User Tools


Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

  • Siglum: J

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Ha­ra­vi­ja­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    • J

    [flo­ral] || cha ||

    tam athāṃ­dha­kā­su­ra­ni­kā­ra­vi­plu­tāḥ
    kṛ­ta­pū­rvva_se­vam abhi­rā­ddha­mā­na­sam|
    ṛta­vo 'bhi­la­kṣya­ni­ja­la­kṣma­vi­gra­hāḥ
    śa­ra­ṇaṃ ya­yuḥ śa­ta­ma­khe­na co­di­tāḥ||
    gha­na­sau­ra­bhā­nu­ga­ta­bhṛṃ­ga­saṃ­ha­tīr
    upa­dī­kṛ­tā vi­vi­dha­pu­ṣpa­maṃ­ja­rīḥ_|
    da­dha­taḥ kare kṣi­ti­ni­vi­ṣṭa­jā­na­vo
    vi­ni­ve­di­tāḥ sa­vi­na­ye­na naṃ­di­nā|
    pra­ṇi­pa­tya cai­nam adhi­kāṃ­ca­nā­va­ni-
    skha­li­to­tpa­ta­nma­dhu­pa­mu­kta­śe­kha­rāḥ|
    adhi­dū­ra­de­śa­ni­hi­tā­ni bhe­ji­re
    ta­da­nu¦jña­yā ma­ṇi­śi­lā­sa­nā­ni te||
    atha tān uvā­ca da­śa­nāṃ­śu­ni­rjha­ra-
    sna­pi­to­ṣṭha­pa­lla­vam idaṃ ja­ga­tpa­tiḥ
    na­va­nī­ra­bhā­ra­bha­ra­maṃ­tha­rāṃ­vu­da-
    sta­ni­tā­ti­ḍaṃ­va­ra­ga­bhī­ra­yā girā||
    kim akāṃ­ḍa eva_ja­ga­tāṃ vi­pa­rya­yād
    iva śū­nya­tām upa­ga­tā stha su­ṣmi­ṇaḥ|
    ka­tha­yaṃ­ti vo hṛ­da­ya­śa­lya­du­stha­tām
    adhu­nā mu­kha­ccha­va­ya eva dhū­sa­rāḥ||
    bhu­ja­geṃ­dra­bho­ga­pa­ri­pī­va­ra­sphu­rat-
    kuli¦_śā­gni­bhā­su­ra­bhu­je ma­ru­tpa­tau|
    sthi­ta eva kena ja­ga­tām upa­pla­vaṃ
    pra­vi­dhi­tsu­nā di­ti­su­te­na jṛṃ­bhi­taṃ||
    udi­taṃ vi­kā­si vi­sa­kaṃ­da­ko­ma­lāt
    ka­ma­lā­sa­nād ana­gha­pa­kṣa­śā­li­naḥ|
    bhu­va­nā­vja­ko­śa¦m akṛ­śaṃ śi­lī­mu­khā
    iva yū­yam eva nanu pā­tum īśva­rāḥ||
    dru­hi­ṇa­sya kā­vyam iva sa­rga­go­ca­raṃ
    sphu­ṭa­ci­tra­vṛ­tti­kam ava­dbhir adbhu­taṃ|
    vi­sa­daṃ bha­va­dbhir abhi­ta­nya­te­ta­rām
    abhi­taḥ pu­rā­ṇa­ka­vi¦_tā kṛ­taṃ ya­śaḥ||
    sthi­ta­va­ty athāṃ­vu­dha­ra­vī­ra­niḥ­sva­nām
    iti kiṃ­cid ādi­pu­ru­ṣe 'bhyu­dī­rya gāṃ|
    śu­ci­mu­khya­śe­ṣa­sa­ka­la­tuṃ maṃ­ḍa­la-
    kṣa­ṇa­dṛ­ṣṭi­pā­ta­pa­ri­co­dhi­taḥ śa­naiḥ||
    kva_ṇi­tā­nu­vaṃ­dha­mu­kha­rā­na­na­bhra­mad-
    bhra­ma­ro­pa­yu­kta­gha­na­sau­ra­bha­śri­yaṃ|
    da­śa­nāṃ­śu­ke­śa­ra­ka­rā­li­tāṃ puro
    ni­ja­pu­ṣpa­saṃ­pa­dam ivo­dgi­ran gi­raṃ||
    sma­ra­vāṃ­dha­va­kṣa­ya­ka­re ta­du­tthi­ta-
    jva­la­nā­bhighā­ta­vi­ni­kū­ṇi­te­kṣa­ṇaḥ|
    śa­śa­la­kṣma­śe­kha­ra­tṛ­tī­ya­ca­kṣu­ṣi kṣa­ṇam
    āśri­tā­śa­ya ivā­bhya­sū­ya­yā||
    śra­va­ṇā­gra­la­gna­na­va­cū­ta­maṃ­ja­rī-
    ma­ka­raṃ­da­śī­ka­ra­ka­ṇa­spṛ­hā­ga­taiḥ|
    ma­dhu¦_r ity abhā­ṣa­ta ma­dhu­vra­taiḥ|
    puro hri­ya­mā­ṇa­vā­kya iva maṃ­ju­siṃ­ji­taiḥ||3
    adhi­ti­ṣṭha­to hṛ­da­ya­pa­dma­vi­ṣṭa­raṃ
    bhu­va­na­tra­ya­vya­va­hṛ­de­ka­sā­kṣi­ṇaḥ|
    pra­ti­gha­vya­pā­ya­pa­ri_śū­nya­saṃ­vi­daḥ
    kim ivā­sti yan na vi­di­taṃ ta­ve­si­tuḥ||
    tava saṃ­vi­dā­di­sa­ha­jaṃ ca­tu­ṣṭa­yaṃ
    ja­ga­ti pra­tī­tam ana­ghaṃ ta­thā ya­thā|
    sthi­tim āyu­ṣo 'sya sa­ka­lā­ti­śā­yi­nīm
    apa­raṃ na kiṃ­ci¦d api tā­ra­ta­mya­bhāk||
    saha si­ddha­ni­ṣpra­ti­gha­saṃ­vi­da­rci­ṣo
    na gha­ṭām upai­ti pa­ra­pā­ra­dṛ­śva­naḥ|
    tava nā­tha śa­vda­sa­ma­yā­ga­tā kva­cit
    sa­ka­lā­rtha­maṃ­ḍa­la­sa­ta­tva­ve­di­tā||
    avi­śe­ṣa­vṛ­tti_r ahi­ma­tvi­ṣo ya­thā
    sa­ka­le­ṣu va­stu­ṣu vi­bhā vi­jṛṃ­bha­te|
    tava nā­tha niḥ­pra­ti­gha­ni­rmma­lī­ma­sa-
    sthi­tir asta­mo­ha­ti­mi­rā ma­tis ta­thā||
    pra­ti­pa­nna­sa­rvva­ga­ta­va­stu­vi­sta­ras
    tad adhī¦_śa pṛ­ccha­si yad adya tena naḥ|
    ku­ru­te 'dhu­nā ku­śa­la­saṃ­gra­haṃ pa­raṃ
    ma­dhu­ro mi­thas tva­da­bhi­bhā­ṣa­ṇa­kṣa­ṇaḥ||
    pra­kṛ­teḥ pṛ­thag vi­kṛ­ti­śū­nya­tāṃ ga­taḥ
    pra­ti­ṣi­ddha­va­stu­ga­ta­dha­rmma­niḥ­kri­yaḥ|
    pu­ru­ṣas tvam eva kila paṃ­ca­viṃ­śa­kaḥ
    sphu­ṭa­cū­li­kā­rtha­va­ca­nair ni­ga­dya­se||
    pra­thi­ta­pra­paṃ­ca­ra­sa­bhā­va­va­rji­taḥ
    kva­cid eva kiṃ­cid upa­ka­rtum akṣa­maḥ|
    ava­pur ga­taḥ ka­ra­ṇa­vṛ­tti­śū­nya­tāṃ
    pra­kṛ­ter aho _ nu sa­dṛ­śo 'si kā­mu­kaḥ||
    ka­tha­yaṃ­ti nā­tha da­śa­he­tu­saṃ­śra­ya-
    vya­va­dhū­ta­vi­pla­va­vi­śu­ddha­ce­ta­saḥ|
    tava sāṃ­khya­vṛ­ddha­ma­ta­bhe­da­va­rtti­naḥ
    kṛ­ti­no 'ni­vṛ­tti kila tat pa­raṃ pa­daṃ_||
    da­dha­tī­ha ka­rmma­pha­la­bho­ga­va­rji­te
    sa­ka­lā­rtha­ta­tva­dri­śi puṃ­vi­śe­ṣa­tām|
    tva­yi śa­vdam īśva­ra iti vya­va­sthi­taṃ
    ka­tha­yaṃ­ti nā­nya­vi­ṣa­yaṃ ma­nī­ṣi­ṇaḥ||
    dṛ­ḍha­vaṃ­dha­ko­ṭi­pa­rā꣹ma­rśa­ka­rśi­taṃ
    na ka­dā­cid anya­śa­mi­nām iva kva­cit|
    vi­dur īśva­ra­tvam ana­ghaṃ ta­vā­nva­ya-
    vya­ti­re­ka­śū­nyam ava­dā­ta­dṛ­ṣṭa­yaḥ|
    bhu­va­nā­ni paṃ­ka­ja­bhu­vaḥ si­sṛ­kṣa­tas
    ta­pa­se­ddha­tāṃ| kila_ ga­ta­sya yaḥ purā|
    uda­bhūn ma­khā­di­ṣu ca paṃ­ca­la­kṣa­ṇaḥ
    sa­ka­la­kri­yā­su꣹Lvi­ni­yo­ga­bhāg bha­vān||
    śru­ta­yaḥ pa­daṃ pa­ra­mam āma­naṃ­ti yaṃ
