User Tools


Vasu 1914

The Siva Samhita

Edited by Rai Bahadur Srisa Chandra Vasu

Published in 1914 by The Pâṇini Office, Bhuvaneśwari Âśrama in Bahadurganj, Allahabad.

  • Siglum: EV

This is a transcription of the Śivasaṃhitā from the 1914 edition by Vasu.

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent 87 pages.
History
Date of production 1914 CE.
Place of origin India

  • EV
L
ekaṃ jñānaṃ nityam ādyantaśūnyaṃ nānyat kiñcid vatte te vastu satyam |
yad bhedo sminn indriyopādhinā vai jñānasyāyaṃ bhāsate nānyathaiva || 1 ||
atha bhaktānurakto 'haṃ vakti yogānuśāsanam |
īśvaraḥ sarvabhūtānām ātmamuktipradāyakaḥ || 2 ||
tyaktvā vivādaśīlānāṃ mataṃ durjñānahetukam |
ātmajñānāya bhūtānām ananyagaticetasām || 3 ||
satyaṃ ke cit praśaṃsanti tapaḥ śaucaṃ tathāpare |
kṣamāṃ ke cit praśaṃsaṃti tathaiva samam ārjjavam || 4 ||
ke cid dānaṃ praśaṃsanti pitṛkarma tathāpare |
ke cit karma praśaṃsanti ke cid vairāgyam uttamam || 5 ||
L
ke cid gṛhasthakarmāṇi praśaṃsanti vicakṣaṇāḥ |
agnihotrādikaṃ karma tathā ke cit paraṃ viduḥ || 6 ||
mantrayogaṃ praśaṃsanti kecit tirthānusevanam |
evaṃ bahūn upāyāṃs tu pravadanti hi muktaye || 7 ||
evaṃ vyavasitā loke kṛtyākṛtyavido janāḥ |
vyāmoham eva gacchaṃti vimuktāḥ pāpakarmabhiḥ || 8 ||
etanmatāvalambī yo labdhvā duritapuṇyake |
bhramatīty avaśaḥ so'tra janmamṛtyuparamparām || 9 ||
anyairmatimatāṃ śreṣṭhair guptālokanatatparaiḥ |
ātmāno bahavaḥ proktā nityāḥ sarvagatās tathā || 10 ||
yad yat pratyakṣaviṣayaṃ tadanyan nāsti cakṣate |
kutaḥ svargādayaḥ santīty anye niścitamānasāḥ || 11 ||
jñānapravāha ity anye śūnyaṃ ke cit paraṃ viduḥ |
dvāv eva tattvaṃ manyante 'pare prakṛtipūruṣau || 12 ||
L
atyantabhinnamatayaḥ paramārthaparāṅmukhāḥ |
evam anye tu saṃcintya yathāmati yathāśrutam || 13 ||
nirīśvaram idaṃ prāhuḥ seśvarañ ca tathāpare |
vadanti vividhair bhedaiḥ suyuktyā sthitikātarāḥ || 14 ||
ete cānye ca munayaḥ saṃjñābhedā pṛthagvidhāḥ |
śāstreṣu kathitā hy ete lokavyāmohakārakāḥ || 15 ||
etad vivādaśīlānāṃ mataṃ vaktuṃ na śakyate |
bhramanty asmiñ janāḥ sarve muktimārgabahiṣkṛtāḥ || 16 ||
ālokya sarvaśāstrāṇi vicārya ca punaḥ punaḥ |
idam ekaṃ suniṣpannaṃ yogaśāstraṃ paraṃ matam || 17 ||
yasmin yāte sarvam idaṃ yātaṃ bhavati niścitam |
tasmin pariśramaḥ kāryaḥ kim anyac chāstrabhāṣitam || 18 ||
yogaśāstram idaṃ gopyam asmābhiḥ paribhāṣitam |
subhaktāya pradātavyaṃ trailokye ca mahātmane || 19 ||
L
karmakāṇḍaṃ jñānakāṇḍam iti vedo dvidhā mataḥ || 20 ||
bhavati dvividho bhedo jñānakāṇḍasya karmaṇaḥ || 20 ||
dvividhaḥ karmakāṇḍaḥ syān niṣedhavidhipūrvakaḥ || 21 ||
niṣiddhakarmakaraṇe pāpaṃ bhavati niścitam |
vidhinā karmakaraṇe puṇyaṃ bhavati niścitam || 22 ||
trividho vidhikūṭaḥ syān nityanaimittakāmyataḥ |
