User Tools


Muktabodha E-Text

  • Siglum: MB

Muktabodha E-Text

More ▾
Title Śivasaṃhitā
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
Extent 1 chapter. For the time being. Chapters 2-5 will be added in due course.
History
Date of production 2007 CE.
Place of origin India

  • MB
(From 1v1)
prathamaḥ paṭalaḥ
ekaṃ jñānaṃ nityam ādyantaśūnyaṃ nānyat kiñcid vatte te vastu satyam |
yad bhedo sminn indriyopādhinā vai jñānasyāyaṃ bhāsate nānyathaiva || 1-1 ||
atha bhaktānurakto 'haṃ vakti yogānuśāsanam |
īśvaraḥ sarvabhūtānām ātmamuktipradāyakaḥ || 1-2 ||
tyaktvā vivādaśīlānāṃ mataṃ durjñānahetukam |
ātmajñānāya bhūtānām ananyagaticetasām || 1-3 ||
satyaṃ ke cit praśaṃsanti tapaḥ śaucaṃ tathāpare |
kṣamāṃ ke cit praśaṃsaṃti tathaiva samam ārjjavam || 1-4 ||
ke cid dānaṃ praśaṃsanti pitṛkarma tathāpare |
ke cit karma praśaṃsanti ke cid vairāgyam uttamam || 1-5 ||
ke cid gṛhasthakarmāṇi praśaṃsanti vicakṣaṇāḥ |
agnihotrādikaṃ karma tathā ke cit paraṃ viduḥ || 1-6 ||
mantrayogaṃ praśaṃsanti kicit tirthānusevanam |
evaṃ bahūn upāyāṃs tu pravadanti hi muktaye || 1-7 ||
evaṃ vyavasitā loke kṛtyākṛtyavido janāḥ |
vyāmoham eva gacchaṃti vimuktāḥ pāpakarmabhiḥ || 1-8 ||
etanmatāvalambī yo labdhvā duritapuṇyake |
bhramatīty avaśaḥ so'tra janmamṛtyuparamparām || 1-9 ||
anyairmatimatā. śreṣṭhair guptālokanatatparaiḥ |
ātmāno bahavaḥ proktā nityāḥ sarvagatās tathā || 1-10 ||
yad yat pratyakṣaviṣayaṃ tadanyan nāsti cakṣate |
kutaḥ svargādayaḥ santīty anye niścitamānasāḥ || 1-11 ||
jñānapravāha ity anye śūnyaṃ ke cit paraṃ viduḥ |
dvāv eva tattvaṃ manyante 'pare prakṛtipūruṣau || 1-12 ||
atyantabhinnamatayaḥ paramārthaparāṅmukhāḥ |
evam anye tu saṃcintya yathāmati yathāśrutam || 1-13 ||
nirīśvaram idaṃ prāhuḥ seśvarañ ca tathāpare |
vadanti vividhair bhedaiḥ suyuktyā sthitikātarāḥ || 1-14 ||
ete cānye ca munayaḥ saṃjñābhedā pṛthagvidhāḥ |
śāstreṣu kathitā hy ete lokavyāmohakārakāḥ || 1-15 ||
etad vivādaśīlānāṃ mataṃ vaktuṃ na śakyate |
bhramanty asmiñ janāḥ sarve muktimārgabahiṣkṛtāḥ || 1-16 ||
ālokya sarvaśāstrāṇi vicārya ca punaḥ punaḥ |
idam ekaṃ suniṣpannaṃ yogaśāstraṃ paraṃ matam || 1-17 ||
yasmin yāte sarvam idaṃ yātaṃ bhavati niścitam |
tasmin pariśramaḥ kāryaḥ kim anyac chāstrabhāṣitam || 1-18 ||
yogaśāstram idaṃ gopyam asmābhiḥ paribhāṣitam |
subhaktāya pradātavyaṃ trailokye ca mahātmane || 1-19 ||
karmakāṇḍaṃ jñānakāṇḍam iti vedo dvidhā mataḥ |
bhavati dvividho bhedo jñānakāṇḍasya karmaṇaḥ || 1-20 ||
dvividhaḥ karmakāṇḍaḥ syān niṣedhavidhipūrvakaḥ || 1-21 ||
niṣiddhakarmakaraṇe pāpaṃ bhavati niścitam |
vidhinā karmakaraṇe puṇyaṃ bhavati niścitam || 1-22 ||
trividho vidhikūṭaḥ syān nityanaimittakāmyataḥ |
nitye 'kṛte kilviṣaṃ syāt kāmye naimittike phalam || 1-23 ||