    va­hu­va­ktra­pād iti ca yo 'bhi­dhī­ya­te|
    adhi­ga­mya yaṃ pu­nar ude­ti no ja­naḥ
    pra­ṇa­vas ta­vai­va bha­ga­van sa vā­ca­kaḥ||
    da­dha­to 'vya­yā­nu­da_ya­dha­rmma­bhū­pa­tāṃ
    su­ra­nā­ya­kai­ka­gu­ru­tām upe­yu­ṣaḥ|
    upa­va­rtta­te ya iha na vya­va­cchi­de
    tava śa­rvva ca­rvvi­ta­ca­rā­ca­raḥ kva­cit||
    kri­ya­yā kra­mād ava­ya­vaiś ca saṃ­khya­yā
    ni­ja­la¦_kṣma­ṇā ca ya iho­pa­la­kṣya­te|
    ta­ma­nā­di­ma­dhya­ni­dha­naṃ sva­mā­ya­yā
    sma­ra­kā­la kā­la­ya­si kā­lam eva taṃ||
    avi­ta­rkkam asthi­ta­vi­cā­ra­go­ca­raṃ
    su­kha­ve­da­no­jjhi­tam ana­svi­tā­nva­yaṃ|
    adhi­ga­mya śaṃ­ka­ra­samā­dhin iccha­yā
    tava jāta nai­va bha­ja­te ta­māṃ pu­mān||
    ci­ti­śa­kti­rū­pa­vi­pa­rī­ta­tā­va­śāt
    pra­kṛ­to pu­ra­skṛ­ta­vi­rā­ga­bhā­va­naṃ|
    ni­ru­ṇa­ddhi tām api vi­ve­ka­da­rśa­na-
    sthi­tim īśa saṃ­ya­mi­ma­na¦_s ta­ve­ccha­yā||
    ta­pa­nā­di­ke vi­vi­dha­la­kṣya­maṃ­ḍa­le
    kṛ­ta­saṃ­ya­mās tri­da­śa­nā­tha yo­gi­naḥ|
    bhu­va­nā­di­vā­ma­su bha­vaṃ­ty avi­plu­ta-
    pra­ti­bhā­ti­ci­tra­bha­va­dā­tma­saṃ­vi­daḥ||
    vya­ti­pe_tu­ṣāṃ tra­yam asaṃ­vi­dā­di­kaṃ
    sthi­ti­saṃ­mu­khī­kṛ­ta­ni­ro­dha­va­rtma­nāṃ|
    bha­va yo­gi­nām uda­ya­te ta­ve­ccha­yā
    nahi ko­ṭi­bhū­mi­vi­ṣa­ṇā na sa­pta­vā
    ma­na­so ni­ra­rgga­la­pa­ri­pla­vā­tma­no
    ni­ru­pa­pla­va­sthi¦ti­ni­vaṃ­dha­nāṃ nṛ­ṇāṃ|
    ra­sa­nā­di­dhā­ma­su ra­sā­di­go­ca­rā
    bha­va­dā­tmi­kās tri­da­śa­nā­tha saṃ­vi­daḥ||
    ka­la­dhau­ta­la­kṣa­ṇa iti pra­tī­ti­mān
    pu­ru­ṣas tvam ā na­kha­śi­khaṃ su­pa­rṇṇa­kaḥ|
    ka­thi­taḥ ki¦_lo­pa­ni­ṣa­daiś ca paṃ­ca­dhā
    su­kha­ve­da­nā­di­ma­ya­tām upe­yi­vān||
    sphu­ṭa­hiṃ­kri­yā­di­ni­dha­nā­va­sā­na­tā-
    pra­ti­pa­nna­paṃ­ca­vi­dha­bha­kti­sau­ṣṭha­vaṃ|
    dru­hi­ṇe­na sāma va­hu­va­rtma¦_ gā­ya­tā
    ja­ga­ti tvam eva gu­ṇa­gau­ra gī­ya­se||
    sthi­tim īyi­va­tsu ni­ya­ta­śru­ti­kra­ma-
    sva­ra­maṃ­ḍa­lā­nu­ga­ma­su­sthi­tāṃ dhru­vaṃ|
    apa­rāṃ­ta­kā­di­ṣu vi­vi­kta­va­stu­ṣu
    dhva­na­si tvam eva da­śa­śa­vda­la­kṣa­ṇaḥ||
    sa­ka­lā­dhi­kā­ra­vi­ni­vṛ­tti­he­tu­tāṃ
    ga­ta­vaṃ­ti vā­ṅma­ya­pa­rā­ṅmu­kha­sthi­tiḥ|
    hara ma­dra­kā­ni ga­ha­nā­ni gā­ya­ti
    pra­kṛ­tiṃ bu­bhu­tsur aṇur eṣa tā­va­kīṃ||
    ga­tam īśa śā­śva­ti­ka­tṛ­pti­he­tu­tām
    amṛ­taṃ_ bha­vaṃ­tam iha so­ma­pā­yi­naḥ|
    hari saṃ­sta­va| vra­ta­ni­mi­ttam utta­maṃ
    du­ha­te gu­hā­ni­hi­tam āhi­tā­da­rāḥ||
    va­hu­bhe­da­saṃ­khya­gu­ru­yo­ga­dhā­ra­ṇā-
    kṣa­ma­tā­nvi­ta­sthi­ra­su­khā­sa_na­sthi­teḥ|
    bha­va­ti pra­sa­nna­ma­na­si pra­va­rtta­te|
    kṛ­ti­naḥ ki­lā­ṣṭa­vi­dham ai­śva­raṃ ba­laṃ||
    dvi­vi­dhaiś ca­tuḥ­pra­kṛ­ti­bhiḥ śru­ti­kra­mād
    upa­pa­nna­sau­ṣṭha­va­gu­ṇā kila sva­raiḥ|
    bha­va­dā­tmi­kai­va mahatīm upā­sthi­ta
    sphu­ṭa­sā­ma­gho­ṣa­ma­dhu­rā sa­ra­sva­tī||
    pra­thi­tāḥ pa­rā­va­ra­dṛ­śaḥ pu­ra­vi­daḥ
    ka­tha­yaṃ­ti vi­śva­nu­ta neti neti yat|
    sa­ka­lair vvi­nā­kṛ­tam umā­pi­sā­dha­naiḥ
    pa­ra­maṃ tad eva_ tava ta­ttvam adbhu­taṃ||
    avi­pa­nna­ve­da­na­vi­va­rttam ucca­kaiḥ
    va­su­dhā­na­lā­ni­la­ja­lā­di­kaṃ nṛ­ṇāṃ|
    pu­ru­ṣaṃ ta­dā­tma­kam athā ca­ca­kṣi­re|
    bha­ga­van bha­vaṃ­tam ava­dā­ta­da­rśa­nāḥ||
    pra_ṇa­vā­dir avya­ya­vi­rā­ma­tāṃ da­dhat
    pha­ṇi­nā ni­rū­pi­ta­pa­dā­rtha­sa­pta­kaḥ|
    bha­ga­va­nn adhī­ta iha yaiḥ ki­lā­ga­maḥ
    pa­dam āpnu­vaṃ­ti nanu te 'pi tā­va­kaṃ||
    vra­ja­śī­śa pā­da­ra­hi­to gra­hī­tpa­tāṃ
    pra­ti­pa­dyase ka­ra­vi­nā­kṛ­to 'pi san|
    ava­lo­ka­ya­sy ana­ya­no 'py aka­rṇṇa­kaḥ
    sa­ka­laṃ śṛ­ṇo­ṣi na ca ve­tsi ve­tsi ca||
    iti nā­tha sa­rvva­ja­ga­tāṃ vi­la­kṣa­ṇaṃ
    va­pur adbhu­tā­ti­śa­ya­śā­li vi­bhra­taṃ|_
    ati­pa­śya­taḥ kila bha­vaṃ­tam apy ayaṃ
    ku­śa­la­sya saṃ­vid akhi­lā ni­va­rtta­te||
    śa­śi­maṃ­ḍa­laṃ ja­la­ta­raṃ­ga­saṃ­ha­ti-
    pra­ti­viṃ­vi­taṃ| hara ja­lā­śa­ye ya­thā|
    dru­ma­pa­lla­vo¦_da­va­si­tāṃ­ta­rā­śra­yas
    ta­pa­nā­ta­po ni­pa­ti­taḥ kṣi­tau ya­thā||
    ga­ga­naṃ ya­thā sthi­tam ulū­kha­lā­di­ṣu
    sphu­ṭam eka eva sa­ka­lā­dbhu­ta­sthi­tiḥ|
    pra­ti­pa­dya­te꣹ Lva­hu­vi­dha­tvam āśra­ya­tva-
    pra­ti­saṃ­kra­mād avi­kṛ­tas ta­thā bha­vaṃ||
    ha­rir eka­ce­ṣṭa iti yat ta­daṃ­śa­kaḥ|
    tri­ca­tu­rvva­hu­kri­ya­ta­yā vya­va­sthi­taḥ|
    sa­ka­lā­tma­nas tava ma­hā­vi­bhū­ti­tāṃ
    da­dha­to vi­va­rtta iha sa­sthi­taḥ 'pa¦_raḥ||
    api nā­tha vi­dhya­ti ma­ṇin ni­rī­kṣa­ṇas
    tam anaṃ­gu­li va­ya­ti vo­dhi­tas tva­yā|
    pra­ti­mu­ca­ti sma tam asa­kaṃ­dha­ro 'pi
    saṃ­pa­ri­pū­ja­ya­ty ara­sa­tas tad adbhu­taṃ||
    va­hu­rū­pa eva da­dhad eka­rū­pa­tāṃ_
    sthi­ti­dha­rmma­tām upa­ga­to 'pi ga­tva­raḥ|