nitye 'kṛte kilbiṣaṃ syāt kāmye naimittike phalam || 23 ||
dvividhantu phalaṃ jñeyaṃ svargo naraka eva ca |
svargo nānāvidhaścaiva narakopi tathā bhavet || 24 ||
puṇyakarmāṇi vai svargo narakaḥ pāpakarmāṇi |
karmabaṃdhamayī sṛṣṭir nānyathā bhavati dhruvam || 25 ||
jantubhiś cānubhūyaṃte svarge nānāsukhāni ca |
nānāvidhāni duḥkhāni narake duḥsahāni vai || 25 ||
pāpakarmavaśād dukhaṃ puṇyakarmavaśāt sukham |
tasmāt sukhārthī vividhaṃ puṇyaṃ prakurute dhruvam || 27 ||
L
pāpabhogāvasāne tu punar janma bhavet khalu |
puṇyabhogāvasāne tu nānyathā bhavati dhruvam || 28 ||
svarge 'pi duḥkhasaṃbhogaḥ paraśrīdarśanādiṣu |
tato duḥkham idaṃ sarvaṃ bhaven nāsty atra saṃśayaḥ || 29 ||
tat karma kalpakaiḥ proktaṃ puṇyaṃ pāpam iti dvidhā |
puṇyapāpamayo bandho dehināṃ bhavati kramāt || 30 ||
ihāmutra phaladveṣī saphalaṃ karma saṃtyajet |
nityanaimittikaṃ saṃjñaṃ tyaktvā yoge pravartate || 31 ||
karmakāṇḍasya māhātmyaṃ jñātvā yogī tyajet sudhīḥ |
puṇyapāpadvayaṃ tyaktvā jñānakāṇḍe pravartate || 32 ||
ātmā vā're tu draṣṭavyaḥ śrotavyetyādi yac chrutiḥ |
sā sevyā tatprayatnena muktidā hetudāyinī || 33 ||
duriteṣu ca puṇyeṣu yo dhīr vṛttiṃ pracodayāt |
so 'haṃ pravartate matto jagat sarvaṃ carācaram ||
sarvaṃ ca dṛśyate mattaḥ sarvaṃ ca mayi līyate |
na tadbhinno 'ham asmīha madbhinno na tu kiṃcana || 34 ||
L
jalapūrṇeṣv asaṃkhyeṣu śarāveṣu yathā bhavet |
ekasya bhāty asaṃkhyatvaṃ tadvedo 'tra na dṛśyate ||
upādhiṣu śarāveṣu yā saṃkhyā vartate parā |
sā saṃkhyā bhavati yathā ravau cātmani tat tathā || 35 ||
yathaikaḥ kalpakaḥ svapne nānāvidhitayeṣyate |
jāgarepi tathāpy ekas tathaiva bahudhā jagat || 36 ||
sarpabuddhir yathā rajjau śuktau vā rajatabhramaḥ |
tadvad evam idaṃ viśvaṃ vivṛtaṃ paramātmani || 37 ||
rajjujñānād yathā sarpo mithyārūpo nivartate |
ātmajñānāt tathā yāti mithyābhūtam idaṃ jagat || 38 ||
raupyabhrāntir iyaṃ yāti śuktijñānād yathā khalu |
jagadbhrāntir iyaṃ yāti cātmajñānāt sadā tathā || 39 ||
yathā vaṃśo ragabhrāntir bhaved bhekavasāñjanāt |
tathā jagad idaṃ bhrāṃtir abhyāsakalpanāñjanāt || 40 ||
L
ātmajñānād yathā nāsti rajjujñānād bhujaṅgamaḥ |
yathā doṣavaśāc chuklaḥ pīto bhavati nānyathā |
ajñānadoṣād ātmāpi jagad bhavati dustyajam || 41 ||
doṣanāśe yathā śuklo gṛhyate rogiṇā svayam |
śuklajñānāt tathā 'jñānanāśād ātmā tathā kṛtaḥ || 42 ||
kālatrayepi na yathā rajjuḥ sarpo bhaved iti |
tathātmā na bhaved viśvaṃ guṇātīto nirañjanaḥ || 43 ||
āgamā 'pāyino 'nityānāśyatveneśvarādayaḥ |
ātmabodhena kenāpi śāstrād etad viniścitam || 44 ||
yathā vātavaśāt sindhāv utpannāḥ phenabudbudāḥ |
tathātmani samudbhūtaṃ saṃsāraṃ kṣaṇabhaṃguram || 45 ||
abhedo bhāsate nityaṃ vastubhedo na bhāsate |
dvidhātridhādibhedo 'yaṃ bhramatve paryavasyati || 46 ||
yad bhūtaṃ yac ca bhāvyaṃ vai mūrtāmūrtaṃ tathaiva ca |
