User Tools


Gosvami 1903

|| śrī || śivasaṃhitā. (bhāṣāṭīkāsahitā.)

Edited by Gosvāmi

Published in 1903 by Khemarāja Śrīkṛṣṇadāsaśreṣṭhin in Mumbai.

  • Siglum: G

This is a transcription of the Śivasaṃhitā from the 1903 edition by Gosvami.

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent 207 pages.
History
Date of production 1903 CE.19601825
Place of origin India

  • G
L
prathamapaṭalaḥ
ekaṃ jñānaṃ nityam ādyantaśūnyaṃ nānyat kiñcid varttate vastu satyam ||
yad bhedo sminn indriyopādhinā vai jñānasyāyaṃ bhāsate nānyathaiva || 1 ||
atha bhaktānurakto 'haṃ vakṣye yogānuśāsanam ||
īśvaraḥ sarvabhūtānām ātmamuktipradāyakaḥ || 2 ||
tyaktvā vivādaśīlānāṃ mataṃ durjñānahetukam ||
ātmajñānāya bhūtānām ananyagaticetasām || 3 ||
L
satyaṃ ke cit praśaṃsanti tapaḥ śaucaṃ tathāpare ||
kṣamāṃ ke cit praśaṃsanti tathaiva śamam ārjjavam || 4 ||
ke cid dānaṃ praśaṃsanti pitṛkarma tathāpare ||
ke cit karma praśaṃsanti ke cid vairāgyam uttamam || 5 ||
ke cid gṛhasthakarmāṇi praśasanti vicakṣaṇāḥ ||
agnihotrādikaṃ karma tathā ke cit paraṃ viduḥ || 6 ||
mantrayogaṃ praśaṃsanti ke cit tīrthānusevanam ||
evaṃ bahūn upāyāṃs tu pravadanti vimuktaye || 7 ||
L
evaṃ vyavasitā loke kṛtyākṛtyavido janāḥ ||
vyāmoham eva gacchaṃti vimuktāḥ pāpakarmabhiḥ || 8 ||
etanmatāvalambī yo labdhvā duritapuṇyake ||
bhramatīty avaśaḥ so 'tra janmamṛtyuparamparām || 9 ||
anyair matimatāṃ śreṣṭhair guptālokanatatparaiḥ ||
ātmāno bahavaḥ proktā nityāḥ sarvagatās tathā || 10 ||
yad yat pratyakṣaviṣayaṃ tadanyan nāsti cakṣate ||
kutaḥ svargādayaḥ santīty anye niścitamānasāḥ || 11 ||
L
jñānapravāha ity anye śūnyaṃ ke cit paraṃ vi duḥ ||
dvāv eva tattvaṃ manyante 'pare prakṛtipuruṣau || 12 ||
atyantabhinnamatayaḥ paramārthaparāṅkhāḥ ||
evam anye tu saṃcintya yathāmati yathāśrutam || 13 ||
nirīśvaram idaṃ prāhuḥ seśvarañ ca tathāṃpare ||
vadanti vividhair bhedaiḥ suyuktyati sthiākātarāḥ || 14 ||
L
ete cānye ca munibhiḥ saṃjñābhedāḥ pṛthagvidhāḥ ||
śāstreṣu kathitā hy ete lokavyāmohakārakāḥ || 15 ||
etad vivādaśīlānāṃ mataṃ vaktuṃ na śakyate ||
bhramanty asmiñ janāḥ sarve muktimārgabahiṣkṛtāḥ || 16 ||
L
ālokya sarvaśāstrāṇi vicārya ca punaḥ punaḥ ||
idam ekaṃ suniṣpannaṃ yogaśāstraṃ paraṃ matam || 17 ||
yasmiñ jñāte sarvam idaṃ jñātaṃ bhavati niścitam ||
