User Tools


Kaivalya Dhama 2018

  • Siglum: KD

Third English edition.

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent 399 pages.
History
Date of production 2018 CE.
Place of origin India

Published in 2018 by Kaivalyadhama in Lonavla.


  • KD

dvitīyaḥ paṭalaḥ

īśvarovāca

dehe 'smin vartate meruḥ saptadvīpasamanvitaḥ |
saritaḥ sāgarās tatra kṣetrāṇi kṣetrapālakāḥ ||1||
ṛṣayo munayaḥ sarve nakṣatrāṇi grahās tathā |
puṇyatīrthāni pīṭhāni vartante pīṭhadevatāḥ ||2||
sṛṣṭisaṃhārakartārau bhramantau śaśibhāskarau |
nabho vāyuś ca vahniś ca jalaṃ pṛthvī tathaiva ca ||3||
trailokye yāni bhūtāni tāni sarvāṇi dehataḥ |
meru saṃveṣṭya sarvatra vyavahāraḥ pravartate ||4||
jānāti yaḥ sarvam idaṃ sa yogī nātra saṃśayaḥ ||5||
brahmāṇḍasaṃjñake dehe yathādeśaṃ vyavasthitaḥ |
meruśṛṅge sudhāraśmir dviraṣṭakalayā yutaḥ |
vartate 'harniśaṃ so 'pi sudhāṃ varṣaty adhomukhaḥ ||6||
tato 'mṛtaṃ dvidhābhūtaṃ yāti sūkṣmaṃ yathā ca vai |
iḍāmārgeṇa puṣṭyarthaṃ yāti mandākinī jalam ||7||
puṣṇāti sakalaṃ deham iḍāmārgeṇa niścitam |
eṣa pīyūṣaraśmir hi vāmapārśve vyavasthitaḥ ||8||
aparaḥ śuddhadugdhābhaḥ haṭhāt karṣati maṇḍalāt |
madhyamārgeṇa sṛṣṭyarthaṃ merau saṃyāti candramā ||9||
merumūle sthitaḥ sūryaḥ kalādvādaśasaṃyutaḥ |
dakṣiṇe pathi raśmibhir vahaty ūrdhvaṃ prajāpatiḥ ||10||
pīyūṣaraśminiryāsaṃ dhātūṃś ca grasati dhruvam |
samīramaṇḍale sūryo bhramate sarvavigrahe ||11||
eṣā sūryaparāmūrtiḥ nirvāṇaṃ dakṣiṇe pathi |
vahate lagnayogena sṛṣṭisaṃhārakārikā ||12||
sārdhalakṣatrayaṃ nāḍyaḥ santi dehāntare nṛṇām |
pradhānabhūtā nāḍyas tu tāsu mukhyāś caturdaśa ||13||

atha caturdaśa nāḍyaḥ

suṣumṇeḍā piṅgalā ca gāndhārī hastijihvikā |
kuhūḥ sarasvatī pūṣā śaṃkhinī ca payasvinī ||14||
vāruṇy alambusā caiva viśvodarī yaśasvinī |
etāsu tisro mukhyāḥ syuḥ piṅgaleḍā suṣumṇikā ||15||
tisṛṣv ekā suṣumṇaiva mukhyā sā yogivallabhā |
anyās tadāśrayaṃ kṛtvā nāḍyaḥ santi hi dehinām ||16||
nāḍyas tu tā adhovaktrāḥ padmatantunibhāḥ sthitāḥ |
pṛṣṭhavaṃśaṃ samāśritya somasūryāgnirūpiṇī ||17||
tāsāṃ madhye gatā nāḍī citrā sā mama vallabhā |
brahmarandhrañ ca tatraiva sūkṣmāt sūkṣmataraṃ śubham ||18||
pañcavarṇojjvalā śuddhā suṣumṇāmadhyacāriṇī |
dehasyopādhirūpā sā suṣumṇāmadhyarūpiṇī ||19||
divyamārgam idaṃ proktam amṛtānandakārakam |
dhyānamātreṇa yogīndro duritaughaṃ vināśayet ||20||
gudāt tu dvyaṃgulād ūrdhvaṃ meḍhrāt tu dvyaṅgulād adhaḥ |
caturaṃgulavistāraṃ ādhāraṃ vartate samam ||21||
tasminn ādhārapadme ca karṇikāyāṃ suśobhanā |
trikoṇā vartate yoniḥ sarvatantreṣu gopitā ||22||
tatra vidyullatākārā kuṇḍalī paradevatā |
sārddhatrikarā kuṭilā suṣumṇāmārgasaṃsthitā ||23||
jagatsaṃsṛṣṭirūpā sā nirmāṇe satatodyatā |
vācām avācyā vāgdevī sadā devair namaskṛtā ||24||
iḍāI: raṃḍānāmnī tu yā nāḍī VI: nāḍi vāmamārge XII: vāmabhāge XV, XVI: dakṣamārge vyavasthitā |
