User Tools


Provisional Edition

  • Siglum: P

Provisional Edition of the Haravijaya. Correction of P11/P18, and newly edited sections go here.

More ▾
Title Ha­ra­vi­ja­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Latin script.
Format digital
Material digital
Extent something we need here.
History
Date of production 2020
Place of origin Hamburg

  • P
tam athā­ndha­kā­su­ra­ni­kā­ra­vi­plu­tāḥ
kṛ­ta­pū­rva­se­vam abhi­rā­ddha­mā­na­sam |
ṛta­vo 'bhi­la­kṣya­ni­ja­la­kṣma­vi­gra­hāḥ
śa­ra­ṇaṃ ya­yuḥ śa­ta­ma­khe­na co­di­tāḥ || 1 ||
gha­na­sau­ra­bhā­nu­ga­ta­bhṛ­ṅga­saṃ­ha­tīr
upa­dī­kṛ­tā vi­vi­dha­pu­ṣpa­ma­ñja­rīḥ |
da­dha­taḥ ka­raiḥ kṣi­ti­ni­vi­ṣṭa­jā­na­vo
vi­ni­ve­di­tāḥ sa­vi­na­ye­na na­ndi­nā || 2 ||

(yu­gmam)

pra­ṇi­pa­tya cai­nam atha kā­ñca­nā­va­ni-
skha­li­to­tpa­ta­nma­dhu­pa­mu­kta­śe­kha­rāḥ |
avi­dū­ra­de­śa­ni­hi­tā­ni bhe­ji­re
ta­da­nu­jña­yā ma­ṇi­śi­lā­sa­nā­ni te || 3 ||
atha tān uvā­ca da­śa­nāṃ­śu­ni­rjha­ra-
sna­pi­to­ṣṭha­pa­lla­vam idaṃ ja­ga­tpa­tiḥ |
na­va­nī­ra­bhā­ra­bha­ra­ma­ntha­rā­mbu­da-
sta­ni­tā­ti­ḍa­mba­ra­ga­bhī­ra­yā girā || 4 ||
kim akā­ṇḍa eva ja­ga­tāṃ vi­pa­rya­yād
iva śū­nya­tām upa­ga­tāḥ stha śu­ṣmi­ṇaḥ |
ka­tha­ya­nti vo hṛ­da­ya­śa­lya­duḥ­khi­tām
adhu­nā mu­kha­ccha­va­ya eva dhū­sa­rāḥ || 5 ||
bhu­ja­ge­ndra­bho­ga­pa­ri­pī­va­ra­sphu­rat-
ku­li­śā­gni­bhā­su­ra­bhu­je ma­ru­tpa­tau |
sthi­ta eva kena ja­ga­tām upa­pla­vaṃ
pra­vi­dhi­tsu­nā di­ti­su­te­na jṛ­mbhi­tam || 6 ||
udi­taṃ vi­kā­si bi­sa­ka­nda­ko­ma­lāt
ka­ma­lā­sa­nād ana­gha­pa­kṣa­śā­li­naḥ |
bhu­va­nā­bja­ko­śam akṛ­śaṃ śi­lī­mu­khā
iva yū­yam eva nanu pā­tum īśva­rāḥ || 7 ||
dru­hi­ṇa­sya kā­vyam iva sa­rga­go­ca­raṃ
sphu­ṭa­ci­tra­vṛ­tti­kam ava­dbhir adbhu­tam |
vi­śa­daṃ bha­va­dbhir abhi­ta­nya­te­ta­rām
abhi­taḥ pu­rā­ṇa­ka­vi­tā­kṛ­taṃ ya­śaḥ || 8 ||
sthi­ta­va­ty athā­mbu­dha­ra­dhī­ra­niḥ­sva­nām
iti kiṃ­cid ādi­pu­ru­ṣe 'bhyu­dī­rya gām |
śu­ci­mu­khya­śe­ṣa­sa­ka­la­rtu­ma­ṇḍa­la-
kṣa­ṇa­dṛ­ṣṭi­pā­ta­pa­ri­co­di­taḥ śa­naiḥ || 9 ||
kva­ṇi­tā­nu­ba­ndha­mu­kha­rā­na­na­bhra­mad-
bhra­ma­ro­pa­yu­kta­gha­na­sau­ra­bha­śri­yam |
da­śa­nāṃ­śu­ke­sa­ra­ka­rā­li­tām puro
ni­ja­pu­ṣpa­saṃ­pa­dam ivo­dgi­ran gi­ram || 10 ||
sma­ra­bā­ndha­va­kṣa­ya­ka­re ta­du­tthi­ta-
jva­la­nā­bhi­ghā­ta­vi­ni­kū­ṇi­te­kṣa­ṇaḥ |
śa­śa­la­kṣma­śe­kha­ra­tṛ­tī­ya­ca­kṣu­ṣi
kṣa­ṇam āśri­tā­śa­ya ivā­bhya­sū­ya­yā || 11 ||
śra­va­ṇā­gra­la­gna­na­va­cū­ta­ma­ñja­rī-
ma­ka­ra­nda­śī­ka­ra­ka­ṇa­spṛ­hā­ga­taiḥ
ma­dhur ity abhā­ṣa­ta ma­dhu­vra­taiḥ puro
hri­ya­mā­ṇa­vā­kya iva ma­ñju­śi­ñji­taiḥ || 12 ||

(ca­kka­la­kam) |

adhi­ti­ṣṭha­to hṛ­da­ya­pa­dma­vi­ṣṭa­raṃ
bhu­va­na­tra­ya­vya­va­hṛ­de­ka­sā­kṣi­ṇaḥ |
pra­ti­gha­vya­pā­ya­pa­ri­śū­nya­saṃ­vi­daḥ
kim ivā­sti yan na vi­di­taṃ ta­ve­śi­tuḥ || 13 ||
tava saṃ­vi­dā­di sa­ha­jaṃ ca­tu­ṣṭa­yaṃ
ja­ga­ti pra­tī­tam ana­ghaṃ ta­thā ya­thā |
sthi­tim āpu­ṣo 'sya sa­ka­lā­ti­śā­yi­nīm
apa­raṃ na kiṃ­cid api tā­ra­ta­mya­bhāk || 14 ||
sa­ha­si­ddha­ni­ṣpra­ti­gha­saṃ­vi­da­rci­ṣo
na gha­ṭām upai­ti pa­ra­pā­ra­dṛ­śva­naḥ |
tava nā­tha śa­bda­sa­ma­yā­ga­tā kva­cit
sa­ka­lā­rtha­ma­ṇḍa­la­sa­ta­ttva­ve­di­tā || 15 ||
avi­śe­ṣa­vṛ­ttir ahi­ma­tvi­ṣo ya­thā
sa­ka­le­ṣu va­stu­ṣu vi­bhā vi­jṛ­mbha­te |
tava nā­tha ni­ṣpra­ti­gha­ni­rma­lī­ma­sa-
sthi­tir asta­mo­ha­ti­mi­rā ma­tis ta­thā || 16 ||
pra­ti­pa­nna­sa­rva­ga­ta­va­stu­vi­sta­ras
tad apī­śa pṛ­ccha­si yad adya tena naḥ |
ku­ru­te 'dhu­nā ku­śa­la­saṃ­gra­haṃ pa­raṃ
ma­dhu­ro mi­tha­stva­da­bhi­bhā­ṣa­ṇa­kṣa­ṇaḥ || 17 ||
pra­kṛ­teḥ pṛ­thag vi­kṛ­ti­śū­nya­tāṃ ga­taḥ
pra­ti­ṣi­ddha­va­stu­ga­ta­dha­rma­ni­ṣkri­yaḥ |
pu­ru­ṣas tvam eva kila pa­ñca­viṃ­śa­kaḥ
sphu­ṭa­cū­li­kā­rtha­va­ca­nair ni­ga­dya­se || 18 ||
pra­thi­ta­pra­pa­ñca­ra­sa­bhā­va­va­rji­taḥ
kva­cid eva kiṃ­cid api ka­rtum akṣa­maḥ |
ava­pur ga­taḥ ka­ra­ṇa­vṛ­tti­śū­nya­tāṃ
pra­kṛ­ter aho nu sa­dṛ­śo 'si kā­mu­kaḥ || 19 ||
ka­tha­ya­nti nā­tha da­śa­he­tu­saṃ­śra­ya-
vya­va­dhū­ta­vi­pla­va­vi­śu­ddha­ce­ta­saḥ |
tava sā­ṅkhya­vṛ­ddha­ma­ta­bhe­da­va­rti­naḥ
kṛ­ti­no 'ni­vṛ­tti kila tat pa­raṃ pa­dam || 20 ||
da­dha­tī­ha ka­rma­pha­la­bho­ga­va­rji­te
sa­ka­lā­rtha­ta­ttva­vi­di puṃ­vi­śe­ṣa­tām |
tva­yi śa­bdam īśva­ra iti vya­va­sthi­taṃ
ka­tha­ya­nty ana­nya­vi­ṣa­yaṃ ma­nī­ṣi­ṇaḥ || 21 ||
dṛ­ḍha­ba­ndha­ko­ṭi­pa­ri­ma­rṣa­ka­rṣi­taṃ
na ka­dā­cid anya­śa­mi­nām iva kva­cit |
vi­dur īśva­ra­tvam ana­ghaṃ ta­vā­nva­ya-
vya­ti­re­ka­śū­nyam ava­dā­ta­dṛ­ṣṭa­yaḥ || 22 ||
bhu­va­nā­ni pa­ṅka­ja­bhu­vaḥ si­sṛ­kṣa­tas
ta­pa­se­ddha­tāṃ kila ga­ta­sya yaḥ purā |
uda­bhūn ma­khā­di­ṣu ca pa­ñca­la­kṣa­ṇaḥ
sa­ka­la­kri­yā­su vi­ni­yo­ga­bhāg bha­van || 23 ||
śru­ta­yaḥ pa­daṃ pa­ra­mam āma­na­nti yaṃ
ba­hu­va­ktra­pād iti ca yo 'bhi­dhī­ya­te |
adhi­ga­mya yaṃ pu­nar ude­ti no ja­naḥ
pra­ṇa­vas ta­vai­va bha­ga­van sa vā­ca­kaḥ || 24 ||