tasmin pariśramaḥ kāryaḥ kim anyac chāstrabhāṣitam || 18 ||
L
yogaśāstram idaṃ gopyam asmābhiḥ paribhāṣitam ||
subhaktāya pradātavyaṃ trailokye ca mahātmane || 19 ||
karmakāṇḍaṃ jñānakāṇḍam iti vedo dvidhā mataḥ ||
bhavati dvividho bhedo jñānakāṇḍasya karmaṇaḥ || 20 ||
dvividhaḥ karma kāṇḍaḥ syān niṣedhavidhipūrvakaḥ ||
niṣiddhakarmakaraṇe pāpaṃ bhavati niścitam ||
vidhiLnā karmakaraṇe puṇyaṃ bhavati niścitam || 21 ||
trividho vidhikūṭaḥ syān nityanaimittikāmyataḥ ||
nitye 'kṛte kilbiṣaṃ syāt kāmye naimittake phalam || 22 ||
dvividhan tu phalaṃ jñeyaṃ svargo naraka eva ca ||
svargo nānāvidhaś caiva narako 'pi tathā bhavet || 23 ||
L
puṇyakarmaṇi vai svargo narakaḥ pāpakarmaṇi ||
karmabaṃdhamayī sṛṣṭir nānyathā bhavati dhruvam || 24 ||
jantubhiś cānubhūyaṃte svarge nānāsukhāni ca ||
nānāvidhāni duḥkhāni narake duḥsahāni vai || 25 ||
pāpakarmavaśād duḥkhaṃ puṇyakarmavaśāt sukhaṃ
tasmāt sukhārthī vividhaṃ puṇyaṃ prakurute dhruvam 26
L
pāpabhogāvasāne tu punar jjanma bhavet khalu ||
puṇyabhogāvasāne tu nānyathā bhavati dhruvam || 27 ||
svarge 'pi duḥkhasaṃbhogaḥ parastrīdarśanād dhruvam ||
tato duḥkham idaṃ sarvaṃ bhaven nāsty atra saṃśayaḥ || 28 ||
tat karma kalpakaiḥ proktaṃ puṇyaṃ pāpam iti dvidhā ||
puṇyapāpamayo bandho dehināṃ bhavati kramāt || 29 ||
L
ihāmutra phaladveṣī saphalaṃ karma saṃtyajet ||
nityanaimittike saṃgaṃ tyaktvā yoge pravartate || 30 ||
karmakāṇḍasya māhātmyaṃ jñātvā yogī tyajet sudhīḥ ||
puṇyapāpadvayaṃ tyaktvā jñānakāṇḍe pravartate || 31 ||
ātmā vāre ca śrotavyo maṃtavya iti yac chrutiḥ ||
sā sevyā tatprayatnena muktidā hetudāyinī || 32 ||
L
duriteṣu ca puṇyeṣu yo dhīvṛttiṃ pracodayāt ||
so 'haṃ pravartate matto jagat sarvaṃ carācaram || 33 ||
sarvaṃ ca dṛśyate mattaḥ sarvaṃ ca mayi līyate ||
na tadbhinno 'ham asmīha madbhinno na tu kiṃcana || 34 ||
jalapūrṇeṣv asaṅkhyeṣu śarāveṣu yathā- bhavet ||
ekasya bhāty asaṅkhyatvaṃ tadvedo 'tra na dṛśyate || 35 ||
upādhiṣu śarāveṣu yā saṅkhyā vartate parā ||
sā saṅkhyā bhavati yathā ravau cātmani tat tathā || 36 ||
L
yathaikaḥ kalpakaḥ svapne nānāvidhatayeṣyate ||
jāgarepi tathāpy ekas tathaiva bahudhā jagat || 37 ||
sarpabuddhir yathā rajjau śuktau vā rajatabhramaḥ || 38 ||
tadvad evam idaṃ viśvaṃ vivṛtaṃ paramātmani ||
rajjujñānād yathā sarpo mithyā rūpo nivartate || 39 ||
