śe­ṣa­taḥIIśā­ṣo­XXṣa­taḥIVXXpa­XXtaḥXV, XIIśā­kho­pa­śā­kha­naḥXIII
sārdha sā­rdhaṃXV
jātaṃ mā­naṃVIII, X, XIII
yathābhāgaṃ ya­thā­bhā­gaII, III, V, VI, VII, XI
etā bho­ga­va­hā nā­ḍyo vā­yu­saṃ­cā­ra­da­kṣa­kāḥ V: vā­yu­saṃ­cā­ra­kṣa­kaḥ  |
ota­pro­tāś su­saṃ­vyā­pya II, IV: ota­pro­tā­bhi­saṃ­khyā­pya III, VIII, XI, XIII, XV, XVI: ota­pro­tā­bhi­saṃ­vyā­pya V: ota­pro­tā­bhya­saṃ­vyā­pya VI: ota­pro­tā­bhyaḥ saṃ­vyā­pya VII: otaḥ­pro­tā­bhi­saṃ­vyā­pya XII: otaḥ pro­tāś ca saṃ­vyā­pya : ota­pro­tāḥ sa­maṃ vyā­pya ti­ṣṭha­nty asmin ka­le­va­re III, V, VI, VII, VIII, XIII: ti­ṣṭha­nti sma ka­le­va­re IV: ti­ṣṭhā­nti­sma ka­le­va­ro XI, XII: ti­ṣṭha­nti­smin ka­le­va­re  ||32||
vāyusaṃcāradakṣakāḥ vā­yu­saṃ­cā­ra­kṣa­kaḥV
otaprotāś susaṃvyāpya ota­pro­tā­bhi­saṃ­khyā­pyaII, IVota­pro­tā­bhi­saṃ­vyā­pyaIII, VIII, XI, XIII, XV, XVIota­pro­tā­bhya­saṃ­vyā­pyaVota­pro­tā­bhyaḥ saṃ­vyā­pyaVIotaḥ­pro­tā­bhi­saṃ­vyā­pyaVIIotaḥ pro­tāś ca saṃ­vyā­pyaXIIota­pro­tāḥ sa­maṃ vyā­pya
tiṣṭhanty asmin kalevare ti­ṣṭha­nti sma ka­le­va­reIII, V, VI, VII, VIII, XIIIti­ṣṭhā­nti­sma ka­le­va­roIVti­ṣṭha­nti­smin ka­le­va­reXI, XII
sū­rya­ma­ṇḍa­la­ma­dhya­sthaḥ II: sū­rya­ma­ṇḍa­la­ma­dhya­stho XI: sū­rya­ma­ṇḍa­la­ma­dhya­stha ka­lā­dvā­da­śa­saṃ­yu­taḥ |
va­sti­de­śe jva­ladII, IV: ja­ladva­hnir va­rta­te VII: va­hni­va­rta­te cā­nna­pā­ca­kaḥ V: cā­tra­pā­va­kaḥ  ||33||
sūryamaṇḍalamadhyasthaḥ sū­rya­ma­ṇḍa­la­ma­dhya­sthoIIsū­rya­ma­ṇḍa­la­ma­dhya­sthaXI
jvalad ja­ladII, IV
vahnir vartate va­hni­va­rta­teVII
cānnapācakaḥ cā­tra­pā­va­kaḥV
vai­śvā­na­rā­gnir eṣā vai I, IX, X: eṣa vai­śvā­na­ro­gnir vai II, VIII, XIII: vai­śvā­na­ro­gnir eṣo vai IV: vai­śvā­na­rā­gni­re­khā vai XII: vai­śvā­na­rā­gnir evai­ṣo XIV: vai­śvā­na­ro­gnir eṣo­ccai­rma mama tejo'ṃśa V: tejo'ṃsa saṃ­bha­vaḥ VII: saṃ­bha­vāḥ  |
ka­ro­ti vi­vi­dhaṃ pā­kaṃ prā­ṇi­nāṃ de­ham āsthi­taḥ VII: de­ham āsthi­tāḥ  ||34||
vaiśvānarāgnir eṣā vai eṣa vai­śvā­na­ro­gnir vaiI, IX, Xvai­śvā­na­ro­gnir eṣo vaiII, VIII, XIIIvai­śvā­na­rā­gni­re­khā vaiIVvai­śvā­na­rā­gnir evai­ṣoXIIvai­śvā­na­ro­gnir eṣo­ccai­rmaXIV
