User Tools


Draft Edition

Śivasaṃhitā, edited by Peter Pasedach

  • Siglum: P

Draft Edition of the Śivasaṃhitā, based on Mallinson 2007

More ▾
Title Śi­va­saṃ­hi­tā
Physical description
Language/Script Sanskrit in Latin script.
Format e-text
Material digital
Extent 1 chapter. For the time being. Chapters 2-5 will be added in due course.
History
Date of production 2020 CE
Place of origin Germany

  • P
īśva­ra uvā­ca |
ekaṃ jñā­naṃ ni­tyam ādya­nta­śū­nyaṃ nā­nyat kiṃ­cid va­rta­te va­stu sa­tyam
yad bhe­do 'smi­nn indri­yo­pā­dhi­nā vai jñā­na­syā­yaṃ bhā­sa­te nā­nya­thai­va 1.1
atha bha­ktā­nu­ra­kto hi va­kti yo­gā­nu­śā­sa­nam
īśva­raḥ sa­rva­bhū­tā­nām ātma­mu­kti­pra­dā­ya­kam 1.2
tya­ktvā vi­vā­da­śī­lā­nāṃ ma­taṃ du­rjñā­na­he­tu­kam
ātma­jñā­nā­ya bhū­tā­nām ana­nya­ga­ti­ce­ta­sām 1.3
sa­tyaṃ ke cit pra­śaṃ­sa­nti ta­paḥ śau­caṃ ta­thā­pa­re
kṣa­māṃ ke cit pra­śaṃ­sa­nti ta­thai­va śa­mam ārja­vam 1.4
ke cid dā­naṃ pra­śaṃ­sa­nti pi­tṛ­ka­rma ta­thā­pa­re
ke cit ka­rma pra­śaṃ­sa­nti ke cid vai­rā­gyam utta­mam 1.5
ke cid gṛ­ha­stha­ka­rmā­ṇi pra­śaṃ­sa­nti vi­ca­kṣa­ṇāḥ
agni­ho­trā­di­kaṃ ka­rma ta­thā ke cit pa­raṃ vi­duḥ 1.6
ma­ntra­yo­gaṃ pra­śaṃ­sa­nti ke cit tī­rthā­nu­se­va­nam
evaṃ ba­hū­ny upā­yā­ni pra­va­da­nti vi­mu­kta­ye 1.7
evaṃ vya­va­si­tā loke kṛ­tyā­kṛ­tya­vi­do ja­nāḥ
vyā­mo­ham eva ga­ccha­nti vi­mu­gdhāḥ pā­pa­ka­rma­bhiḥ 1.8
eta­nma­tā­va­la­mbī yo la­bdhvā du­ri­ta­pu­ṇya­ke
vi­bhra­ma­ty ava­śaḥ so 'tra ja­nma­mṛ­tyu­pa­ra­mpa­rām 1.9
anyair ma­ti­ma­tāṃ śre­ṣṭhais ta­ttvā­lo­ka­na­ta­tpa­raiḥ
ātmā­no ba­ha­vaḥ pro­ktā ni­tyāḥ sa­rva­ga­tās ta­thā 1.10
yad yat pra­tya­kṣa­vi­ṣa­yaṃ ta­da­nyan nā­sti ca­kṣa­te
ku­taḥ sva­rgā­da­yaḥ sa­ntī­ty anye ni­ści­ta­mā­na­sāḥ 1.11
jñā­na­pra­vā­ham ity anye śū­nyaṃ ke cit pa­raṃ vi­duḥ
dvāv eva ta­ttve ma­nya­nte 'pare pra­kṛ­ti­pu­ru­ṣau 1.12
atya­nta­bhi­nna­ma­ta­yaḥ pa­ra­mā­rtha­pa­rā­ṅmu­khāḥ
evam anye tu saṃ­ci­ntya ya­thā­ma­ti ya­thā­śru­tam 1.13
ni­rī­śva­ram idaṃ prā­huḥ se­śva­raṃ ca ja­gat pare
va­da­nti vi­vi­dhair bhe­daiḥ su­yu­ktyā sthi­ti­kā­ta­rāḥ 1.14