    na­bha­si sthi­to 'py ana­ti­vṛ­tti­bhū­mi­kaḥ
    sa­vi­dhā­sya­do 'pi bha­ja­se vi­dū­ra­tāṃ||
    ci­da­ci­tpa­ro 'py aci­da­ci­tpa­ro bha­va­nn
    adā­ha eva hi ta­dā­bha­tāṃ dā­dhat|
    sa­da­sa­tpa­ro¦ 'py asa­da­sa­tpa­ra­sthi­ti
    va­hu­va­ktra­pād ava­ya­vair vi­nā­kṛ­taḥ||
    śi­śi­raḥ sa­ha­sra­ka­ra­maṃ­ḍa­lo­dā­ra
    śa­śi­ni sthi­to 'pi da­dhad ūṣma­saṃ­pa­daṃ|
    ubha­yā­tma­ko ni­ru­bha­yā­tma­ko 'tha­vā
    pra­ti­pa­nna­bhe­da­ga­ha­no_ 'dbhu­tā­ya­se||
    ādha­ro­pi­te­na na ta­thā­tma­nā­tha vā
    pra­thi­te­na rū­pa­vi­bha­ve­na ke­na­cit|
    bha­ga­va­nn aho bata ki­lā­si du­rgra­haḥ
    kva­ci­nā­pi yan na kṛ­ti­nā­bhyu­pe­ya­se||
    na ga­tis ta­rtha­sti su­ra­nā­tha nā­ga­tin
    na va­hir nna cāṃ­tar ava­bhā­sa­se kva­cit|
    dvya­va­bhā­sa­śū­nyam atha sā­va­laṃ­va­naḥ
    pra­ti­bhā­si­nām anu­gṛ­hī­ta­ce­ta­sāṃ||
    avi­bhā­ga eva sa­ka­lā­rtha­saṃ­ha­ter
    ja­ga­ti pra­kā­śa­ka­ta­y⦠vya­va­sthi­taḥ|
    pa­da­vā­kya­yos tvam upa­kā­ra­kā­tma­tām
    abhi­dhe­ya­va­stu­ni sa­vi­sta­re ga­taḥ||
    pa­ri­ka­lpa­ne­na da­dhad eka­rū­pa­tām
    api ka­rtṛ­ka­rmma­ka­ra­ṇā­di­va­rtma­nā|
    tvam anā­di­kā­la­kṛ­ta­yā hy avi­dya¦_
    va­hu­dhā vi­bha­jya pa­ri­gṛ­hya­se ja­naiḥ||
    sa­ka­lā­rtha­vi­gra­ha­ta­yā vi­va­rtta­te
    yad anā­di­ma­dhya­ni­dha­naṃ ki­lā­kṣa­raṃ|
    pra­tha­yaṃ­ti yat tava ja­ga­nni­vaṃ­dha­naṃ
    śi­va­śa­vda­ta­tvam avi­na¦_sva­raṃ va­puḥ||
    asa­mā­pta­vi­pla­va­vi­ka­lpa­go­ca­rau
    vya­va­hā­ra­pa­ddha­ti­pa­ra­spa­rā­śra­yau|
    pa­ra­taḥ sthi­tā tvad ava­dher avā­pnu­to
    vi­ni­vṛ­ttim īsa ja­ga­to 'sya dhī­dhva­nī||
    ja­ga­to 'va­laṃ­vi­ta­pa­rā­va­ro­bha¦ya-
    vya­ti­vṛ­tta­rū­pa­ga­ha­no vi­saṃ­sthu­laṃ|
    vi­sa­bhā­ga­tām upa­ni­ṣa­tpa­rāṃ­śri­taḥ
    pra­ti­nā­śa­te bha­va bha­yān na ka­sya­cit||
    vya­ti­ri­kta­vṛ­ttir agu­ṇo gu­ṇa­sthi­tiḥ
    su­ra­nā­tha ta­tpra­kṛ­ti­tāṃ ca saṃ­sri­taḥ|¦_
    sphu­ṭam adhva­naḥ ṣa­ḍa­va­dhi­sthi­ter bha­vān
    vi­sa­bhā­ga­tām atha sa­bhā­ga­tāṃ ga­taḥ||
    api vu­ddhi­go­ca­ram atī­tya saṃ­sthi­taḥ|
    pra­ṇa­vā­na­vāṃ­ta­vi­ni­vi­ṣṭa­dṛ­ṣṭi­bhiḥ|
    kim iti pra­tī­pi­ta­vi_pa­rya­ya­gra­hair
    anu­pā­dhi­rū­pa­ka­ra­ṇo ni­rū­pya­se||
    da­dha­to vi­laṃ­ghi­ta­tu­rī­ya­vṛ­tti­tāṃ
    kṛ­ta­jī­va­jī­va­na­ni­rā­ma­ya­sthi­teḥ
    bha­va­to 'pa­va­rga­dam anā­ha­tā­tma­naḥ
    pa­dam āpnu­vaṃ­ti kṛ­ti­naḥ su­ṣu­mṇayā||
    vya­va­dhū­ta­ka­lpa­na­ga­bhī­ra­mū­rtti­tāṃ
    da­dha­taṃ du­raṃ­tam ana­pā­yam adbhu­taṃ|
    pra­ti­bhi­dya maṃ­ḍa­la­ca­tu­ṣṭa­yaṃ ya­vāt
    kṛ­ti­no bha­vaṃ­tam avi­sa­nn anā­vṛ­tiṃ||
    bha­va­dī­ri­te­na ma­na­sā­bhi­ha­nya­te
    su­ra­nā­tha¦_ vi­gra­ha­śi­khī śi­khā­ku­laḥ|
    sa sa­mī­ram īra­ya­ti paṃ­ca­la­kṣa­ṇaṃ
    sthi­ti­he­tum īśa va­pu­ṣaḥ śa­rī­ri­ṇāṃ||
    adhi­ru­hya ni­ṣpra­ti­gha­ci­tta­sā­ra­thir
    da­śa­vā­hya­bhe­da­ka­ra­ṇā­śra­yaṃ_ ra­thaṃ|
    vi­ṣa­ye­ṣu nī­la­ga­la vaṃ­bhra­mī­ty aṇur
    bha­va­di­ccha­yā ca vi­ni­va­rtta­te pu­naḥ|
    sa­ka­lā­dhi­dai­va­ta­ga­ṇa­sya ta­sthu­ṣaḥ
    śra­va­ṇā­di­dhā­ma­su gu­ruḥ śa­rī­ri­ṇāṃ|
    hṛ­da­yāṃ­va­re ni­ra­va­laṃ­va­na­sthi­tiḥ
    kṛ­ti­bhis tvam eva bha­ga­va­nn upā­sya­se||
    ni­ci­te ra­jaḥ­pra­bhṛ­ti­bhiḥ gha­yaṃ­va­re
    sa­li­lā­ni yo­gam upa­yāṃ­ti no ya­thā||
    aṇu­maṃ­ḍa­lā­ni bha­ga­vaṃs ta­the­ccha­yā
    ni­ru­pa­pla­va­sya bha­va­taḥ su­khā­di­bhiḥ
    hṛda¦_yā­ra­viṃ­da­da­la­ko­ṭa­ro­da­ra-
    sphu­ṭa­jṛṃ­bha­mā­ṇa­pa­ri­va­rtta­vi­bhra­maḥ|
    ja­ga­to ga­taḥ pra­ta­ram aṃ­ta­rā­tma­tāṃ
    ku­ru­ṣe ga­tīs tvam aya­na­dva­yā­śra­yāḥ||
    sri­yam anma­ye da­dha­ti sāma¦_dī­dhi­to
    ta­ra­ṇes tra­yī­ma|ya­ni­rā­ma­yā­tma­naḥ|
    pra­ti­bhā­sa­bhe­da­ga­ha­no 'va­bhā­sa­se
    tvam aṇur ya­jūṃ­ṣi pu­ru­ṣo 'tra maṃ­ḍa­le||
    sphu­ṭam eka eva va­hu­dhā­khya­tāṃ gato
    ha­ri­mū­rtti­nā­śri­ta­pṛ­tha­gvi꣹dha­kri­yaḥ|
    ja­ga­tī di­na­rtva­ya­na­hā­ya­nā­di­kaṃ
    vi­da­dha­tvam eva vi­ta­pa­sy abhī­su­mān|
    sa­ka­lā­nu­ta­tva­va­pu­ṣāṃ pa­ra­spa­raṃ
    pra­ti­vaṃ­dhi­nī¦_ ta­nu­va­tāṃ tri­daṃ­ḍa­vat|
    upa­la­bhya­te tri­da­śa­nā­tha yo­ga­to
    ni­ru­pa­pla­vā bha­va­du­pā­dhi­kā sthi­tiḥ||
    pra­ṇi­nī­ṣa­tām anu­ji­ghṛ­kṣa­yā kṛ­tīr
    ja­ga­taḥ pa­ra­spa­ra­vi­vā­da꣹Lvi­plu­tāḥ|
    dhi­ṣa­ṇā­da­yaḥ kila ma­naḥ pu­rā­vi­dāṃ
    bha­va­dā­tmi­kā vi­vi­śur īsa de­va­tāḥ||
    pra­vi­ve­śa yā kṣa­pi­ta­mo­ha­vi­pla­vāḥ
    vi­vi­śuś ca yāṃ sa­ka­la­ve­dya­ve­di­kāḥ|
    apa­va­rga­mā­rga­ni_vi­ḍā­rga­ḍa­cchi­dā
    tava vi­dya­yai­ti śi­va­tām aṇus tayā||
    ja­ga­tām anā­di­ni­dha­na­sya ta­sthu­ṣo
    ja­na­ka­tvam eva ja­na­no­jjhi­ta­sthi­teḥ|
    tava nā­tha saty api gu­ṇā­di­saṃ­bha­ve
    na_hi saṃ­bha­va­ty abhi­ja­nā­śra­yā stu­tiḥ||