madhyanāḍīṃ I, XV, XVI: suṣumṇāyāṃ III, IV, V, VII, VIII, XI, XII: madhyanāḍī VI: madhyanāḍiṃ samāśliṣya vāmaI, X, XV, XVI: dakṣaVIII: madhyanāsāpuṭe gatā ||25||
iḍā raṃḍāI
nāḍī nāḍiVI
vāmamārge vāmabhāgeXIIdakṣamārgeXV, XVI
madhyanāḍīṃ suṣumṇāyāṃI, XV, XVImadhyanāḍīIII, IV, V, VII, VIII, XI, XIImadhyanāḍiṃVI
vāma dakṣaI, X, XV, XVImadhyaVIII
piṅgalānāma VII: pigalānāmni nāḍī XI: naḍī dakṣaII: dakṣemārge vyavasthitā |
suṣumṇāṃ sā I: madhyanāḍīṃ III, XV, XVI: suṣumṇā sā VIII: suṣumṇāyāṃ samāśliṣya IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV, XV, XVI: samāśliṣṭā dakṣaI, XV, XVI: dakṣanāsāpuṭeII, III, V, VI, VII, VIII, IX, X, XI, XIII: nāsāpuṭe gatā ||26||
piṅgalānāma pigalānāmniVII
nāḍī naḍīXI
dakṣa dakṣeII
suṣumṇāṃ sā madhyanāḍīṃIsuṣumṇā sāIII, XV, XVIsuṣumṇāyāṃVIII
samāśliṣya samāśliṣṭāIV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV, XV, XVI
dakṣa dakṣaI, XV, XVI
nāsāpuṭe nāsāpuṭeII, III, V, VI, VII, VIII, IX, X, XI, XIII
iḍāpiṅgalayor madhye suṣumṇā III, VIII, XI, XIII: yāṃ VII: stu bhavet khalu |
ṣaṭVIII, IX, XIII, XIV: ṣaṭsusthāneṣu ca VIII, IX, XI, XII, XIII: anupalabdha ṣaṭśaktiṃ ṣaṭpadmaṃ II, III, V, XI, XII, XIII, XIV: ṣaṭcakraṃ IV: ṣaṭcakra yogino viduḥ ||27||
yāṃIII, VIII, XI, XIIIstuVII
ṣaṭ ṣaṭsuVIII, IX, XIII, XIV
ca anupalabdhaVIII, IX, XI, XII, XIII
ṣaṭpadmaṃ ṣaṭcakraṃII, III, V, XI, XII, XIII, XIVṣaṭcakraIV
pañcasthānaṃ IV, V, , XII: paṃcasthāna XIV: paṃcasthāne XV, XVI: paṃcasthānaṃ suṣumṇāyā II, IV, V, VI, VII, XI, XIV: suṣumṇāyāṃ nāmāni IV: nāmānī syur bahūni IV: syur bahūni ca VII, XIII: syubahūni ca XIV: nisyur bahūni ca ca |
prayojanavaśāt tāni II: prajñayābuddhasākṣīni III, VII: prayojanapraśāntāni VI: prayojanavaśātāni XI: prajñayābuddhisākṣīṇi jñātavyānīha XI: jñātavyāniha śāstrataḥ II, III, IV, V, VII, VIII, IX, X, XI, XII, XIII, XIV: śāstrake ||28||
pañcasthānaṃ paṃcasthānaIV, V, , XIIpaṃcasthāneXIVpaṃcasthānaṃXV, XVI
suṣumṇāyā suṣumṇāyāṃII, IV, V, VI, VII, XI, XIV
nāmāni nāmānīIV
syur bahūni syur bahūni caIVsyubahūni caVII, XIIInisyur bahūni caXIV
prayojanavaśāt tāni prajñayābuddhasākṣīniIIprayojanapraśāntāniIII, VIIprayojanavaśātāniVIprajñayābuddhisākṣīṇiXI
jñātavyānīha jñātavyānihaXI
śāstrataḥ śāstrakeII, III, IV, V, VII, VIII, IX, X, XI, XII, XIII, XIV
anyā santy aparā I, XV, XVI: anyā yā 'sty aparā II, XI: anyā yā tu parā III, VIII: anyāyāstvaparā IV, IX, X, XIII: anyayāsty aparā V, VI: anya yā ha parā VII: anyayās tv aparā XII: ito yāsty aparā XIV: piṅgalāyā ha parā nāḍyo I, II, III, IV, V, VI, VII, VIII, IX, X, XII, XIII, XIV, XV, XVI: nāḍī XI: Xḍī mūlādhārāt samutthitāḥ I: mūlādhārāt sumuśchitā II, XI: mūlādhārāt samusthitā IV: mūlādhārāt sumutthitā XIII: mulādhārāt samusthitā |