dvividhantu phalaṃ jñeyaṃ svargo naraka eva ca |
svargo nānāvidhaścaiva narakopi tathā bhavet || 1-24 ||
puṇyakarmāṇi vai svargo narakaḥ pāpakarmāṇi |
karmabaṃdhamayī sṛṣṭir nānyathā bhavati dhruvam || 1-25 ||
jantubhiś cānubhūyaṃte svarge nānāsukhāni ca |
nānāvidhāni duḥkhāni narake duḥsahāni vai || 1-25 ||
pāpakarmavaśād dukhaṃ puṇyakarmavaśāt sukham |
tasmāt sukhārthī vividhaṃ puṇyaṃ prakurute dhruvam || 1-27 ||
pāpabhogāvasāne tu punar janma bhavet khalu |
puṇyabhogāvasāne tu nānyathā bhavati dhruvam || 1-28 ||
svarge 'pi duḥkhasaṃbhogaḥ paraśrīdarśanādiṣu |
tato duḥkham idaṃ sarvaṃ bhaven nāsty atra saṃśayaḥ || 1-29 ||
tat karma kalpakaiḥ proktaṃ puṇyaṃ pāpam iti dvidhā |
puṇyapāpamayo bandho dehināṃ bhavati kramāt || 1-30 ||
ihāmutra phaladveṣī saphalaṃ karma saṃtyajet |
nityanaimittikaṃ saṃjñaṃ tyaktvā yoge pravartate || 1-31 ||
karmakāṇḍasya māhātmyaṃ jñātvā yogī tyajet sudhīḥ |
puṇyapāpadvayaṃ tyaktvā jñānakāṇḍe pravartate || 1-32 ||
ātmā vā're tu draṣṭavyaḥ śrotavyetyādi yac chrutiḥ |
sā sevyā tatprayatnena muktidā hetudāyinī || 1-33 ||
duriteṣu ca puṇyeṣu yo dhīr vṛttiṃ pracodayāt |
so 'haṃ pravartate matto jagat sarvaṃ carācaram ||
sarvaṃ ca dṛśyate mattaḥ sarvaṃ ca mayi līyate |
na tadbhinno'hamasmīha madbhinno na tu kiṃcana || 1-34 ||
jalapūrṇeṣvasaṃkhyeṣu śarāveṣu yathā bhavet |
ekasya bhātyasaṃkhyatvaṃ tadvedo'tra na dṛśyate ||
upādhiṣu śarāveṣu yā saṃkhyā vartate parā |
sā saṃkhyā bhavati yathā ravau cātmani tat tathā || 1-35 ||
yathaikaḥ kalpakaḥ svapne nānāvidhitayeṣyate |
jāgarepi tathāpy ekas tathaiva bahudhā jagat || 1-36 ||
sarpabuddhir yathā rajjau śuktau vā rajatabhramaḥ |
tadvad evam idaṃ viśvaṃ vivṛtaṃ paramātmani || 1-37 ||
rajjujñānād yathā sarpo mithyārūpo nivartate |
ātmajñānāt tathā yāti mithyābhūtam idaṃ jagat || 1-38 ||
raupyabhrāntir iyaṃ yāti śuktijñānād yathā khalu |
jagadbhrāntir iyaṃ yāti cātmajñānāt sadā tathā || 1-39 ||
yathā vaṃśo ragabhrāntir bhaved bhekavasāñjanāt |
tathā jagadidaṃ bhrāṃtirabhyāsakalpanāñjanāt || 1-40 ||
ātmajñānād yathā nāsti rajjujñānād bhujaṅgamaḥ |
yathā doṣavaśāc chuklaḥ pīto bhavati nānyathā |
ajñānadoṣād ātmāpi jagad bhavati dustyajam || 1-41 ||
doṣanāśe yathā śuklo gṛhyate rogiṇā svayam |
śuklajñānāt tathā 'jñānanāśād ātmā tathā kṛtaḥ || 1-42 ||
kālatrayepi na yathā rajjuḥ sarpo bhavediti |
tathātmā na bhavedviśvaṃ guṇātīto nirañjanaḥ || 1-43 ||
āgamā'pāyino 'nityānāśyatveneśvarādayaḥ |
ātmabodhena kenāpi śāstrād etad viniścitam || 1-44 ||
yathā vātavaśāt sindhāv utpannāḥ phenabudbudāḥ |
tathātmani samudbhūtaṃ saṃsāraṃ kṣaṇabhaṃguram || 1-45 ||
abhedo bhāsate nityaṃ vastubhedo na bhāsate |
dvidhātridhādibhedo'yaṃ bhramatve paryavasyati || 1-46 ||
yad bhūtaṃ yac ca bhāvyaṃ vai mūrtāmūrtaṃ tathaiva ca |
sarvam eva jagad idaṃ vivṛtaṃ paramātmani || 1-47 ||