tejo'ṃśa tejo'ṃsaV
saṃbhavaḥ saṃ­bha­vāḥVII
deham āsthitaḥ de­ham āsthi­tāḥVII
āyuḥ­pra­dā­ya­ko va­hnir ba­laṃ VI: va­bi­laṃ pu­ṣṭiṃ II: pu­ṣṭaṃ II: pu­ṣṭi da­dā­ti sa II, III, IV, V, VI, VII, VIII, XI, XII, XIII, XIV: sa  |
śa­rī­ra­pā­ṭa­va­ñcā­pi XV, XVI: śa­rī­ra­pā­ṭa­va­ñcā­ri dhva­sta­ro­ga II: dhū­ste­ro­gaḥ XI: dhva­ste­ro­gaḥ XII: dhva­stā­ro­ga XIV: dhva­sta­ro­gā sa­mu­dbha­vaḥ II, XI: sa­mu­dbha­vet VIII, XII: sa­mu­dbha­vam  ||35||
balaṃ va­bi­laṃVI
puṣṭiṃ pu­ṣṭaṃIIpu­ṣṭiII
sa saII, III, IV, V, VI, VII, VIII, XI, XII, XIII, XIV
śarīrapāṭavañcāpi śa­rī­ra­pā­ṭa­va­ñcā­riXV, XVI
dhvastaroga dhū­ste­ro­gaḥIIdhva­ste­ro­gaḥXIdhva­stā­ro­gaXIIdhva­sta­ro­gāXIV
samudbhavaḥ sa­mu­dbha­vetII, XIsa­mu­dbha­vamVIII, XII
ta­smād vaiIII: ta­smā­vaiśvā­na­rā­gniṃ ca pra­jvā­lya vi­dhi­vat su­dhīḥ |
ta­smi­nn annaṃ hu­ned yogī III, VII, XIII: hu­ted yogī pra­tya­haṃ gu­ru­śi­kṣa­yā XI: gu­ru­śi­khya­yā XIII: gu­ru­śi­kṣa­vā  ||36||
tasmād vai ta­smā­vaiIII
huned yogī hu­ted yogīIII, VII, XIII
guruśikṣayā gu­ru­śi­khya­yāXIgu­ru­śi­kṣa­vāXIII
bra­hmā­ṇḍa­saṃ­jña­ke dehe VII: deho sthā­nā­ni syur ba­hū­ni XII: vi­vi­dhā­ni ca XIV: tu  |
ma­yo­ktā­ni XII: va­rttaṃ­te vi pra­dhā­nā­ni jñā­ta­vyā­nī­ha V: jñā­ta­vyā­pī VI: jñā­ta­vyā­mī śā­stra­ke XII: śā­stra­ke  ||37||
dehe dehoVII
syur bahūni vi­vi­dhā­niXII
ca tuXIV
mayoktāni va­rttaṃ­te viXII
jñātavyānīha jñā­ta­vyā­pīVjñā­ta­vyā­mīVI
śāstrake śā­stra­keXII
nā­nā­pra­kā­ra­nā­mā­ni XII: nā­nā­vi­dhā­ni nā­mā­ni sthā­nā­ni II, XI: bhū­ta­le III, VII: ta­lā­ni IV: sthā­nā­bhi VII, XII: ta­ttvā­ni XIV: sthā­nā vi­vi­dhā­ni II, III, VII, XI: ba­hu­dhā­pi XIII: ba­hu­dhā­ni ca II: vā  |
va­rta­nte II, V, XIII: va­rta­te vi­gra­he tāni ka­thi­tuṃ nai­va śa­kya­te ||38||
nānāprakāranāmāni nā­nā­vi­dhā­ni nā­mā­niXII
sthānāni bhū­ta­leII, XIta­lā­niIII, VIIsthā­nā­bhiIVta­ttvā­niVII, XIIsthā­nāXIV
vividhāni ba­hu­dhā­piII, III, VII, XIba­hu­dhā­niXIII
ca II
vartante va­rta­teII, V, XIII
itthaṃ XII: Xtthaṃ pra­ka­lpi­te V: pra­ka­lpi­to VI: pra­ka­lpa­te dehe VI: Xhe jīvo VI: jīve va­sa­ti IV: va­śa­ti sa­rva­gaḥ |