ete cā­nye ca mu­ni­bhiḥ saṃ­jñā­bhe­dāḥ pṛ­tha­gvi­dhāḥ
śā­stre­ṣu ka­thi­tā hy ete lo­ka­vyā­mo­ha­kā­ra­kāḥ 1.15
etad vi­vā­da­śī­lā­nāṃ ma­taṃ va­ktuṃ na śa­kya­te
bhra­ma­nty asmiñ ja­nāḥ sa­rve mu­kti­mā­rga­ba­hi­ṣkṛ­tāḥ 1.16
ālo­kya sa­rva­śā­strā­ṇi vi­cā­rya ca pu­naḥ pu­naḥ
idam ekaṃ su­ni­ṣpa­nnaṃ yo­ga­śā­straṃ pa­raṃ ma­tam 1.17
ya­smin jñā­te sa­rvam idaṃ jñā­taṃ bha­va­ti ni­ści­tam
asmin pa­ri­śra­maḥ kā­ryaḥ kim anya­cchā­stra­bhā­ṣi­tair 1.18
yo­ga­śā­stram idaṃ go­pyam asmā­bhiḥ pa­ri­bhā­ṣi­tam
su­bha­ktā­ya pra­dā­ta­vyaṃ trai­lo­kye ca ma­hā­tma­ne 1.19
ka­rma­kā­ṇḍaṃ jñā­na­kā­ṇḍam iti vedo dvi­dhā ma­taḥ
bha­va­ti dvi­vi­dho bhe­do jñā­na­kā­ṇḍa­sya ka­rma­ṇaḥ 1.20
dvi­vi­dhaṃ ka­rma­kā­ṇḍaṃ syān ni­ṣe­dha­vi­dhi­pū­rva­kam
ni­ṣi­ddha­ka­rma­ka­ra­ṇe pā­paṃ bha­va­ti ni­ści­tam
vi­dhi­nā ka­rma­ka­ra­ṇe pu­ṇyaṃ bha­va­ti ni­ści­tam 1.21
tri­vi­dho vi­dhi­kū­ṭaḥ syān ni­tya­nai­mi­tta­kā­mya­taḥ
ni­tye 'kṛte ki­lbi­ṣaṃ syāt kā­mye nai­mi­tta­ke pha­lam 1.22
dvi­vi­dhaṃ tu pha­laṃ jñe­yaṃ sva­rgo na­ra­ka eva ca
sva­rgo nā­nā­vi­dhaś cai­va na­ra­ko 'pi ta­thā pu­naḥ 1.23
pu­ṇya­ka­rma­ṇi vai sva­rgo na­ra­kaḥ pā­pa­ka­rma­ṇi
ka­rma­ba­ndha­ma­yī sṛ­ṣṭir nā­nya­thā bha­va­ti dhru­vam 1.24
ja­ntu­bhiś cā­nu­bhū­ya­nte sva­rge nānā su­khā­ni ca
nā­nā­vi­dhā­ni duḥ­khā­ni na­ra­ke duḥ­sa­hā­ni vai 1.25
pā­pa­ka­rma­va­śād duḥ­khaṃ pu­ṇya­ka­rma­va­śāt su­kham
ta­smāt su­khā­rthī vi­vi­dhaṃ pu­ṇyaṃ pra­ku­ru­te dhru­vam 1.26
pā­pa­bho­gā­va­sā­ne tu pu­nar ja­nma bha­vet kha­lu
pu­ṇya­bho­gā­va­sā­ne tu nā­nya­thā bha­va­ti dhru­vam 1.27
sva­rge 'pi duḥ­kha­saṃ­bho­gaḥ pa­ra­strī­da­rśa­nā­di­ṣu
tato duḥ­kham idaṃ sa­rvaṃ bha­ven nā­sty atra saṃ­śa­yaḥ 1.28
tat ka­rma ka­lpa­kaiḥ pro­ktaṃ pu­ṇyaṃ pā­pam iti dvi­dhā
pu­ṇya­pā­pa­ma­yo ba­ndho de­hi­nāṃ ka­rma­to bha­vet 1.29
ihā­mu­tra­pha­la­dve­ṣī sa­pha­laṃ ka­rma saṃ­tya­jet
ni­tya­nai­mi­tti­kaṃ saṃ­gaṃ tya­ktvā yoge pra­va­rta­te 1.30
ka­rma­kā­ṇḍa­sya mā­hā­tmyaṃ jñā­tvā yogī tya­jet su­dhīḥ
pu­ṇya­pā­pa­dva­yaṃ tya­ktvā jñā­na­kā­ṇḍe pra­va­rta­te 1.31