yu­gmam

da­dha­to 'vya­yā­nu­da­ya­dha­rma­rū­pa­tāṃ
su­ra­nā­ya­kai­ka­gu­ru­tām upe­yu­ṣaḥ |
upa­va­rta­te ya iha na vya­va­cchi­de
tava śa­rva ca­rvi­ta­ca­rā­ca­raḥ kva­cit || 25 ||
kri­ya­yā kra­mād ava­ya­vaiś ca saṃ­khya­yā
ni­ja­la­kṣma­ṇā ca ya iho­pa­la­kṣya­te |
tvam anā­di­ma­dhya­ni­dha­naṃ sva­mā­ya­yā
sma­ra­kā­la kā­la­ya­si kā­lam eva tam || 26 ||

yu­ga­la­kam

avi­ta­rkam asthi­ta­vi­cā­ra­go­ca­raṃ
su­kha­ve­da­no­jjhi­tam ana­smi­tā­nva­yam |
abhi­ga­mya śaṃ­ka­ra sa­mā­dhim iccha­yā
tava jātu nai­va bha­ja­te­ta­māṃ pu­mān || 27 ||
ci­ti­śa­kti­rū­pa­vi­pa­rī­ta­tā­va­śāt
pra­kṛ­tau pu­ra­skṛ­ta­vi­rā­ga­bhā­va­nam |
ni­ru­ṇa­ddhi tām api vi­ve­ka­da­rśa­na-
sthi­tim īśa saṃ­ya­mi­ma­nas ta­ve­ccha­yā || 28 ||
ta­pa­nā­di­ke vi­vi­dha­la­kṣya­ma­ṇḍa­le
kṛ­ta­saṃ­ya­mās tri­da­śa­nā­tha yo­gi­naḥ |
bhu­va­nā­di­dhā­ma­su bha­va­nty avi­plu­ta-
pra­ti­bhā­ta­ci­tra­bha­va­dā­tma­saṃ­vi­daḥ || 29 ||
vya­ti­pe­tu­ṣāṃ tra­yam asaṃ­vi­dā­di­kaṃ
sthi­ti­sa­mmu­khī­kṛ­ta­ni­ro­dha­va­rtma­nām |
bha­va yo­gi­nām uda­ya­te ta­ve­ccha­yā
na hi ko­ṭi­bhū­mi­dhi­ṣa­ṇā na sa­pta­dhā || 30 ||
ma­na­so ni­ra­rga­la­pa­ri­pla­vā­tma­no
ni­ru­pa­pla­va­sthi­ti­ni­ba­ndha­nā nṛ­ṇām |
ra­sa­nā­di­dhā­ma­su ra­sā­di­go­ca­rā
bha­va­dā­tmi­kās tri­da­śa­nā­tha saṃ­vi­daḥ || 31 ||
ka­la­dhau­ta­la­kṣa­ṇa iti pra­tī­ti­mān
pu­ru­ṣas tvam āna­kha­śi­khaṃ su­va­rṇa­kaḥ |
ka­thi­taḥ ki­lau­pa­ni­ṣa­daiś ca pa­ñca­dhā
su­kha­ve­da­nā­di­ma­ya­tām upe­yi­vān || 32 ||
sphu­ṭa­hiṃ­kri­yā­di­ni­dha­nā­va­sā­na­tā-
pra­ti­pa­nna­pa­ñca­vi­dha­bha­kti­sau­ṣṭha­vam |
dru­hi­ṇe­na sāma ba­hu­va­rtma gā­ya­tā
ja­ga­ti tvam eva gu­ṇa­gau­ra gī­ya­se || 33 ||
sthi­tim īyi­va­tsu ni­ya­ta­śru­ti­kra­ma-
sva­ra­ma­ṇḍa­lā­nu­ga­ma­su­sthi­tāṃ dhru­vāṃ |
apa­rā­nta­kā­di­ṣu vi­bha­kta­va­stu­ṣu
dhva­na­si tvam eva da­śa­śa­bda­la­kṣa­ṇaḥ || 34 ||
sa­ka­lā­dhi­kā­ra­vi­ni­vṛ­tti­he­tu­tāṃ
ga­ta­va­nti vā­ṅma­ya­pa­rā­ṅmu­kha­sthi­tiḥ |
hara ma­dra­kā­ṇi ga­ha­nā­ni gā­ya­ti
pra­kṛ­tiṃ bu­bhu­tsur aṇur eṣa tā­va­kīm || 35 ||
ga­tam īśa śā­śva­ti­ka­tṛ­pti­he­tu­tām
amṛ­taṃ bha­va­ntam iha so­ma­pā­yi­naḥ |
ha­ri­saṃ­sta­ra­vra­ta­ni­mi­ttam utta­maṃ
du­ha­te gu­hā­ni­hi­tam āhi­tā­da­rāḥ || 36 ||
ba­hu­bhe­da­sāṃ­khya­gu­ru­yo­ga­dhā­ra­ṇā-
kṣa­ma­tā­nvi­ta­sthi­ra­su­khā­sa­na­sthi­teḥ |
bha­va­ti pra­sa­nna­ma­na­si pra­va­rta­te
kṛ­ti­naḥ ki­lā­ṣṭa­vi­dham ai­śva­raṃ ba­lam || 37 ||
dvi­vi­dhaiś ca­tu­ṣpra­kṛ­ti­bhiḥ śru­ti­kra­mād
upa­pa­nna­sau­ṣṭha­va­gu­ṇā kila sva­raiḥ |
bha­va­dā­tmi­kai­va ma­ha­tīm upa­sthi­tā
sphu­ṭa­sā­ma­gho­ṣa­ma­dhu­rā sa­ra­sva­tī || 38 ||
pra­thi­tāḥ pa­rā­va­ra­dṛ­śaḥ pu­rā­vi­daḥ
ka­tha­ya­nti vi­śva­nu­ta neti neti yat |
sa­ka­lair vi­nā­kṛ­tam upā­dhi­sā­dha­naiḥ
pa­ra­maṃ tad eva tava ta­ttvam adbhu­tam || 39 ||
avi­pa­nna­ve­da­na­vi­va­rtam ucca­kair
va­su­dhā­ni­lā­na­la­ja­lā­di­kaṃ nṛ­ṇām |
pu­ru­ṣam ta­dā­tma­kam athā­ca­ca­kṣi­re
bha­ga­van bha­va­ntam ava­dā­ta­da­rśa­nāḥ || 40 ||
pra­ṇa­vā­dir apya­ya­vi­rā­ma­tāṃ da­dhat
pha­ṇi­nā ni­rū­pi­ta­pa­dā­rtha­sa­pta­kaḥ |
bha­ga­va­nn adhī­ta iha yaiḥ ki­lā­ga­maḥ
pa­dam āpnu­va­nti nanu te 'pi tā­va­kam || 41 ||
vra­ja­sī­śa pā­da­ra­hi­to gra­hī­tṛ­tāṃ
pra­ti­pa­dya­se ka­ra­vi­nā­kṛ­to 'pi san |
ava­lo­ka­ya­sy ana­ya­no 'py aka­rṇa­kaḥ
sa­ka­laṃ śṛ­ṇo­ṣi na ca ve­tsi ve­tsi ca || 42 ||
iti nā­tha sa­rva­ja­ga­tāṃ vi­la­kṣa­ṇaṃ
va­pur adbhu­tā­ti­śa­ya­śā­li bi­bhra­tam |
abhi­pa­śya­taḥ kila bha­va­ntam avya­yaṃ
ku­śa­la­sya saṃ­vid akhi­lā ni­va­rta­te || 43 ||

yu­ga­la­kam

śa­śi­ma­ṇḍa­laṃ ja­la­ta­ra­ṅga­saṃ­ha­ti-
pra­ti­bi­mbi­taṃ hara ja­lā­śa­ye ya­thā |
dru­ma­pa­lla­vo­da­va­si­tā­nta­rā­śra­yas
ta­pa­nā­ta­po ni­pa­ti­taḥ kṣi­tau ya­thā || 44 ||
ga­ga­naṃ ya­thā sthi­tam ulū­kha­lā­di­ṣu
sphu­ṭam eka eva sa­ka­lā­dbhu­ta­sthi­tiḥ |
pra­ti­pa­dya­te ba­hu­vi­dha­tvam āśra­ya-
pra­ti­saṃ­kra­mād avi­kṛ­tas ta­thā bha­vān || 45 ||

yu­ga­la­kam

ha­rir eka­ce­ṣṭa iti yat ta­daṃ­śa­kās
tri­ca­tu­rba­hu­kri­ya­ta­yā vya­va­sthi­tāḥ |
sa­ka­lā­tma­nas tava ma­hā­vi­bhū­ti­tāṃ
da­dha­to vi­va­rta iha saṃ­sthi­to 'pa­raḥ || 46 ||
api nā­tha vi­dhya­ti ma­ṇiṃ ni­rī­kṣa­ṇas
tam ana­ṅgu­lir va­ya­ti bo­dhi­tas tva­yā |
pra­ti­mu­ñca­ti sma tam akaṃ­dha­ro 'pi san
pa­ri­pū­ja­ya­ty ara­sa­nas tad adbhu­tam || 47 ||
ba­hu­rū­pa eva da­dhad eka­rū­pa­tāṃ
sthi­ti­dha­rma­tām upa­ga­to 'pi ga­tva­raḥ |
na­bha­si sthi­to 'py ana­ti­vṛ­tta­bhū­mi­kaḥ
sa­vi­dhā­spa­do 'pi bha­ja­se vi­dū­ra­tām || 48 ||
ci­da­ci­tpa­ro 'py aci­da­ci­tpa­ro bha­va­nn
ata­dā­bha eva hi ta­dā­bha­tāṃ da­dhat |
sa­da­sa­tpa­ro 'py asa­da­sa­tpa­ra­sthi­tir
ba­hu­va­ktra­pād ava­ya­vair vi­nā­kṛ­taḥ || 49 ||
śi­śi­raḥ sa­ha­sra­ka­ra­ma­ṇḍa­lo­da­re
śa­śi­ni sthi­to 'pi da­dhad uṣṇa­saṃ­pa­dam |
ubha­yā­tma­ko ni­ru­bha­yā­tma­ko 'tha­vā
pra­ti­pa­nna­bhe­da­ga­ha­no 'dbhu­tā­ya­se || 50 ||