anā­di­vā­sa­nā­mā­lā'la­ṅkṛ­taḥ II, VII, VIII, IX, X, XI, XII, XIII, XIV: anā­di­vā­sa­nā­mā­lā­laṃ­kṛ­taḥ IV, V: ....mā­lā­la'ṛtā ka­rma­śṛ­ṅkha­laḥ I: ka­rma­śa­kha­laḥ V: ka­rma­śṛ­ṅkha­lā VII: sa­rva­śṛ­ṅkha­laḥ  ||39||
itthaṃ XtthaṃXII
prakalpite pra­ka­lpi­toVpra­ka­lpa­teVI
dehe XheVI
jīvo jīveVI
vasati va­śa­tiIV
anādivāsanāmālā'laṅkṛtaḥ anā­di­vā­sa­nā­mā­lā­laṃ­kṛ­taḥII, VII, VIII, IX, X, XI, XII, XIII, XIV....mā­lā­la'ṛtāIV, V
karmaśṛṅkhalaḥ ka­rma­śa­kha­laḥIka­rma­śṛ­ṅkha­lāVsa­rva­śṛ­ṅkha­laḥVII
nā­nā­vi­dha­gu­ṇo­pe­taḥ IV, V, VI, XII, XIV: nā­nā­vi­dha­gu­ṇo­pe­to sa­rva­vyā­pā­ra­kā­ra­kaḥ |
pū­rvā­rji­tā­ni ka­rmā­ṇi bhu­na­kti vi­vi­dhā­ni ca ||40||
nānāvidhaguṇopetaḥ nā­nā­vi­dha­gu­ṇo­pe­toIV, V, VI, XII, XIV
yad yat saṃ­dṛ­śya­te loke sa­rvaṃ tat ka­rma­saṃ­bha­vam |
sa­rvaḥ I, IX, X: sa­rvā II, VII, XI: sa­rvaṃ III, VIII, XIII: sa­rva IV, V, VI, XII, XIV: sa­rvān ka­rmā­nu­sā­re­ṇa ja­ntur bho­gān bhu­na­kti II: ja­ntur bho­gā bhu­na­kti IV: ja­ntu bho­gān bhu­na­kti vai ||41||
sarvaḥ sa­rvāI, IX, Xsa­rvaṃII, VII, XIsa­rvaIII, VIII, XIIIsa­rvānIV, V, VI, XII, XIV
jantur bhogān bhunakti ja­ntur bho­gā bhu­na­ktiIIja­ntu bho­gān bhu­na­ktiIV
ye ye kā­mā­da­yo do­ṣāḥ IV, V: doṣā su­kha­duḥ­kha­pra­dā­ya­kāḥ |
te te sa­rve I, IX, X: sa­rva pra­va­rta­nte jīve I, IV, IX, X, XV, XVI: jīva ka­rmā­nu­sā­ra­taḥ ||42||
doṣāḥ doṣāIV, V
sarve sa­rvaI, IX, X
jīve jīvaI, IV, IX, X, XV, XVI
pu­ṇyo­pa­ra­kta II: puṃ­so­pa­ra­kta III, VII: pu­ṇyo­pa­ra­ktaḥ XI: puṃ­saḥ pa­ra­kta cai­ta­nye II: cai­ta­nyaṃ III, VII: cai­ta­nyaḥ IV: cai­ta­nyaiḥ V, VI, XI: cai­ta­nyaṃ prā­ṇān prī­ṇā­ti II, III, XI: prā­ṇo­lpo­yā­ti IV: prā­ṇān prā­yā­ti V, VI: prā­ṇān prī­yā­ti VII, VIII, IX, X: prā­ṇā­lpo­yā­ti ke­va­lam |
bā­hye pu­ṇya­ma­yaṃ VII: pu­ṇye­ma­yaṃ XV, XVI: pu­ṇya­ma­ta­maṃ prā­pya XIV: pra­pya bho­jya­va­stu sva­yaṃ bha­vet ||43||
puṇyoparakta puṃ­so­pa­ra­ktaIIpu­ṇyo­pa­ra­ktaḥIII, VIIpuṃ­saḥ pa­ra­ktaXI
caitanye cai­ta­nyaṃIIcai­ta­nyaḥIII, VIIcai­ta­nyaiḥIVcai­ta­nyaṃV, VI, XI
