User Tools


Vasu 1914

The Siva Samhita

Edited by Rai Bahadur Srisa Chandra Vasu

Published in 1914 by The Pâṇini Office, Bhuvaneśwari Âśrama in Bahadurganj, Allahabad.

  • Siglum: EV

This is a transcription of the Śivasaṃhitā from the 1914 edition by Vasu.

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent 87 pages.
History
Date of production 1914 CE.
Place of origin India

  • EV
dehe 'smin vartate meruḥ saptadvīpasamanvitaḥ |
saritaḥ sāgarāḥ śailāḥ kṣetrāṇi kṣetrapālakāḥ || 2-1 ||
ṛṣayo munayaḥ sarve nakṣatrāṇi grahās tathā |
puṇyatīrthāni pīṭhāni vartante pīṭhadevatāḥ || 2-2 ||
sṛṣṭisaṃhārakartārau bhramantau śaśibhāskarau |
nabho vāyuś ca vahniś ca jalaṃ pṛthvī tathaiva ca || 2-3 ||
trailokye yāni bhūtāni tāni sarvāṇi dehataḥ |
meruṃ saṃveṣṭya sarvatra vyavahāraḥ pravartate || 2-4 ||
jānāti yaḥ sarvam idaṃ sa yogī nātra saṃśayaḥ || 2-5 ||
brahmāṇḍasaṃjñake dehe yathādeśaṃ vyavasthitaḥ |
meruśṛṃge sudhāraśmir bahiraṣṭakalāyutaḥ || 2-6 ||
vartate 'harniśaṃ so 'pi sudhāṃ varṣaty adhomukhaḥ |
tato 'mṛtaṃ dvidhābhūtaṃ yāti sūkṣmaṃ yathā ca vai || 2-7 ||
iḍāmārgeṇa puṣṭyarthaṃ yāti mandākinījalam |
puṣṇāti sakalaṃ deham iḍāmārgeṇa niścitam || 2-8 ||
eṣa pīyūṣaraśmir hi vāmapārśve vyavasthitaḥ ||
aparaḥ śuddhadugdhābho haṭhāt karṣati maṇḍalāt |
madhyamārgeṇa sṛṣṭyarthaṃ merau saṃyāti candramāḥ || 2-9 ||
merumūle sthitaḥ sūryaḥ kalādvādaśasaṃyutaḥ |
dakṣiṇe pathi raśmibhir vahaty ūrdhvaṃ prajāpatiḥ || 2-10 ||
pīyūṣaraśminiryāsaṃ dhātūṃś ca grasati dhruvam |
samīramaṇḍale sūryo bhramate sarvavigrahe || 2-11 ||
eṣā sūryaparāmūrtiḥ nirvāṇaṃ dakṣiṇe pathi |
vahate lagnayogena sṛṣṭisaṃhārakārakaḥ || 2-12 ||
sārdhalakṣatrayaṃ nāḍyaḥ santi dehāntare nṛṇām |
pradhānabhūtā nāḍyas tu tāsu mukhyāś caturdaśaḥ || 2-13 ||
suṣumṇeḍā piṃgalā ca gāṃdhārī hastijihvikā |
kuhūḥ sarasvatī pūṣā śaṃkhinī ca payasvanī || 2-14 ||
vāruṇyalambusā caiva viśvodarī yaśasvinī |
etāsu tisro mukhyāḥ syuḥ piṅgaleḍā suṣumṇikā || 2-15 ||
tisṛṣv ekā suṣumṇaiva mukhyā sāyogivallabhā |
anyās tadāśrayaṃ kṛtvā nāḍyaḥ santi hi dehinām || 2-16 ||
nāḍyas tu tā adhovaktrāḥ padmatantunibhāḥ sthitāḥ |
pṛṣṭhavaṃśaṃ samāśritya somasūryāgnirūpiṇī || 2-17 ||
tāsāṃ madhye gatā nāḍī citrā sā mama vallabhā |
brahmarandhrañ ca tatraiva sūkṣmāt sūkṣmataraṃ śubham || 2-18 ||
pañcavarṇojjvalā śuddhā suṣumṇā madhyacāriṇī |
dehasyopādhirūpā sā suṣumṇā madhyarūpiṇī || 2-19 ||
divyamārgam idaṃ proktam amṛtānandakārakam |
dhyānamātreṇa yogīṃdro duritaughaṃ vināśayet || 2-20 ||
gudāt tu dvyaṃgulād ūrdhvaṃ meḍhāt tu dvyaṃgulād adhaḥ |
caturaṃgagulavistāram ādhāraṃ vartate samam || 2-21 ||
tasminn ādhārapadme ca karṇikāyāṃ suśobhanā |
trikoṇā varttate yoniḥ sarvataṃtreṣu gopitā || 2-22 ||
tatra vidyullatākārā kuṇḍalī paradevatā |
sārddhatrikarā kuṭilā suṣumṇā mārgasaṃsthitā || 2-23 ||
jagatsaṃsṛṣṭirūpā sā nirmāṇe satatodyatā |
vācām avācyā vāgdevī sadā devair namaskṛtā || 2-24 ||
iḍānāmnī tu yā nāḍī vāmamārge vyavasthitā |
suṣumṇāyāṃ samāśliṣya dakṣanāsāpuṭe gatā || 2-25 ||
piṅgalā nāma yā nāḍī dakṣamārge vyavasthitā |
madhyanāḍīṃ samāśliṣya vāmanāsāpuṭe gatā || 2-26 ||
iḍāpiṃgalayor madhye suṣumṇā yā bhavet khalu |