    ja­na­teṃ­dri­yā­ti­ga­vi­śu­ddha­go­ca­ra-
    dvya­ṇu­kā­di­vaṃ­dha­ga­ta­kā­rya­da­rśa­nāt|
    gha­ṭa­kuṃ­bha­kā­ra­vad akā­ra­kā­tma­nas
    tava kā­ra­ṇa­tvam anu­mī­ya­te bu­dhaiḥ||¦¦
    ja­yai­va na pra­ti­gha­rū­pa­ye­ccha­yā
    vya­va­hā­ri­ṇe 'ti­ni­ra­va­gra­hā­tma­naḥ|
    kṛ­ti­naḥ pra­yo­ja­ka­vi­nā­kṛ­tāṃ vi­bhos
    ta­tra ka­rtṛ­tāṃ sa­ma­gi­ra­nta sū­ra­yaḥ||
    di­dhi­ṣo 'dhi­kā­vi­ka­la­śa­kti­maṃ­ḍa­la-
    sthai_ti­rū­pa­tāṃ pra­thi­ta­bhā­va­vi­kri­yaṃ|
    tava śa­kti­le­śa idam ucca­kair jja­gat
    kṣu­bhi­te gu­ṇa­tra­ya­ma­yaṃ ki­lo­da­bhūt||
    ana­ghaś ca śa­kti­vi­bha­va­vya­va­sthi­teḥ
    pa­śu­pā­śa­maṃ­ḍa­laviva¦_kṣa­ṇā­tma­naḥ|
    bhu­va­nā­dhi­nā­tha bha­va­taḥ pra­va­rtta­te
    ci­da­ci­tsva­bhā­vam iha bhā­va­maṃ­ḍa­laḥ||
    ava­ru­gṇa­gā­ḍha­ti­mi­rān ma­rī­ci­bhir
    yu­ga­pad vi­ce­ta­na­ci­taḥ pṛ­tha­gvi­dhāḥ|
    jva­la­taḥ kaṇā iva vi­bhor vvi¦bhā­va­sor
    bha­va­taḥ pa­dā­rtha­ni­ca­yā ni­dhi­ni­rya­yuḥ||
    tava sā­dbhu­tā­ti­śa­ya­vai­bha­va­sthi­ter
    api nā­tha śā­śva­ti­ka­tām upe­yu­ṣaḥ|
    kra­ma­yau­ga­pa­dya­gha­ṭa­nā­vi­ro­dhi­tāṃ
    sa­ka­lā­rtha­saṃ­pa­di na vi­bhra¦_ti kri­yāḥ||
    sam adhi­ṣṭha­tā­vi­ka­la­śa­kti­maṃ­ḍa­laḥ
    sa­ka­laṃ ja­gat sṛ­ja­si pāsi haṃ­si ca|
    sthi­ra­paṃ­ca­maṃ­tra­ma­ya­vi­gra­ha­sthi­tir
    ja­na­na­dva­ye­na bha­ga­van vi­nā­kṛ­taḥ||
    kṣu­bhi­te¦_ bha­va­ty ava­ni­tāṃ gu­hā­ga­tā
    pra­kṛ­tiś ca va­lva­ja­vad utthi­tā ta­taḥ
    ja­ga­du­dbha­vā­rtham ita­re­ta­rā­śra­ya-
    sti­mi­tāś ca ra­jju­gu­ṇa­vad gu­ṇāḥ sthi­tāḥ||
    dvya­ṇu­kā­di­yu­kti­mad aśe­ṣa­go­ca­raṃ
    kṛ­ta­vān vi¦ci­tram iha kā­rya­maṃ­ḍa­laṃ|
    atha sū­kṣma­dṛ­ktva­sa­ka­lā­rtha­ve­di­tā
    vi­bhu­tā­nvi­tas tvam anu­mī­ya­te bu­dhaiḥ||
    vi­bhu­rū­pa­yā sa­ka­la­va­stu­saṃ­ni­dheḥ
    pra­bhu­rū­pa­yā ca sa­ka­lā­rtha­kā­ra­kaḥ|
    tvam adhī¦_śa śa­kti­ka­la­yā dvi­dhā­tmantāṃ
    ga­ta­ye­ti bhā­vi­ta­ca­rā­ca­ra­sthi­tiḥ||
    avi­pa­nna­śa­kti­gu­ṇa­guṃ­phi­ta­sphu­ra-
    sphu­ṭa­vi­gra­hā­kṣa­bhu­va­na­pra­sū­ta­yā|
    na kā­dā­ca­na kva­cid avā¦_pya­ta pra­bhoḥ
    pra­sa­ro­pa­ghā­ta­gha­ṭa­nā ta­ve­ccha­yā||
    ma­dhu­ko­ṣa­saṃ­pu­ṭa­vad āhi­ta­sthi­tir
    ga­ha­nā guhā gu­ha­pi­tas tva­yā kṛtā|
    sthi­ti­bhe­dam eti na ka­dā­cid ucca­kaiḥ
    sa­ma­lā­ma­lā­ṇu­ga­ṇa­vaṃ­dha¦maṃ­di­rā||
    va­su­dhā­di bhā­va­ya­ti vī­jam ucca­kair
    ana­ghaṃ ya­thā­vi­dhva­tam aṃ­ku­rā­tma­nā|
    sa­ka­la­sva­bhā­va­ka­ra­ṇe ta­the­hi­taṃ
    tava nā­tha sa­rvvam iha bhā­va­ma­ṇḍa­lam||
    apa­re pu­naḥ sa­ka­la­śa­kti­saṃ­gra_ha-
    gra­thi­tā­tma­naḥ| pra­kṛ­ti­ta­ttva­to 'vya­yāt|
    dhi­ṣa­ṇā­di­kā­rya­pa­ṭa­laṃ pra­va­rtta­te
    ta­da­bhi­nna­rū­pa iti saṃ­pra­ca­kṣa­te||
    ni­ja­kā­rya­ca­kra­gha­ṭa­ne hy ace­ta­naṃ
    pra­ti­pa­dya­te¦¦_ kim iva va­stu ka­rtṛ­tāṃ||
    ka­tha­yaṃ­ty ataḥ pra­bha­va­he­tum īśva­raṃ
    bha­vi­nāṃ bha­vaṃ­tam iha ci­tkri­yā­tma­kam|
    pra­la­ye 'pi sa­rvva­ja­ga­tām avi­plu­ta-
    sphu­ṭa­saṃ­vi­da­rcir avi­lu­pta­vai­bha­vaḥ|
    sphu­ṭam ūrṇṇa­nā­bha iva rasmi­saṃ­ha­ter
    aṇu­saṃ­pa­das tvam asi nā­tha kā­ra­ṇaṃ||
    ja­ga­de­ka­kā­ra­ṇam akā­ra­ṇā­tma­kaṃ
    vi­bhum avya­yaṃ gu­ṇa­da­śā­vi­nā­kṛ­taṃ|
    ka­tha­yaṃ­ti nā­tha pu­ru­ṣaṃ sa­dha­rmma­tāṃ
    ga­tam īśva­ra­sya bha­va­taḥ ki­lā­pa_re||
    pra­kṛ­tī­śva­ro­bha­ya­ci­dā­di­ce­ṣṭi­ta-
    pra­thi­ta­pra­paṃ­ca­ra­hi­tā­nu­pā­vi­kam|
    apa­re pra­mā­dvi­ta­ya­ni­ści­taṃ pu­nas
    tri­ta­yā­tma­kaṃ| sa­mu­da­yaṃ pra­ca­kṣa­te||
    ana­pe­kṣi­tā­vi_ka­la­kā­ra­ṇāṃ­ta­raṃ
    bha­vi­nām uśaṃ­ti bha­va ja­nma ke­va­laṃ|
    apa­re 'pa­va­rgga­da ni­sa­rga­vā­di­naḥ
    śikhaipi­ccha­saṃ­sthi­tavad āṃ­ta­vi­pla­vāḥ||
    pra­ṇa­yo­da­ya­vya­ti­ka­rām upa­plu­tī
    śu­ci­śa­vda­ta­tvam apa­re pu¦꣹nar vvi­duḥ||
    pari_ṇā­ma­rū­pam iha ya­sya dṛ­śya­te
    bha­va bhā­va­maṃ­ḍa­lam idaṃ ca­rā­ca­raṃ|
    sa­ma­yāṃ­ta­re 'py aghaṭtamā­na­ka­lpa­nāṃ|
    tra­ya­vā­hya­va­stu­vi­ṣa­yā­va­ma­rdi­naḥ|
    apa­re vi­sā­ra­da­dhi­yo ja­gat_sthi­tiḥ
    su­ra­nā­tha saṃ­vi­dam usaṃ­ti ke­va­laṃ||
    ubha­yā­tma­ka­gra­ha­vi­vi­kta­ce­ta­so
    vya­va­laṃ­vya mā­dhya­mi­ka­da­rśa­na­sthi­tiṃ|
    sthi­ra­ta­tva­ni­śca­la­dhi­yo꣹ L'bhi­ma­nva­te
    kṛ­ta­kṛ­tya­tāṃ tava gu­ṇe­na raṃ­ji­tāḥ|
    anum āhur aiṃ­dri­ya­kam eva ke­ca­da
    tva­da­nu­gra­ho­nmi­ṣi­ta­saṃ­vi­da­rci­ṣaḥ|
    apa­re tv anaiṃ­dri­ya­kam eva vi­pla­vād
    ati­mā­nam īśva­ra ta­dā­tma­kaṃ va_puḥ||
    na va­hiḥ śa­rī­ra­pa­ri­mā­ṇa­to 'ṇvā­pi
    kva­nā­pi ci­tvam iha jānu la­kṣya­te||
    iti ni­śca­yāḥ kṛ­ta­dhi­yo 'pare bhya­vus
    tava śā­cca­ta­tva­vi­bhu­tā­vi­pa­rya­yaṃ||
    vya­va­lu­pta­mo­ha­ga­ha¦_nās tva­di­ccha­yā|
