User Tools


Gosvami 1903

|| śrī || śivasaṃhitā. (bhāṣāṭīkāsahitā.)

Edited by Gosvāmi

Published in 1903 by Khemarāja Śrīkṛṣṇadāsaśreṣṭhin in Mumbai.

  • Siglum: G

This is a transcription of the Śivasaṃhitā from the 1903 edition by Gosvami.

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent 207 pages.
History
Date of production 1903 CE.19601825
Place of origin India

  • G

atha dvitīyaḥ paṭalaḥ

dehe 'smin vartate meruḥ saptadvīpasamanvitaḥ ||
saritaḥ sāgarāḥ śailāḥ kṣetrāṇi kṣetrapālakāḥ || 1 ||
ṛṣayo munayaḥ sarve nakṣatrāṇi grahās tathā ||
puṇyatīrthāṇi pīṭhāni vartante pīṭhadevatāḥ || 2 ||
sṛṣṭisaṃhārakartārau bhramantau śaśibhāskarau ||
nabho vāyuś ca vahniś ca jalaṃ pṛthvī tathaiva ca || 3 ||
trailokye yāni bhūtāni tāni sarvāṇi dehataḥ ||
meruṃ saṃveṣṭya sarvatra vyavahāraḥ pravartate ||
jānāti yaḥ sarvam idaṃ sa yogī nātra saṃśayaḥ || 4 ||
brahmāṇḍasaṃjñake dehe yathādeśaṃ vyavasthitaḥ ||
meruśṛṅge sudhāraśmir bahiraṣṭakalayāyutaḥ || 5 ||
vartate 'harniśaṃ so 'pi sudhāṃ varṣaty adhomukhaḥ || 6 ||
tato 'mṛtaṃ dvidhābhūtaṃ yāti sūkṣmaṃ yathā ca vai ||
iḍāmārgeṇa puṣṭyarthaṃ yāti mandākinī jalam ||
puṣṇāti sakalaṃ deham iḍāmārgeṇa niścitam || 7 ||
eṣa pīyūṣaraśmir hi vāmapārśve vyavasthitaḥ || 8 ||
aparaḥ śuddhadugdhābho haṭhāt karṣati maṇḍalāt ||
randhramārgeṇa sṛṣṭyarthaṃ merau saṃyāti candramāḥ || 9 ||
merumūle sthitaḥ sūryaḥ kalādvādaśasaṃyutaḥ ||
dakṣiṇe pathi raśmibhir vahaty ūrdhvaṃ prajāpatiḥ || 10 ||
pīyūṣaraśminiryāsaṃ dhātūṃś ca grasati dhruvam ||
samīramaṇḍale sūryo bhramate sarvavigrahe || 11 ||
eṣā sūryaparāmūrtiḥ nirvāṇaṃ dakṣiṇe pathi ||
vahate lagnayogena sṛṣṭisaṃhārakārakaḥ || 12 ||
sārdhalakṣatrayaṃ nāḍyaḥ santi dehāntare nṛṇām ||
pradhānabhūtā nāḍyas tu tāsu mukhyāś caturdaśa || 13 ||
suṣumṇeḍā piṅgalā ca gāṃdhārī hastijihvikā ||
kuhūḥ sarasvatī pūṣā śaṃkhinī ca payasvinī || || 14 || ||
vāruṇy alambusā caiva viśvodarī yaśasvinī ||
etāsu tisro mukhyāḥ syuḥ piṅgaleḍā suṣumṇikā || 15 ||
tisṛṣv ekā suṣumṇaiva mukhyā sā yogivallabhā ||
anyās tadāśrayaṃ kṛtvā nāḍyaḥ santi hi dehinām || 16 ||
nāḍyas tu tā adhovadanāḥ padmatantunibhāḥ sthitāḥ ||
pṛṣṭhavaṃśaṃ samāśritya somasūryāgnirūpiṇī || 17 ||
tāsāṃ madhye gatā nāḍī citrā sā mama vallabhā ||
brahmarandhrañ ca tatraiva sūkṣmāt sūkṣmataraṃ śubham || 18 ||
pañcavarṇojjvalā śuddhā suṣumṇā madhyacāriṇī ||
dehasyopādhirūpā sā suṣumṇā madhyarūpiṇī || 19 ||
divyamārgam idaṃ proktam amṛtānandakārakam ||
dhyānamātreṇa yogīṃdro duritaughaṃ vināśayet || 20 ||
gudāt tu dvyaṃgulād ūrdhvaṃ meḍhrāt tu dvyaṅgulād adhaḥ ||
caturaṃgulavistāraṃ ādhāraṃ vartate samam || 21 ||
tasminn ādhārapadme ca karṇikāyāṃ suśobhanā ||
trikoṇā varttate yoniḥ sarvataṃtreṣu gopitā || 22 ||
tatra vidyullatākārā kuṇḍalī paradevatā ||
sārddhatrikarā kuṭilā suṣumṇā mārgasaṃsthitā || 23 ||
jagatsaṃsṛṣṭirūpā sā nirmāṇe satatodyatā ||
vācām avācyā vāgdevī sadā devair namaskṛtā || 24 ||
iḍānāmnī tu yā nāḍī vāmamārge vyavasthitā ||
suṣumṇāyāṃ samāśliṣya dakṣanāsāpuṭe gatā || 25 ||
piṅgalā nāma yā nāḍī dakṣamārge vyavasthitā ||
suṣumṇā sā samāśliṣya vāmanāsāpuṭe gatā || 26 ||
iḍāpiṅgalayor madhye suṣumṇā yā bhavet khalu ||
ṣaṭsthāneṣu ca ṣaṭśaktiṃ ṣaṭpadmaṃ yogino viduḥ || 27 ||
