User Tools


Draft Edition

Śivasaṃhitā, edited by Peter Pasedach

  • Siglum: P

Draft Edition of the Śivasaṃhitā, based on Mallinson 2007

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Latin script.
Format e-text
Material digital
Extent 1 chapter. For the time being. Chapters 2-5 will be added in due course.
History
Date of production 2020 CE
Place of origin Germany

  • P
īśvara uvāca |
ekaṃ jñānaṃ nityam ādyantaśūnyaṃ nānyat kiṃcid vartate vastu satyam
yad bhedo 'sminn indriyopādhinā vai jñānasyāyaṃ bhāsate nānyathaiva 1.1
atha bhaktānurakto hi vakti yogānuśāsanam
īśvaraḥ sarvabhūtānām ātmamuktipradāyakam 1.2
tyaktvā vivādaśīlānāṃ mataṃ durjñānahetukam
ātmajñānāya bhūtānām ananyagaticetasām 1.3
satyaṃ ke cit praśaṃsanti tapaḥ śaucaṃ tathāpare
kṣamāṃ ke cit praśaṃsanti tathaiva śamam ārjavam 1.4
ke cid dānaṃ praśaṃsanti pitṛkarma tathāpare
ke cit karma praśaṃsanti ke cid vairāgyam uttamam 1.5
ke cid gṛhasthakarmāṇi praśaṃsanti vicakṣaṇāḥ
agnihotrādikaṃ karma tathā ke cit paraṃ viduḥ 1.6
mantrayogaṃ praśaṃsanti ke cit tīrthānusevanam
evaṃ bahūny upāyāni pravadanti vimuktaye 1.7
evaṃ vyavasitā loke kṛtyākṛtyavido janāḥ
vyāmoham eva gacchanti vimugdhāḥ pāpakarmabhiḥ 1.8
etanmatāvalambī yo labdhvā duritapuṇyake
vibhramaty avaśaḥ so 'tra janmamṛtyuparamparām 1.9
anyair matimatāṃ śreṣṭhais tattvālokanatatparaiḥ
ātmāno bahavaḥ proktā nityāḥ sarvagatās tathā 1.10
yad yat pratyakṣaviṣayaṃ tadanyan nāsti cakṣate
kutaḥ svargādayaḥ santīty anye niścitamānasāḥ 1.11
jñānapravāham ity anye śūnyaṃ ke cit paraṃ viduḥ
dvāv eva tattve manyante 'pare prakṛtipuruṣau 1.12
atyantabhinnamatayaḥ paramārthaparāṅmukhāḥ
evam anye tu saṃcintya yathāmati yathāśrutam 1.13
nirīśvaram idaṃ prāhuḥ seśvaraṃ ca jagat pare
vadanti vividhair bhedaiḥ suyuktyā sthitikātarāḥ 1.14
ete cānye ca munibhiḥ saṃjñābhedāḥ pṛthagvidhāḥ
śāstreṣu kathitā hy ete lokavyāmohakārakāḥ 1.15
etad vivādaśīlānāṃ mataṃ vaktuṃ na śakyate
bhramanty asmiñ janāḥ sarve muktimārgabahiṣkṛtāḥ 1.16
ālokya sarvaśāstrāṇi vicārya ca punaḥ punaḥ
idam ekaṃ suniṣpannaṃ yogaśāstraṃ paraṃ matam 1.17
yasmin jñāte sarvam idaṃ jñātaṃ bhavati niścitam
asmin pariśramaḥ kāryaḥ kim anyacchāstrabhāṣitair 1.18
yogaśāstram idaṃ gopyam asmābhiḥ paribhāṣitam
subhaktāya pradātavyaṃ trailokye ca mahātmane 1.19
karmakāṇḍaṃ jñānakāṇḍam iti vedo dvidhā mataḥ
bhavati dvividho bhedo jñānakāṇḍasya karmaṇaḥ 1.20
dvividhaṃ karmakāṇḍaṃ syān niṣedhavidhipūrvakam
niṣiddhakarmakaraṇe pāpaṃ bhavati niścitam
vidhinā karmakaraṇe puṇyaṃ bhavati niścitam 1.21
trividho vidhikūṭaḥ syān nityanaimittakāmyataḥ
nitye 'kṛte kilbiṣaṃ syāt kāmye naimittake phalam 1.22