    bha­ga­van bha­vaṃ­tam ava­dā­ta­da­rśa­nāḥ|
    va­hu­dhā­tma­ta­tva­pa­re pra­ca­kṣa­te
    ka­ṇa­bha­kṣa­jai­mi­ni­di­gaṃ­va­rā­da­yaḥ||
    apa­re sa­la­kṣa­ṇa­vi­la­kṣa­ṇā­tma­tā-
    gra­thi­tā­na­va­stha­ma­nu­jo­ha­vṛ­tta­yaḥ|
    bhavato 'sti­tām anu­da­yā­di­he­tu­bhir
    bha­ga­va­nn upā­hnu­va­ta nā­sti­kā­śa­yāḥ||
    pra­ti­pa­nna­bhi­nna­pa­ri­ka­lpa­kā­ra­ṇa-
    pra­ti­bhā­ja­vaṃ­ja­va­vi­rā­ma­bhā­va­nāḥ|
    śi­va­mā­rga­ma­dhyam avi­śan na ke­ca­na
    plu­ta¦_ce­ta­so bha­va­da­nu­gra­ho­jjhi­tāḥ||
    bha­ga­va­ty anu­gra­ha­pa­rā­ṅmu­khe sati
    pra­ti­pa­dya mā­rgam api taṃ du­rā­sa­daṃ|
    adhi­ga­ccha­ti kva­cid adaṃ na kiṃ­ca­na
    sthi­ta­paṃ­ca­pa­rvva­ṇi vi­pa­rya­ye¦_ sthi­taḥ||
    api ya­tna­to vi­ga­ta­ta­tva­maṃ­ḍa­la-
    pra­kṛ­ti­pra­tā­na­ga­ha­nā­di­ko nṛ­ṇāṃ|
    ta­va­dā­ga­mā­mṛ­ta­va­hiḥ­kṛ­taḥ pu­mān
    pa­ram eti pā­śa­va­ma­tā­nu­sā­ri­tāṃ||
    ati­ru­gṇa­mo­ha­ga­ha­nāḥ kile¦tarā
    ma­li­nā­tma­bhiḥ pa­śu­ma­taḥ pra­dī­pa­kaiḥ|
    bha­va­dā­ga­mā­na­dhi­ga­mād asaṃ­śa­yaṃ|
    ta­ma­sai­va saṃ­pa­pṛ­ci­re 'ṇu­saṃ­pa­daḥ||
    pra­kṛ­tin na ce­ta­ya­ta evaṃ kiṃ­ca­na
    tri­da­śā­dhi­nā­tha pu­ru­ṣo 'py adā­si­tā
    tad anu­gra­he pra­thi­ta­ce­ta­naḥ kri­yāḥ
    ku­ru­ṣe tvam eva kila bhu­kti­mu­kti­daḥ||
    api dha­rmma­le­śa­sa­ma­tā­vi­ḍaṃ­va­nā|d-
    apṛ­tha­ktva eva pu­ru­ṣe­śa­yoḥ sthi­tāḥ|
    bha­va­dā­ga_mā­mṛ­ta­va­hiḥ­kṛ­tāḥ pare
    kṛ­ti­no bha­vaṃ­ti na vi­ve­ktum aṃ­ta­raṃ||
    dvi­vi­dho hi śā­stra­ni­ku­ruṃ­va ucca­kaiḥ
    śi­va­śā­sa­ne­ta­ra­ma­ta­pra­kā­śa­kaḥ|
    ja­ga­taḥ pa­rā­pa­rai­ka­pha­la­ka­he­tu­tāṃ
    pra­ti­pa­dya­te tava bha­va­tpra­ṇe­tṛ­kaḥ||
    ha­ri­go­pa­ka­gra­ha­hi­māṃ­śu­bhā­ska­ra-
    pra­kṛ­ta­pra­kā­śa­sa­dṛ­śī ca­tu­ṣṭa­yī|
    su­ra­nā­tha saṃ­vid iha saṃ­pra­va­rtta­te
    tva­da­nu­gra­ho­pa­hi­ta­tā­ra­ta­mya­bhāk||
    apa­ka­rṣa¦_ka­rṣam avi­pa­rya­yā­ga­māḥ
    sphu­ṭam āpi­vāṃ­śa iha yo­ga­va­rtma­nā|
    na bha­vaṃ­ti ke­ca­na ta­vāṃ­ji­ta­gu­ṇāḥ
    pu­nar āja­vaṃ­ja­va­ja­ṣo vi­ve­ki­naḥ||
    ga­ga­nā­śa­ne kṣa­ta­ta­māḥ_ kṛ­ta­sthi­tiḥ
    sa­ka­laṃ saṃ­di­da­rśa­yi­ṣur ātma­vai­bha­vaṃ|
    vi­ma­laiḥ sva­śa­kti­ki­ra­ṇaiḥ pra­se­di­vān
    uda­mī­mi­las tvam anu­saṃ­ha­teḥ tām|꣹
    ci­ti­śa­kti­tām avi­ka­lā­rtha­ciṃ­ta­yā
    sa­ka­lā­rtha­kā­ra­ka­ta­yā ca ka­rtṛ­tāṃ|
    aṇu­maṃ­ḍa­la­sya bha­va­tā­nu­gṛ­hna­te
    kri­ya­te su­re­śa sa­dṛ­śa­tvam ātma­naḥ||
    bha­va­to 'vya­yāt sa­da­sa­dā­tma­na_ḥ purā
    ni­ri­yā­ya yat kila ni­nā­da­rū­pa­tāṃ|
    da­dhad īśa śā­stram ana­ghaṃ sa­dā­śi­vo
    vu­vu­dhe 'rtha­ta­tvam akhi­laṃ ta­dā­śra­yaṃ||
    kra­ma­so 'py anaṃ­ta­su­kha­ru­dra­maṃ­ḍa­la-
    sthi­ra­saṃ­pra­dā¦_ya­ga­ta­va­stu­vi­sta­raṃ|꣹
    gi­ri­śo 'bhya­bhā­ṣa­ta ca­tu­rbhir āna­nair
    va­hu­bhe­da­taṃ­tra­ga­ha­naṃ tad adbhu­taṃ|
    sa­da­laṃ vi­kā­si gu­ṇa­ke­sa­ro­tka­raṃ
    sphu­ṭa­dha­rmma­nā­lam ama­lā­tma­tāṃ da­dhat||
    ma­dhu­va­rṣi nā­tha bha­va­dā­na­nā_d udaiḥ
    sphu­ṭa­ṣa­dya­dā­rtham iha śā­stra­paṃ­ka­jaṃ|
    sa­ka­lā­rtha­vā­da­ni­ja­śa­kti­tāṃ ga­taiḥ꣹
    sa­ha­kā­ri­saṃ­ha­ti­vi­śe­ṣa­vṛ­tti­bhiḥ|
    gra­thi­tā­kṣa­raiḥ ja­ga­ti vi­śva­rū­pa­tām
    iva ga­rbhi­tā­vi­ka­la­vā­ṅma­yaṃ ga­taiḥ||
    kṛ­ta­sā­dha­kā­bhyu­da­ya꣹Lmaṃ­tra­maṃ­ḍa­la-
    pra­kṛ­ti­sphu­ṭā­ṣṭa­vi­dha­va­rga­vi­gra­hā|
    tri­vi­bhe­da­ta­tva­pa­ri­vi­ṣṭi­ta­sthi­tis
    tava śa­ktir āna­bha­vā hi mā­tṛ­kā||
    bha­va­dā­na­nā­bhyu­di­ta­mā­tṛ­kā­kṣa­ra-
    gra­thi­tā bha­vaṃ­ti bha­va maṃ­tri­vi_gra­hāḥ|
    ni­ra­pe­kṣa­tām upa­ga­tā vi­mu­kta­ye
    na­va­bho­ga­dās tu vi­pa­rī­ta­vṛ­tta­yaḥ||
    dhru­vam ūrdva­vaṃ­ti pa­dam āru­ru­kṣa­tām
    adhi­ro­hi­ṇā ni­khi­la­va­stu­pa­ddha­tiḥ|
    bha­ga­van vya­dhā­yi bha­va_tai­va de­hi­nāṃ
    ni­ja­śa­kti­bhi­tti­gha­ṭi­tā­va­laṃ­va­nā||
    api vā­la­ko­ṭi­śa­ta­nā­ga­vi­gra­haḥ
    ṣa­ḍu­pā­dhi­kām ani­vi­dhā­ya pa­ddha­tiṃ|
    sthi­ta eka eva bha­ga­va­nn aho bha­vān
    vi­da­dhā­ti ce­ta­si na ka­sya vi¦sma­yaṃ||
    bha­va­dī­ri­ta­sphu­ṭam anaṃ­ta eva hi
    pra­tha­maṃ gu­hāṃ gu­ṇa­va­tīm abhu­kṣu­bhat|
    asṛ­jat ta­dā­di sa si­tā­si­taṃ ja­gat
    va­su­dhā­va­sā­nam iti nā­tha śu­śru­ma||
    su­ra­nā­tha yā ja­ga­ti ta­tta­dā_tmi­kāḥ
    śi­va­śa­kta­ye vi­da­dha­ti kri­yāḥ kra­māt|
    bha­va tā­bhir eva ja­gad etad iccha­yā
    ni­ra­vī­vṛ­dhat sa­ka­la­maṃ­tra­nā­ya­kaḥ||
    bha­va­di­ccha­yai­va vi­ni­ro­dha­va­rtti­nāṃ
    pa­ra­taṃ­tra¦_tāṃ ca ja­ga­tām upe­yu­ṣām|
    sthi­ti­ra­kṣa­ṇā­di­ka­vi­dhā­yi­naḥ kva­cit|
    na ca­laṃ­vi nā­tha kila maṃ­tra­nā­ya­kāḥ||
    ka­ma­lā­śa­na­pra­bhṛ­ta­yaḥ su­rā­dhi­pā
    bha­va­dī­ri­tās tri­da­śa­nā­tha sāṃ­ja­sāḥ|