prāṇān prīṇāti prā­ṇo­lpo­yā­tiII, III, XIprā­ṇān prā­yā­tiIVprā­ṇān prī­yā­tiV, VIprā­ṇā­lpo­yā­tiVII, VIII, IX, X
puṇyamayaṃ pu­ṇye­ma­yaṃVIIpu­ṇya­ma­ta­maṃXV, XVI
prāpya pra­pyaXIV
ta­taḥ V: tat tat ka­rma­ba­lāt puṃ­saḥ XI: puṃ­saḥ su­khaṃ vā duḥ­kham eva ca II: vā  |
pā­po­pa­ra­kta II: mā­yo­pa­ra­kta IV, V, VI, VIII, IX, X, XII, XIII, XIV: pā­po­pa­ra­ktaṃ cai­ta­nyaṃ II, III, VII, XI: cai­ta­nya nai­va II, III, VII, XI: me­vaṃ ti­ṣṭha­ti ni­ści­tam ||44||
tataḥ tat tatV
puṃsaḥ puṃ­saḥXI
ca II
pāpoparakta mā­yo­pa­ra­ktaIIpā­po­pa­ra­ktaṃIV, V, VI, VIII, IX, X, XII, XIII, XIV
caitanyaṃ cai­ta­nyaII, III, VII, XI
naiva me­vaṃII, III, VII, XI
na ta­dbhi­nno II, XI: ta­dbhi­nnaṃ VII: ta­dbhi­nne bha­vet so 'pi II, III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV: bha­vet sopi ta­dbhi­nno II, IV, V, VI, XI, XII, XIV: ta­dbhi­nnaṃ na tu kiṃ­ca­na |
mā­yo­pa­hi­ta XI: mā­yo­pa­hi­taṃ XIV: mā­yo­pi­hi­ta cai­ta­nyāt II, III, VII, XI: cai­ta­nyaṃ sa­rvaṃ III: sa­rva va­stu pra­jā­ya­te |
ya­thā­kā­le 'pi II: ya­thā kā­loṃ­tha IV, V, VI, VIII, X, XII, XIII: ya­thā kā­lo­pa XI: ya­thā­kā­lo­pi XIV: ya­thā­lo­ko­pa bho­gā­ya II: ja­ntū­nāṃ XI: ja­ntū­nā ja­ntū­nāṃ II: bho­go­pi XI: bho­go­ya VII: ja­ntū­nā vi­vi­dho­dbha­vaḥ IV, V, VI, VIII, X, XII, XIII, XIV: vi­vi­dho­dbha­vaṃ  ||45||
tadbhinno ta­dbhi­nnaṃII, XIta­dbhi­nneVII
bhavet so 'pi bha­vet sopiII, III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV
tadbhinno ta­dbhi­nnaṃII, IV, V, VI, XI, XII, XIV
māyopahita mā­yo­pa­hi­taṃXImā­yo­pi­hi­taXIV
caitanyāt cai­ta­nyaṃII, III, VII, XI
sarvaṃ sa­rvaIII
yathākāle 'pi ya­thā kā­loṃ­thaIIya­thā kā­lo­paIV, V, VI, VIII, X, XII, XIIIya­thā­kā­lo­piXIya­thā­lo­ko­paXIV
bhogāya ja­ntū­nāṃIIja­ntū­nāXI
jantūnāṃ bho­go­piIIbho­go­yaXIja­ntū­nāVII
vividhodbhavaḥ vi­vi­dho­dbha­vaṃIV, V, VI, VIII, X, XII, XIII, XIV
ya­thā do­ṣa­va­śāc chu­ktau ra­ja­tā­ro­pa­ṇaṃ VII: ra­ja­to­ro­pa­ṇa bha­vet XII: bha­vat  |
ta­thā V, IX, X: ya­thā sva­ka­rma­do­ṣād vai bra­hma­ṇy āro­pya­te IV: bra­hma­ṇy āro­pya­tā ja­gat ||46||