rasanāmeḍhra VI, VIII, IX, X, XIII: rasanāmeṃḍhra nayanaṃ II, IV, V, VI, VII, VIII, IX, XI, XII, XIII, XIV: nayana pādāṅguṣṭhe II, III, VIII, IX, XI, XII: pādāṃguṣṭhaṃ IV: pādāṃguṣṭhakaṃ IV, VI, XIII, XIV: pādāṃguṣṭaṃ ca śrotrakam XI: śrotṛkam || 29||
anyā santy aparā anyā yā 'sty aparāI, XV, XVIanyā yā tu parāII, XIanyāyāstvaparāIII, VIIIanyayāsty aparāIV, IX, X, XIIIanya yā ha parāV, VIanyayās tv aparāVIIito yāsty aparāXIIpiṅgalāyā ha parāXIV
nāḍyo nāḍīI, II, III, IV, V, VI, VII, VIII, IX, X, XII, XIII, XIV, XV, XVIXḍīXI
mūlādhārāt samutthitāḥ mūlādhārāt sumuśchitāImūlādhārāt samusthitāII, XImūlādhārāt sumutthitāIVmulādhārāt samusthitāXIII
rasanāmeḍhra rasanāmeṃḍhraVI, VIII, IX, X, XIII
nayanaṃ nayanaII, IV, V, VI, VII, VIII, IX, XI, XII, XIII, XIV
pādāṅguṣṭhe pādāṃguṣṭhaṃII, III, VIII, IX, XI, XIIpādāṃguṣṭhakaṃIVpādāṃguṣṭaṃIV, VI, XIII, XIV
śrotrakam śrotṛkamXI
kukṣikakṣāṅguṣṭhavarṇaṃ I, X: kukṣikakṣāṃguṣṭhakarṇaṃ I, II, VII, VIII, IX, XIII: dakṣanetrāṃguṣṭhakarṇa XI: dakṣanetra āṃguṣṭhakarṇa : dakṣaneśaṃguṣṭhakarṇaṃ sarvāṅgaṃ IX: sarvāṃga pāyukukṣikam VI: pāyukūkṣikam XV: pāyukukṣika |
labdhāntā vai nivartante II, III, VII: labdhānivartate sā vai IV, V, VI, VIII, IX, XI, XII, XIII, XIV: labdhvā nivartate sā vai X: labdhvātāṃ vai nivartate yathādeśa XI: yathādeśaṃ samudbhavāḥ II: samudbhāvaḥ III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV: samudbhavā ||30||
kukṣikakṣāṅguṣṭhavarṇaṃ kukṣikakṣāṃguṣṭhakarṇaṃI, XdakṣanetrāṃguṣṭhakarṇaI, II, VII, VIII, IX, XIIIdakṣanetra āṃguṣṭhakarṇaXIdakṣaneśaṃguṣṭhakarṇaṃ
sarvāṅgaṃ sarvāṃgaIX
pāyukukṣikam pāyukūkṣikamVIpāyukukṣikaXV
labdhāntā vai nivartante labdhānivartate sā vaiII, III, VIIlabdhvā nivartate sā vaiIV, V, VI, VIII, IX, XI, XII, XIII, XIVlabdhvātāṃ vai nivartateX
yathādeśa yathādeśaṃXI
samudbhavāḥ samudbhāvaḥIIsamudbhavāIII, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV
etābhya eva nāḍībhyaḥ VIII: nāḍibhyaḥ śākhopaśākhataḥ II: śosoyaṃśeṣataḥ IV: śāṣoXXṣataḥ XV, XII: XXpaXXtaḥ XIII: śākhopaśākhanaḥ kramāt |
sārdha XV: sārdhaṃ lakṣatrayaṃ jātaṃ VIII, X, XIII: mānaṃ yathābhāgaṃ II, III, V, VI, VII, XI: yathābhāga vyavasthitam ||31||
nāḍībhyaḥ nāḍibhyaḥVIII
śākhopaśākhataḥ śosoyaṃśeṣataḥIIśāṣoXXṣataḥIVXXpaXXtaḥXV, XIIśākhopaśākhanaḥXIII
sārdha sārdhaṃXV
jātaṃ mānaṃVIII, X, XIII
yathābhāgaṃ yathābhāgaII, III, V, VI, VII, XI
etā bhogavahā nāḍyo vāyusaṃcāradakṣakāḥ V: vāyusaṃcārakṣakaḥ |
otaprotāś susaṃvyāpya II, IV: otaprotābhisaṃkhyāpya III, VIII, XI, XIII, XV, XVI: otaprotābhisaṃvyāpya V: otaprotābhyasaṃvyāpya VI: otaprotābhyaḥ saṃvyāpya VII: otaḥprotābhisaṃvyāpya XII: otaḥ protāś ca saṃvyāpya : otaprotāḥ samaṃ vyāpya tiṣṭhanty asmin kalevare III, V, VI, VII, VIII, XIII: tiṣṭhanti sma kalevare IV: tiṣṭhāntisma kalevaro XI, XII: tiṣṭhantismin kalevare ||32||
vāyusaṃcāradakṣakāḥ vāyusaṃcārakṣakaḥV