ti­la­kam

adhi­ro­pi­te­na ta­tha­tā­tma­nā­pi vā
pra­thi­te­na rū­pa­vi­bha­ve­na ke­na­cit |
bha­ga­va­nn aho bata ki­lā­si du­rgra­haḥ
kva­ca­nā­pi yan na kṛ­ti­nā­bhyu­pe­ya­se || 51 ||
na ga­tis ta­vā­sti su­ra­nā­tha nā­ga­tir
na ba­hir na cā­ntar ava­bhā­sa­se kva­cit |
dvya­va­bhā­sa­śū­nya­ta­tha­tā­va­la­mba­naḥ
pra­ti­bhā­si nā­na­nu­gṛ­hī­ta­ce­ta­sām || 52 ||
avi­bhā­ga eva sa­ka­lā­rtha­saṃ­ha­ter
ja­ga­ti pra­kā­śa­ka­ta­yā vya­va­sthi­taḥ |
pa­da­vā­kya­yos tvam upa­kā­ra­kā­ri­tām
abhi­dhe­ya­va­stu­ni sa­vi­sta­re ga­taḥ || 53 ||
pa­ri­ka­lpa­ne­na da­dhad eka­rū­pa­tām
api ka­rtṛ­ka­rma­ka­ra­ṇā­di­va­rtma­nā |
tvam anā­di­kā­la­kṛ­ta­yā hy avi­dya­yā
ba­hu­dhā vi­bha­jya pa­ri­gṛ­hya­se ja­naiḥ || 54 ||
sa­ka­lā­rtha­vi­gra­ha­ta­yā vi­va­rta­te
yad anā­di­ma­dhya­ni­dha­naṃ ki­lā­kṣa­ram |
pra­tha­ya­nti tat tava ja­ga­nni­ba­ndha­naṃ
śiva śa­bda­ta­ttvam avi­na­śva­raṃ va­puḥ || 55 ||
asa­mā­pta­vi­pla­va­vi­ka­lpa­go­ca­rau
vya­va­hā­ra­pa­ddha­ti­pa­ra­spa­rā­śra­yau |
pa­ra­taḥ sthi­tāt tvad ava­dher avā­pnu­to
vi­ni­vṛ­ttim īśa ja­ga­to 'sya dhī­dhva­nī || 56 ||
ja­ga­to 'va­la­mbi­ta­pa­rā­va­ro­bha­ya-
vya­ti­vṛ­tta­rū­pa­ga­ha­no 'vi­saṃ­sthu­lām |
vi­sa­bhā­ga­tām upa­ni­ṣa­tpa­rā­śri­taḥ
pra­ti­bhā­sa­te bha­va bha­vān na ka­sya­cit || 57 ||
vya­ti­ri­kta­vṛ­ttir agu­ṇo gu­ṇa­sthi­tiḥ
su­ra­nā­tha ta­tpra­kṛ­ti­tāṃ ca saṃ­śri­taḥ |
sphu­ṭam adhva­naḥ ṣa­ḍa­va­dhi­sthi­ter bha­vān
vi­sa­bhā­ga­tām atha sa­bhā­ga­tāṃ ga­taḥ || 58 ||
api bu­ddhi­go­ca­ram atī­tya saṃ­sthi­taḥ
pra­ṇa­vā­ra­vā­nta­vi­ni­vi­ṣṭa­dṛ­ṣṭi­bhiḥ |
ki­ma­pi pra­tī­pi­ta­vi­pa­rya­ya­gra­hair
anu­pā­dhi­rū­pa­ka­ra­ṇo ni­rū­pya­se || 59 ||
da­dha­to vi­la­ṅghi­ta­tu­rī­ya­vṛ­tti­tāṃ
kṛ­ta­jī­va­jī­va­na­ni­rā­ma­ya­sthi­teḥ |
bha­va­to 'pa­va­rga­dam anā­ha­tā­tma­naḥ
pa­dam āpnu­va­nti kṛ­ti­naḥ su­ṣu­mṇa­yā || 60 ||
vya­va­dhū­ta­ka­lpa­na­ga­bhī­ra­mū­rti­tāṃ
da­dha­taṃ du­ra­ntam ana­pā­yam adbhu­tam |
pra­ti­bhi­dya ma­ṇḍa­la­ca­tu­ṣṭa­yaṃ ja­vāt
kṛ­ti­no bha­va­ntam avi­śa­nn anā­vṛ­tim || 61 ||
bha­va­dī­ri­te­na ma­na­sā­bhi­ha­nya­te
su­ra­nā­tha vi­gra­ha­śi­khī śi­khā­ku­laḥ |
sa sa­mī­ram īra­ya­ti pa­ñca­la­kṣa­ṇaṃ
sthi­ti­he­tum īśa va­pu­ṣaḥ śa­rī­ri­ṇām || 62 ||
adhi­ru­hya ni­ṣpra­ti­gha­ci­tta­sā­ra­thiṃ
da­śa­bhe­da­bā­hya­ka­ra­ṇā­śra­yaṃ ra­tham |
vi­ṣa­ye­ṣu nī­la­ga­la ba­mbhra­mī­ty aṇur
bha­va­di­ccha­yā ca vi­ni­va­rta­te pu­naḥ || 63 ||
sa­ka­lā­dhi­dai­va­ta­ga­ṇa­sya ta­sthu­ṣaḥ
śra­va­ṇā­di­dhā­ma­su gu­ruḥ śa­rī­ri­ṇām |
hṛ­da­yā­mba­re ni­ra­va­la­mba­na­sthi­tiḥ
kṛ­ti­bhis tvam eva bha­ga­va­nn upā­sya­se || 64 ||
ni­ci­te ra­jaḥ­pra­bhṛ­ti­bhir gha­ṭā­nta­re
sa­li­lā­ni yo­gam upa­yā­nti no ya­thā |
aṇu­ma­ṇḍa­lā­ni bha­ga­vaṃs ta­ve­ccha­yā
ni­ru­pa­pla­va­sya bha­va­taḥ su­khā­di­bhiḥ || 65 ||
hṛ­da­yā­ra­vi­nda­da­la­ko­ṭa­ro­da­ra-
sphu­ṭa­jṛ­mbha­mā­ṇa­pa­ri­va­rta­vi­bhra­maḥ |
ja­ga­to ga­taḥ pra­ta­tam anta­rā­tma­tāṃ
ku­ru­ṣe ga­tīs tvam aya­na­dva­yā­śra­yāḥ || 66 ||
śri­yam ṛṅma­ye da­dha­ti sā­ma­dī­dhi­tau
ta­ra­ṇes tra­yī­ma­ya­ni­rā­ma­yā­tma­naḥ |
pra­ti­bhā­sa­bhe­da­ga­ha­no 'va­bhā­sa­se
tvam aṇur ya­jūṃ­ṣi pu­ru­ṣo 'tra ma­ṇḍa­le || 67 ||
sphu­ṭam eka eva ba­hu­dhā­khya­tāṃ gato
ha­ri­mū­rti­nā­śri­ta­pṛ­tha­gvi­dha­kri­yaḥ |
ja­ga­tīṃ di­na­rtva­ya­na­hā­ya­nā­di­kaṃ
vi­da­dhat tvam eva vi­ta­pa­sy abhī­śu­mān || 68 ||
sa­ka­lā­ṇu­ta­ttva­va­pu­ṣāṃ pa­ra­spa­ra-
pra­ti­ba­ndhi­nī ta­nu­bhṛ­tāṃ tri­da­ṇḍa­vat |
upa­la­bhya­te tri­da­śa­nā­tha yo­ga­to
ni­ru­pa­pla­vā bha­va­du­pā­dhi­kā sthi­tiḥ || 69 ||
pra­ṇi­nī­ṣa­tām anu­ji­ghṛ­kṣa­yā­kṛ­tīr
ja­ga­taḥ pa­ra­spa­ra­vi­vā­da­vi­plu­tāḥ |
dhi­ṣa­ṇā­da­yaḥ kila ma­naḥ pu­rā­vi­dāṃ
bha­va­dā­tmi­kā vi­vi­śur īśa de­va­tāḥ || 70 ||
pra­vi­ve­śa yā kṣa­pi­ta­mo­ha­vi­pla­vā
vi­vi­śuś ca yāṃ sa­ka­la­ve­dya­ve­di­kāḥ |
apa­va­rga­mā­rga­ni­bi­ḍā­rga­la­cchi­dā
tava vi­dya­yai­ti śi­va­tām aṇus tayā || 71 ||
ja­ga­tām anā­di­ni­dha­na­sya ta­sthu­ṣo
ja­na­ka­tva eva ja­na­no­jjhi­ta­sthi­teḥ |