ātmā vā're tu dra­ṣṭa­vyaḥ śro­ta­vya iti ca śru­tiḥ
sā se­vyā tu pra­ya­tne­na mu­kti­dā he­tu­dā­yi­nī 1.32
du­ri­te­ṣu ca pu­ṇye­ṣu yo dhī­vṛ­ttiṃ pra­co­da­yāt
so 'haṃ pra­va­rta­te ma­tto ja­gat sa­rvaṃ ca­rā­ca­ram 1.33
sa­rvaṃ ca dṛ­śya­te ma­ttaḥ sa­rvaṃ ca mayi lī­ya­te
na ta­dbhi­nno 'ham asmy asmin ma­dbhi­nnaṃ na tu kiṃ­ca­na 1.34
ja­la­pū­rṇe­ṣv asa­ṅkhye­ṣu śa­rā­ve­ṣu ya­thā ra­ver
eka­sya bhā­ty asa­ṅkhya­tvaṃ ta­dvad bhe­do 'tra dṛ­śya­te 1.35
upā­dhi­ṣu śa­rā­ve­ṣu yā sa­ṅkhyā va­rta­te pa­ram
sā sa­ṅkhyā bha­va­ti ya­thā ra­vau cā­tma­ni tat ta­thā 1.36
ya­thai­kaḥ ka­lpa­kaḥ sva­pne nā­nā­vi­dha­ta­ye­ṣya­te
jā­ga­re'pi ta­thā­py ekas ta­thai­va ba­hu­dhā ja­gat 1.37
sa­rpa­bu­ddhir ya­thā ra­jjau śu­ktau vā ra­ja­ta­bhra­maḥ
ta­dvaj ja­gad idaṃ sa­rvaṃ vi­vṛ­taṃ pa­ra­mā­tma­ni 1.38
ra­jju­jñā­nād ya­thā sa­rpo mi­thyā­bhū­to ni­va­rta­te
ātma­jñā­nāt ta­thā yāti mi­thyā­bhū­tam idaṃ ja­gat 1.39
rau­pya­bhrā­ntir iyaṃ yāti śu­kti­jñā­nād ya­thā kha­lu
ja­ga­dbhrā­ntir iyaṃ yāti cā­tma­jñā­nāt sadā ta­thā 1.40
ya­thā ra­jjūr aga­bhrā­ntir bha­ved bhe­ka­va­śā­ñja­nāt
ta­thā ce­yaṃ ja­ga­dbhrā­ntir adhyā­sa­ka­lpa­nā­ñja­nāt
ātma­jñā­nād ya­thā nā­sti ra­jju­jñā­nād bhu­ja­ṅga­maḥ 1.41
ya­thā do­ṣa­va­śāc chu­klaḥ pīto bha­va­ti nā­nya­thā
ajñā­na­do­ṣād ātmā­pi ja­gad bha­va­ti du­stya­jam 1.42
do­ṣa­nā­śe ya­thā śu­klo gṛ­hya­te ro­gi­ṇā sva­yam
śu­ddha­jñā­nāt ta­thā­jñā­na­nā­śād ātmā ta­thā­kṛ­taḥ 1.43
kā­la­tra­ye'pi na ya­thā ra­jjuḥ sa­rpo bha­ved iti
ta­thā­tmā na bha­ved vi­śvaṃ gu­ṇā­tī­to ni­ra­ñja­naḥ 1.44
āga­mā­pā­yi­no 'ni­tyā nā­śya­tvād īśva­rā­da­yaḥ
ātma­bo­dhe­na ke­nā­pi śā­strād etad vi­ni­ści­tam 1.45
ya­thā vā­ta­va­śāt si­ndhāv utpa­nnāḥ phe­na­bu­dbu­dāḥ
ta­thā­tma­ni sa­mu­dbhū­taḥ saṃ­sā­raḥ kṣa­ṇa­bha­ṅgu­raḥ 1.46
abhe­do bhā­sa­te ni­tyaṃ va­stu­bhe­do na bhā­sa­te
dvi­tva­tri­tvā­di­bhe­do 'yaṃ bhra­ma­tve pa­rya­va­sya­ti 1.47
yad bhū­taṃ yac ca bhā­vyaṃ vai mū­rtā­mū­rtaṃ ta­thai­va ca
sa­rvam evaṃ ja­gad idaṃ vi­vṛ­taṃ pa­ra­mā­tma­ni 1.48
ka­lpa­kaiḥ ka­lpi­tā vi­dyā mi­thyā­jā­tā mṛ­ṣā­tmi­kā