ṣaṭsthāneṣu ca ṣaṭśaktiṃ ṣaṭpadmaṃ yogino viduḥ || 2-27 ||
paṃcasthānaṃ suṣumṇāyā nāmāni syur bahūni ca |
prayojanavaśāt tāni jñātavyānīha śāstrataḥ || 2-28 ||
anyā yā 'sty aparā nāḍī mūlādhārāt samutthitā |
rasanāmeḍhranayanaṃ pādāṃguṣṭhe ca śrotrakam ||
kukṣikakṣāṃguṣṭhakarṇaṃ sarvāṃgaṃ pāyukukṣikam |
labdhvā tāṃ vai nivartante yathādeśasamudbhavāḥ || 2-29 ||
etābhya eva nāḍībhyaḥ śakhopaśākhataḥ kramāt |
sārdhalakṣatrayaṃ jātaṃ yathābhāgaṃ vyavasthitam || 2-30 ||
etā bhogavahā nāḍyo vāyusañcāradakṣakāḥ |
otaprotāḥ susaṃvyāpya tiṣṭhanty asmin kalevare || 2-31 ||
sūryamaṇḍalamadhyasthaḥ kalādvādaśasaṃyutaḥ |
vastideśe jvaladvahnir vartate cānnapācakaḥ ||
eṣa vaiśvānarognir vai mama tejoṃśasambhavaḥ |
karoti vividhaṃ pākaṃ prāṇināṃ deham āsthitaḥ || 2-32 ||
āyuḥ pradāyako vahnir balaṃ puṣṭiṃ dadāti saḥ |
śarīrapāṭavañcāpi dhvastarogasamudbhavaḥ || 2-33 ||
tasmād vaiśvānarāgniñ ca prajvālya vidhivat sudhīḥ |
tasminn annaṃ huned yogī pratyahaṃ guruśikṣayā || 2-34 ||
brahmāṇḍasaṃjñake dehe sthānāni syur bahūni ca |
mayoktāni pradhānāni jñātavyānīha śāstrake || 2-35 ||
nānāprakāranāmāni sthānāni vividhāni ca |
vartante vigrahe tāni kathituṃ naiva śakyate || 2-36 ||
itthaṃ prakalpite dehe jīvo vasati sarvagaḥ |
anādivāsanāmālā'laṃkṛtaḥ karmaśaṃkhalaḥ || 2-37 ||
nānāvidhaguṇopetaḥ sarvavyāpārakārakaḥ |
pūrvārjitāni karmāṇi bhunakti vividhāni ca || 2-38 ||
yad yat saṃdṛśyate loke sarvaṃ tatkarmasambhavam |
sarvā karmānusāreṇa jantur bhogān bhunakti vai || 2-39 ||
ye ye kāmādayo doṣāḥ sukhaduḥkhapradāyakāḥ |
te te sarve pravartante jīvakarmānusārataḥ || 2-40 ||
puṇyoparaktacaitanye prāṇān prīṇāti kevalam |
bāhye puṇyamayaṃ prāpya bhojyavastu svayambhavet || 2-41 ||
tataḥ karmabalāt puṃsaḥ sukhaṃ vā duḥkham eva ca |
pāpoparaktacaitanyaṃ naiva tiṣṭhati niścitam ||
na tadbhinno bhavet so 'pi tadbhinno na tu kiñcana |
māyopahitacaitanyāt sarvaṃ vastu prajāyate || 2-42 ||
yathākālepi bhogāya jantūnāṃ vividhodbhavaḥ |
yathā doṣavaśāc chuktau rajatāropaṇaṃ bhavet ||
tathā svakarmadoṣād vai brahmaṇyāropyate jagat || 2-43 ||
savāsanāmramotpannonmūlanātisamarthanam |
utpannañ ced īdṛśaṃ syāj jñānaṃ mokṣaprasādhanam || 2-44 ||
sākṣād vaiśeṣadṛṣṭis tu sākṣātkāriṇi vibhrame |
kāraṇaṃ nānyathā yuktyā satyaṃ satyaṃ mayoditam || 2-45 ||
sākṣātkāribhrame sākṣātsākṣātkāriṇi nāśayet |
so hi nāstīti saṃsāre bhramo naiva nivartate || 2-46 ||
mithyājñānanivṛttis tu viśeṣadarśanād bhavet |
anyathā na nivṛttiḥ syād dṛśyate rajatabhramaḥ || 2-47 ||
yāvan notpadyate jñānaṃ sākṣātkāre nirañjane |
tāvat sarvāṇi bhūtāni dṛśyante vividhāni ca || 2-48 ||
yadā karmārjitaṃ dehaṃ nirvāṇe sādhanaṃ bhavet |
tadā śarīravahanaṃ saphalaṃ syān na cānyathā || 2-49 ||
yādṛśī vāsanā mūlā vartate jīvasaṃginī |
tādṛśaṃ vahate jantuḥ kṛtyākṛtyavidhau bhramam || 2-50 ||
saṃsārasāgaraṃ tartuṃ yadīcched yogasādhakaḥ |
kṛtvā varṇāśramaṃ karma phalavarjaṃ tadācaret || 2-51 ||
viṣayāsaktapuruṣā viṣayeṣu sukhepsavaḥ |
vācābhiruddhanirvāṇā vartante pāpakarmaṇi || 2-52 ||
ātmānam ātmanā paśyan na kiñcid iha paśyati |
tadā karmaparityāge na doṣo 'sti mataṃ mama || 2-53 ||
kāmādayo vilīyante jñānād eva na cānyathā |
abhāve sarvatattvānāṃ svayaṃ tattvaṃ prakāśate || 2-54 ||