sarvam eva jagad idaṃ vivṛtaṃ paramātmani || 47 ||
L
kalpakaiḥ kalpitā vidyā mithyā jātā mṛṣātmikā |
etanmūlaṃ jagad idaṃ kathaṃ satyaṃ bhaviṣyati || 48 ||
caitanyāt sarvam utpannaṃ jagad etac carācaram |
tasmāt sarvaṃ parityajya caitenyaṃ taṃ samāśrayet || 49 ||
ghaṭasyābhyaṃtare bāhye yathākāśaṃ pravartate |
tathātmābhyaṃtare bāhye kāryavargeṣu nityaśaḥ || 50 ||
asaṃlagnaṃ yathākāśaṃ mithyābhūteṣu paṃcasu |
asaṃlagnas tathātmā tu kāryavargeṣu nānyathā || 51 ||
īśvarādi jagat sarvam ātmavyāpyaṃ samantataḥ |
eko 'sti saccidānaṃdaḥ pūrṇo dvaitavivarjitaḥ || 52 ||
yasmāt prakāśako nāsti svaprakāśo bhavet tataḥ |
svaprakāśo yatas tasmād ātmā jyotiḥ svarūpakaḥ || 53 ||
avachinno yato nāsti daśakālasvarūpataḥ |
ātmanaḥ sarvathā tasmād ātmā pūrṇo bhavetkhalu || 54 ||
yasmān na vidyate nāśaḥ paṃcabhūtair vṛthātmakaiḥ |
tasmād ātmā bhaven nityas tannāśo na bhavet khalu || 55 ||
L
yasmāt tadanyo nāstīha tasmād eko 'sti sarvadā |
yasmāt tadanyo mithyā syād ātmā satyo bhavet khalu || 56 ||
avidyābhūtasaṃsāre duḥkhanāśe sukhaṃ yataḥ |
jñānād ādyaṃtaśūnyaṃ syāt tasmād ātmā bhavet sukham || 57 ||
yasmān nāśitam ajñānaṃ jñānena viśvakāraṇam |
tasmād ātmā bhavej jñānaṃ jñānaṃ tasmāt sanātanam || 58 ||
kālato vividhaṃ viśvaṃ yadā caiva bhaved idam |
tadeko 'sti sa evātmā kalpanāpathavarjitaḥ || 59 ||
bāhyāni sarvabhūtāni vināśaṃ yānti kālataḥ |
yato vāco nivartaṃte ātmā dvaitavivarjitaḥ || 60 ||
na khaṃ vāyur na cāgniś ca na jalaṃ pṛthivī na ca |
naitat kāryaṃ neśvarādi pūrṇaikātmā bhavet khalu || 61 ||
ātmānam ātmano yogī paśyaty ātmani niścitam |
sarvasaṃkalpasaṃnyāsī tyaktamithyābhavagrahaḥ || 62 ||
L
ātmānātmani cātmānaṃ dṛṣṭvānantaṃ sukhātmakam |
vismṛtya viśvaṃ ramate samādhes tīvratas tathā || 63 ||
māyaiva viśvajananī nānyā tattvadhiyā parā |
yadā nāśaṃ samāyāti viśvaṃ nāsti tadā khalu || 64 ||
heyaṃ sarvam idaṃ yasya māyāvilasitaṃ yataḥ |
tato na prītiviṣayas tanuvittasukhātmakaḥ || 65 ||
arir mitram udāsīnas trividhaṃ syād idaṃ jagat |
vyavahāreṣu niyataṃ dṛśyate nānyathā punaḥ ||
priyāpriyādibhedas tu vastuṣu niyataḥ sphuṭam || 66 ||
ātmopādhivaśād evaṃ bhavet putrādi nānyathā |
māyāvilasitaṃ viśvaṃ jñātvaivaṃ śrutiyuktitaḥ ||
adhyāropāpavādābhyāṃ layaṃ kurvanti yoginaḥ || 67 ||
nikhilopādhihīno vai yadā bhavati puruṣaḥ |
tadā vivakṣate 'khaṃḍajñānarūpī niraṃjanaḥ || 68 ||
L
so kāmayataḥ puruṣaḥ sṛjate ca prajāḥ svayam |
avidyā bhāsate yasmāt tasmān mithyā svabhāvataḥ || 69 ||
śuddha brahmatva saṃbaddho vidyayā sahito bhavet |
brahma tenasatī yāti yata ābhāsate nabhaḥ || 70 ||
tasmāt prakāśate vāyur vāyor agnis tato jalam |
prakāśate tataḥ pṛthvī kalpaneyaṃ sthitā sati || 71 ||
ākāśād vāyur ākāśapavanād agnisaṃbhavaḥ |
khavātāgner jalaṃ vyomavātāgnivārito mahī || 72 ||