eta­nmū­laṃ ja­gad idaṃ ka­thaṃ sa­tyaṃ bha­vi­ṣya­ti 1.49
cai­ta­nyāt sa­rvam utpa­nnaṃ ja­gad etac ca­rā­ca­ram
ta­smāt sa­rvaṃ pa­ri­tya­jya cai­ta­nyaṃ tu sa­mā­śra­yet 1.50
gha­ṭa­syā­bhya­nta­re bā­hye ya­thā­kā­śaṃ pra­va­rta­te
ta­thā­tmā­bhya­nta­re bā­hye bra­hmā­ṇḍa­sya pra­va­rta­te 1.51
asaṃ­la­gnaṃ ya­thā­kā­śaṃ mi­thyā­bhū­te­ṣu va­stu­ṣu
asaṃ­la­gnas ta­thā­tmā tu kā­rya­va­rge­ṣu nā­nya­thā 1.52
īśva­rā­di ja­gat sa­rvam ātma­vyā­ptaṃ sa­ma­nta­taḥ
eko 'sti sa­cci­dā­na­ndaḥ pū­rṇo dvai­ta­vi­va­rji­taḥ 1.53
ya­smāt pra­kā­śa­ko nā­sti sva­pra­kā­śo bha­vet ta­taḥ
sva­pra­kā­śo ya­tas ta­smād ātmā jyo­tiḥ­sva­rū­pa­kaḥ 1.54
ava­cche­do yato nā­sti de­śa­kā­la­sva­rū­pa­taḥ
ātma­naḥ sa­rva­thā ta­smād ātmā pū­rṇo bha­vet kha­lu 1.55
ya­smān na vi­dya­te nā­śaḥ pa­ñca­bhū­tair vṛ­thā­tma­kaiḥ
ta­smād ātmā bha­ven ni­tyaḥ sve­nā­nā­śyo bha­vet kha­lu 1.56
ya­smāt ta­da­nyo nā­stī­ha ta­smād eko 'sti sa­rva­dā
ya­smāt ta­da­nyo mi­thyā syād ātmā sa­tyo bha­vet kha­lu 1.57
avi­dyā­bhū­ta­saṃ­sā­re duḥ­kha­nā­śaḥ su­khaṃ ya­taḥ
jñā­nād ādya­nta­śū­nyaṃ syāt ta­smād ātmā bha­vet su­kham 1.58
ya­smān nā­śi­tam ajñā­naṃ jñā­ne­na vi­śva­kā­ra­ṇam
ta­smād ātmā bha­vej jñā­naṃ jñā­naṃ ta­smāt sa­nā­ta­nam 1.59
kā­la­to vi­vi­dhaṃ vi­śvaṃ yadā cai­va bha­ved idam
ta­dai­ko 'sti sa evā­tmā ka­lpa­nā­pa­tha­va­rji­taḥ 1.60
bā­hyā­ni sa­rva­bhū­tā­ni vi­nā­śaṃ yā­nti kā­la­taḥ
yato vāco ni­va­rta­nte ātmā dvai­ta­vi­va­rji­taḥ 1.61
na khaṃ vā­yur na cā­gniś ca na ja­laṃ pṛ­thi­vī na ca
nai­tat kā­ryaṃ ne­śva­rā­di pū­rṇai­kā­tmā bha­vet kha­lu 1.62
ātmā­na­mā­tma­nā yogī pa­śya­ty ātma­ni ni­ści­tam
sa­rva­saṃ­ka­lpa­saṃ­nyā­sī tya­kta­mi­thyā­bha­va­gra­haḥ 1.63
ātma­nā­tma­ni cā­tmā­naṃ dṛ­ṣṭvā­na­ntaṃ su­khā­tma­kam
vi­smṛ­tya vi­śvaṃ ra­ma­te sa­mā­dhes tī­vra­tas ta­thā 1.64
mā­yai­va vi­śva­ja­na­nī nā­śyā ta­ttva­dhi­yā parā
yadā nā­śaṃ sa­mā­yā­ti vi­śvaṃ nā­sti tadā kha­lu 1.65
he­yaṃ sa­rvam idaṃ yat tu mā­yā­vi­la­si­taṃ ya­taḥ
sva­to na prī­ti­vi­ṣa­yas ta­nu­vi­tta­su­khā­tma­kaḥ 1.66
arir mi­tram udā­sī­naṃ tri­vi­dhaṃ syād idaṃ ja­gat