rajatāropaṇaṃ ra­ja­to­ro­pa­ṇaVII
bhavet bha­vatXII
tathā ya­thāV, IX, X
brahmaṇy āropyate bra­hma­ṇy āro­pya­tāIV
sa­vā­sa­nā III: sa­vā­sa­na IV: sva­vā­sa­nā V: sa­vā­sa­nād bhra­mo­tpa­nno­nmū­la II, IV, VI, IX, XIII: bhra­mo­tpa­nno­mū­la VIII: bhra­mo­tpa­nno­mū­laṃ XIV: bhra­mo­bja­ga­to­vi nāti VI: nāśi XIV: nāśa sa­ma­rtha­nam |
utpa­nnañ ced īdṛ­śaṃ II: utpa­nnaṃ ce­dṛ­śaṃ ca IV: utpa­nna ced idṛ­śaṃ VII: utpa­nnaṃ ced īdṛ­śyaṃ syāj jñā­naṃ II: syā­jñā­naṃ III, VII, IX, X, XI: syāt jñā­naṃ IV, V, XII, XIV: syād jñā­naṃ VI, VIII, XIII: syā­jñ jñā­naṃ mo­kṣa­pra­sā­dha­nam II, III, VII, VIII, IX, X, XI, XIII: ta­nmo­kṣa­dā­ya­kaṃ IV, V, VI, XII, XIV: ta­nmo­kṣa­sā­dha­nam  ||47||
savāsanā sa­vā­sa­naIIIsva­vā­sa­nāIVsa­vā­sa­nādV
bhramotpannonmūla bhra­mo­tpa­nno­mū­laII, IV, VI, IX, XIIIbhra­mo­tpa­nno­mū­laṃVIIIbhra­mo­bja­ga­to­viXIV
nāti nāśiVInāśaXIV
utpannañ ced īdṛśaṃ utpa­nnaṃ ce­dṛ­śaṃ caIIutpa­nna ced idṛ­śaṃIVutpa­nnaṃ ced īdṛ­śyaṃVII
syāj jñānaṃ syā­jñā­naṃIIsyāt jñā­naṃIII, VII, IX, X, XIsyād jñā­naṃIV, V, XII, XIVsyā­jñ jñā­naṃVI, VIII, XIII
mokṣaprasādhanam ta­nmo­kṣa­dā­ya­kaṃII, III, VII, VIII, IX, X, XI, XIIIta­nmo­kṣa­sā­dha­namIV, V, VI, XII, XIV
sā­kṣād vi­śe­ṣa I, III, VII, IX, XV, XVI: sā­kṣād vai­śe­ṣa XII: sā­kṣād vi­ṣa­ye­ṣu dṛ­ṣṭis tu sā­kṣā­tkā­ri­ṇi II: sā­kṣā­tkā­rā­ya VII: sā­tvā­tkā­ri­ṇi XI: sā­kṣā­tkā­rā­yā vi­bhra­me XIV: Xbhra­me  |
kā­ra­ṇaṃ XIV: ka­ra­ṇaṃ nā­nya­thā yu­ktyā XI: yu­kta­yāṃ sa­tyaṃ sa­tyaṃ ma­yo­di­tam VIII: na saṃ­śa­yaḥ  ||48||
sākṣād viśeṣa sā­kṣād vai­śe­ṣaI, III, VII, IX, XV, XVIsā­kṣād vi­ṣa­ye­ṣuXII
sākṣātkāriṇi sā­kṣā­tkā­rā­yaIIsā­tvā­tkā­ri­ṇiVIIsā­kṣā­tkā­rā­yāXI
vibhrame Xbhra­meXIV
kāraṇaṃ ka­ra­ṇaṃXIV
yuktyā yu­kta­yāṃXI
mayoditam na saṃ­śa­yaḥVIII
sā­kṣā­tkā­ri­bhra­me II, XI: sā­kṣā­tkā­ra­bhra­me IV, XII, XIV: sā­kṣā­tkā­ri­bhra­maṃ V, VI: sā­kṣā­tkā­ri­bhra­māt VIII: sā­kṣā­tkā­ri­bhra­met sā­kṣā­tsā­kṣā­tkā­ri­ṇi II, IV, IX, X: XXsā­kṣā­tkā­ri­ṇi II: sā­kṣā­tsā­kṣā­tka­ri­ṇi VII, VIII, XI, XII: XXsā­kṣā­tkā­ri­ṇī XII: sā­kṣā­nkā­ri­ṇi nā­śa­yet II: nā­śa­yet pra­māḥ III, IX, X, XI: nā­śa­yet pra­mā VII: nā­śa­yat pra­mā VIII: nā­śyet pra­bhā  |