dvividhaṃ tu phalaṃ jñeyaṃ svargo naraka eva ca
svargo nānāvidhaś caiva narako 'pi tathā punaḥ 1.23
puṇyakarmaṇi vai svargo narakaḥ pāpakarmaṇi
karmabandhamayī sṛṣṭir nānyathā bhavati dhruvam 1.24
jantubhiś cānubhūyante svarge nānā sukhāni ca
nānāvidhāni duḥkhāni narake duḥsahāni vai 1.25
pāpakarmavaśād duḥkhaṃ puṇyakarmavaśāt sukham
tasmāt sukhārthī vividhaṃ puṇyaṃ prakurute dhruvam 1.26
pāpabhogāvasāne tu punar janma bhavet khalu
puṇyabhogāvasāne tu nānyathā bhavati dhruvam 1.27
svarge 'pi duḥkhasaṃbhogaḥ parastrīdarśanādiṣu
tato duḥkham idaṃ sarvaṃ bhaven nāsty atra saṃśayaḥ 1.28
tat karma kalpakaiḥ proktaṃ puṇyaṃ pāpam iti dvidhā
puṇyapāpamayo bandho dehināṃ karmato bhavet 1.29
ihāmutraphaladveṣī saphalaṃ karma saṃtyajet
nityanaimittikaṃ saṃgaṃ tyaktvā yoge pravartate 1.30
karmakāṇḍasya māhātmyaṃ jñātvā yogī tyajet sudhīḥ
puṇyapāpadvayaṃ tyaktvā jñānakāṇḍe pravartate 1.31
ātmā vā're tu draṣṭavyaḥ śrotavya iti ca śrutiḥ
sā sevyā tu prayatnena muktidā hetudāyinī 1.32
duriteṣu ca puṇyeṣu yo dhīvṛttiṃ pracodayāt
so 'haṃ pravartate matto jagat sarvaṃ carācaram 1.33
sarvaṃ ca dṛśyate mattaḥ sarvaṃ ca mayi līyate
na tadbhinno 'ham asmy asmin madbhinnaṃ na tu kiṃcana 1.34
jalapūrṇeṣv asaṅkhyeṣu śarāveṣu yathā raver
ekasya bhāty asaṅkhyatvaṃ tadvad bhedo 'tra dṛśyate 1.35
upādhiṣu śarāveṣu yā saṅkhyā vartate param
sā saṅkhyā bhavati yathā ravau cātmani tat tathā 1.36
yathaikaḥ kalpakaḥ svapne nānāvidhatayeṣyate
jāgare'pi tathāpy ekas tathaiva bahudhā jagat 1.37
sarpabuddhir yathā rajjau śuktau vā rajatabhramaḥ
tadvaj jagad idaṃ sarvaṃ vivṛtaṃ paramātmani 1.38
rajjujñānād yathā sarpo mithyābhūto nivartate
ātmajñānāt tathā yāti mithyābhūtam idaṃ jagat 1.39
raupyabhrāntir iyaṃ yāti śuktijñānād yathā khalu
jagadbhrāntir iyaṃ yāti cātmajñānāt sadā tathā 1.40
yathā rajjūr agabhrāntir bhaved bhekavaśāñjanāt
tathā ceyaṃ jagadbhrāntir adhyāsakalpanāñjanāt
ātmajñānād yathā nāsti rajjujñānād bhujaṅgamaḥ 1.41
yathā doṣavaśāc chuklaḥ pīto bhavati nānyathā
ajñānadoṣād ātmāpi jagad bhavati dustyajam 1.42
doṣanāśe yathā śuklo gṛhyate rogiṇā svayam
śuddhajñānāt tathājñānanāśād ātmā tathākṛtaḥ 1.43
kālatraye'pi na yathā rajjuḥ sarpo bhaved iti
tathātmā na bhaved viśvaṃ guṇātīto nirañjanaḥ 1.44
āgamāpāyino 'nityā nāśyatvād īśvarādayaḥ
ātmabodhena kenāpi śāstrād etad viniścitam 1.45
yathā vātavaśāt sindhāv utpannāḥ phenabudbudāḥ
tathātmani samudbhūtaḥ saṃsāraḥ kṣaṇabhaṅguraḥ 1.46
abhedo bhāsate nityaṃ vastubhedo na bhāsate
dvitvatritvādibhedo 'yaṃ bhramatve paryavasyati 1.47
yad bhūtaṃ yac ca bhāvyaṃ vai mūrtāmūrtaṃ tathaiva ca
sarvam evaṃ jagad idaṃ vivṛtaṃ paramātmani 1.48