vya­va­hā­re­ṣu ni­ya­taṃ dṛ­śya­te nā­nya­thā pu­naḥ 1.67
pri­yā­pri­yā­di­bhe­das tu va­stu­ṣv ani­ya­taḥ sphu­ṭam
ātmo­pā­dhi­va­śād eva bha­vet pu­tre'pi nā­nya­thā 1.68
mā­yā­vi­la­si­taṃ vi­śvaṃ jñā­tvai­va śru­ti­yu­kti­taḥ
adhyā­ro­pā­pa­vā­dā­bhyāṃ la­yaṃ ku­rva­nti yo­gi­naḥ 1.69
ka­rma­ja­nyam idaṃ vi­śvaṃ ma­tvā ka­rmā­ṇi ve­da­taḥ
ni­khi­lo­pā­dhi­hī­no vai yadā bha­va­ti pu­ru­ṣaḥ
tadā vi­ja­ya­te'kha­ṇḍa­jñā­na­rū­pī ni­ra­ñja­naḥ 1.70
sa hi kā­ma­ya­te sa­rvaṃ sṛ­ja­te ca pra­jāḥ sva­yam
avi­dyā bhā­sa­te ya­smāt ta­smān mi­thyā sva­bhā­va­taḥ 1.71
śu­ddha­bra­hma­ṇi saṃ­ba­ndho 'vi­dya­yā saha yo bha­vet
bra­hma te­ne­śa­tāṃ yāti tata ābhā­sa­te na­bhaḥ 1.72
ta­smāt pra­kā­śa­te vā­yur vā­yor agnis tato ja­lam
pra­kā­śa­te ta­taḥ pṛ­thvī ka­lpa­ne­yaṃ sthi­tā satī 1.73
ākā­śād vā­yur ākā­śa­pa­va­nād agni­saṃ­bha­vaḥ
kha­vā­tā­gner ja­laṃ vyo­ma­vā­tā­gni­vā­ri­to mahī 1.74
khaṃ śa­bda­la­kṣa­ṇaṃ vā­yuś ca­ñca­laḥ spa­rśa­la­kṣa­ṇaḥ
syād rū­pa­la­kṣa­ṇaṃ te­jaḥ sa­li­laṃ ra­sa­la­kṣa­ṇam 1.75
ga­ndha­la­kṣa­ṇi­kā pṛ­thvī nā­nya­thā bha­va­ti dhru­vam
vi­śe­ṣa­gu­ṇāḥ sphu­ra­nti ya­taḥ śā­strād vi­ni­rṇa­yaḥ 1.76
śa­bdai­ka­gu­ṇam ākā­śaṃ dvi­gu­ṇo vā­yur ucya­te
ta­thai­va tri­gu­ṇaṃ tejo bha­va­nty āpaś ca­tu­rgu­ṇāḥ 1.77
śa­bdaḥ spa­rśaś ca rū­paṃ ca raso ga­ndhas ta­thai­va ca
etat pa­ñca­gu­ṇā pṛ­thvī ka­lpa­kaiḥ ka­lpya­te'dhu­nā 1.78
ca­kṣu­ṣā gṛ­hya­te rū­paṃ ga­ndho ghrā­ṇe­na gṛ­hya­te
raso ra­sa­na­yā spa­rśas tva­cā saṃ­gṛ­hya­te pa­ram
śro­tre­ṇa gṛ­hya­te śa­bdo ni­ya­taṃ bhā­ti nā­nya­thā 1.79
cai­ta­nyāt sa­rvam utpa­nnaṃ ja­gad etac ca­rā­ca­ram
asti cet ka­lpa­ne­yaṃ syān nā­sti ced asti ci­nma­yam 1.80
pṛ­thvī śī­rṇā jale ma­gnā ja­laṃ ma­gnaṃ ca te­ja­si
lī­naṃ vā­yau ta­thā tejo vyo­mni vāto la­yaṃ ya­yau
avi­dyā­yāṃ ma­hā­kā­śo lī­ya­te pa­ra­me pade 1.81
vi­kṣe­pā­va­ra­ṇā­śa­ktir du­rā­tmā su­kha­rū­pi­ṇī
ja­ḍa­rū­pā ma­hā­mā­yā ra­jaḥ­sa­ttva­ta­mo­gu­ṇā 1.82
sā mā­yā­va­ra­ṇā­śa­ktyā­vṛ­tā vi­jñā­na­rū­pi­ṇī
da­rśa­yej ja­ga­dā­kā­raṃ taṃ vi­kṣe­pa­sva­bhā­va­taḥ 1.83
ta­mo­gu­ṇā­dhi­kā vi­dyā yā sā du­rgā bha­vet sva­yam