    tri­vi­dhasthi­teḥ bhu­va­na­saṃ­ta­teḥ
    kra­mad uda­ya­sthi­ta­pra­la­ya­he­tu­tāṃ ga­tāḥ||
    tava mū­rtti­tām ga­tāḥ su­re­śa ye
    pra­thi­tāḥ kṛ­śā­nu­pṛ­ṣa­daś ca bhā­na­vaḥ|
    uda­pā­di te­bhā iha pā­va­nī­kra­māt
    sa­ka­lāṃ­ga­sau_ṣṭha­va­yu­vā kila tra­yā||
    ka­ra­ṇā­tma­tām upa­ga­te­na sa­rvva­taḥ
    śru­ti­va­rtma­nā­gra­ta iha nā­tha sā­dhya­te|
    sa­ha­si­ddham eva tam uśaṃ­ti sū­ra­yas
    tava dha­rmmam īśa ni­ru­pa­plu­ta­sthi­tiṃ_||
    bha­va­di­ccha­yā ka­ra­ṇa­ne­da­va­rtti­naḥ
    su­kham āsa­te va­ra­da ca­kra­va­rtti­naḥ|
    sphu­ṭa­sā­rvva­kā­mi­ka­gu­hā­vi­lāṃ­ta­ra-
    pra­ti­va­ddha­ci­tra­bhu­va­na­vya­pā­śra­yaḥ||
    bha­va­tā ka­dā­cid ana­vi­ṣṭi­tā­tma­nāṃ
    pra­kṛ­ti¦sva­bhā­va­pa­ra­mā­ṇu­ka­rmma­ṇāṃ|
    gha­ṭa­te vi­ce­ta­na­ta­yo­di­tā­pa­raiḥ
    śa­pa­thair api kva­ca­na nai­va ka­rtṛ­tā||
    ka­la­yā ki­lo­dva­li­ta­ce­ta­na­sthi­tiḥ
    pra­ti­pa­dya­mā­na­vi­ṣa­yaś ca vi­dya­yā|
    dṛ­ḍha¦_rā­ga­raṃ­ji­ta­ma­nā bha­va­ty ayaṃ
    bha­va­di­ccha­yā pra­kṛ­ti­bho­ga­tā gu­ṇaḥ||
    tri­vi­dhe­na kaṃ­cu­ka­ma­le­na rū­ṣi­tān
    ga­ha­no­pa­bho­ga­ku­ha­rā­ti­pā­ti­naḥ|
    apa­kṛ­ṣya pu­dga­la­ga­ṇā_n gu­hā­vi­lād
    ava­dā­ta­tāṃ na­ya­si| dū­ram iccha­yā|
    ava­śā­tma­no­vi­ṣa­ya­śa­ṣpa­maṃ­ḍa­līm
    ati­lā­śu­kāṃś ci­ram adho­mu­kha­sthi­tīn|
    tvam anu­gra­ho­dgra­thi­ta­pā­śa­saṃ­ca­yān
    na pa­śūn na mo­ca­ya­si¦ paṃ­ca­dha­rmma­ṇaḥ||128||
    pra­ti­vu­dhya­te vi­ṣa­ya­va­rtti va­stu sac
    ci­ti­śa­ktir askha­li­ta­vṛ­ttir āṇa­vī|
    dvi­ta­yā­tma­tām upa­ga­tā­dbhu­ta­sthi­tiḥ
    sa­ka­laṃ pra­vo­dha­ya­ti tāṃ tu tā­va­kī||
    api pa­ddha­ter abhi_vi­dhau vya­va­sthi­taḥ
    pu­ru­ṣo 'ṇur eṣa dṛ­ḍha­pā­śa­rū­pa­yā|
    pa­ra­to na bho­ktum alam ātma­go­ca­rāt
    tava nā­tha śa­kti­ka­la­yā ni­yo­ji­taḥ||
    vi­vṛ­ṇo­ty apo­ḍha­pa­ra­mā­rtha­sa­tsthi_tiḥ
    stha­ga­ya­ty api sphu­ri­ta­rū­pam eva yā|
    na sa mā­ya­yā vita ta­yā꣹ vi­ḍaṃ­vya­te
    tva­yi ya­sya bhā­va­vi­ni­vaṃ­dha­naṃ ma­naḥ||
    su­kha­ve­da­nā­mṛ­ta­ta­ra­dgi­ṇī­ja­lair
    abhi­ṣi­cya­mā­na­va­pu­ṣas ta­ve­ccha­yā|
    vi­ni­vṛ­ttim aśnu­va­ta eva sa­rvva­to
    bha­va ce­ta­na­tva­sa­ma­vā­yi­no malā_ḥ||132||
    pra­ti­pa­nna­śā­kta­vi­bha­vāḥ pra­sā­di­nā
    bha­va­tā ci­rād anu­gṛ­hī­ta­ci­ddṛ­śaḥ|
    upa­pa­tti­dhā­ma­su na teṣu teṣv amī
    bha­ga­van bha­vaṃ­ti pha­la­bhā­gi­no꣹ 'ṇa­vaḥ||
    tva­yi nā­tha va­rtma­ja­la­da­tvam īyu­ṣi
    sra­va­ti pra­kā­mam amṛ­taṃ gu­hā­śa­yo
    sphu­ṭa­śa­kti­śu­kti­kṛ­ta­saṃ­skṛ­tiḥ kra­mād
    anu­viṃ­dur eti śu­ci­mau­kti­kā­tma­tāṃ||134||
    upa­saṃ­hṛ­tā­nya­vi­ṣa¦_yā­nu­pa­plu­ta-
    sti­mi­tāṃ­ta­rā­tma꣹L꣹ka­rā­ṇā­di­ta­sthi­tiḥ|
    ma­ti­mān bha­vaṃ­tam ava­lo_kya ke­va­laṃ
    sa­ka­lā­rtha­dṛg bha­va­ti t tad adbhu­tam||
    smṛ­ti­le­śa­to 'pi bha­va­vaṃ­dha­na­cchi­daḥ
    sphu­ṭa­tā­pra­vṛ­ttir iva nā­tha kā­li­kāṃ|
    vya­pa­ne­tum ātma­pa­ra­mā­tma­saṃ­śra­yā
    bha­va śa­ktir eva¦_ ka­la­vā­sa­nāṃ kṣa­mā||
    pa­ri­mṛ­ṣṭa­kā­li­kam avā­pya he­ma­tāṃ
    na yati tā­mram iha tā­mra­tāṃ pu­naḥ|
    vi­ma­lī­kṛ­te sad anu꣹ta­tvam iccha­yā
    tava nā­tha na­ccha­ti ta­thā sva­vā­sa­nāt||
    pra­kṛ­tiḥ pu­mān pra­ṇa­va ity amī tra­yaḥ
    su­ra­nā­tha kū­pa­gha­ṭa­ra­jju|vat sthi­tāḥ|
    apa­ka­rṣa­si tvam upa­ri sthi­to dṛ­ḍhaṃ
    ka­ra­ṇa­pra­paṃ­ca­ra­hi­to_ ma­hā­dbhu­taṃ||
    iyam aṃ­ta­raṃ­ga­va­hi­raṃ­ga­rū­pa­tāṃ
    da­dha­tī ka­lā­pa­ri­ṇa­tir dvi­dhā sthi­tā|
    anu­vaṃ­dha­vṛ­ttir anu­lo­ma­va­rti­nī
    pra­ti­lo­ma­taḥ pu­nar apo­hya­te tva­yā||
    apa­da­tra­ya­sya¦_ gu­ṇa­liṃ­ga­śū­nya­tām
    upa­ja­gmu­ṣaḥ kṛ­ta­hṛ­daṃ­va­ra­sthi­taḥ||
    vya­pa­lī­na­śāṃ­pra­ta­bha­vi­ṣya­da­rtha­tā-
    vi­ṣa­yo 'ṇur īṣa bha­va­ti tva­dā­śra­yāt||
    ra­vi­dī­dhi­ti­vya­ti­ka­rād ime ya­thā
    pra­ka­ṭī­bha­vaṃ­ti bha­va cākṣu­ṣā gu­ṇāḥ|
    tava saṃ­ni­dheḥ sa­pa­di­pau­ru­ṣās tadā
    vi­ṣa­dī­bha­vaṃ­ti pu­ru­ṣa­vya­pā­śra­yāḥ||
    vi­ka­lo 'pi sat sa­ka­la­śa­kti­saṃ­khya­yād
    asa­hā­ya eva pu­ru­ṣo 'ti­du­rgga­maṃ|
    apa­va­rga­mā­rgam upa¦_ga­ccha­tī­śa yad
    bha­va­ti pra­se­du­ṣi ma tat ki­lā­dbhu­taṃ||
    ama­na­ska­yo­ga­ga­ti­saṃ­ci­ta­vra­taiḥ
    yad avā­pya­te kila ni­raṃ­ja­naṃ pa­daṃ|
    ni­ru­pa­pla­vāṃ vi­da­dhad ātma­naḥ sthi­tiṃ
    bha­va nāṃ_ta­rī­ya­kam anu­gra­ha­sya tat||
    sphu­ṭa­yo­ga­dha­rmma­ja­ni­tād anu­gra­hāt|
    ku­śa­lo nije pa­ra­ga­te ta­thā­tma­ni|
    anu­ce­ta­so vya­ti­ka­rāt ta­ve­ccha­yā
    vi­ṣa­yāṃ­ta­re­ṣu ca ta­no­ti saṃ­vi­daṃ||
    abhi­mā¦na­kā­ryam iti yan na ka­thya­te|
    na vi­rti śa­vda­gu­ṇa­to yad avya­yaṃ|
    na ca ya­tra sphu­ra­ti tā­ra­kā­ga­ṇo
    ga­tir asti ya­tra na na­bha­sva­taḥ kva­cit||