ātmajñānāt tathā yāti mithyābhūtam idaṃ jagat ||
raupyabhrāntir iyaṃ yāti śuktijñānād yathā khalu 40
jagadbhrāntir iyaṃ yāti cātmajñānāt yathā tathā ||
yathā rajjūragabhrāntir bhaved bhedavaśāj jagat || 41 ||
tathā jagad idaṃ bhrāntir adhyāsakalpanāj jagat ||
ātmajñānād yathā nāsti rajjujñānād bhujaṅgamaḥ || 42 ||
yathā doṣavaśāc chuklaḥ pīto bhavati nānyathā ||
ajñānadoṣād ātmāpi jagad bhavati dustyajam || 43 ||
doṣanāśe yathā śuklo L gṛhyate rogiṇā svayam ||
śuklajñānāt tathā' jñānanāśād ātmā tathā kṛtaḥ || 44 ||
kālatrayepi na yathā rajjuḥ sarpo bhaved iti ||
tathātmā na bhaved viśvaṃ guṇātīto nirañjanaḥ || 45 ||
L
āgamā'pāyino'nityānāśyatveneśvarādayaḥ ||
ātmabodhena kenāpi śāstrādetadviniścitam || 45 ||
yathā vātavaśāt sindhāv utpannāḥ phenabudbudāḥ ||
tathātmani samudbhūtaṃ saṃsāraṃ kṣaṇabhaṅguram || 47 ||
abhedo bhāsate nityaṃ vastubhedo na bhāsate ||
dvidhātridhādibhedo'yaṃ bhramatve paryavasyati || 48 ||
L
yad bhūtaṃ yac ca bhāvyaṃ vai mūrtāmūrtaṃ tathaiva ca ||
sarvam eva jagad idaṃ vivṛtaṃ paramātmani || 49 ||
kalpakaiḥ kalpitā vidyā mithyā jātā mṛṣātmikā ||
etanmūlaṃ jagad idaṃ kathaṃ satyaṃ bhaviṣyati || 50 ||
caitanyāt sarvam utpannaṃ jagad etac carācaram ||
tasmāt sarvaṃ parityajya caitanyaṃ ta samāśrayet || 51 ||
L
ghaṭasyābhyantare bāhye yathākāśaṃ pravartate ||
tathātmābhyantare bāhye brahmāṇḍasya pravartate || 52 ||
satataṃ sarvabhūteṣu yathākāśaṃ pravartate ||
tathātmābhyantare bāhye brahmāṇḍasya pravartate || 53 ||
vartate sarvabhūteṣu yathākāśaṃ samaṃtataḥ ||
tathātmābhyantare bāhye kāryavargeṣu nityaśaḥ || 54 ||
asaṃlagnaṃ yathākāśaṃ mithyābhūteṣu paṃ casu ||
asaṃlagnas tathātmā tu kāryavargeṣu nānyathā || 55 ||
L
īśvarādi jagat sarvam ātmavyāptaṃ samantataḥ ||
eko 'sti saccidānandaḥ pūrṇo dvaitavivarjjitaḥ || 56 ||
yasmāt prakāśako nāsti svaprakāśo bhavet tataḥ ||
svaprakāśo yatas tasmād ātmā jyotiḥsvarūpakaḥ || 57 ||
avacchinno yato nāsti deśakālasvarūpataḥ ||
ātmanaḥ sarvathā tasmād ātmā pūrṇo bhavet khalu || 58 ||
L
yasmān na vidyate nāśaḥ paṃcabhūtair vṛthātmakaiḥ ||
tasmād ātmā bhaven nityas tannāśo na bhavet khalu || 59 ||
yasmāt tadanyo nāstīha tasmād eko 'sti sarvadā ||
yasmāt tadanyo mithyā syād ātmā satyo bhavet khalu || 60 ||
avidyābhūte saṃsāre duḥkhanāśe sukhaṃ yataḥ ||
jñānād ādyantaśūnyaṃ syāt tasmād ātmā bhavet sukham || 61 ||