tava nā­tha saty api gu­ṇā­di­saṃ­bha­ve
na hi saṃ­bha­va­ty abhi­ja­nā­śra­yā stu­tiḥ || 72 ||
ja­na­te­ndri­yā­ti­ga­vi­śu­ddha­go­ca­ra-
dvya­ṇu­kā­di­ba­ndha­ga­ta­kā­rya­da­rśa­nāt |
gha­ṭa­ku­mbha­kā­ra­vad akā­ra­kā­tma­nas
tava kā­ra­ṇa­tvam anu­mī­ya­te bu­dhaiḥ || 73 ||
ni­ja­yai­va ni­ṣpra­ti­gha­rū­pa­ye­ccha­yā
vya­va­hā­ri­ṇo 'ti­ni­ra­va­gra­hā­tma­naḥ |
kṛ­ti­naḥ pra­yo­ja­ka­vi­nā­kṛ­tāṃ vi­bhos
tava ka­rtṛ­tāṃ sa­ma­gi­ra­nta sū­ra­yaḥ || 74 ||
da­dhu­ṣo 'dhi­kā­vi­ka­la­śa­kti­ma­ṇḍa­la-
sthi­ti­rū­pa­tāṃ pra­thi­ta­bhā­va­vi­kri­yam |
tava śa­kti­le­śa idam ucca­kair ja­gat
kṣu­bhi­te gu­ṇa­tra­ya­ma­yaṃ ki­lo­da­bhūt || 75 ||
ana­gha­sva­śa­kti­vi­bha­va­vya­va­sthi­teḥ
pa­śu­pā­śa­ma­ṇḍa­la­vi­la­kṣa­ṇā­tma­naḥ |
bhu­va­nā­dhi­nā­tha bha­va­taḥ pra­va­rta­te
ci­da­ci­tsva­bhā­vam iha bhā­va­ma­ṇḍa­lam || 76 ||
ava­ru­gṇa­gā­ḍha­ti­mi­rān ma­rī­ci­bhir
yu­ga­pad vi­ce­ta­na­ci­taḥ pṛ­tha­gvi­dhāḥ |
jva­la­taḥ kaṇā iva vi­bho vi­bhā­va­sor
bha­va­taḥ pa­dā­rtha­ni­va­hā vi­ni­rya­yuḥ || 77 ||
tava sā­dbhu­tā­ti­śa­ya­vai­bha­va­sthi­ter
api nā­tha śā­śva­ti­ka­tām upe­yu­ṣaḥ |
kra­ma­yau­ga­pa­dya­gha­ṭa­nā­vi­ro­dhi­tāṃ
sa­ka­lā­rtha­saṃ­pa­di na bi­bhra­ti kri­yāḥ || 78 ||
tvam adhi­ṣṭhi­tā­vi­ka­la­śa­kti­ma­ṇḍa­laḥ
sa­ka­laṃ ja­gat sṛ­ja­si pāsi ha­nsi ca |
sthi­ra­pa­ñca­ma­ntra­ma­ya­vi­gra­ha­sthi­tir
ja­na­na­dva­ye­na bha­ga­van vi­nā­kṛ­taḥ || 79 ||
kṣu­bhi­te bha­va­ty ava­ni­tāṃ guhā gatā
pra­kṛ­tiś ca ba­lva­ja­vad utthi­tā ta­taḥ |
ja­ga­du­dbha­vā­rtham ita­re­ta­rā­śra­ya-
sti­mi­tāś ca ra­jju­gu­ṇa­vad gu­ṇāḥ sthi­tāḥ || 80 ||
dvya­ṇu­kā­di­yu­kti­mad aśe­ṣa­go­ca­raṃ
kṛ­ta­vān vi­ci­tram iha kā­rya­ma­ṇḍa­lam |
ati­sū­kṣma­dṛ­ktva­sa­ka­lā­rtha­ve­di­tā-
vi­bhu­tā­nvi­tas tvam anu­mī­ya­se bu­dhaiḥ || 81 ||
vi­bhu­rū­pa­yā­vi­ka­la­va­stu­saṃ­ni­dhiḥ
pra­bhu­rū­pa­yā ca sa­ka­lā­rtha­kā­ra­kaḥ |
tvam adhī­śa śa­kti­ka­la­yā dvi­dhā­tma­tāṃ
ga­ta­yā vi­bhā­vi­ta­ca­rā­ca­ra­sthi­tiḥ || 82 ||
avi­pa­nna­śa­kti­gu­ṇa­gu­mphi­ta­sphu­rat-
sphu­ṭa­vi­gra­hā­kṣa­bhu­va­na­pra­sū­na­yā |
na ka­dā­ca­na kva­cid avā­pya­ta pra­bhoḥ
pra­sa­ro­pa­ghā­ta­gha­ṭa­nā ta­ve­ccha­yā || 83 ||
ma­dhu­ko­śa­saṃ­pu­ṭa­vad āhi­ta­sthi­tir
ga­ha­nā guhā gu­ha­pi­tas tva­yā kṛtā |
sthi­ti­bhe­dam eti na ka­dā­cid ucca­kaiḥ
sa­ma­lā­ma­lā­ṇu­ga­ṇa­ba­ndha­ma­ndi­rā || 84 ||
va­su­dhā­di bhā­va­ya­ti bī­jam ucca­kair
ana­ghaṃ ya­thā­vi­bha­vam aṅku­rā­tma­nā |
sa­ka­la­sva­bhā­va­ka­ra­ṇaṃ ta­the­hi­taṃ
tava nā­tha sa­rvam iha bhā­va­ma­ṇḍa­lam || 85 ||
apa­re pu­naḥ sa­ka­la­śa­kti­saṃ­gra­ha-
gra­thi­tā­tma­naḥ pra­kṛ­ti­ta­ttva­to 'vya­yāt |
dhi­ṣa­ṇā­di­kā­rya­pa­ṭa­laṃ pra­va­rta­te
ta­da­bhi­nna­rū­pam iti saṃ­pra­ca­kṣa­te || 86 ||
ni­ja­kā­rya­ca­kra­gha­ṭa­ne hy ace­ta­naṃ
pra­ti­pa­dya­te kim iva va­stu ka­rtṛ­tām |
ka­tha­ya­nty ataḥ pra­bha­va­he­tum īśva­raṃ
bha­vi­nāṃ bha­va­ntam iha ci­tkri­yā­tma­kam || 87 ||
pra­la­ye 'pi sa­rva­ja­ga­tām avi­plu­ta-
sphu­ṭa­saṃ­vi­da­rcir avi­lu­pta­vai­bha­vaḥ |
sphu­ṭam ūrṇa­nā­bha iva ra­śmi­saṃ­ha­ter
aṇu­sa­mpa­das tvam asi nā­tha kā­ra­ṇaṃ || 88 ||
ja­ga­de­ka­kā­ra­ṇam akā­ra­ṇā­tma­kam
vi­bhum avya­yaṃ gu­ṇa­da­śā­vi­nā­kṛ­tam |
ka­tha­ya­nti nā­tha pu­ru­ṣaṃ sa­dha­rma­tāṃ
ga­tam īśva­ra­sya bha­va­taḥ ki­lā­pa­re || 89 ||
pra­kṛ­tī­śva­ro­bha­ya­ci­dā­di­ce­ṣṭi­ta-
pra­thi­ta­pra­pa­ñca­ra­hi­tā­nu­pā­dhi­kam |
apa­re pra­mā­dvi­ta­ya­ni­ści­taṃ pu­nas
tri­ta­yā­tma­kaṃ sa­mu­da­yaṃ pra­ca­kṣa­te || 90 ||
ana­pe­kṣi­tā­vi­ka­la­kā­ra­ṇā­nta­raṃ
bha­vi­nām uśa­nti bha­va ja­nma ke­va­lam |
apa­re 'pa­va­rga­da ni­sa­rga­vā­di­naḥ
śi­khi­pi­ñcha­saṃ­sthi­ti­vad ātta­vi­pla­vāḥ || 91 ||
pra­la­yo­da­ya­vya­ti­ka­rā­nu­pa­plu­taṃ
śuci śa­bda­ta­ttvam apa­re pu­nar vi­duḥ |
pa­ri­ṇā­ma­rū­pam iha ya­sya dṛ­śya­te
bha­va bhā­va­ma­ṇḍa­lam idaṃ ca­rā­ca­ram || 92 ||
sa­ma­yā­nta­re 'py agha­ṭa­mā­na­ka­lpa­nāṃ
tra­ya­bā­hya­va­stu­vi­ṣa­yā­va­ma­rdi­naḥ |
apa­re vi­śā­ra­da­dhi­yo ja­ga­tsthi­tiṃ