    yad anā­vṛ­ti­tṛ­da­śa­kā­rmu­kāṃ­ki­tāḥ
    vi­ca­raṃ¦_ti ya­tra na pa­yo­da­paṃ­kta­yaḥ|
    ava­lo­kya ta­tra na­bha­si vya­va­sthi­taṃ
    kṛ­ti­no bha­vaṃ­tam apa­va­rggam adhya­guḥ|
    upa­saṃ­hṛ­tā­tma­vi­bha­vas tva­yā pu­māṃ
    kṛ­ta­kṛ­tya­to­jjhi­ta­bha­vā­bha­va­kra_maḥ|
    sthi­ti­mān ni­rū­pi­ta­pa­dā­rtha­paṃ­ca­kaḥ
    sa­dṛ­ṣa­tvam eti bha­va­tyur adga­taṃ||
    aṇu­maṃ­ḍa­līm aṇu­ji­ghṛ­kṣa­to vi­bhos
    ta­ru­ṇer ivā­ka­lu­ṣa­tāṃ pra­bhā ga­tāḥ|
    śi­va­śa­ktir īṣa bha­va­taḥ pra­va­rtta­te
    dvivi­dhā pa­rā­pa­ra­vi­bhe­da­va­rtti­nī||
    bha­va­to bha­vo­dbha­va bha­vā­bha­va­sthi­teḥ
    pra­ti­pa­nna­pu­dga­la­vi­bha­kta­vai­bha­vāt|
    adhi­ga­mya śa­ktyu­pa­kṛ­tai­ka­ci­tta­tāṃ
    ca­tu­ra­rtha­go­ca­ra­ga­tir bha­va­ty aṇuḥ|
    avi­bhe­da eva kila dha­rmmi­ṇoḥ
    pṛ­thag asti vṛ­ttir iha no na vṛ­tti­māṃ|
    tad abhā­vam eva bha­va ce­ta­so 'pare
    ka­tha­yaṃ­ti yo­gam avi­ru­ddha­vṛ­tti­naḥ||
    sati cai­vam abhyu­pa­ga­me vimu¦_kti­bha
    sa ca eva na vi­ru­ddha­ce­ta­naḥ|
    sphu­ṭam apra­ya­tna­ta iha pra­sa­jya­te
    bha­va­di­ccha­yā­pi vi­ma­laḥ sa mu­kti­bhāk||
    dvi­vi­dhā­tma­nā bha­va­da­nu­gra­he­na ye
    vi­ṣa­yī­kṛ­tā vṛ­ṣa­ga­te kilāka­lāḥ|
    tava tu­lya­tāṃ da­dha­ti te gu­hāṃ­ja­na-
    vya­ti­vṛ­tta­ja­nma­ga­ti tat ta­thā­na­vaḥ||
    va­su­dhā­di­ṣu tri­da­śa­yo­ni­va­rtti­nāṃ
    pa­ra­me­ṣṭhi­ni­ṣṭha­ja­na­to­tta­ro­tta­raṃ|
    sthi­tim īśva­ra­tvam aṇi­mā¦_di yad vi­bho
    bha­va­di­ccha­yā­tra tad aho vi­jṛṃ­bhi­taṃ||
    upa­ja­gmu­ṣā sa­ka­la­dha­rmma­rū­pa­tāṃ
    bha­va­tā sa­ma­rthi­ta­ci­dā­tma­vai­bha­vaṃ|
    sa­ka­la­kri­yā­su su­ra­nā­tha ce­ṣṭa­te
    ni­ru­pa¦_pla­vaṃ bhu­va­na­pā­śa­maṃ­ḍa­laṃ||
    tava śa­kti­pra­ti­ha­tā­tma­vai­bha­va-
    pra­bhu­tā­nvi­tā ca sa­ma­dhi­ṣṭhi­tāḥ yayā|
    vi­ca­laṃ­te nā­tma­pa­ri­mā­ṇa­vaḥ kva­cid
    bha­va kṛ­tya­va­stu­ṣu pa­rā­pa­rā­tma­su||
    bha­va­dātma­kaṃ sa­ka­la­maṃ­tra­maṃ­ḍa­laṃ
    su­ra­saṃ­ha­tiś ca bha­ga­vaṃs ta­dā­tmi­kā|
    tri­vi­dhe gu­ṇa­tra­ya­ma­ye ja­ga­ty aho
    na tad asti yat kila vi­nā­kṛ­taṃ tva­yā||
    pra­ti­pū­ri­tā­khi­la­pa­rā­pa­rā­tma­ka-
    pra_ti­vaṃ­dha­śū­nya­pha­la­saṃ­pa­do 'vya­yāḥ|
    ani­vā­ri­tā­mṛ­ta­pa­ya­ścyu­to vi­bhos
    tava śa­kta­yo bhu­va­na­kā­ma­dhe­na­vaḥ||
    bha­va­di­ccha­ye­tye 'nu­gṛ­hī­ta­ce­ta­saḥ
    śa­ta­ru­dra­vī¦_ra­mu­kha­ru­dra­nā­ya­kāḥ|
    ka­ma­lā­sa­nā­di­gu­ṇa­yo­ga­bho­gi­naḥ
    pra­vi­śaṃ­ti dhā­ma kila śai­vam adbhu­taṃ||
    pa­ṭa­lā­di­bhiḥ sa­ka­le­dṛ­kkri­yā­tma­kaṃ
    pi­hi­tan na pa­śya­ti ya­thā vi­lo­caLnaṃ|
    stha­gi­taṃ ma­lair bha­va­da­nu­gra­hād ṛte
    na ta­the­śa kiṃ­cid aṇu­ta­tvam īkṣa­te||
    anu­raṃ­ji­tā­khi­la­ma­no bha­va­gu­ṇā
    va­paṃ­ja­raṃ dṛ­ḍham ana¯¯jasā
    pa­ri­dṛ­ṣṭa­gā­ḍha­ma­la­paṃ­ca­ka­sthi­tiḥ|
    pu­ru­ṣo¦_ bha­na­kti bha­ga­vaṃs tva­dā­śra­yāt||
    apa­hā­ya ya­dvad iha nā­tha nī­la­tāṃ
    va­ṭa­pā­da­va­ccha­da upe­ti pī­ta­tāṃ|
    pa­śu­tām upo­ṣṇa ta­vā­śā­sa­ne sthi­taḥ
    pā­ti­tāṃ su­re­ṣa kila ta­dvad ety anuḥ_||
    hṛdi saṃ­vi­daṃ­śu­cir avī­śa tā­va­kair
    ava­bha­gna­maṃ­ta­ma­sa­vaṃ­dha­vi­pla­ve|
    sa­ka­laṃ ka­lāṃ pu­ru­ṣa­yoḥ ki­lāṃ­ta­raṃ
    ku­śa­lo 'dhi­ga­mya ni­ya­mād vi­mu­cya­te|
    ma­li­na­tvam eyu­ṣi ya­thā na da­rppa­ṇe¦
    pra­ti­viṃ­vam astha­ta­yā vi­bhā­vya­te|
    su­ra­nā­tha ce­ta­si ma­lau­gha­vi­plu­te
    ni­ya­mān ni­sa­rgga­vi­ma­las ta­thā bha­vān||
    sa­ka­lā­dhi­kā­ra­ni­ja­śa­kti­maṃ­ḍa­la-
    sphu­ṭa­vi­gra­hā­kṣa­bhu­va­nā­dhi¦_ko nṛ­ṇāṃ|
    bha­va­vaṃ­dha­nam anu­ta­ma­sa­sya ta­nva­taḥ
    pra­ṇi­haṃ­si haṃ­sa vi­rī­sa­saṃ­pa­daḥ||
    pra­ti­bhā­ga­tā­ṣṭa­vi­va­saṃ­vi­da­rci­ṣaḥ
    pra­vi­laṃ­ghya va­rtma su­ra­nā­tha ṣa­dvi­dhaṃ|
    sa­ma­ye sthi­tā_s tava ni­raṃ­ja­naṃ pa­daṃ
    pra­vi­śaṃ­ti śāṃ­ta­ma­na­so ma­na­svi­naḥ||
    da­dha­tan ni­rā­va­ra­ṇa­ci­tsva­rū­pa­tāṃ
    dhru­vam apra­ta­ryam amṛ­taṃ gu­hā­śa­yaṃ|
    sthi­ra­gau­ṇa­gā­ha­ni­ka­gau­ḍha­ma­li­tā-
    pra­ti­pa­nna­bhi¦nna­ni­jā­śa­kti­vi­gra­hāt||
    sa­ka­laṃ ka­lā­vi­ni­ha­taḥ pla­vo­jjhi­taṃ
    ni­ra­nu­pla­vaṃ va­hi­rū­pa­pla­va­sthi­tiṃ|
    sthi­tam adhva­naḥ ṣa­ḍa­va­dhi bha­ry api
    vya­ti­vṛ­tta­śāṃ­tam ana­ghaṃ pa­raṃ śi­vaṃ||
    pra­ti­bhā­dva_pā­ti­gam ame­ya­tā­di­ka-
    sphu­ṭa­dha­rmma­yo­gam ānu­pā­khya­tāṃ ga­taṃ|
    aṇum ādim evam ana­nu­sa­rvva­to-
    mu­kha­mū­rddha­pā­ṇi­ca­ra­ṇe­kṣa­ṇaṃ vi­bhuṃ||
    ni­ru­pa­pla­va­sthitaini­jāṃ­gā¦_dī­pi­ta-
    sthi­ra­paṃ­ca­maṃ­tra­ma­ya­vi­gra­ha­gra­haṃ|
    sa­ka­la­pra­mā­ṇa­vi­ṣa­yā­bhi­ga­sthi­ti-
    pra­ti­pa­tti­śū­nya­ga­ha­nā­tma­tāṃ ga­taṃ||
    pra­ti­pa­dya śaṃ­ka­ra bha­vaṃ­tam avya­yaṃ
    su­kha­duḥ­kha­mo­ha­pa­hī­na­ceta­naḥ|