so 'ham asmī­ti , , VI, XII, XIV: so­hi­nā­stī­ti II, XI: so­ha­nā­stī­ti IV: so­hi­nā­sti iti VII: sne­ha­nā­stī­ti VIII, IX, X, XIII: so'haṃ­nā­stī­ti XV, XVI: sa­hi­nā­stī­ti saṃ­sā­re XI: sāṃ­sā­re bhra­mo VI: bhya­mo nai­va ni­va­rta­te II: yā­va­ddhi­vi­dya­te  ||49||
sākṣātkāribhrame sā­kṣā­tkā­ra­bhra­meII, XIsā­kṣā­tkā­ri­bhra­maṃIV, XII, XIVsā­kṣā­tkā­ri­bhra­mātV, VIsā­kṣā­tkā­ri­bhra­metVIII
sākṣātsākṣātkāriṇi XXsā­kṣā­tkā­ri­ṇiII, IV, IX, Xsā­kṣā­tsā­kṣā­tka­ri­ṇiIIXXsā­kṣā­tkā­ri­ṇīVII, VIII, XI, XIIsā­kṣā­nkā­ri­ṇiXII
nāśayet nā­śa­yet pra­māḥIInā­śa­yet pra­māIII, IX, X, XInā­śa­yat pra­māVIInā­śyet pra­bhāVIII
so 'ham asmīti so­hi­nā­stī­ti, , VI, XII, XIVso­ha­nā­stī­tiII, XIso­hi­nā­sti itiIVsne­ha­nā­stī­tiVIIso'haṃ­nā­stī­tiVIII, IX, X, XIIIsa­hi­nā­stī­tiXV, XVI
saṃsāre sāṃ­sā­reXI
bhramo bhya­moVI
naiva nivartate yā­va­ddhi­vi­dya­teII
mi­thyā­jñā­na XI: mi­thyā­bhū­ta ni­vṛ­ttis tu VI: ni­vṛ­ttiḥ­stu XIV: ni­vṛ­tis tu vi­śe­ṣa XIV: vi­śe­ṣā da­rśa­nād bha­vet |
anya­thā na ni­vṛ­ttiḥ VI: ni­vṛ­ti VII, VIII: ni­vṛ­tti syād dṛ­śya­te ra­ja­ta­bhra­maḥ III, XI: ra­ja­ta­bhra­me VII: ra­ja­taḥ bhra­me VIII: ra­ja­taḥ bhra­maḥ XIV: ra­ja­ta­bhra­bhaḥ ||50|| II: ślo­ka anu­pa­la­bdh
mithyājñāna mi­thyā­bhū­taXI
nivṛttis tu ni­vṛ­ttiḥ­stuVIni­vṛ­tis tuXIV
viśeṣa vi­śe­ṣāXIV
nivṛttiḥ ni­vṛ­tiVIni­vṛ­ttiVII, VIII
rajatabhramaḥ ra­ja­ta­bhra­meIII, XIra­ja­taḥ bhra­meVIIra­ja­taḥ bhra­maḥVIIIra­ja­ta­bhra­bhaḥXIV
||50|| ślo­ka anu­pa­la­bdhII
yā­van no II: tā­van no III: yo­van no tpa­dya­te jñā­naṃ sā­kṣā­tkā­re II, III, IV, V, VI, VII, VIII, IX, XI, XII, XIII, XIV: sā­kṣā­tkā­raṃ ni­ra­ñja­ne II, V, VIII, XI, XIII: ni­raṃ­ja­naṃ XIV: XXja­ne  |
tā­vat sa­rvā­ṇi bhū­tā­ni dṛ­śya­nte V: dṛ­śya­te vi­vi­dhā­ni ca II, III, VII, VIII, IX, X, XI, XII, XIII: vai IV: ‘ca’ ke ana­nta­ra ‘dhā­ni’ adhi­ka pā­ṭha  ||51||
yāvan no tā­van noIIyo­van noIII
sākṣātkāre sā­kṣā­tkā­raṃII, III, IV, V, VI, VII, VIII, IX, XI, XII, XIII, XIV