kalpakaiḥ kalpitā vidyā mithyājātā mṛṣātmikā
etanmūlaṃ jagad idaṃ kathaṃ satyaṃ bhaviṣyati 1.49
caitanyāt sarvam utpannaṃ jagad etac carācaram
tasmāt sarvaṃ parityajya caitanyaṃ tu samāśrayet 1.50
ghaṭasyābhyantare bāhye yathākāśaṃ pravartate
tathātmābhyantare bāhye brahmāṇḍasya pravartate 1.51
asaṃlagnaṃ yathākāśaṃ mithyābhūteṣu vastuṣu
asaṃlagnas tathātmā tu kāryavargeṣu nānyathā 1.52
īśvarādi jagat sarvam ātmavyāptaṃ samantataḥ
eko 'sti saccidānandaḥ pūrṇo dvaitavivarjitaḥ 1.53
yasmāt prakāśako nāsti svaprakāśo bhavet tataḥ
svaprakāśo yatas tasmād ātmā jyotiḥsvarūpakaḥ 1.54
avacchedo yato nāsti deśakālasvarūpataḥ
ātmanaḥ sarvathā tasmād ātmā pūrṇo bhavet khalu 1.55
yasmān na vidyate nāśaḥ pañcabhūtair vṛthātmakaiḥ
tasmād ātmā bhaven nityaḥ svenānāśyo bhavet khalu 1.56
yasmāt tadanyo nāstīha tasmād eko 'sti sarvadā
yasmāt tadanyo mithyā syād ātmā satyo bhavet khalu 1.57
avidyābhūtasaṃsāre duḥkhanāśaḥ sukhaṃ yataḥ
jñānād ādyantaśūnyaṃ syāt tasmād ātmā bhavet sukham 1.58
yasmān nāśitam ajñānaṃ jñānena viśvakāraṇam
tasmād ātmā bhavej jñānaṃ jñānaṃ tasmāt sanātanam 1.59
kālato vividhaṃ viśvaṃ yadā caiva bhaved idam
tadaiko 'sti sa evātmā kalpanāpathavarjitaḥ 1.60
bāhyāni sarvabhūtāni vināśaṃ yānti kālataḥ
yato vāco nivartante ātmā dvaitavivarjitaḥ 1.61
na khaṃ vāyur na cāgniś ca na jalaṃ pṛthivī na ca
naitat kāryaṃ neśvarādi pūrṇaikātmā bhavet khalu 1.62
ātmānamātmanā yogī paśyaty ātmani niścitam
sarvasaṃkalpasaṃnyāsī tyaktamithyābhavagrahaḥ 1.63
ātmanātmani cātmānaṃ dṛṣṭvānantaṃ sukhātmakam
vismṛtya viśvaṃ ramate samādhes tīvratas tathā 1.64
māyaiva viśvajananī nāśyā tattvadhiyā parā
yadā nāśaṃ samāyāti viśvaṃ nāsti tadā khalu 1.65
heyaṃ sarvam idaṃ yat tu māyāvilasitaṃ yataḥ
svato na prītiviṣayas tanuvittasukhātmakaḥ 1.66
arir mitram udāsīnaṃ trividhaṃ syād idaṃ jagat
vyavahāreṣu niyataṃ dṛśyate nānyathā punaḥ 1.67
priyāpriyādibhedas tu vastuṣv aniyataḥ sphuṭam
ātmopādhivaśād eva bhavet putre'pi nānyathā 1.68
māyāvilasitaṃ viśvaṃ jñātvaiva śrutiyuktitaḥ
adhyāropāpavādābhyāṃ layaṃ kurvanti yoginaḥ 1.69
karmajanyam idaṃ viśvaṃ matvā karmāṇi vedataḥ
nikhilopādhihīno vai yadā bhavati puruṣaḥ
tadā vijayate'khaṇḍajñānarūpī nirañjanaḥ 1.70
sa hi kāmayate sarvaṃ sṛjate ca prajāḥ svayam
avidyā bhāsate yasmāt tasmān mithyā svabhāvataḥ 1.71
śuddhabrahmaṇi saṃbandho 'vidyayā saha yo bhavet
brahma teneśatāṃ yāti tata ābhāsate nabhaḥ 1.72
tasmāt prakāśate vāyur vāyor agnis tato jalam
prakāśate tataḥ pṛthvī kalpaneyaṃ sthitā satī 1.73
ākāśād vāyur ākāśapavanād agnisaṃbhavaḥ
khavātāgner jalaṃ vyomavātāgnivārito mahī 1.74
khaṃ śabdalakṣaṇaṃ vāyuś cañcalaḥ sparśalakṣaṇaḥ