L
yasmān nāśitam ajñānaṃ jñānena viśvakāraṇam ||
tasmād ātmā bhavej jñānaṃ jñānaṃ tasmāt sanātanam || 62 ||
kālato vividhaṃ viśvaṃ yadā caiva bhaved idam ||
tadeko 'sti sa evātmā kalpanāpathavarjitaḥ || 63 ||
bāhyāni sarvabhūtāni vināśaṃ yānti kālataḥ ||
yato vāco nivarttaṃte ātmā dvaitavivarjitaḥ || 64 ||
L
na khaṃ vāyur na cāgniś ca na jalaṃ pṛthivī na ca ||
naitat kāryaṃ neśvarādi pūrṇaikātmā bhavet khalu || 65 ||
ātmānam ātmano yogī paśyaty ātmani niścitam ||
sarvasaṃkalpasaṃnyāsī tyaktamithyābhavagrahaḥ || 66 ||
L
ātmanātmani cātmānaṃ dṛṣṭvānantaṃ sukhātmakam ||
vismṛtya viśvaṃ ramate samādhes tīvratas tathā || 67 ||
māyaiva viśvajananī nānyā tattvadhiyā parā ||
yadā nāśaṃ samāyāti viśvaṃ nāsti tadā khalu || 68 ||
heyaṃ sarvam idaṃ yasya māyāvilasitaṃ yataḥ ||
tato na prītiviṣayas tanuvittasukhātmakaḥ || 69 ||
L
arir mitram udāsīnas trividhaṃ syād idaṃ jagat ||
vyavahāreṣu niyataṃ dṛśyate nānyathā punaḥ || 70 ||
priyāpriyādibhedas tu vastuṣu niyataḥ sphuṭam ||
ātmopādhivaśād evaṃ bhavet putrādi nānyathā || 71 ||
māyāvilasitaṃ viśvaṃ jñātvaivaṃ śrutiyuktitaḥ ||
adhyāropāpavādābhyāṃ layaṃ kurvanti yoginaḥ || 72 ||
karmajanyaṃ viśvaṃ idaṃ natvakarmāṇi L vedanā ||
nikhilopādhihīno vai yadā bhavati puruṣaḥ || 73 ||
tadā vijayate'khaṇḍajñānarūpī niraṃjanaḥ ||
sa hi kāmayate puruṣaḥ sṛjate ca prajāḥ svayam || 74 ||
avidyā bhāsate yasmāt tasmān mithyā svabhāvataḥ ||
śuddhe brahmaṇi saṃbaddho vidyayā sahajo bhavet || 75 ||
L
brahma tejoṃśato yāti tata ābhāsa te nabhaḥ ||
tasmāt prakāśate vāyur vāyoragnis tato jalam || 76 ||
prakāśate tataḥ pṛthvī kalpaneyaṃ sthitā satī ||
ākāśād vāyur ākāśapavanād agnisaṃbhavaḥ || 77 ||
khavātāgner jalaṃ vyomavātāgnivāri tomahī ||
khaṃśabdalakṣaṇaṃ vāyuś cañcalaḥ sparśalakṣaṇaḥ || 78 ||
syād rūpalakṣaṇaṃ tejaḥ salilaṃ rasalakṣaṇam ||
gandhalakṣaṇikā pṛthvī nānyathā bhavati dhruvam || 79 ||
L
viśeṣaguṇāḥ sphuraṃti yataḥ śāstrādinirṇayaḥ ||
śabdaikaguṇam ākāśaṃ dviguṇo vāyur ucyate || 80 ||
tathaiva triguṇaṃ tejo bhavanty āpaś caturguṇāḥ ||
śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca || 81 ||
etat paṃcaguṇā pṛthvī kalpakaiḥ kalpyate'dhunā ||
cakṣuṣā gṛhyate rūpaṃ gandho ghrāṇena gṛhyate || 82 ||
raso rasanayāṃ sparśas tvacā saṃgṛhyate L param ||