su­ra­nā­tha saṃ­vi­dam uśa­nti ke­va­lām || 93 ||
ubha­yā­tma­ka­gra­ha­vi­vi­kta­ce­ta­so
vya­va­la­mbya mā­dhya­mi­ka­da­rśa­na­sthi­tim |
sthi­ra­ta­ttva­ni­śca­ya­dhi­yo 'bhi­ma­nva­te
kṛ­ta­kṛ­tya­tāṃ tava gu­ṇe­na ra­ñji­tāḥ || 94 ||
aṇum āhur ai­ndri­ya­kam eva ke­ca­na
tva­da­nu­gra­ho­nmi­ṣi­ta­saṃ­vi­da­rci­ṣaḥ |
apa­re tv anai­ndri­ya­kam eva vi­pla­vād
abhi­mā­nam īśva­ra tva­dā­spa­daṃ vi­duḥ || 95 ||
na ba­hiḥ śa­rī­ra­pa­ri­ṇā­ma­to 'ṇv api
kva­ca­nā­pi ci­ttvam iha jātu la­kṣya­te |
iti ni­ści­tāḥ kṛ­ta­dhi­yo 'pare vya­dhus
tava śā­śva­ta­tva­vi­bhu­tā­vi­pa­rya­yam || 96 ||
vya­va­lu­pta­mo­ha­ga­ha­nās tva­di­ccha­yā
bha­ga­van bha­va­ntam ava­dā­ta­da­rśa­nāḥ |
ba­hu­dhā­tma­ta­ttvam apa­re pra­ca­kṣa­te
ka­ṇa­bha­kṣa­jai­mi­ni­di­ga­mba­rā­da­yaḥ || 97 ||
apa­re sa­la­kṣa­ṇa­vi­la­kṣa­ṇā­tma­tā-
gra­thi­tā­na­va­stha­ma­nu­jo­ha­vṛ­tta­yaḥ |
bha­va­to 'sti­tām anu­da­yā­di­he­tu­bhir
bha­ga­va­nn apā­hnu­va­ta nā­sti­kā­śa­yāḥ || 98 ||
pra­ti­pa­nna­bhi­nna­pa­ri­ka­lpa­kā­ra­ṇa-
pra­ti­bhā­ja­va­ñja­va­vi­rā­ma­bhā­va­nāḥ |
śi­va­mā­rgam adhya­va­sa­sur na ke­ca­na
plu­ta­ce­ta­so bha­va­da­nu­gra­ho­jjhi­tāḥ || 99 ||
bha­ga­va­ty anu­gra­ha­pa­rā­ṅmu­khe sati
pra­ti­pa­dya mā­rgam api taṃ du­rā­sa­dam |
adhi­ga­ccha­ti kva­cid aṇur na kiṃ­ca­na
sthi­ra­pa­ñca­pa­rva­ṇi vi­pa­rya­ye sthi­taḥ || 100 ||
api ya­tna­to 'dhi­ga­ta­ta­ttva­ma­ṇḍa­la-
pra­kṛ­ti­pra­tā­na­ga­ha­nā­di­ko nṛ­ṇām |
bha­va­dā­ga­mā­mṛ­ta­ba­hi­ṣkṛ­taḥ pu­mān
pa­ram eti pā­śa­va­ma­tā­nu­sā­ri­tām || 101 ||
avi­ru­gṇa­mo­ha­ga­ha­nāḥ ki­le­ta­rā
ma­li­nā­tma­bhiḥ pa­śu­ma­ta­pra­dī­pa­kaiḥ |
bha­va­dā­ga­mā­na­dhi­ga­mād asaṃ­śa­yaṃ
ta­ma­sai­va saṃ­pa­pṛ­ci­re 'ṇu­saṃ­pa­daḥ || 102 ||
pra­kṛ­tir na ce­ta­ya­ta eva kiṃ­ca­na
tri­da­śā­dhi­nā­tha pu­ru­ṣo 'py udā­si­tā |
tad anu­gra­haṃ pra­thi­ta­ce­ta­nā­kri­yaḥ
ku­ru­ṣe tvam eva kila bhu­kti­mu­kti­daḥ || 103 ||
api dha­rma­le­śa­sa­ma­tā­vi­ḍa­mba­nād
apṛ­tha­ktva eva pu­ru­ṣe­śa­yoḥ sthi­tāḥ |
bha­va­dā­ga­mā­mṛ­ta­ba­hi­ṣkṛ­tāḥ pare
kṛ­ti­no bha­va­nti na vi­ve­ktum anta­ram || 104 ||
dvi­vi­dho hi śa­bda­ni­ku­ru­mba ucca­kaiḥ
śi­va­śā­sa­ne­ta­ra­ma­ta­pra­kā­śa­kaḥ |
ja­ga­taḥ pa­rā­pa­ra­pha­lai­ka­he­tu­tāṃ
pra­ti­pa­dya­te bha­va bha­va­tpra­ṇe­tṛ­kaḥ || 105 ||
ha­ri­go­pa­ka­gra­ha­hi­māṃ­śu­bhā­ska­ra-
pra­kṛ­ta­pra­kā­śa­sa­dṛ­śī ca­tu­ṣṭa­yī |
su­ra­nā­tha saṃ­vid iha saṃ­pra­va­rta­te
tva­da­nu­gra­ho­pa­hi­ta­tā­ra­ta­mya­bhāk || 106 ||
aka­thaṃ­ka­tha­tvam avi­pa­rya­yā­ga­māt
sphu­ṭam āri­vāṃ­sa iha yo­ga­va­rtma­nā |
na bha­va­nti ke­ca­na bha­va­dgu­ṇā­ñji­tāḥ
pu­nar āja­va­ñja­va­ju­ṣo vi­ve­ki­naḥ || 107 ||
ga­ga­nā­sa­ne kṣa­ta­ta­māḥ kṛ­ta­sthi­tiḥ
sa­ka­laṃ di­da­rśa­yi­ṣur ātma­vai­bha­vam |
vi­ma­laiḥ sva­śa­kti­ki­ra­ṇaiḥ pra­se­di­vān
uda­mī­mi­las tvam aṇu­saṃ­ha­ter jña­tām || 108 ||
ci­ti­śa­kti­tām avi­ka­lā­rtha­vi­tta­yā
sa­ka­lā­rtha­kā­ra­ka­ta­yā ca ka­rtṛ­tām |
aṇu­ma­ṇḍa­la­sya bha­va­tā­nu­gṛ­hṇa­tā
kri­ya­te su­re­śa sa­dṛ­śa­tvam ātma­naḥ || 109 ||
bha­va­to 'vya­yāt sa­da­sa­dā­tma­naḥ purā
ni­ri­yā­ya yat kila ni­nā­da­rū­pa­tām |
da­dhad īśa śā­stram ana­ghaṃ sa­dā­śi­vo
bu­bu­dhe 'rtha­ta­ttvam akhi­laṃ ta­dā­śra­yam || 110 ||
kra­ma­śo 'py ana­nta­mu­kha­ru­dra­ma­ṇḍa­la-
sthi­ra­saṃ­pra­dā­ya­ga­ta­va­stu­vi­sta­ram |
gi­ri­śo 'bhya­bhā­ṣa­ta ca­tu­rbhir āna­nair
ba­hu­bhe­da­ma­ntra­ga­ha­naṃ tad adbhu­tam || 111 ||
sad alaṃ vi­kā­si gu­ṇa­ke­sa­ro­tka­raṃ
sphu­ṭa­dha­rma­nā­lam ama­lā­tma­tāṃ da­dhat |
ma­dhu­va­rṣi nā­tha bha­va­dā­na­nād abhūt
sphu­ṭa­ṣa­ṭpa­dā­rtham iha śā­stra­pa­ṅka­jam || 112 ||
sa­ka­lā­rtha­vā­da­ni­ja­śa­kti­tāṃ ga­taiḥ
sa­ha­kā­ri­saṃ­hi­ta­vi­śe­ṣa­vṛ­tti­bhiḥ |
gra­thi­tā­kṣa­rair ja­ga­ti vi­śva­rū­pa­tāṃ
iva ga­rbhi­tā­vi­ka­la­vā­ṅma­yaṃ ga­taiḥ || 113 ||
kṛ­ta­sā­dha­kā­bhyu­da­ya­ma­ntra­ma­ṇḍa­la-
pra­kṛ­ti­sphu­ṭā­ṣṭa­vi­dha­va­rga­vi­gra­hā |
tri­vi­bhe­da­ta­ttva­pa­ri­ve­ṣṭi­ta­sthi­tis
tava śa­ktir āna­na­bha­vā hi mā­tṛ­kā || 114 ||

