User Tools


Mallinson 2007

  • Siglum: JM

From Jim Mallinson's own e-text based on his 2007 edition.

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent 177 pages.
History
Date of production 2007 CE.
Place of origin USA

Published in 2007 by YogaVidya.com in Woodstock.


  • JM

dvitīyaḥ paṭalaḥ

īśvara uvāca

dehe 'smin vartate meruḥ saptadvīpasamanvitaḥ
saritaḥ sāgarās tatra kṣetrāṇi kṣetrapālakāḥ 2.1
ṛṣayo munayaḥ sarve nakṣatrāṇi grahās tathā
puṇyatīrthāṇi pīṭhāni vartante pīṭhadevatāḥ 2.2
sṛṣṭisaṃhārakartārau bhramantau śaśibhāskarau
nabho vāyuś ca vahniś ca jalaṃ pṛthvī tathaiva ca 2.3
trailokye yāni bhūtāni tāni sarvāṇi dehataḥ
meruṃ saṃveṣṭya sarvatra vyavahāraḥ pravartate 2.4
jānāti yaḥ sarvam idaṃ sa yogī nātra saṃśayaḥ 2.5
brahmāṇḍasaṃjñake dehe yathādeśaṃ vyavasthitaḥ
meruśṛṅge sudhāraśmir dviraṣṭakalayā yutaḥ
vartate aharniśaṃ so 'pi sudhāṃ varṣaty adhomukhaḥ 2.6
tato 'mṛtaṃ dvidhābhūtaṃ yāti sūkṣmaṃ yathā ca vai
iḍāmārgeṇa puṣṭyarthaṃ yāti mandākinī jalam 2.7
puṣṇāti sakalaṃ deham iḍāmārgeṇa niścitam
eṣa pīyūṣaraśmir hi vāmapārśve vyavasthitaḥ 2.8
aparaḥ śuddhadugdhābho haṭhāt karṣati maṇḍalāt
madhyamārgeṇa sṛṣṭyarthaṃ merau saṃyāti candramāḥ 2.9
merumūle sthitaḥ sūryaḥ kalādvādaśasaṃyutaḥ
dakṣiṇe pathi raśmibhir vahaty ūrdhvaṃ prajāpatiḥ 2.10
pīyūṣaraśminiryāsaṃ dhātūṃś ca grasati dhruvam
samīramaṇḍale sūryo bhramate sarvavigrahe 2.11
eṣā sūryaparāmūrtiḥ nirvāṇaṃ dakṣiṇe pathi
vahate lagnayogena sṛṣṭisaṃhārakārakaḥ 2.12
sārdhalakṣatrayaṃ nāḍyaḥ santi dehāntare nṛṇām
pradhānabhūtā nāḍyas tu tāsu santi caturdaśa 2.13
suṣumṇeḍā piṅgalā ca gāndhārī hastijihvikā
kuhūḥ sarasvatī pūṣā śaṃkhinī ca payasvinī 2.14
vāruṇy alambuṣā caiva viśvodarī yaśasvinī
etāsu tisro mukhyāḥ syuḥ piṅgaleḍā suṣumṇikā 2.15
tisṛṣv ekā suṣumṇaiva mukhyā yogīndravallabhā
anyās tadāśrayaṃ kṛtvā nāḍyaḥ santi hi dehinām 2.16
nāḍyas tu adhovadanāḥ padmatantunibhāḥ sthitāḥ
pṛṣṭhavaṃśaṃ samāśritya somasūryāgnirūpiṇī 2.17
tāsāṃ madhyagatā nāḍī citrā syān mama vallabhā
brahmarandhraṃ ca tatraiva sūkṣmāt sūkṣmataraṃ matam 2.18
pañcavarṇojjvalā śuddhā suṣumṇāmadhyacāriṇī
dehasyopādhirūpā sā suṣumṇābhinnarūpiṇī 2.19
divyamārgam idaṃ proktam amṛtānandakārakam
dhyānamātreṇa yogīndro duritaughaṃ vināśayet 2.20
gudāt tu dvyaṃgulād ūrdhvaṃ meḍhrādho dvyaṅgulāt param
caturaṃgulavistāraṃ ādhāraṃ vartate samam 2.21
tasminn ādhārapadme tu karṇikāyāṃ suśobhanā
trikoṇā vartate yoniḥ sarvatantreṣu gopitā 2.22
tatra vidyullatākārā kuṇḍalī paradevatā
sārddhatrikarā kuṭilā sūkṣmā bhujagasaṃnibhā 2.23
jagatsaṃsṛṣṭirūpā sā nirmāṇe satatodyatā
vācām avācyā vāgdevī sadā devair namaskṛtā 2.24
iḍānāmnī tu yā nāḍī vāmamārge vyavasthitā
madhyanāḍīṃ samāśliṣya vāmanāsāpuṭe gatā 2.25
piṅgalā nāma yā nāḍī dakṣamārge vyavasthitā
suṣumṇāṃ sā samāśliṣya dakṣanāsāpuṭe gatā 2.26
iḍāpiṅgalayor madhye suṣumṇā yā bhavet khalu
ṣaṭsu sthāneṣu ṣaṭcakraṃ ṣaṭpadmaṃ yogino viduḥ 2.27
pañcasthānaṃ suṣumṇāyā nāmāni syur bahūni ca