nirañjane ni­raṃ­ja­naṃII, V, VIII, XI, XIIIXXja­neXIV
dṛśyante dṛ­śya­teV
ca vaiII, III, VII, VIII, IX, X, XI, XII, XIII‘ca’ ke ana­nta­ra ‘dhā­ni’ adhi­ka pā­ṭhaIV
yadā ka­rmā­rji­taṃ II, XI: ka­rmā­rji­to de­haṃ II, XI: deho ni­rvā­ṇe II, VII, XII, XIII: ni­rvā­ṇa sā­dha­naṃ bha­vet |
tadā śa­rī­ra­va­ha­naṃ V: śa­rī­ra­vaṃ­ha­naṃ XI: śa­rī­ra­va­ha­ṇaṃ sa­pha­laṃ II: sa­ka­laṃ syān na cā­nya­thā XII: vā­nya­thā  ||52||
karmārjitaṃ ka­rmā­rji­toII, XI
dehaṃ dehoII, XI
nirvāṇe ni­rvā­ṇaII, VII, XII, XIII
śarīravahanaṃ śa­rī­ra­vaṃ­ha­naṃVśa­rī­ra­va­ha­ṇaṃXI
saphalaṃ sa­ka­laṃII
cānyathā vā­nya­thāXII
yā­dṛ­śī vā­sa­nā­mā­lā I, XV, XVI: vā­sa­nā­mū­lā va­rta­te jī­va­saṃ­gi­nī |
tā­dṛ­śaṃ IV: yā­dṛ­śaṃ ca­ra­te I, X, XV, XVI: va­ha­te ja­ntuḥ kṛ­tyā­kṛ­tya­vi­dhau III: kṛ­tyā­kṛ­tyā­vi­dhau bhra­mam II: bhra­maṃ­na XIII: bhra­mau  ||53||
vāsanāmālā vā­sa­nā­mū­lāI, XV, XVI
tādṛśaṃ yā­dṛ­śaṃIV
carate va­ha­teI, X, XV, XVI
kṛtyākṛtyavidhau kṛ­tyā­kṛ­tyā­vi­dhauIII
bhramam bhra­maṃ­naIIbhra­mauXIII
saṃ­sā­ra­sā­ga­raṃ XI: saṃ­sā­ra­sā­gaṃ­raṃ ta­rttuṃ VI, XI: tu­rtta ya­dī­cched V, XI: ya­di­cche­da yo­ga­sā­dha­kaḥ |
kṛ­tvā va­rṇā­śra­maṃ ka­rma V: dha­rma pha­la­va­rjaṃ IX, XIII: pha­la­va­rjaṃ : pha­la­va­ju da­śra XIV: pha­la­va­rja ta­dā­ca­ret IV, VI, XII, XIV: na­mā­ca­ret  ||54||
saṃsārasāgaraṃ saṃ­sā­ra­sā­gaṃ­raṃXI
tarttuṃ tu­rttaVI, XI
yadīcched ya­di­cche­daV, XI
karma dha­rmaV
phalavarjaṃ pha­la­va­rjaṃIX, XIIIpha­la­va­ju da­śrapha­la­va­rjaXIV
tadācaret na­mā­ca­retIV, VI, XII, XIV
vi­ṣa­yā­sa­kta XII: vi­ṣa­yā­śa­kta pu­ru­ṣā IV: pu­ru­ṣaḥ V, VI: pu­ru­ṣa VII: pu­ru­ṣo XI: pu­ru­ṣāḥ vi­ṣa­ye­ṣu III: vai­ṣa­yi­ka IV: vai­ṣā­yi­ka VII: vi­ṣa­yi­ka VIII, XIII: vai­ṣa­yai­ka XII: vai­ṣā­yī­ka XIV: vi­ṣa­yai­ka su­khe­psa­vaḥ V: su­kho­tsa­vaḥ VI: Xkhe­psa­vaḥ VII: su­khe­śra­vaḥ  |
va­co­bhi­ru­ddha II: va­co­va­ru­ddha II: va­co­ni­ru­ddha IV, V, VI, VIII, XIII, XIV: va­co­bhi­ru­ddhā VII: va­co­vi­ru­ddhā XI: va­co­va­rūṃ­ddha XII: va­co­bhi­ru­ddhāṃ ni­rvā­ṇā III: ni­rva­ṇā IV, V, VI, VII, XII, XIII, XIV: ni­rvā­ṇāt VIII: ni­rva­ṇāt XI: ni­rvā­ṇāḥ va­rta­nte pā­pa­ka­rma­ṇi II: pā­pa­ka­rma­bhiḥ  ||55||