yu­gmam

bha­va­dā­na­nā­bhyu­di­ta­mā­tṛ­kā­kṣa­ra-
gra­thi­tā bha­va­nti bha­va ma­ntra­vi­gra­hāḥ |
ni­ra­pe­kṣa­tām upa­ga­tā vi­mu­kta­ye
bha­va­bho­ga­dās tu vi­pa­rī­ta­vṛ­tta­yaḥ || 115 ||
dhru­vam ūrdhva­va­rti pa­dam āru­ru­kṣa­tām
adhi­ro­hi­ṇī ni­khi­la­va­stu­pa­ddha­tiḥ |
bha­ga­van vya­dhā­yi bha­va­tai­va de­hi­nāṃ
ni­ja­śa­kti­bhi­tti­gha­ṭi­tā­va­la­mba­nā || 116 ||
api vā­la­ko­ṭi­śa­ta­bhā­ga­vi­gra­haḥ
ṣa­ḍu­pā­dhi­kām api vi­dhā­ya pa­ddha­tim |
sthi­ta eka eva bha­ga­va­nn aho bha­vān
vi­da­dhā­ti ce­ta­si na ka­sya vi­sma­yam || 117 ||
bha­va­dī­ri­taḥ sphu­ṭam ana­nta eva hi
pra­tha­maṃ gu­hāṃ gu­ṇa­va­tīm acu­kṣu­bhat |
asṛ­jat ta­dā­di sa si­tā­si­taṃ ja­gad
va­su­dhā­va­sā­nam iti nā­tha śu­śru­ma || 118 ||
su­ra­nā­tha yā ja­ga­ti ta­tta­dā­tmi­kāḥ
śi­va­śa­kta­yo vi­da­dha­ti kri­yāḥ kra­māt |
tava tā­bhir eva ja­gad etad iccha­yā
ni­ra­vī­vṛ­tat sa­ka­la­ma­ntra­nā­ya­kaḥ || 119 ||
bha­va­di­ccha­yai­va vi­ni­ro­dha­va­rti­nāṃ
pa­ra­ta­ntra­tāṃ ca ja­ga­tām upe­yu­ṣām |
sthi­ti­ra­kṣa­ṇā­di­ka­vi­dhā­yi­naḥ kva­cin
na ca­la­nti nā­tha kila ma­ntra­nā­ya­kāḥ || 120 ||
ka­ma­lā­sa­na­pra­bhṛ­ta­yaḥ su­rā­dhi­pā
bha­va­dī­ri­tās tri­da­śa­nā­tha sā­ñja­nāḥ |
tri­vi­dha­sthi­ter bhu­va­na­saṃ­ha­teḥ kra­mād
uda­ya­sthi­ti­pra­la­ya­he­tu­tāṃ ga­tāḥ || 121 ||
tava mū­rti­tām upa­ga­tāḥ su­re­śa ye
pra­thi­tāḥ kṛ­śā­nu­pṛ­ṣa­da­śva­bhā­na­vaḥ |
uda­pā­di te­bhya iha pā­va­nī kra­māt
sa­ka­lā­ṅga­sau­ṣṭha­va­yu­tā kila tra­yī || 122 ||
ka­ra­ṇā­tma­tām upa­ga­te­na sa­rva­taḥ
śru­ti­va­rtma­nā ya iha nā­tha sā­dhya­te |
sa­ha­si­ddham eva tam uśa­nti sū­ra­yas
tava dha­rmam īśa ni­ru­pa­pla­va­sthi­tim || 123 ||
bha­va­di­ccha­yā ka­ra­ṇa­bhe­da­va­rti­naḥ
su­kham āsa­te va­ra­da ca­kra­va­rti­naḥ |
sphu­ṭa­sā­rva­kā­mi­ka­gu­hā­bi­lā­nta­ra-
pra­ti­ba­ddha­ci­tra­bhu­va­na­vya­pā­śra­yāḥ || 124 ||
bha­va­tā ka­dā­cid ana­dhi­ṣṭhi­tā­tma­nāṃ
pra­kṛ­ti­sva­bhā­va­pa­ra­mā­ṇu­ka­rma­ṇām |
gha­ṭa­te vi­ce­ta­na­ta­yo­di­tā pa­raiḥ
śa­pa­thair api kva­ca­na nai­va ka­rtṛ­tā || 125 ||
ka­la­yā ki­lo­dba­li­ta­ce­ta­na­sthi­tiḥ
pra­ti­pā­dya­mā­na­vi­ṣa­yaś ca vi­dya­yā |
dṛ­ḍha­rā­ga­ra­ñji­ta­ma­nā bha­va­ty ayaṃ
bha­va­di­ccha­yā pra­kṛ­ti­bho­ga­bhāg aṇuḥ || 126 ||
tri­vi­dhe­na ka­ñcu­ka­ma­le­na rū­ṣi­tān
ga­ha­no­pa­bho­ga­ku­ha­rā­bhi­pā­ti­naḥ |
apa­kṛ­ṣya pu­dga­la­ga­ṇān gu­hā­bi­lād
ava­dā­ta­tāṃ na­ya­si dū­ram iccha­yā || 127 ||
ava­śā­tma­no vi­ṣa­ya­śa­ṣpa­ma­ṇḍa­līm
abhi­lā­ṣu­kāṃś ci­ram adho­mu­kha­sthi­tīn |
tvam anu­gra­ho­dgra­thi­ta­pā­śa­saṃ­ca­yān
na pa­śūn na mo­ca­ya­si pa­ñca­dha­rma­ṇaḥ || 128 ||
pra­ti­bu­dhya­te vi­ṣa­ya­va­rti va­stu sac
ci­ti­śa­ktir askha­li­ta­vṛ­ttir āṇa­vī |
dvi­ta­yā­tma­tām upa­ga­tā­dbhu­ta­sthi­tiḥ
sa­ka­lāṃ pra­bo­dha­ya­ti tāṃ tu tā­va­kī || 129 ||
api pa­ddha­ter abhi­vi­dhau vya­va­sthi­taḥ
pu­ru­ṣo 'ṇur eṣa dṛ­ḍha­pā­śa­rū­pa­yā |
pa­ra­to na bho­ktum alam ātma­go­ca­rāt
tava nā­tha śa­kti­ka­la­yā ni­yo­ji­taḥ || 130 ||
vi­vṛ­ṇo­ty apo­ḍha­pa­ra­mā­rtha­sa­tsthi­tiṃ
stha­ga­ya­ty api sphu­ri­ta­rū­pam eva yā |
na sa mā­ya­yā tava tayā vi­ḍa­mbya­te
tva­yi ya­sya bhā­va­vi­ni­ba­ndha­nam ma­naḥ || 131 ||
su­kha­ve­da­nā­mṛ­ta­ta­ra­ṅgi­ṇī­ja­lair
abhi­ṣi­cya­mā­na­va­pu­ṣas ta­ve­ccha­yā |
vi­ni­vṛ­ttim aśnu­va­ta eva sa­rva­to
bha­va ce­ta­na­tva­sa­ma­vā­yi­no ma­lāḥ || 132 ||
pra­ti­pa­nna­śā­kta­vi­bha­vāḥ pra­sā­di­nā
bha­va­tā ci­rād anu­gṛ­hī­ta­ci­ddṛ­śaḥ |
upa­pa­tti­dhā­ma­su na teṣu teṣv amī
bha­ga­van bha­va­nti pha­la­bho­gi­no 'ṇa­vaḥ || 133 ||
tva­yi nā­tha dha­rma­ja­la­da­tvam īyu­ṣi
sra­va­ti pra­kā­mam amṛ­taṃ gu­hā­śa­ye |
sphu­ṭa­śa­kti­śu­kti­kṛ­ta­saṃ­skṛ­tiḥ kra­mād
aṇu­bi­ndur eti śu­ci­mau­kti­kā­tma­tām || 134 ||
upa­saṃ­hṛ­tā­nya­vi­ṣa­yā­nu­pa­plu­ta-
sti­mi­tā­nta­rā­tma­ka­ra­ṇo­di­ta­sthi­tiḥ |
ma­ti­mān bha­va­ntam ava­lo­kya ke­va­laṃ
sa­ka­lā­rtha­dṛg bha­va­ti yat tad adbhu­tam || 135 ||
smṛ­ti­le­śa­to 'pi bha­va­ba­ndha­na­cchi­daḥ
sphu­ṭa­tā­mra­vṛ­ttim iva nā­tha kā­li­kām |
vya­pa­ne­tum ātma­pa­ra­mā­ṇu­saṃ­śra­yāṃ
tava śa­ktir eva ma­la­vā­sa­nāṃ kṣa­mā || 136 ||
pa­ri­mṛ­ṣṭa­kā­li­kam avā­pya he­ma­tāṃ
na ya­thai­ti tā­mram iha tā­mra­tāṃ pu­naḥ |
vi­ma­lī­kṛ­taṃ sad aṇu­ta­ttvam iccha­yā
tava nā­tha na rccha­ti ta­thā sva­vā­sa­nām || 137 ||
pra­kṛ­tiḥ pu­mān pra­ṇa­va ity amī tra­yaḥ
su­ra­nā­tha kū­pa­gha­ṭa­ra­jju­vat sthi­tāḥ |
apa­ka­rṣa­si tvam upa­ri sthi­to dṛ­ḍhaṃ
ka­ra­ṇa­pra­pa­ñca­ra­hi­to 'ṇum adbhu­tam || 138 ||
iyam anta­ra­ṅga­ba­hi­ra­ṅga­rū­pa­tāṃ
da­dha­tī ka­lā­pa­ri­ṇa­tir dvi­dhā sthi­tā |
aṇu­ba­ndha­vṛ­ttir anu­lo­ma­va­rti­nī
pra­ti­lo­ma­taḥ pu­nar apo­hya­te tva­yā || 139 ||
apa­da­tra­ya­sya gu­ṇa­li­ṅga­śū­nya­tām
upa­ja­gmu­ṣaḥ kṛ­ta­hṛ­da­mba­ra­sthi­teḥ |
vya­pa­lī­na­sāṃ­pra­ta­bha­vi­ṣya­da­rtha­tā-
vi­ṣa­yo 'ṇur īśa bha­va­ti tva­dā­śra­yāt || 140 ||
ra­vi­dī­dhi­ti­vya­ti­ka­rād ime ya­thā
pra­ka­ṭī­bha­va­nti bha­va cā­kṣu­ṣā gu­ṇāḥ |
tava saṃ­ni­dher ana­gha­vṛ­tta­yas ta­thā
vi­śa­dī­bha­va­nti pu­ru­ṣa­vya­pā­śra­yāḥ || 141 ||
vi­ka­lo 'pi san sa­ka­la­śa­kti­saṃ­kṣa­yād
asa­hā­ya eva pu­ru­ṣo 'ti­du­rga­mam |
apa­va­rga­mā­rgam upa­ga­ccha­tī­śa yad
bha­va­ti pra­se­du­ṣi na tat ki­lā­dbhu­tam || 142 ||
ama­na­ska­yo­ga­ga­ti­saṃ­śi­ta­vra­tair
yad avā­pya­te kila ni­ra­ñja­naṃ pa­dam |
ni­ru­pa­pla­vāṃ vi­da­dhad ātma­ni sthi­tim
bha­va nā­nta­rī­ya­kam anu­gra­ha­sya tat || 143 ||
sphu­ṭa­yo­ga­dha­rma­ja­ni­tād anu­gra­hāt
ku­śa­lo nije pa­ra­ga­te ta­thā­tma­ni |
aṇu­ce­ta­so vya­ti­ka­rāt ta­ve­ccha­yā
vi­ṣa­yā­nta­re­ṣu ca ta­no­ti saṃ­vi­dam || 144 ||
abhi­mā­na­kā­ryam iti yan na ka­thya­te
na bi­bha­rti śa­bda­gu­ṇa­tām yad avya­yam |
na ca ya­tra vi­sphu­ra­ti tā­ra­kā­ga­ṇo
ga­tir asti ya­tra na na­bha­sva­taḥ kva­cit || 145 ||
yad anā­vṛ­ta­tri­da­śa­kā­rmu­kā­ṅki­taṃ
vi­ca­ra­nti ya­tra na pa­yo­da­pa­ṅkta­yaḥ |
ava­lo­kya ta­tra na­bha­si vya­va­sthi­taṃ
kṛ­ti­no bha­va­ntam apa­va­rgam adhya­guḥ || 146 ||