khaṃ śabdalakṣaṇaṃ vāyuścaṃcalaḥ sparśalakṣaṇaḥ |
syād rūpalakṣaṇaṃ tejaḥ salilaṃ rasalakṣaṇam ||
gandhalakṣaṇikā pṛthvī nānyathā bhavati dhruvam || 73 ||
syād ekaguṇam ākāśaṃ dviguṇo vāyur ucyate |
tathaiva triguṇaṃ tejo bhavanty āpaś caturguṇāḥ ||
śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca |
etat paṃcaguṇā pṛthvī kalpakaiḥ kalpyate 'dhunā || 74 ||
cakṣuṣā gṛhyate rūpaṃ gandho ghrāṇena gṛhyate |
raso rasanayā sparśas tvacā saṃgṛhyate param || 75 ||
śrotreṇa gṛhyate śabdo niyataṃ bhāti nānyathā || 76 ||
L
caitanyāt sarvam utpannaṃ jagad etac carācaram |
asti cet kalpaneyaṃ syān nāsti ced asti cinmayam || 77 ||
pṛthvī śīrṇā jale magnā jalaṃ magnañ ca tejasi |
līnaṃ vāyau tathā tejo vyomni vāto layaṃ yayau ||
avidyāyāṃ mahākāśo līyate parame pade || 78 ||
vikṣepāvaraṇā śaktir durantāsukharūpiṇī |
jaḍarūpā mahāmāyā rajaḥsattvatamoguṇā || 79 ||
sā māyāvaraṇāśaktyāvṛtā vijñānarūpiṇī |
darśayej jagad ākāraṃ taṃ vikṣepasvabhāvataḥ || 80 ||
tamo guṇādhikā vidyā yā sā dūrgā bhavet svayam |
īśvara stadupahitaṃ caitanyaṃ tad abhūd dhruvam ||
sattādhikā ca yā vidyā lakṣmīḥ syād divyarūpiṇī |
caitanyaṃ tadupahitaṃ viṣṇur bhavati nānyathā || 81 ||
L
rajoguṇādhikā vidyā jñeyā sā vai sarasvatī |
yaś citsvarūpo bhavati brahmā tadupadhārakaḥ || 82 ||
īśādyāḥ sakalā devā dṛśyante paramātmani |
śarīrādijaḍaṃ sarvaṃ sā vidyā tat tathā tathā || 83 ||
evaṃrūpeṇa kalpante kalpakā viśvasambhavam |
tattvātattvaṃ bhavaṃtīha kalpanānyena coditā || 84 ||
prameyatvādirūpeṇa sarvaṃ vastu prakāśyate |
viśeṣaśabdopādāne bhedo bhavati nānyathā || 85 ||
tathaiva vastunāstyeva bhāsako vartakaḥ paraḥ |
svarūpatvena rūpeṇa svarūpaṃ vastu bhāṣyate || 86 ||
ekaḥ sattāpūritānandarūpaḥ pūrṇo vyāpī vartate nāsti kiñcit |
etaj jñānaṃ yaḥ karoty eva nityaṃ muktaḥ sa syān mṛtyusaṃsāraduḥkhāt || 87 ||
yasyāropāpavādābhyāṃ yatra sarve layaṃ gatāḥ |
sa eko vartate nānyat tac cittenāvadhāryate || 88 ||
L
pitur annamayāt kośāj jāyate pūrvakarmaṇaḥ |
taccharīraṃ virduduḥkhaṃ svaprāgbhogāya sundaram || 89 ||
māṃsāsthisnāyumajjādinirmitaṃ bhogamandiram |
kevalaṃ duḥkhabhogāya nāḍī saṃtatigulphitam || 90 ||
pārameṣṭhyam idaṃ gātraṃ paṃcabhūtavinirmitam |
brahmāṇḍasaṃjñakaṃ duḥkhasukhabhogāya kalpitam || 91 ||
binduḥ śivo rajaḥ śaktir ubhayor milanāt svayam |
svapnabhūtāni jāyante svaśaktyā jaḍarūpayā || 92 ||
tat pañcīkaraṇāt sthūlāny asaṃkhyāni samāsataḥ |
brahmāṃḍasthāni vastūni yatra jīvo 'sti karmabhiḥ ||
tadbhūtapañcakāt sarvaṃ bhogāya jīvasaṃjñitā || 93 ||
pūrvakarmānurodhena karomi ghaṭanām aham |
ajaḍaḥ sarvabhūtasthā jaḍasthityā bhunakti tān || 94 ||
L
jaḍāt svakarmabhir baddho jīvākhyo vividho bhavet |
bhogāyotpadyate karma brahmāṃḍākhye punaḥ punaḥ || 95 ||
jīvaś ca līyate bhogāvasāne ca svakarmaṇaḥ || 96 ||