viṣayāsakta vi­ṣa­yā­śa­ktaXII
puruṣā pu­ru­ṣaḥIVpu­ru­ṣaV, VIpu­ru­ṣoVIIpu­ru­ṣāḥXI
viṣayeṣu vai­ṣa­yi­kaIIIvai­ṣā­yi­kaIVvi­ṣa­yi­kaVIIvai­ṣa­yai­kaVIII, XIIIvai­ṣā­yī­kaXIIvi­ṣa­yai­kaXIV
sukhepsavaḥ su­kho­tsa­vaḥVXkhe­psa­vaḥVIsu­khe­śra­vaḥVII
vacobhiruddha va­co­va­ru­ddhaIIva­co­ni­ru­ddhaIIva­co­bhi­ru­ddhāIV, V, VI, VIII, XIII, XIVva­co­vi­ru­ddhāVIIva­co­va­rūṃ­ddhaXIva­co­bhi­ru­ddhāṃXII
nirvāṇā ni­rva­ṇāIIIni­rvā­ṇātIV, V, VI, VII, XII, XIII, XIVni­rva­ṇātVIIIni­rvā­ṇāḥXI
pāpakarmaṇi pā­pa­ka­rma­bhiḥII
ātmā­nam ātma­nā pa­śyan na kiṃ­cid iha IV: ki­ñcid ihi XI: kiṃ­vid iha XIV: kiṃ­ci­ha­rū pa­śya­ti |
tadā ka­rma­pa­ri­tyā­ge IV: ka­rma­pa­ri­tyā­go V: ka­rma­pa­ri­tyā­ga na doṣo 'sti II, III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV: do­ṣo­sti ma­taṃ mama ||56||
kiṃcid iha ki­ñcid ihiIVkiṃ­vid ihaXIkiṃ­ci­ha­rūXIV
karmaparityāge ka­rma­pa­ri­tyā­goIVka­rma­pa­ri­tyā­gaV
doṣo 'sti do­ṣo­stiII, III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV
kā­mā­da­yo vi­lī­ya­nte jñā­nād eva na cā­nya­thā XIV: ca­nya­thā  |
abhā­ve sa­rva­ta­ttvā­nāṃ II, VII: sa­rva­sa­tvā­nāṃ XIV: sa­rva­ta­tvā­nāṃ XVI: sa­rva­na­tvā­vāṃ sva­yaṃ II: sva­pa IV, V, VI, XII, XIV: sva­yaṃ XV: sva­ya ta­ttvaṃ II: taṃ­taṃ pra­kā­śa­te III: pra­kā­śya­te VIII: pra­kā­śa­yet  ||57||
cānyathā ca­nya­thāXIV
sarvatattvānāṃ sa­rva­sa­tvā­nāṃII, VIIsa­rva­ta­tvā­nāṃXIVsa­rva­na­tvā­vāṃXVI
svayaṃ sva­paIIsva­yaṃIV, V, VI, XII, XIVsva­yaXV
tattvaṃ taṃ­taṃII
prakāśate pra­kā­śya­teIIIpra­kā­śa­yetVIII

iti śrī­śi­va­saṃ­hi­tā­yāṃ yo­ga­śā­stre īśva­ra­pā­rva­tī saṃ­vā­de dvi­tī­yaḥ pa­ṭa­laḥ I, II, III, IV, VII, XI, XII, XVI: anu­pa­la­bdha II, V, VIII, IX, X, XIII: iti śrī śi­va­saṃ­hi­tā­yāṃ jñā­na­ta­ttve īśva­ra­pā­rva­tī saṃ­vā­de yo­ga­śā­stre dvi­tī­yaḥ pa­ṭa­laḥ VI: iti yo. dvi­tī­ya pa­ṭa­laḥ XIV: iti śrī yo­ga­śā­stre jñā­na­ta­tve dvi­tī­yaḥ pa­ṭa­laḥ XV: iti śrī­śi­va­saṃ­hi­tā­yāṃ yo­ga­pra­ka­tha­ne ta­ttva­jñā­naṃ nāma dvi­tī­yaḥ pa­ṭa­laḥ