pañcasthānaṃ suṣumṇāyā nāmāni syur bahūni ca ||
prayojanavaśāt tāni jñātānīha śāstrataḥ || 28 ||
anyā yāsty aparā nāḍī mūlādhārāt samutthitāḥ ||
rasanāmeḍhranayanaṃ pādāṃguṣṭhe ca śrotrakam || 29 ||
kukṣikakṣāṅguṣṭhakarṇaṃ sarvāṅgaṃ pāyukukṣikam ||
labdhvātāṃ vai nivartante yathādeśasamudbhavāḥ || 30 ||
etābhya eva nāḍībhyaḥ śākhopaśākhataḥ kramāt
sārdhalakṣatrayaṃ jātaṃ yathābhāgaṃ vyavasthitam || 31 ||
etā bhogavahā nāḍyo vāyusaṃcāradakṣakāḥ
otāprotāḥ susaṃvyāpya tiṣṭhanty asmin kalevare || 32 ||
sūryamaṇḍalamadhyasthaḥ kalādvādaśasaṃyutaḥ
bastideśe jvaladvahnir vartate cānnapācakaḥ || 33 ||
vaiśvānarāgnir eṣā vai mama tejo 'ṃśasaṃbhavaḥ
karoti vividhaṃ pākaṃ prāṇināṃ deham āsthitaḥ || 34 ||
āyuḥpradāyako vahnir balaṃ puṣṭiṃ dadāti saḥ
śarīrapāṭavañ cāpi dhvastarogasamudbhavaḥ || 35 ||
tasmād vaiśvānarāgniñ ca prajvālya vidhivat sudhīḥ
tasminn annaṃ huned yogī pratyahaṃ guruśikṣayā || 36 ||
brahmāṇḍasaṃjñake dehe sthānāni syur bahūni ca
mayoktāni pradhānāni jñātavyānīha śāstrake || 37 ||
nānāprakāranāmāni sthānāni vividhāni ca
vartante vigrahe tāni kathituṃ naiva śakyate || 38 ||
itthaṃ prakalpite dehe jīvo vasati sarvvagaḥ
anādivāsanāmālā'laṃkṛtaḥ karmaśṛṅkhalaḥ || 39 ||
nānāvidhaguṇopetaḥ sarvavyāpārakārakaḥ
pūrvārjitāni karmāṇi bhunakti vividhāni ca || 40 ||
yad yat saṃdṛśyate loke sarvaṃ tat karmasambhavam
sarvaḥ karmānusāreṇa jantur bhogān bhunakti vai || 41 ||
ye ye kāmādayo doṣāḥ sukhaduḥkhapradāyakāḥ
te te sarve pravartante jīvakarmānusārataḥ || 42 ||
puṇyoparaktacaitanye prāṇān prīṇāti kevalam
bāhye puṇyamayaṃ prāpya bhojyavastu svayam bhavet || 43 ||
tataḥ karmabalāt puṃsaḥ sukhaṃ vā duḥkham eva ca
pāpoparaktacaitanyaṃ naiva tiṣṭhati niścitam || 44 ||
na tadbhinno bhavet so 'pi tadbhinno na tu kiṃcana
māyopahitacaitanyāt sarvaṃ vastu prajāyate || 45 ||
yathākālepi bhogāya jantūnāṃ vividhodbhavaḥ
yathā doṣavaśāc chuktau rajatāropaṇaṃ bhavet
tathā svakarmadoṣād vai brahmaṇy āropyate jagat || 46 ||
savāsanābhramotpannonmūlanātisamarthanam
utpannaṃ ced īdṛśaṃ syāj jñānaṃ mokṣaprasādhanam || 47 ||
sākṣād vaiśeṣadṛṣṭis tu sākṣātkāriṇi vibhrame
karaṇaṃ nānyathā yuktyā satyaṃ satyaṃ mayoditam || 48 ||
sākṣātkāribhrame sākṣāt sākṣātkāriṇi nāśayet
so hi nāstīti saṃsāre bhramo naiva nivartate || 49 ||
mithyājñānanivṛttis tu viśeṣadarśanād bhavet
anyathā na nivṛttiḥ syād dṛśyate rajatabhramaḥ || 50 ||
yāvan notpadyate jñānaṃ sākṣātkāre nirañjane ||
tāvat sarvāṇi bhūtāni dṛśyante vividhāni ca || 51 ||
yadā karmārjitaṃ dehaṃ nirvāṇe sādhanaṃ bhavet ||
tadā śarīravahanaṃ saphalaṃ syān na cānyathā || 52 ||
yādṛśī vāsanā mūlā varttate jīvasaṃginī ||
tādṛśaṃ vahate jantuḥ kṛtyākṛtyavidhau bhramam || 53 ||
saṃsārasāgaraṃ tarttuṃ yadīcched yogasādhakaḥ ||
kṛtvā varṇāśramaṃ karma phalavarjaṃ tadācaret || 54 ||
viṣayāsaktapuruṣā viṣayeṣu sukhepsavaḥ ||
vacobhiruddhanirvāṇā vartante pāpakarmaṇi || 55 ||
ātmānam ātmanā paśyan na kiñcid iha paśyati ||
tadā karmaparityāge na doṣo 'sti mataṃ mama || 56 ||
kāmādayo vilīyante jñānād eva na cānyathā ||
abhāve sarvatattvānāṃ svayaṃ tattvaṃ prakāśate || 57 ||

iti śrīśivasaṃhitāyāṃ haragaurīsaṃvāde yogaprakathane tattvajñānopadeśo nāma dvitīyaḥ paṭalaḥ