otaprotāś susaṃvyāpya otaprotābhisaṃkhyāpyaII, IVotaprotābhisaṃvyāpyaIII, VIII, XI, XIII, XV, XVIotaprotābhyasaṃvyāpyaVotaprotābhyaḥ saṃvyāpyaVIotaḥprotābhisaṃvyāpyaVIIotaḥ protāś ca saṃvyāpyaXIIotaprotāḥ samaṃ vyāpya
tiṣṭhanty asmin kalevare tiṣṭhanti sma kalevareIII, V, VI, VII, VIII, XIIItiṣṭhāntisma kalevaroIVtiṣṭhantismin kalevareXI, XII
sūryamaṇḍalamadhyasthaḥ II: sūryamaṇḍalamadhyastho XI: sūryamaṇḍalamadhyastha kalādvādaśasaṃyutaḥ |
vastideśe jvaladII, IV: jaladvahnir vartate VII: vahnivartate cānnapācakaḥ V: cātrapāvakaḥ ||33||
sūryamaṇḍalamadhyasthaḥ sūryamaṇḍalamadhyasthoIIsūryamaṇḍalamadhyasthaXI
jvalad jaladII, IV
vahnir vartate vahnivartateVII
cānnapācakaḥ cātrapāvakaḥV
vaiśvānarāgnir eṣā vai I, IX, X: eṣa vaiśvānarognir vai II, VIII, XIII: vaiśvānarognir eṣo vai IV: vaiśvānarāgnirekhā vai XII: vaiśvānarāgnir evaiṣo XIV: vaiśvānarognir eṣoccairma mama tejo'ṃśa V: tejo'ṃsa saṃbhavaḥ VII: saṃbhavāḥ |
karoti vividhaṃ pākaṃ prāṇināṃ deham āsthitaḥ VII: deham āsthitāḥ ||34||
vaiśvānarāgnir eṣā vai eṣa vaiśvānarognir vaiI, IX, Xvaiśvānarognir eṣo vaiII, VIII, XIIIvaiśvānarāgnirekhā vaiIVvaiśvānarāgnir evaiṣoXIIvaiśvānarognir eṣoccairmaXIV
tejo'ṃśa tejo'ṃsaV
saṃbhavaḥ saṃbhavāḥVII
deham āsthitaḥ deham āsthitāḥVII
āyuḥpradāyako vahnir balaṃ VI: vabilaṃ puṣṭiṃ II: puṣṭaṃ II: puṣṭi dadāti sa II, III, IV, V, VI, VII, VIII, XI, XII, XIII, XIV: sa |
śarīrapāṭavañcāpi XV, XVI: śarīrapāṭavañcāri dhvastaroga II: dhūsterogaḥ XI: dhvasterogaḥ XII: dhvastāroga XIV: dhvastarogā samudbhavaḥ II, XI: samudbhavet VIII, XII: samudbhavam ||35||
balaṃ vabilaṃVI
puṣṭiṃ puṣṭaṃIIpuṣṭiII
sa saII, III, IV, V, VI, VII, VIII, XI, XII, XIII, XIV
śarīrapāṭavañcāpi śarīrapāṭavañcāriXV, XVI
dhvastaroga dhūsterogaḥIIdhvasterogaḥXIdhvastārogaXIIdhvastarogāXIV
samudbhavaḥ samudbhavetII, XIsamudbhavamVIII, XII
tasmād vaiIII: tasmāvaiśvānarāgniṃ ca prajvālya vidhivat sudhīḥ |
tasminn annaṃ huned yogī III, VII, XIII: huted yogī pratyahaṃ guruśikṣayā XI: guruśikhyayā XIII: guruśikṣavā ||36||
tasmād vai tasmāvaiIII
huned yogī huted yogīIII, VII, XIII
guruśikṣayā guruśikhyayāXIguruśikṣavāXIII
brahmāṇḍasaṃjñake dehe VII: deho sthānāni syur bahūni XII: vividhāni ca XIV: tu |
mayoktāni XII: varttaṃte vi pradhānāni jñātavyānīha V: jñātavyāpī VI: jñātavyāmī śāstrake XII: śāstrake ||37||
dehe dehoVII
syur bahūni vividhāniXII
ca tuXIV
mayoktāni varttaṃte viXII
jñātavyānīha jñātavyāpīVjñātavyāmīVI
śāstrake śāstrakeXII
nānāprakāranāmāni XII: nānāvidhāni nāmāni sthānāni II, XI: bhūtale III, VII: talāni IV: sthānābhi VII, XII: tattvāni XIV: sthānā vividhāni II, III, VII, XI: bahudhāpi XIII: bahudhāni ca II: vā |
vartante II, V, XIII: vartate vigrahe tāni kathituṃ naiva śakyate ||38||
nānāprakāranāmāni nānāvidhāni nāmāniXII