kalpakaiḥ kalpitā vidyā mithyā jātā mṛṣātmikā |
etanmūlaṃ jagad idaṃ kathaṃ satyaṃ bhaviṣyati || 1-48 ||
caitanyāt sarvam utpannaṃ jagad etac carācaram |
tasmāt sarvaṃ parityajya caitenyaṃ taṃ samāśrayet || 1-49 ||
ghaṭasyābhya tare bāhye yathākāśaṃ pravartate |
tathātmābhyaṃtare bāhye kāryavargeṣu nityaśaḥ || 1-50 ||
asaṃlagnaṃ yathākāśaṃ mithyābhūteṣu paṃcasu |
asaṃlagnas tathātmā tu kāryavargeṣu nānyathā || 1-51 ||
īśvarādi jagat sarvam ātmavyāpyaṃ samantataḥ |
eko 'sti saccidānaṃdaḥ pūrṇo dvaitavivarjitaḥ || 1-52 ||
yasmāt prakāśako nāsti svaprakāśo bhavet tataḥ |
svaprakāśo yatas tasmād ātmā jyotiḥ svarūpakaḥ || 1-53 ||
avachinno yato nāsti daśakālasvarūpataḥ |
ātmanaḥ sarvathā tasmād ātmā pūrṇo bhavetkhalu || 1-54 ||
yasmān na vidyate nāśaḥ paṃcabhūtair vṛthātmakaiḥ |
tasmād ātmā bhaven nityas tannāśo na bhavet khalu || 1-55 ||
yasmāt tadanyo nāstīha tasmād eko 'sti sarvadā |
yasmāt tadanyo mithyā syād ātmā satyo bhavet khalu || 1-56 ||
avidyābhutasaṃsāre duḥkhanāśe sukhaṃ yataḥ |
jñānād ādyaṃtaśūnyaṃ syāt tasmād ātmā bhavet sukham || 1-57 ||
yasmān nāśitam ajñānaṃ jñānena viśvakāraṇam |
tasmād ātmā bhavej jñānaṃ jñānaṃ tasmāt sanātanam || 1-58 ||
kālato vividhaṃ viśvaṃ yadā caiva bhaved idam |
tadeko 'sti sa evātmā kalpanāpathavarjitaḥ || 1-59 ||
bāhyāni sarvabhūtāni vināśaṃ yānti kālataḥ |
yato vāco nivartaṃte ātmā dvaitavivarjitaḥ || 1-60 ||
na khaṃ vāyur na cāgniś ca na jalaṃ pṛthivī na ca |
naitat kāryaṃ neśvarādi pūrṇaikātmā bhavet khalu || 1-61 ||
ātmānam ātmano yogī paśyaty ātmani niścitam |
sarvasaṃkalpasaṃnyāsī tyaktamithyābhavagrahaḥ || 1-62 ||
ātmānātmani cātmāna dṛṣṭvānanta sukhātmakam |
vismṛtya viśvaṃ ramate samādhes tīvratas tathā || 1-63 ||
māyaiva viśvajananī nānyā tattvadhiyā parā |
yadā nāśaṃ samāyāti viśvaṃ nāsti tadā khalu || 1-64 ||
heyaṃ sarvam idaṃ yasya māyāvilasitaṃ yataḥ |
tato na prītiviṣayas tanuvittasukhātmakaḥ || 1-65 ||
arir mitram udāsīnas trividhaṃ syād idaṃ jagat |
vyavahāreṣu niyataṃ dṛśyate nānyathā punaḥ ||
priyāpriyādibhedas tu vastuṣu niyataḥ sphuṭam || 1-66 ||
ātmopādhivaśād evaṃ bhavet putrādi nānyathā |
māyāvilasitaṃ viśvaṃ jñātvaivaṃ śrutiyuktitaḥ ||
adhyāropāpavādābhyāṃ layaṃ kurvanti yoginaḥ || 1-67 ||
nikhilopādhihīno vai yadā bhavati puruṣaḥ |
tadā vivakṣate 'khaṃḍajñānarūpī niraṃjanaḥ || 1-68 ||
so kāmayataḥ puruṣaḥ sṛjate ca prajāḥ svayam |
avidyā bhāsate yasmāt tasmān mithyā svabhāvataḥ || 1-69 ||
śuddha brahmatva saṃbaddho vidyayā sahito bhavet |
brahma tenasatī yāti yata ābhāsate nabhaḥ || 1-70 ||
tasmāt prakāśate vāyur vāyor agnis tato jalam |
prakāśate tataḥ pṛthvī kalpaneyaṃ sthitā sati || 1-71 ||
ākāśād vāyur ākāśapavanād agnisaṃbhavaḥ |
khavātāgner jalaṃ vyomavātāgnivārito mahī || 1-72 ||