prayojanavaśāt tāni jñātavyānīha śāstrake 2.28
anyā yāsty aparā nāḍī mūlādhārāt samutthitā
rasanāmeḍhranayanaṃ pādāṃguṣṭhaṃ ca śrotrakam 2.29
kukṣikakṣāṅguṣṭhavarṇaṃ sarvāṅgaṃ pāyukośakam
labdhvā nivartate sā vai yathādeśasamudbhavā 2.30
etābhya eva nāḍībhyaḥ śākhopaśākhataḥ kramāt
sārdhalakṣatrayaṃ jātaṃ yathābhāgaṃ vyavasthitam 2.31
etā bhogavahā nāḍyo vāyusaṃcāradakṣakāḥ
otāḥ protāś ca saṃvyāpya tiṣṭhantyasminkalevare 2.32
sūryamaṇḍalamadhyasthaḥ kalādvādaśasaṃyutaḥ
vastideśe jvaladvahnir vartate cānnapācakaḥ 2.33
vaiśvānarāgnir eṣā vai mama tejo'ṃśasaṃbhavaḥ
karoti vividhaṃ pākaṃ prāṇināṃ deham āsthitaḥ 2.34
āyuḥpradāyako vahnir balaṃ puṣṭiṃ dadāti ca
śarīrapāṭavaṃ cāpi dhvastarogasamudbhavaḥ 2.35
tasmād vaiśvānarāgniṃ ca prajvālya vidhivat sudhīḥ
tasminn annaṃ huned yogī pratyahaṃ guruśikṣayā 2.36
brahmāṇḍasaṃjñake dehe sthānāni syur bahūni ca
mayoktāni pradhānāni jñātavyānīha śāstrake 2.37
nānāprakāranāmāni sthānāni vividhāni ca
vartante vigrahe tāni kathituṃ naiva śakyate 2.38
itthaṃ prakalpite dehe jīvo vasati sarvagaḥ
anādivāsanāmālālaṃkṛtaḥ karmaśṛṅkhalaḥ 2.39
nānāvidhaguṇopetaḥ sarvavyāpārakārakaḥ
pūrvārjitāni karmāṇi bhunakti vividhāni ca 2.40
yad yat saṃdṛśyate loke sarvaṃ tat karmasaṃbhavam
sarvakarmānusāreṇa jantur bhogān bhunakti 2.41
ye ye kāmādayo doṣāḥ sukhaduḥkhapradāyakāḥ
te te sarve pravartante jīve karmānusārataḥ 2.42
puṇyoparaktacaitanyaṃ prāṇān prīṇāti kevalam
bāhye puṇyamayaṃ prāpya bhojyavastu svayaṃ bhavet 2.43
tataḥ karmabalāt puṃsaḥ sukhaṃ vā duḥkham eva ca
pāpoparaktacaitanyaṃ naiva tiṣṭhati niścitam 2.44
na tadbhinno bhavet so 'pi tadbhinnaṃ na tu kiṃcana
māyopahitacaitanyāt sarvaṃ vastu prajāyate
yathākālopabhogāya jantūnāṃ vividhodbhavaḥ 2.45
yathā doṣavaśāc chuktau rajatāropaṇaṃ bhavet
tathā svakarmadoṣād vai brahmaṇy āropyate jagat 2.46
savāsanābhramotpannonmūlanātisamarthanam
utpannaṃ ced īdṛśaṃ syāj jñānaṃ tanmokṣasādhanam 2.47
sākṣād viśeṣadṛṣṭis tu sākṣātkāriṇi vibhrame
kāraṇaṃ nānyathā yuktyā satyaṃ satyaṃ mayoditam 2.48
sākṣātkāribhrame sākṣātkāriṇi nāśayet pramāḥ
so hi nāstīti saṃsāre bhramo naiva nivartate 2.49
mithyājñānanivṛttis tu viśeṣadarśanād bhavet
anyathā na nivṛttiḥ syād dṛśyate rajatabhramaḥ 2.50
yāvan notpadyate jñānaṃ sākṣātkāraṃ niraṃjanam
tāvat sarvāṇi bhūtāni dṛśyante vividhāni vai 2.51
yadā karmārjitaṃ dehaṃ nirvāṇasādhanaṃ bhavet
tadā śarīravahanaṃ saphalaṃ syān na cānyathā 2.52
yādṛśī vāsanāmālā vartate jīvasaṃginī
tādṛśaṃ carate jantuḥ kṛtyākṛtyavidhau bhramam 2.53
saṃsārasāgaraṃ tarttuṃ yadīcched yogasādhakaḥ
kṛtvā varṇāśramaṃ karma phalavarjaṃ tadācaret 2.54
viṣayāsaktapuruṣā viṣayeṣu sukhepsavaḥ
vacobhiruddhanirvāṇā vartante pāpakarmaṇi 2.55
ātmānam ātmanā paśyan na kiṃcid iha paśyati
tadā karmaparityāge na doṣo 'sti mataṃ mama 2.56
kāmādayo vilīyante jñānād eva na cānyathā
abhāve sarvatattvānāṃ svayaṃ tattvaṃ prakāśate 2.57

iti śrīśivasaṃhitāyāṃ yogaśāstre īśvarapārvatīsaṃvāde dvitīyaḥ paṭalaḥ