sthānāni bhūtaleII, XItalāniIII, VIIsthānābhiIVtattvāniVII, XIIsthānāXIV
vividhāni bahudhāpiII, III, VII, XIbahudhāniXIII
ca II
vartante vartateII, V, XIII
itthaṃ XII: Xtthaṃ prakalpite V: prakalpito VI: prakalpate dehe VI: Xhe jīvo VI: jīve vasati IV: vaśati sarvagaḥ |
anādivāsanāmālā'laṅkṛtaḥ II, VII, VIII, IX, X, XI, XII, XIII, XIV: anādivāsanāmālālaṃkṛtaḥ IV, V: ....mālāla'ṛtā karmaśṛṅkhalaḥ I: karmaśakhalaḥ V: karmaśṛṅkhalā VII: sarvaśṛṅkhalaḥ ||39||
itthaṃ XtthaṃXII
prakalpite prakalpitoVprakalpateVI
dehe XheVI
jīvo jīveVI
vasati vaśatiIV
anādivāsanāmālā'laṅkṛtaḥ anādivāsanāmālālaṃkṛtaḥII, VII, VIII, IX, X, XI, XII, XIII, XIV....mālāla'ṛtāIV, V
karmaśṛṅkhalaḥ karmaśakhalaḥIkarmaśṛṅkhalāVsarvaśṛṅkhalaḥVII
nānāvidhaguṇopetaḥ IV, V, VI, XII, XIV: nānāvidhaguṇopeto sarvavyāpārakārakaḥ |
pūrvārjitāni karmāṇi bhunakti vividhāni ca ||40||
nānāvidhaguṇopetaḥ nānāvidhaguṇopetoIV, V, VI, XII, XIV
yad yat saṃdṛśyate loke sarvaṃ tat karmasaṃbhavam |
sarvaḥ I, IX, X: sarvā II, VII, XI: sarvaṃ III, VIII, XIII: sarva IV, V, VI, XII, XIV: sarvān karmānusāreṇa jantur bhogān bhunakti II: jantur bhogā bhunakti IV: jantu bhogān bhunakti vai ||41||
sarvaḥ sarvāI, IX, XsarvaṃII, VII, XIsarvaIII, VIII, XIIIsarvānIV, V, VI, XII, XIV
jantur bhogān bhunakti jantur bhogā bhunaktiIIjantu bhogān bhunaktiIV
ye ye kāmādayo doṣāḥ IV, V: doṣā sukhaduḥkhapradāyakāḥ |
te te sarve I, IX, X: sarva pravartante jīve I, IV, IX, X, XV, XVI: jīva karmānusārataḥ ||42||
doṣāḥ doṣāIV, V
sarve sarvaI, IX, X
jīve jīvaI, IV, IX, X, XV, XVI
puṇyoparakta II: puṃsoparakta III, VII: puṇyoparaktaḥ XI: puṃsaḥ parakta caitanye II: caitanyaṃ III, VII: caitanyaḥ IV: caitanyaiḥ V, VI, XI: caitanyaṃ prāṇān prīṇāti II, III, XI: prāṇolpoyāti IV: prāṇān prāyāti V, VI: prāṇān prīyāti VII, VIII, IX, X: prāṇālpoyāti kevalam |
bāhye puṇyamayaṃ VII: puṇyemayaṃ XV, XVI: puṇyamatamaṃ prāpya XIV: prapya bhojyavastu svayaṃ bhavet ||43||
puṇyoparakta puṃsoparaktaIIpuṇyoparaktaḥIII, VIIpuṃsaḥ paraktaXI
caitanye caitanyaṃIIcaitanyaḥIII, VIIcaitanyaiḥIVcaitanyaṃV, VI, XI
prāṇān prīṇāti prāṇolpoyātiII, III, XIprāṇān prāyātiIVprāṇān prīyātiV, VIprāṇālpoyātiVII, VIII, IX, X
puṇyamayaṃ puṇyemayaṃVIIpuṇyamatamaṃXV, XVI
prāpya prapyaXIV
tataḥ V: tat tat karmabalāt puṃsaḥ XI: puṃsaḥ sukhaṃ vā duḥkham eva ca II: vā |
pāpoparakta II: māyoparakta IV, V, VI, VIII, IX, X, XII, XIII, XIV: pāpoparaktaṃ caitanyaṃ II, III, VII, XI: caitanya naiva II, III, VII, XI: mevaṃ tiṣṭhati niścitam ||44||
tataḥ tat tatV
puṃsaḥ puṃsaḥXI
ca II
pāpoparakta māyoparaktaIIpāpoparaktaṃIV, V, VI, VIII, IX, X, XII, XIII, XIV
caitanyaṃ caitanyaII, III, VII, XI
naiva mevaṃII, III, VII, XI
na tadbhinno II, XI: tadbhinnaṃ VII: tadbhinne bhavet so 'pi II, III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV: bhavet sopi tadbhinno II, IV, V, VI, XI, XII, XIV: tadbhinnaṃ na tu kiṃcana |