yu­gmam

upa­saṃ­hi­tā­tma­vi­bha­vas tva­yā pu­mān
kṛ­ta­kṛ­tya­to­jjhi­ta­bha­vā­bha­va­kra­maḥ |
sthi­ti­mān ni­rū­pi­ta­pa­dā­rtha­pa­ñca­kaḥ
sa­dṛ­śa­tvam eti tava pa­tyur adbhu­tam || 147 ||
aṇu­ma­ṇḍa­līm anu­ji­ghṛ­kṣa­to vi­bhos
ta­ra­ṇer ivā­ka­lu­ṣa­tāṃ pra­bhā gatā |
śi­va­śa­ktir īśa bha­va­taḥ pra­va­rta­te
dvi­vi­dhā pa­rā­pa­ra­vi­bhe­da­va­rti­nī || 148 ||
bha­va­to bha­vo­dbha­va bha­vā­bha­va­sthi­teḥ
pra­ti­pa­nna­pu­dga­la­vi­bha­kta­vai­bha­vāt |
adhi­ga­mya śa­ktyu­pa­kṛ­tai­ka­ci­tta­tāṃ
ca­tu­ra­rtha­go­ca­ra­ga­tir bha­va­ty aṇuḥ || 149 ||
avi­bhe­da eva kila dha­rma­dha­rmi­ṇoḥ
pṛ­thag asti vṛ­ttir iha nāpi vṛ­tti­mān |
tad abhā­vam eva bha­va ce­ta­so 'pare
ka­tha­ya­nti yo­gam ava­ru­ddha­vṛ­tti­naḥ || 150 ||
sati cai­vam abhyu­pa­ga­me vi­mu­kti­bhāṅ
nanu sa­rva eva vi­ni­ru­ddha­ce­ta­naḥ |
sphu­ṭam apra­ya­tnam iha sa pra­sa­jya­te
bha­va­di­ccha­yā tu vi­ma­laḥ sa mu­kti­bhāk || 151 ||
dvi­vi­dhā­tma­nā bha­va­da­nu­gra­he­ṇa ye
vi­ṣa­yī­kṛ­tā vṛ­ṣa­ga­te ki­lā­ka­lāḥ |
tava tu­lya­tāṃ da­dha­ti te gu­hā­ñja­na-
vya­ti­vṛ­tta­ja­nma­ga­ti­tāṃ ta­thā­ṇa­vaḥ || 152 ||
va­su­dhā­di­ṣu tri­da­śa­yo­ni­va­rti­nāṃ
pa­ra­me­ṣṭhi­ni­ṣṭham aji­to­tta­ro­tta­ram |
sthi­tam īśva­ra­tvam aṇi­mā­di yad vi­bho
bha­va­di­ccha­yā­tra tad aho vi­jṛ­mbhi­tam || 153 ||
upa­ja­gmu­ṣā sa­ka­la­dha­rma­rū­pa­tāṃ
bha­va­tā sa­ma­rthi­ta­ci­dā­tma­vai­bha­vam |
sa­ka­la­kri­yā­su su­ra­nā­tha ce­ṣṭa­te
ni­ru­pa­pla­vaṃ bhu­va­na­pā­śa­ma­ṇḍa­lam || 154 ||
tava śa­ktir apra­ti­ha­tā­tma­vai­bha­va-
pra­bhu­tā­nvi­tā ca sa­ma­dhi­ṣṭhi­tā yayā |
vi­ca­la­nti nā­tma­pa­ra­mā­ṇa­vaḥ kva­cid
bha­va kṛ­tya­va­stu­ṣu pa­rā­pa­rā­tma­su || 155 ||
bha­va­dā­tma­kaṃ sa­ka­la­ma­ntra­ma­ṇḍa­laṃ
su­ra­saṃ­ha­tiś ca bha­ga­vaṃs ta­dā­tmi­kā |
tri­vi­dhe gu­ṇa­tra­ya­ma­ye ja­ga­ty aho
na tad asti yat kila vi­nā­kṛ­taṃ tva­yā || 156 ||
pra­ti­pū­ri­tā­khi­la­pa­rā­pa­rā­tma­ka-
pra­ti­ba­ndha­śū­nya­pha­la­saṃ­pa­do 'vya­yāḥ |
ani­vā­ri­tā­mṛ­ta­pa­ya­ścyu­to vi­bhos
tava śa­kta­yo bhu­va­na­kā­ma­dhe­na­vaḥ || 157 ||
bha­va­di­ccha­yā hy anu­gṛ­hī­ta­ce­ta­saḥ
śa­ta­ru­dra­vī­ra­mu­kha­ru­dra­nā­ya­kāḥ |
ka­ma­lā­sa­nā­di­gu­ṇa­bho­ga­yo­gi­naḥ
pra­vi­śa­nti dhā­ma kila śai­vam adbhu­tam || 158 ||
pa­ṭa­lā­di­bhiḥ sa­ka­la­dṛ­kkri­yā­tma­kaṃ
pi­hi­taṃ na pa­śya­ti ya­thā vi­lo­ca­nam |
stha­gi­taṃ ma­lair bha­va­da­nu­gra­hād ṛte
na ta­the­śa kiṃ­cid aṇu­ta­ttvam īkṣa­te || 159 ||
anu­ra­ñji­tā­khi­la­gu­ṇo bha­va­dgu­ṇair
bha­va­pa­ñja­raṃ dṛ­ḍham ana­ñja­nā­ñja­sā |
pa­ri­mṛ­ṣṭa­gā­ḍha­ma­la­pa­ñca­ka­sthi­tiḥ
pu­ru­ṣo bha­na­kti bha­ga­vaṃs tva­dā­śra­yāt || 160 ||
apa­hā­ya ya­dvad iha nā­tha nī­la­tāṃ
va­ṭa­pā­da­pa­ccha­da upai­ti pī­ta­tām |
pa­śu­tām apo­jjhya tava śā­sa­ne sthi­taḥ
śi­va­tāṃ su­re­śa kila ta­dvad ety aṇuḥ || 161 ||
hṛdi saṃ­vi­daṃ­śu­bhir adhī­śa tā­va­kair
ava­ru­gṇa­saṃ­ta­ma­sa­ba­ndha­vi­pla­ve |
sa­ka­laṃ ka­lā­pu­ru­ṣa­yoḥ ki­lā­nta­raṃ
ku­śa­lo 'dhi­ga­mya ni­ya­mād vi­mu­cya­te || 162 ||
ma­li­na­tvam īyu­ṣi ya­thā na da­rpa­ṇe
pra­ti­bi­mbam asphu­ṭa­ta­yā vi­bhā­vya­te |
su­ra­nā­tha ce­ta­si ma­lau­gha­vi­plu­te
ni­ya­mān ni­sa­rga­vi­ma­las ta­thā bha­vān || 163 ||
sa­ka­lā­dhi­kā­ra­ni­ja­śa­kti­ma­ṇḍa­la-
sphu­ṭa­vi­gra­hā­kṣa­bhu­va­nā­dhi­ko nṛ­ṇām |
bha­va­ba­ndham andha­ta­ma­sa­sya ta­nva­taḥ
pra­ṇi­haṃ­si haṃ­sa ni­bi­rī­sa­saṃ­pa­daḥ || 164 ||
pra­ti­bhā­ga­tā­ṣṭa­vi­dha­saṃ­vi­da­rci­ṣaḥ
pra­vi­la­ṅghya va­rtma su­ra­nā­tha ṣa­ḍvi­dham |
sa­ma­ye sthi­tās tava ni­ra­ñja­naṃ pa­daṃ
pra­vi­śa­nti śā­nta­ma­na­so ma­na­svi­naḥ || 165 ||
da­dha­taṃ ni­rā­va­ra­ṇa­ci­tsva­rū­pa­tāṃ
dhru­vam apra­ta­rkyam amṛ­taṃ gu­hā­śa­yam |
sthi­ra­gau­ṇa­gā­ha­ni­ka­gau­ha­mau­la­tā-
pra­ti­pa­nna­bhi­nna­ni­ja­śa­kti­vi­gra­ham || 166 ||
sa­ka­laṃ ka­lā­vi­ra­hi­taṃ pla­vo­jjhi­taṃ
ni­ru­pa­pla­vaṃ ba­hi­ru­pa­pla­va­sthi­tim |
sthi­tam adhva­naḥ ṣa­ḍa­va­dher upa­ry ato
vya­ti­vṛ­tta­śā­ntam ana­ghaṃ śi­vaṃ pa­ram || 167 ||
pra­ti­bhā­dva­yā­ti­gam ame­ya­tā­di­ka-
sphu­ṭa­dha­rma­yo­gam anu­pā­khya­tāṃ ga­tam |
aṇum ādi­de­vam ana­ṇuṃ ca sa­rva­to-
mu­kha­mū­rdha­pā­ṇi­ca­ra­ṇe­kṣa­ṇaṃ vi­bhum || 168 ||
ni­ru­pa­pla­va­sthi­ti­ni­jā­ṅga­dī­pi­ta-
sthi­ra­pa­ñca­va­ktra­ma­ya­vi­gra­ha­gra­ham |
sa­ka­la­pra­mā­ṇa­vi­ṣa­yā­ti­ga­sthi­ti-
pra­ti­pa­tti­śū­nya­ga­ha­nā­tma­tāṃ ga­tam || 169 ||
pra­ti­pa­dya śa­ṅka­ra bha­va­ntam avya­yaṃ
su­kha­duḥ­kha­mo­ha­pa­ri­hī­ṇa­ce­ta­naḥ |
vya­ti­vṛ­tta­ta­ntu­ma­ya­ba­ndha­nā­ṣṭa­ko
bha­ga­van bha­vān iva bha­va­ty aṇuḥ sphu­ṭam || 170 ||