īśva­ras ta­du­pa­hi­taṃ cai­ta­nyaṃ tad abhūd dhru­vam 1.84
sa­ttvā­dhi­kā ca yā vi­dyā la­kṣmī syād di­vya­rū­pi­ṇī
cai­ta­nyaṃ ta­du­pa­hi­taṃ vi­ṣṇur bha­va­ti nā­nya­thā 1.85
ra­jo­gu­ṇā­dhi­kā vi­dyā jñe­yā sā vai sa­ra­sva­tī
yaś cit sva­rū­po bha­va­ti bra­hmā ta­du­pa­dhā­ra­kaḥ 1.86
īśā­dyāḥ sa­ka­lā devā dṛ­śya­nte pa­ra­mā­tma­ni
śa­rī­rā­di ja­ḍaṃ sa­rvam avi­dyā ka­lpi­tā ta­thā 1.87
evaṃ­rū­pe­ṇa ka­lpa­nte ka­lpa­kā vi­śva­saṃ­bha­vam
ta­ttvā­ta­ttvā bha­va­ntī­ha ka­lpa­nā­nye­na co­di­tā 1.88
pra­me­ya­tvā­di­rū­pe­ṇa sa­rvaṃ va­stu pra­kā­śya­te
ta­thai­va va­stu nā­sty eva bhā­sa­ko va­rta­te pa­ram 1.89
sva­rū­pa­tve­na rū­pe­ṇa sva­rū­paṃ va­stu bhā­sa­te
vi­śe­ṣa­śa­bdo­pā­dā­ne bhe­do bha­va­ti nā­nya­thā 1.90
ekaḥ sa­tyaḥ pū­ri­tā­na­nda­rū­paḥ pū­rṇo vyā­pī va­rta­te nā­sti kiṃ cit
etaj jñā­naṃ yaḥ ka­ro­ty eva ni­tyaṃ mu­ktaḥ sa syān mṛ­tyu­saṃ­sā­ra­duḥ­khāt 1.91
adhyā­ro­pā­pa­vā­dā­bhyāṃ ya­tra sa­rve la­yaṃ ga­tāḥ
sa eko va­rta­te nā­nyat tac ci­tte­nā­va­dhā­rya­te 1.92
pi­tur anna­ma­yāt ko­śāj jā­ya­te pū­rva­ka­rma­taḥ
śa­rī­raṃ vai vi­dur duḥ­khaṃ sva­prā­gbho­gā­ya su­nda­re 1.93
māṃ­sā­sthi­snā­yu­ma­jjā­di­ni­rmi­taṃ bho­ga­ma­ndi­ram
ke­va­laṃ duḥ­kha­bho­gā­ya nā­ḍī­sa­nta­ti­gu­lphi­tam 1.94
pa­ra­pre­ṣyam idaṃ gā­traṃ pa­ñca­bhū­ta­vi­ni­rmi­tam
bra­hmā­ṇḍa­saṃ­jña­kaṃ duḥ­kha­su­kha­bho­gā­ya ka­lpi­tam 1.95
bi­nduḥ śivo ra­jaḥ śa­ktir ubha­yor me­la­nāt sva­yam
sva­pna­bhū­tā­ni jā­ya­nte sva­śa­ktyā ja­ḍa­rū­pa­yā 1.96
ta­tpa­ñcī­ka­ra­ṇāt sthū­lā­ny asa­ṅkhyā­ni ca kā­ma­taḥ
bra­hmā­ṇḍa­sthā­ni va­stū­ni ya­tra jīvo 'sti ka­rma­bhiḥ
ta­dbhū­ta­pa­ñca­kāt sa­rvaṃ bho­gā­ya jī­va­saṃ­jñi­nām 1.97
pū­rva­ka­rmā­nu­ro­dhe­na ka­ro­mi gha­ṭa­nām aham
aja­ḍaḥ sa­rva­bhū­tān vai ja­ḍa­sthi­tyā bhu­na­kti tān 1.98
ja­ḍāt sva­ka­rma­bhir ba­ddhvā jī­vā­khyo vi­vi­dho bha­vet
bho­gā­yo­tpa­dya­te so 'pi bra­hmā­ṇḍā­khye pu­naḥ pu­naḥ
jī­vaś ca lī­ya­te bho­gā­va­sā­ne ca sva­ka­rma­ṇaḥ 1.99
iti śrī­śi­va­saṃ­hi­tā­yāṃ yo­ga­śā­stre īśva­ra­pā­rva­tī­saṃ­vā­de pra­tha­maḥ pa­ṭa­laḥ