māyopahita XI: māyopahitaṃ XIV: māyopihita caitanyāt II, III, VII, XI: caitanyaṃ sarvaṃ III: sarva vastu prajāyate |
yathākāle 'pi II: yathā kāloṃtha IV, V, VI, VIII, X, XII, XIII: yathā kālopa XI: yathākālopi XIV: yathālokopa bhogāya II: jantūnāṃ XI: jantūnā jantūnāṃ II: bhogopi XI: bhogoya VII: jantūnā vividhodbhavaḥ IV, V, VI, VIII, X, XII, XIII, XIV: vividhodbhavaṃ ||45||
tadbhinno tadbhinnaṃII, XItadbhinneVII
bhavet so 'pi bhavet sopiII, III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV
tadbhinno tadbhinnaṃII, IV, V, VI, XI, XII, XIV
māyopahita māyopahitaṃXImāyopihitaXIV
caitanyāt caitanyaṃII, III, VII, XI
sarvaṃ sarvaIII
yathākāle 'pi yathā kāloṃthaIIyathā kālopaIV, V, VI, VIII, X, XII, XIIIyathākālopiXIyathālokopaXIV
bhogāya jantūnāṃIIjantūnāXI
jantūnāṃ bhogopiIIbhogoyaXIjantūnāVII
vividhodbhavaḥ vividhodbhavaṃIV, V, VI, VIII, X, XII, XIII, XIV
yathā doṣavaśāc chuktau rajatāropaṇaṃ VII: rajatoropaṇa bhavet XII: bhavat |
tathā V, IX, X: yathā svakarmadoṣād vai brahmaṇy āropyate IV: brahmaṇy āropyatā jagat ||46||
rajatāropaṇaṃ rajatoropaṇaVII
bhavet bhavatXII
tathā yathāV, IX, X
brahmaṇy āropyate brahmaṇy āropyatāIV
savāsanā III: savāsana IV: svavāsanā V: savāsanād bhramotpannonmūla II, IV, VI, IX, XIII: bhramotpannomūla VIII: bhramotpannomūlaṃ XIV: bhramobjagatovi nāti VI: nāśi XIV: nāśa samarthanam |
utpannañ ced īdṛśaṃ II: utpannaṃ cedṛśaṃ ca IV: utpanna ced idṛśaṃ VII: utpannaṃ ced īdṛśyaṃ syāj jñānaṃ II: syājñānaṃ III, VII, IX, X, XI: syāt jñānaṃ IV, V, XII, XIV: syād jñānaṃ VI, VIII, XIII: syājñ jñānaṃ mokṣaprasādhanam II, III, VII, VIII, IX, X, XI, XIII: tanmokṣadāyakaṃ IV, V, VI, XII, XIV: tanmokṣasādhanam ||47||
savāsanā savāsanaIIIsvavāsanāIVsavāsanādV
bhramotpannonmūla bhramotpannomūlaII, IV, VI, IX, XIIIbhramotpannomūlaṃVIIIbhramobjagatoviXIV
nāti nāśiVInāśaXIV
utpannañ ced īdṛśaṃ utpannaṃ cedṛśaṃ caIIutpanna ced idṛśaṃIVutpannaṃ ced īdṛśyaṃVII
syāj jñānaṃ syājñānaṃIIsyāt jñānaṃIII, VII, IX, X, XIsyād jñānaṃIV, V, XII, XIVsyājñ jñānaṃVI, VIII, XIII
mokṣaprasādhanam tanmokṣadāyakaṃII, III, VII, VIII, IX, X, XI, XIIItanmokṣasādhanamIV, V, VI, XII, XIV
sākṣād viśeṣa I, III, VII, IX, XV, XVI: sākṣād vaiśeṣa XII: sākṣād viṣayeṣu dṛṣṭis tu sākṣātkāriṇi II: sākṣātkārāya VII: sātvātkāriṇi XI: sākṣātkārāyā vibhrame XIV: Xbhrame |
kāraṇaṃ XIV: karaṇaṃ nānyathā yuktyā XI: yuktayāṃ satyaṃ satyaṃ mayoditam VIII: na saṃśayaḥ ||48||
sākṣād viśeṣa sākṣād vaiśeṣaI, III, VII, IX, XV, XVIsākṣād viṣayeṣuXII
sākṣātkāriṇi sākṣātkārāyaIIsātvātkāriṇiVIIsākṣātkārāyāXI
vibhrame XbhrameXIV
kāraṇaṃ karaṇaṃXIV
yuktyā yuktayāṃXI
mayoditam na saṃśayaḥVIII