pa­ñca­bhiḥ ku­la­kam

vi­vṛ­taṃ ja­ga­tka­va­la­nai­ka­tṛ­ṣṇa­yā
tava tā­mra­tā­lu mu­kha­ma­ṇḍa­laṃ kṣa­ye |
śri­yam eti la­gna­śa­ta­pa­ttra­pā­ṭa­laṃ
sphu­rad arka­bi­mbam iva da­kṣi­ṇā­spa­dam || 171 ||
pṛ­thu­jū­ṭa­ba­ndha­bhu­ja­gā­dhi­pa­sphu­rat-
pha­ṇa­ca­kra­vā­la­ma­ṇi­ra­śmi­ra­ñji­taḥ |
śi­ra­si sthi­taḥ śri­yam asau ta­no­ti te
dhṛ­ta­sāṃ­dhya­rā­ga iva bā­la­ca­ndra­māḥ || 172 ||
bha­va­to 'va­taṃ­sa­śa­śi­ra­śmi­ma­ṇḍa­la-
cchu­ri­taṃ vi­rā­ja­ti la­lā­ṭa­lo­ca­naṃ |
sma­ra­bha­sma­śe­ṣa­ra­ci­tām iva śri­yaṃ
da­dha­tā kṛ­tā­spa­dam ayu­gma­ro­ci­ṣā || 173 ||
jva­li­tā­na­le­na gha­ṭi­tā­cyu­ta­tvi­ṣā
pṛ­thu­he­ti­śo­ṣi­ta­su­rā­pa­gā­mbha­sā |
vi­śi­khe­na de­hi­tha purā pu­ra­tra­yaṃ
na­ya­ne­na ma­nma­tham atho­rdhva­va­rti­nā || 174 ||
tava nā­tha nū­ta­na­gha­nā­si­to­ra­ga-
gra­thi­tā vi­bhā­ti vi­ka­ṭā ja­ṭā­va­lī |
pa­ri­va­rta­nā­ku­la­la­lā­ṭa­lo­ca­na-
jva­la­da­gni­dhū­ma­va­la­ye­va pi­ṅga­lā || 175 ||
pra­ti­pa­dya kṛ­ṣṇa­ra­ja­nī­ma­yaṃ va­pur
gi­ri­ka­nya­ke­va tava no­jjha­ti kṣa­ṇam |
sphu­ṭa­kā­la­kū­ṭa­vi­ṣa­dhū­sa­ra­pra­bhā-
pa­ṭa­la­ccha­le­na pṛ­thu­ka­ṇṭha­ma­ṇḍa­lam || 176 ||
da­ha­ne pu­rāṃ kṣi­ti­ra­tha­sya ca­kra­tāṃ
ga­mi­taṃ tva­yā śi­śi­ra­ra­śmi­ma­ṇḍa­lam |
pra­ti­ba­ddha­la­kṣma­ma­li­no­da­ra­ccha­vi-
sphu­ṭa­nā­bhi­ra­ndhram iva nā­tha la­kṣya­te || 177 ||
ba­hu­śo vya­tī­ta­ga­ṇa­ne­ṣu vi­ṣṭa­pa-
pra­la­yā­ga­me­ṣu su­ra­nā­tha saṃ­bhṛ­tam |
gra­ha­ca­kra­vā­lam ama­laṃ ka­ro­ti te
spha­ṭi­kā­kṣa­sū­tra­va­la­ya­pra­yo­ja­nam || 178 ||
sphu­ṭa­kā­la­kū­ṭa­vi­ṣa­kū­ṭa­kaṃ­dha­rā-
kṛ­ta­nī­ra­bhā­ra­gu­ru­vā­ri­da­bhra­maḥ |
upa­de­śa­lā­bha­ra­bha­sād ivā­gra­tas
tava nā­tha nṛ­tya­ti ku­mā­ra­ca­ndra­kī || 179 ||
ka­ra­ṇā­ṅga­hā­ra­vi­dhi­bhiḥ sa­vi­sta­raiḥ
sa­ka­lā­su śaṃ­ka­ra ni­śā­su nṛ­tya­tā |
kri­ya­te tva­yā­nu­kṛ­tir ātma­no vi­bho
sa­ca­rā­ca­raṃ ja­gad avā­pya ta­sthu­ṣaḥ || 180 ||
pra­ti­pa­nna­go­tra­gha­ṭa­naḥ kṛ­ta­sthi­tiḥ
pi­tṛ­sa­dma­ni tvam ani­śaṃ sa­mā­tṛ­ke |
bha­ga­va­nn anā­dir aja ity api sphu­ṭaṃ
pu­ru­ṣaḥ pu­rā­ta­na iti pra­gī­ya­se || 181 ||
tava pā­da­pa­dma­na­kha­da­rpa­ṇo­da­ra-
pra­ti­bi­mbi­tair api la­ghū­kṛ­tā­tma­bhiḥ |
adhi­ga­mya­te hara ma­ha­ttvam āna­taiḥ
sa­ka­lā­ti­śā­yi su­ra­dai­tya­ma­ṇḍa­laiḥ || 182 ||
sa­su­rā­su­ra­sya ja­ga­taḥ śa­ra­ṇya­tāṃ
bha­va­to ga­ta­sya ca­ra­ṇā­mbu­ja­dva­yam |
ja­na­tā na­ma­ty ava­na­tā­pi ku­tra­cid
dhru­vam āśu­śu­kṣa­ṇi­śi­khe­va nai­ty adhaḥ || 183 ||
kṣi­ti­to­ya­mā­ru­ta­kṛ­śā­nu­bhā­nu­mad-
ga­ga­nā­mṛ­tāṃ­śu­ya­ja­mā­na­mū­rta­ye |
bha­va­te ma­ti­dhva­ni­vi­ka­lpa­go­ca­ra-
vya­ti­vṛ­tta­rū­pa­pa­ra­mā­tma­ne na­maḥ || 184 ||
su­dhi­yo 'pi nā­tha ma­ti­śa­bda­go­ca­rās
tva­yi na sthi­tiṃ vi­da­dha­tī­ha ka­lpa­nāḥ |
gu­ṇa­le­śa­sū­kti­ṣu ya­tas tato mayā
sa­tṛ­ṣā­pi ta­dvya­va­si­tād vi­ra­mya­te || 185 ||
ati­dū­ra­vṛ­ttir api yena dṛ­śya­se
na hi rū­pya­se 'nti­ka­ga­to 'pi yena vā |
pra­ti­jṛ­mbha­te su­ra­gu­ror anu­gra­haḥ
sa vi­pa­rya­yaś ca tava kena he­tu­nā || 186 ||
atha vā­stu tā­vad idam adbhu­tā­spa­daṃ
tava ce­ṣṭi­taṃ pra­ti­gha­śū­nya­saṃ­vi­daḥ |
śṛṇu yan ni­dhā­ya ma­na­si vya­pā­śri­tāḥ
śa­ra­ṇaṃ bha­va­ntam ajam avya­yaṃ va­yam || 187 ||
su­kham eka­dā sthi­ta­va­to hi­mā­ca­le
smi­ta­bhi­nna­va­ktra­pa­ri­hā­sa­pe­śa­lam |
gi­ri­ka­nya­yā ni­bhṛ­tam etya pṛ­ṣṭha­taḥ
ka­ra­pa­ṅka­ja­stha­gi­ta­mu­kta­ca­kṣu­ṣaḥ || 188 ||
sa­ha­sā vi­lo­ca­na­vi­nā­kṛ­taṃ purā
pu­ru­ṣaṃ pu­rā­ṇa­pu­ru­ṣāt tvad utthi­tam |
kṣa­ya­kā­la­kā­la­ra­ja­nī­mu­kho­cchva­sat-
ti­mi­rau­gha­bī­jam iva nā­tha śu­śru­ma || 189 ||

yu­gmam

kṛ­ta­yā ta­dā­ndha­ka iti sphu­ṭā­rtha­yā
sa ja­ga­ttra­ya­pra­thi­ta­yā­tha saṃ­jña­yā |
ta­na­yā­rthi­ne di­ti­su­tā­ya du­śca­raṃ
ca­ra­te tapo 'tra sa­ma­ye dade tva­yā || 190 ||
adhi­ga­mya vṛ­ddhim atha ta­sya ma­ndi­re
sa ma­no­ra­mā­ṅka­pa­ri­vṛ­tti­lā­li­taḥ |
upa­ca­kra­me 'ndha­ta­ma­sa­cchi­do­nmu­khaś
ca­ri­tuṃ su­du­śca­ram ana­rga­laṃ ta­paḥ || 191 ||
ci­ra­kā­la­saṃ­bhṛ­ti­ma­tā pra­se­du­ṣas
ta­pa­sā sa la­bdha­na­ya­naḥ sva­yaṃ­bhu­vaḥ |
pra­ti­ma­lla­tā­ra­hi­ta­de­va­dā­na­vaṃ
ja­ga­tāṃ pra­bhu­tvam ana­pā­yam āsa­dat || 192 ||
da­li­tā­ndha­kā­ra­ni­ka­raṃ ma­rī­ci­bhis
ta­du­raḥ­stha­le sthi­tim avā­pya vai­ṣṇa­vam |
sphu­rad arka­ma­ṇḍa­lam ivā­sta­sā­nu­ni
vra­ja­ti sma ca­kram api ni­ṣpra­tā­pa­tām || 193 ||
te­no­rji­te­na vi­ji­ta­sya ha­rer ama­rṣa-
gha­rmā­mbu­śī­ka­ra­ka­ṇā­va­lir āha­ve­ṣu |
va­ktraṃ ma­mā­rja vi­ka­ṭa­bhru­ku­ṭī­vi­bha­ṅga-
cchā­yā­ma­lī­ma­sam ivā­vi­ra­laṃ ga­la­ntī || 194 ||
so 'smā­kam īśa ka­ra­dī­kṛ­ta­lo­ka­pā­la-
la­kṣmī­sa­mā­ku­li­ta­śe­kha­ra­śā­sa­na­śrīḥ |
ba­ndī­gra­haṃ vya­dhi­ta ke­ta­na­kā­na­nā­gra-
ni­tyā­nu­ba­ndha­yu­ga­pa­tsthi­ti­ba­ndha­he­toḥ || 195 ||
tat prā­pta­kā­lam iha yat kuru tat tvam anvag
āyā­ta eva ha­rir eṣa sa­lo­ka­pā­laḥ |
saṃ­sā­ra­sā­ga­ram api sphu­ṭam utti­tī­rṣor
ekaḥ pla­vas tvam ana­ghaḥ kim utā­rti­duḥ­kham || 196 ||
iti va­ca­nam udī­ryā­vā­ṅmu­khe ta­tra tū­ṣṇīṃ
sthi­ta­va­ti kṛ­ta­pū­rvā­bhyā­ga­mā­nāṃ ta­dā­nīm |
sa­pa­di ga­ṇa­pa­tī­nāṃ kro­dha­lī­lā­pra­vṛ­ttiḥ
ka­ra­ta­la­ma­la­ne­na kṣu­ṇṇa­ra­tno­rmi­kā­sīt || 197 ||

iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye bha­ga­va­tstu­ti­va­rṇa­no nāma ṣa­ṣṭhaḥ sa­rgaḥ |