khaṃ śabdalakṣaṇaṃ vāyuścaṃ calaḥ sparśalakṣaṇaḥ |
syād rūpalakṣaṇaṃ tejaḥ salilaṃ rasalakṣaṇam ||
gandhalakṣaṇikā pṛthvī nānyathā bhavati dhruvam || 1-73 ||
syād ekaguṇam ākāśaṃ dviguṇo vāyur ucyate |
tathaiva triguṇaṃ tejo bhavanty āpaś caturguṇāḥ ||
śabdaḥ sparśaśca rūpaṃ ca raso gandhas tathaiva ca |
etat paṃcaguṇā pṛthvī kalpakaiḥ kalpyate 'dhunā || 1-74 ||
cakṣuṣā gṛhyate rūpaṃ gandho ghrāṇena gṛhyate |
raso rasanayā sparśas tvacā saṃgṛhyate param || 1-75 ||
śrotreṇa gṛhyate śabdo niyataṃ bhāti nānyathā || 1-76 ||
caitanyāt sarvam utpannaṃ jagad etac carācaram |
asti cet kalpaneya syān nāsti ced asti cinmayam || 1-77 ||
pṛthvī śīrṇā jalaṃ magnā jalaṃ magnañ ca tejasi |
līnaṃ vāyau tathā tejo vyomni vāto layaṃ yayau ||
avidyāyāṃ mahākāśo līyate parame pade || 1-78 ||
vikṣepāvaraṇā śaktir durantāsukharūpiṇī |
jaḍarūpā mahāmāyā rajaḥsattvatamoguṇā || 1-79 ||
sā māyāvaraṇāśaktyāvṛtā vijñānarūpiṇī |
darśayej jagad ākāraṃ taṃ vikṣepasvabhāvataḥ || 1-80 ||
tamo guṇādhikā vidyā yā sā dūrgā bhavet svayam |
īśvaras tadupahitaṃ caitanyaṃ tad abhūd dhruvam ||
sattādhikā ca yā vidyā lakṣmīḥ syād divyarūpiṇī |
caitanyaṃ tadupahitaṃ viṣṇur bhavati nānyathā || 1-81 ||
rajoguṇādhikā vidyā jñeyā sā vai sarasvatī |
yaś citsvarūpo bhavati brahmā tadupadhārakaḥ || 1-82 ||
īśādyāḥ sakalā devā dṛśyante paramātmani |
śarīrādijaḍaṃ sarvaṃ sā vidyā tat tathā tathā || 1-83 ||
evaṃrūpeṇa kalpante kalpakā viśvasambhavam |
tattvātattvaṃ bhavaṃtīha kalpanānyena coditā || 1-84 ||
prameyatvādirūpeṇa sarvaṃ vastu prakāśyate |
viśeṣaśabdopādāne bhedo bhavati nānyathā || 1-85 ||
tathaiva vastunāstyeva bhāsako vartakaḥ paraḥ |
svarūpatvena rūpeṇa svarūpaṃ vastu bhāṣyate || 1-86 ||
ekaḥ sattāpūritānandarūpaḥ pūrṇo vyāpī vartate nāsti kiñcit |
etaj jñānaṃ yaḥ karoty eva nityaṃ muktaḥ sa syān mṛtyusaṃsāraduḥkhāt || 1-87 ||
yasyāropāpavādābhyāṃ yatra sarve layaṃ gatāḥ |
sa eko vartate nānyat tac cittenāvadhāryate || 1-88 ||
pitur annamayāt kośāj jāyate pūrvakarmaṇaḥ |
taccharīraṃ virduduḥkhaṃ svaprāgbhogāya sundaram || 1-89 ||
māṃsāsthisnāyumajjādinirmitaṃ bhogamandiram |
kevalaṃ duḥkhabhogāya nāḍī saṃtatigulphitam || 1-90 ||
pārameṣṭhyam idaṃ gātraṃ paṃcabhūtavinirmitam |
brahmāṇḍasaṃjñakaṃ duḥkhasukhabhogāya kalpitam || 1-91 ||
binduḥ śivo rajaḥ śaktir ubhayor milanāt svayam |
svapnabhūtāni jāyante svaśaktyā jaḍarūpayā || 1-92 ||
tat pañcīkaraṇāt sthūlāny asaṃkhyāni samāsataḥ |
brahmāṃḍasthāni vastūni yatra jīvo 'sti karmabhiḥ ||
tadbhūtapañcakāt sarvaṃ bhogāya jīvasaṃjñitā || 1-93 ||
pūrvakarmānurodhena karomi ghaṭanām aham |
ajaḍaḥ sarvabhūtasthā jaḍasthityā bhunakti tān || 1-94 ||
jaḍāt svakarmabhir baddho jīvākhyo vividho bhavet |
bhogāyotpadyate karma brahmāṃḍākhye punaḥ punaḥ || 1-95 ||
jīvaś ca līyate bhogāvasāne ca svakarmaṇaḥ || 1-96 ||