sākṣātkāribhrame II, XI: sākṣātkārabhrame IV, XII, XIV: sākṣātkāribhramaṃ V, VI: sākṣātkāribhramāt VIII: sākṣātkāribhramet sākṣātsākṣātkāriṇi II, IV, IX, X: XXsākṣātkāriṇi II: sākṣātsākṣātkariṇi VII, VIII, XI, XII: XXsākṣātkāriṇī XII: sākṣānkāriṇi nāśayet II: nāśayet pramāḥ III, IX, X, XI: nāśayet pramā VII: nāśayat pramā VIII: nāśyet prabhā |
so 'ham asmīti , , VI, XII, XIV: sohināstīti II, XI: sohanāstīti IV: sohināsti iti VII: snehanāstīti VIII, IX, X, XIII: so'haṃnāstīti XV, XVI: sahināstīti saṃsāre XI: sāṃsāre bhramo VI: bhyamo naiva nivartate II: yāvaddhividyate ||49||
sākṣātkāribhrame sākṣātkārabhrameII, XIsākṣātkāribhramaṃIV, XII, XIVsākṣātkāribhramātV, VIsākṣātkāribhrametVIII
sākṣātsākṣātkāriṇi XXsākṣātkāriṇiII, IV, IX, XsākṣātsākṣātkariṇiIIXXsākṣātkāriṇīVII, VIII, XI, XIIsākṣānkāriṇiXII
nāśayet nāśayet pramāḥIInāśayet pramāIII, IX, X, XInāśayat pramāVIInāśyet prabhāVIII
so 'ham asmīti sohināstīti, , VI, XII, XIVsohanāstītiII, XIsohināsti itiIVsnehanāstītiVIIso'haṃnāstītiVIII, IX, X, XIIIsahināstītiXV, XVI
saṃsāre sāṃsāreXI
bhramo bhyamoVI
naiva nivartate yāvaddhividyateII
mithyājñāna XI: mithyābhūta nivṛttis tu VI: nivṛttiḥstu XIV: nivṛtis tu viśeṣa XIV: viśeṣā darśanād bhavet |
anyathā na nivṛttiḥ VI: nivṛti VII, VIII: nivṛtti syād dṛśyate rajatabhramaḥ III, XI: rajatabhrame VII: rajataḥ bhrame VIII: rajataḥ bhramaḥ XIV: rajatabhrabhaḥ ||50|| II: śloka anupalabdh
mithyājñāna mithyābhūtaXI
nivṛttis tu nivṛttiḥstuVInivṛtis tuXIV
viśeṣa viśeṣāXIV
nivṛttiḥ nivṛtiVInivṛttiVII, VIII
rajatabhramaḥ rajatabhrameIII, XIrajataḥ bhrameVIIrajataḥ bhramaḥVIIIrajatabhrabhaḥXIV
||50|| śloka anupalabdhII
yāvan no II: tāvan no III: yovan no tpadyate jñānaṃ sākṣātkāre II, III, IV, V, VI, VII, VIII, IX, XI, XII, XIII, XIV: sākṣātkāraṃ nirañjane II, V, VIII, XI, XIII: niraṃjanaṃ XIV: XXjane |
tāvat sarvāṇi bhūtāni dṛśyante V: dṛśyate vividhāni ca II, III, VII, VIII, IX, X, XI, XII, XIII: vai IV: ‘ca’ ke anantara ‘dhāni’ adhika pāṭha ||51||
yāvan no tāvan noIIyovan noIII
sākṣātkāre sākṣātkāraṃII, III, IV, V, VI, VII, VIII, IX, XI, XII, XIII, XIV
nirañjane niraṃjanaṃII, V, VIII, XI, XIIIXXjaneXIV
dṛśyante dṛśyateV
ca vaiII, III, VII, VIII, IX, X, XI, XII, XIII‘ca’ ke anantara ‘dhāni’ adhika pāṭhaIV
yadā karmārjitaṃ II, XI: karmārjito dehaṃ II, XI: deho nirvāṇe II, VII, XII, XIII: nirvāṇa sādhanaṃ bhavet |
tadā śarīravahanaṃ V: śarīravaṃhanaṃ XI: śarīravahaṇaṃ saphalaṃ II: sakalaṃ syān na cānyathā XII: vānyathā ||52||
karmārjitaṃ karmārjitoII, XI
dehaṃ dehoII, XI
nirvāṇe nirvāṇaII, VII, XII, XIII
śarīravahanaṃ śarīravaṃhanaṃVśarīravahaṇaṃXI
saphalaṃ sakalaṃII
cānyathā vānyathāXII
yādṛśī vāsanāmālā I, XV, XVI: vāsanāmūlā vartate jīvasaṃginī |
tādṛśaṃ IV: yādṛśaṃ carate I, X, XV, XVI: vahate jantuḥ kṛtyākṛtyavidhau III: kṛtyākṛtyāvidhau bhramam II: bhramaṃna XIII: bhramau ||53||
vāsanāmālā vāsanāmūlāI, XV, XVI
tādṛśaṃ yādṛśaṃIV
carate vahateI, X, XV, XVI