śrotreṇa gṛhyate śabdo niyataṃ bhāti nānyathā || 83 ||
caitanyāt sarvam utpannaṃ jagad etac carācaram ||
asti cet kalpaneyaṃ syān nāsti ced asti cinmayam || 84 ||
pṛthvī śīrṇā jale magnā jalaṃ magnañ ca tejasi ||
līnaṃ vāyau tathā tejo vyomni vāto layaṃ yayau || 85 ||
L
avidyāyāṃ mahākāśo līyate parame pade ||
vikṣepāvaraṇāśaktir durantā duḥkharūpiṇī || 86 ||
jaḍarūpā mahāmāyā rajaḥsattvatamoguṇā ||
sā māyāvaraṇāśaktyāvṛtā vijñānarūpiṇī || 87 ||
darśayej jagadākāraṃ taṃ vikṣepasvabhāvataḥ ||
tamoguṇādhikā vidyā yā sā durgā bhavet svayam || 88 ||
īśvaraṃ tadupahitaṃ caitanyaṃ tad aLbhūd dhruvam ||
sattvādhikā ca yā vidyā lakṣmī syād divyarūpiṇī || 89 ||
caitanyaṃ tadupahitaṃ viṣṇur bhavati nānyathā ||
rajoguṇādhikā vidyā jñeyā sā vai sarasvatī ||
yaś cit svarūpo bhavati brahmā tadupadhārakaḥ || 90 ||
īśādyāḥ sakalā devā dṛśyante paramātmani ||
śarīrādi jaḍaṃ sarvam sā vidyā tattathā tathā || 91 ||
evaṃrūpeṇa kalpante kalpakā viśvasaṃbhavam ||
tattvātattvaṃ bhavaṃtī hakalpanānyena moditā || 92 ||
L
prameyatvādirūpeṇa sarvaṃ vastu prakāśyate ||
tathaiva vastu nāsty eva bhāsako vartakaḥ paraḥ || 93 ||
svarūpatvena rūpeṇa svarūpaṃ vastu bhāṣyate ||
viśeṣaśabdopādāne bhedo bhavati nānyathā || 94 ||
ekaḥ sattāpūritānandarūpaḥ pūrṇo vyāpī vartate nāsti kiñcit ||
etaj jñānaṃ L yaḥ karoty eva nityaṃ muktaḥ sa syān mṛtyusaṃsāraduḥkhāt || 95 ||
yasyāropāpavādābhyāṃ yatra sarve layaṃ gatāḥ ||
sa eko vartate nānyat tac cittenāvadhāryate || 96 ||
pitur annamayāt kośāj jāyate pūrvakarmaṇaḥ ||
śarīraṃ vai jaḍaṃ duḥkhaṃ svaprāgbhogāya sundaram || 97 ||
L
māṃsāsthisnāyumajjādinirmitaṃ bhogamandiram ||
kevalaṃ duḥkhabhogāya nāḍīsaṃtatiguṃphitam || 98 ||
parameṣṭhyam idaṃ gātraṃ paṃcabhūtavinirmitam ||
brahmāṇḍasaṃjñakaṃ duḥkhasukhabhogāya kalpitam || 99 ||
binduḥ śivo rajaḥ śaktir ubhayor milanāt svayam ||
svapnabhūtāni jāyante svaśaktyā jaḍarūpayā || 100 ||
L
tatpañcīkaraṇāt sthūlāny asaṅkhyāni carācaram ||
brahmāṇḍasthāni vastūni yatra jīvo 'sti karmabhiḥ || 101 ||
tadbhūtapañcakāt sarvaṃ bhogāya jīvasaṃjñitā || 102 ||
pūrvakarmānurodhena karomi ghaṭanām aham ||
ajaḍaḥ sarvabhūtān vai jaḍasthityā bhunakti tān || 103 ||
jaḍāt svakarmabhir baddho jīvākhyo vividho bhavet ||
bhogāyotpadyate karma brahmāṃḍākhye punaḥ punaḥ ||
jīvaś ca līyate bhogāvasāne ca svakarmaṇaḥ || 104 ||