syād rūpalakṣaṇaṃ tejaḥ salilaṃ rasalakṣaṇam 1.75
gandhalakṣaṇikā pṛthvī nānyathā bhavati dhruvam
viśeṣaguṇāḥ sphuranti yataḥ śāstrād vinirṇayaḥ 1.76
śabdaikaguṇam ākāśaṃ dviguṇo vāyur ucyate
tathaiva triguṇaṃ tejo bhavanty āpaś caturguṇāḥ 1.77
śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca
etat pañcaguṇā pṛthvī kalpakaiḥ kalpyate'dhunā 1.78
cakṣuṣā gṛhyate rūpaṃ gandho ghrāṇena gṛhyate
raso rasanayā sparśas tvacā saṃgṛhyate param
śrotreṇa gṛhyate śabdo niyataṃ bhāti nānyathā 1.79
caitanyāt sarvam utpannaṃ jagad etac carācaram
asti cet kalpaneyaṃ syān nāsti ced asti cinmayam 1.80
pṛthvī śīrṇā jale magnā jalaṃ magnaṃ ca tejasi
līnaṃ vāyau tathā tejo vyomni vāto layaṃ yayau
avidyāyāṃ mahākāśo līyate parame pade 1.81
vikṣepāvaraṇāśaktir durātmā sukharūpiṇī
jaḍarūpā mahāmāyā rajaḥsattvatamoguṇā 1.82
sā māyāvaraṇāśaktyāvṛtā vijñānarūpiṇī
darśayej jagadākāraṃ taṃ vikṣepasvabhāvataḥ 1.83
tamoguṇādhikā vidyā yā sā durgā bhavet svayam
īśvaras tadupahitaṃ caitanyaṃ tad abhūd dhruvam 1.84
sattvādhikā ca yā vidyā lakṣmī syād divyarūpiṇī
caitanyaṃ tadupahitaṃ viṣṇur bhavati nānyathā 1.85
rajoguṇādhikā vidyā jñeyā sā vai sarasvatī
yaś cit svarūpo bhavati brahmā tadupadhārakaḥ 1.86
īśādyāḥ sakalā devā dṛśyante paramātmani
śarīrādi jaḍaṃ sarvam avidyā kalpitā tathā 1.87
evaṃrūpeṇa kalpante kalpakā viśvasaṃbhavam
tattvātattvā bhavantīha kalpanānyena coditā 1.88
prameyatvādirūpeṇa sarvaṃ vastu prakāśyate
tathaiva vastu nāsty eva bhāsako vartate param 1.89
svarūpatvena rūpeṇa svarūpaṃ vastu bhāsate
viśeṣaśabdopādāne bhedo bhavati nānyathā 1.90
ekaḥ satyaḥ pūritānandarūpaḥ pūrṇo vyāpī vartate nāsti kiṃ cit
etaj jñānaṃ yaḥ karoty eva nityaṃ muktaḥ sa syān mṛtyusaṃsāraduḥkhāt 1.91
adhyāropāpavādābhyāṃ yatra sarve layaṃ gatāḥ
sa eko vartate nānyat tac cittenāvadhāryate 1.92
pitur annamayāt kośāj jāyate pūrvakarmataḥ
śarīraṃ vai vidur duḥkhaṃ svaprāgbhogāya sundare 1.93
māṃsāsthisnāyumajjādinirmitaṃ bhogamandiram
kevalaṃ duḥkhabhogāya nāḍīsantatigulphitam 1.94
parapreṣyam idaṃ gātraṃ pañcabhūtavinirmitam
brahmāṇḍasaṃjñakaṃ duḥkhasukhabhogāya kalpitam 1.95
binduḥ śivo rajaḥ śaktir ubhayor melanāt svayam
svapnabhūtāni jāyante svaśaktyā jaḍarūpayā 1.96
tatpañcīkaraṇāt sthūlāny asaṅkhyāni ca kāmataḥ
brahmāṇḍasthāni vastūni yatra jīvo 'sti karmabhiḥ
tadbhūtapañcakāt sarvaṃ bhogāya jīvasaṃjñinām 1.97
pūrvakarmānurodhena karomi ghaṭanām aham
ajaḍaḥ sarvabhūtān vai jaḍasthityā bhunakti tān 1.98
jaḍāt svakarmabhir baddhvā jīvākhyo vividho bhavet
bhogāyotpadyate so 'pi brahmāṇḍākhye punaḥ punaḥ
jīvaś ca līyate bhogāvasāne ca svakarmaṇaḥ 1.99
iti śrīśivasaṃhitāyāṃ yogaśāstre īśvarapārvatīsaṃvāde prathamaḥ paṭalaḥ