kṛtyākṛtyavidhau kṛtyākṛtyāvidhauIII
bhramam bhramaṃnaIIbhramauXIII
saṃsārasāgaraṃ XI: saṃsārasāgaṃraṃ tarttuṃ VI, XI: turtta yadīcched V, XI: yadiccheda yogasādhakaḥ |
kṛtvā varṇāśramaṃ karma V: dharma phalavarjaṃ IX, XIII: phalavarjaṃ : phalavaju daśra XIV: phalavarja tadācaret IV, VI, XII, XIV: namācaret ||54||
saṃsārasāgaraṃ saṃsārasāgaṃraṃXI
tarttuṃ turttaVI, XI
yadīcched yadicchedaV, XI
karma dharmaV
phalavarjaṃ phalavarjaṃIX, XIIIphalavaju daśraphalavarjaXIV
tadācaret namācaretIV, VI, XII, XIV
viṣayāsakta XII: viṣayāśakta puruṣā IV: puruṣaḥ V, VI: puruṣa VII: puruṣo XI: puruṣāḥ viṣayeṣu III: vaiṣayika IV: vaiṣāyika VII: viṣayika VIII, XIII: vaiṣayaika XII: vaiṣāyīka XIV: viṣayaika sukhepsavaḥ V: sukhotsavaḥ VI: Xkhepsavaḥ VII: sukheśravaḥ |
vacobhiruddha II: vacovaruddha II: vaconiruddha IV, V, VI, VIII, XIII, XIV: vacobhiruddhā VII: vacoviruddhā XI: vacovarūṃddha XII: vacobhiruddhāṃ nirvāṇā III: nirvaṇā IV, V, VI, VII, XII, XIII, XIV: nirvāṇāt VIII: nirvaṇāt XI: nirvāṇāḥ vartante pāpakarmaṇi II: pāpakarmabhiḥ ||55||
viṣayāsakta viṣayāśaktaXII
puruṣā puruṣaḥIVpuruṣaV, VIpuruṣoVIIpuruṣāḥXI
viṣayeṣu vaiṣayikaIIIvaiṣāyikaIVviṣayikaVIIvaiṣayaikaVIII, XIIIvaiṣāyīkaXIIviṣayaikaXIV
sukhepsavaḥ sukhotsavaḥVXkhepsavaḥVIsukheśravaḥVII
vacobhiruddha vacovaruddhaIIvaconiruddhaIIvacobhiruddhāIV, V, VI, VIII, XIII, XIVvacoviruddhāVIIvacovarūṃddhaXIvacobhiruddhāṃXII
nirvāṇā nirvaṇāIIInirvāṇātIV, V, VI, VII, XII, XIII, XIVnirvaṇātVIIInirvāṇāḥXI
pāpakarmaṇi pāpakarmabhiḥII
ātmānam ātmanā paśyan na kiṃcid iha IV: kiñcid ihi XI: kiṃvid iha XIV: kiṃciharū paśyati |
tadā karmaparityāge IV: karmaparityāgo V: karmaparityāga na doṣo 'sti II, III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV: doṣosti mataṃ mama ||56||
kiṃcid iha kiñcid ihiIVkiṃvid ihaXIkiṃciharūXIV
karmaparityāge karmaparityāgoIVkarmaparityāgaV
doṣo 'sti doṣostiII, III, IV, V, VI, VII, VIII, IX, X, XI, XII, XIII, XIV
kāmādayo vilīyante jñānād eva na cānyathā XIV: canyathā |
abhāve sarvatattvānāṃ II, VII: sarvasatvānāṃ XIV: sarvatatvānāṃ XVI: sarvanatvāvāṃ svayaṃ II: svapa IV, V, VI, XII, XIV: svayaṃ XV: svaya tattvaṃ II: taṃtaṃ prakāśate III: prakāśyate VIII: prakāśayet ||57||
cānyathā canyathāXIV
sarvatattvānāṃ sarvasatvānāṃII, VIIsarvatatvānāṃXIVsarvanatvāvāṃXVI
svayaṃ svapaIIsvayaṃIV, V, VI, XII, XIVsvayaXV
tattvaṃ taṃtaṃII
prakāśate prakāśyateIIIprakāśayetVIII

iti śrīśivasaṃhitāyāṃ yogaśāstre īśvarapārvatī saṃvāde dvitīyaḥ paṭalaḥ I, II, III, IV, VII, XI, XII, XVI: anupalabdha II, V, VIII, IX, X, XIII: iti śrī śivasaṃhitāyāṃ jñānatattve īśvarapārvatī saṃvāde yogaśāstre dvitīyaḥ paṭalaḥ VI: iti yo. dvitīya paṭalaḥ XIV: iti śrī yogaśāstre jñānatatve dvitīyaḥ paṭalaḥ XV: iti śrīśivasaṃhitāyāṃ yogaprakathane tattvajñānaṃ nāma dvitīyaḥ paṭalaḥ