    vya­ti­vṛ­tta­taṃ­tra­ma­ya­vaṃ­dha­nā­ṣṭa­ko
    bha­ga­van bha­vān iva bha­vaṃ­ty ata sphu­ṭaṃ||
    vi­vṛ­taṃ ja­ga­tka­va­la­nai­ka­tṛ­ṣṇa­yā
    bha­va tā­mra­tā­lu mu­kha­maṃ­ḍa­laṃ kṣa­ye|
    śri­yam eti la­gna­śa­ta­pa¦_tra­pā­ṭa­la
    sphu­rad arkka­viṃ­vam iva da­kṣi­ṇā­spa­daṃ||
    pṛ­ṣṭha­jū­ṭa­va­bhu­ja­gā­dhi­pa­sphu­rat-
    pha­ṇi­ca­kra­vā­la­ma­ṇi­ra­śmi­raṃ­ji­taḥ|
    śi­ra­si sthi­taḥ śri­yam amo ta­no­ti te
    dhṛ_ta­sāṃ­dhya­rā­ga iva vā­la­caṃ­dra­māḥ
    da­dha­to 'va­taṃ­sa­śa­śi­ra­śmi­maṃ­ḍa­la-
    cchu­ri­taṃ vi­rā­ja­ti la­lā­ṭa­lo­ca­naṃ|
    sma­ra­bha­sma­śe­kha­ni­ci­tām iva śri­yaṃ|
    da­dha­to kṣa­tā­spa­dam ayu­gmaro­ca­ṣā||
    jva­li­tā­na­le­na gha­ṭi­tā­cyu­ta­tvi­ṣā
    pṛ­thu­he­ti­śo­ṣi­ta­su­rā­pa­gā­sta­sā
    śi­śi­khe­na dehaitha purā| pu­ra­tra­yaṃ
    na­ya­ne­na ma­nma­tham atho­rvva­vṛ­tti­nā
    ta­tra nā­tha nū­ta­na_ gha­nā­si­to­ra­ga-
    gra­thi­tā vi­bhā­ti vi­ka­ṭā ja­ṭā­va­lī
    pa­ri­va­rtta­nā­ku­la­lā­ṭa­lo­ca­na-
    jva­la­da­gni­dhū­ma­va­la­yai­va piṃ­ga­lā||
    pra­ti­pa­dya kṛ­ṣṇa­ra­ja­nī­ma­yaṃ vapu_
    śi­ri­ka­nya­ko­va bha­va no­jjha­ti kṣa­ṇaṃ|
    sphu­ṭa­kā­la­kū­ṭa­vi­ṣa­dhū­sa­ra­pra­bhā-
    pa­ṭa­la­ccha­le­na pṛ­thu­kaṃ­ṭha­maṃ­ḍa­laṃ|
    da­ha­ne puro kṣi­ti­ra­tha­sya ca­kra­tāṃ
    ga­mi­taṃ tva­yā śa­śi­ra¦śmi­maṃ­ḍa­laṃ||
    pra­ti­va­ddha­la­kṣma­ma­li­no­da­ra­ccha­vi-
    sphu­ṭa­nā­bhi­raṃ­dhram iva nā­tha la­kṣya­te|
    ba­hu­śo vya­tī­ta­ga­ṇa­ne­ṣu vi­ṣṭa­pa-
    pra­la­yā­ga­me­ṣu su­ra­nā­tha saṃ­bhṛ­taṃ|
    gra­ha­ca­kra­vā_lam amaṃ ka­ro­ti te
    sphu­ṭi­tā­kṣa­sū­tra­va­la­ya­pra­yo­ja­naṃ||
    sphu­ṭa­kā­la­kū­ṭa­vi­ṣa­kū­ṭa­kaṃ­dha­rā-
    kṛ­ta­nī­ra­bhā­ra­gu­ru­vā­ri­da­bhra­maḥ|
    upa­de­śa­lā­bha­ra­sād iva¦_ gra­tas
    tava nā­tha| nṛ­tya­ti ku­mā­ra­caṃ­dra­kī||
    ka­ra­ṇāṃ­ga­hā­ra­vi­dhi­bhiḥ sa­vi­sta­raiḥ
    sa­ka­lā­su saṃ­ka­ra da­śā­su nṛ­tya­tā|
    kri­ya­te tva­yā­nu­kṛ­tir ātma­no vi­bhoḥ
    sa­ca­rā­ca­raṃ¦ ꣹ja­gad āpya ta­sthu­ṣaḥ||
    pra­ti­pa­nna­go­tra­gha­ṭa­naḥ kṛ­ta­sthi­tiḥ
    pi­tṛ­sa­dma­ni tvam ani­śaṃ sa­mā­tṛ­ke||
    bha­ga­va­nn ādir aja_ ity api sphu­ṭaṃ
    pu­ru­ṣaḥ pu­rā­ta­na iti pra­tī­ya­se||
    tava pā­da­pa­dma­na­kha­da­rppa­ṇo­da­ra-
    pra­ti­viṃ­va­tair api la­ghna­kṛ­tā­tma­bhiḥ|
    abhi­ga­mya­te hara ma­ha­tvam āna­taiḥ
    sa_ka­lā­bhi­dhā­yi­su­ra­dai­tya­maṃ­ḍa­laiḥ|
    sa­su­rā­su­ra­sya ja­ga­taḥ śa­ra­ṇya­tāṃ
    bha­va­to ga­ta­sya ca­ra­ṇāṃ­vu­ja­dva­yaṃ||꣹
    Lja­na­tā na­ma­rtty ava­na­tā­pi ku­tra­cid
    dhru­vam āśu­śu­kṣa­ṇi­śi­khe­va nety adhaḥ|
    kṣi­ti­to­ya­mā­na­ta­kṛ­śā­nu­bhā­nud-
    ga­ga­ṇā­mṛ­tāṃ­śu­ya­ja­mā­na­mū­rtta­ye|
    bha­va­to ma­ti­dhva­ni­vi­ka­lpa­go­ca­ra-
    vya_ti­vṛ­tti­rū­pa pa­ra­mā­tma­ne na­maḥ||
    su­dhi­yo 'vi nā­tha ma­ti­śa­vda­go­ca­ra
    tva­yi na sthi­tiṃ vida_dha­tī­ha ka­lpa­nāḥ|
    gu­ṇa­le­śa­śū­kti­ṣu¦_ ya­tas tato mayā
    sa­tṛ­ṣā­pi ta­dvya­va­si­tād vi­ra­mya­te|
    ati­dū­ra­vṛ­ttir api yena dṛ­śya­se
    na ni­rū­pya­se 'ṃti­ka­ga­to 'pi yena vā|
    pra­vi­jṛṃ­bha­te su­ra­gu­ror anu­gra­haḥ
    sa vi­pa­rya­yaś ca tava kena hetunā||
    atha­va­stu tā­vad idam adbhu­tā­spa­daṃ
    tava ce­ṣṭitāaṃ pra­ti­gha­śū­nya­saṃ­vi­dāṃ|
    śṛṇu san ni­dhā­ya ma­na­si vya­pā­śri­tāḥ|
    śa­ra­ṇaṃ bha­vaṃ­tam ajam avya­yaṃ ca­yat||
    su­kham eka­dā sthi­ta­va¦_to hi­mā­ca­le
    smi­ta­bhi­nna­va­ktra­pa­ri­hā­sa­pe­sa­lam|
    gi­ri­ka­nya­yā ni­nṛ­tam etya pṛ­ṣṭha­taḥ
    ka­ra­paṃ­ja_ra­stha­gi­ta­mu­kta­ca­kṣu­ṣaḥ||
    sa­ha­sā vi­lo­ca­na­vi­nā_kṛ­taṃ purā
    pu­ru­ṣaṃ pu­rā­ṇaṃ pu­ru­ṣāt tvad utthi­taṃ|
    kṣa­ya­kā­la­kā­la­ra­ja­nī­mu­kho­cchva­saṃ-
    ti­mi­rau­gha­vī­jam iva nā­tha su­śru­ma||
    kṛ­ta­yā ta­yāṃ­dha­ka iti sphu­ṭā­ja­yā
    sa ja­ga­tra­ya­pra­thi­ta¦yā­tha saṃ­jña­yā|
    ta­na­yā­rthi­ne di­ti­su­tā­ya du­cca­raṃ
    ca­ra­te tapo 'tra sa­ma­ye dade tva­yā||
    adhi­ga­mya vṛ­ddhim atha ta­sya maṃ­di­re
    sa ma­no­ra­māṃ­ka­pa­ri­vṛ­tti­lā­li­taḥ|
    upa­ca­kra­me 'tva­ta_ma­sa­cchi­do­nmu­khaś
    ca­ri­tuṃ sa­du­śca­ram anaṃ­ga­lat ta­paḥ||
    ci­ra­kā­la­saṃ­bhṛ­ti­ma­tā pra­se­du­ṣas
    ta­pa­sā sa la­bdha­na­ya­naḥ sva­yaṃ­bhu­vaḥ|
    pra­ti­ma­lla­bhā­ra­hi­ta­de­va­dā­na­vaṃ
    ja¦_ga­tāṃ pra­bhu­tva na­pā­yam āsa­dat||
    da­li­tāṃ­dha­kā­ra­ni­ka­raṃ ma­rī­ci­bhis
    ta­du­raḥ­stha­le sthi­tim avā­pya vai­ṣṇa­vīṃ|
    sphu­rad arkka­maṃ­ḍa­lam ivā­sta­sā­nu­ni
    vra­ja­ti sma ca­kram api niḥ­pra­tā­patāṃ||
    te­no­jjhi­te­na vi­ji­ta­sya ha­rer ama­rśa-
    gha­rmmāṃ­vu­śī­ka­ra­ka­ṇa­va­lir āha­ve­ṣu|
    va­ktraṃ ma­mā­rjja vi­pha­laṃ bhṛ­ku­ṭī­vi­taṃ­ga-
    cchā­yā­ma­lī­ma­sam ivā­vi­ra­laṃ ga­laṃ­tī||
    so 'smā­ka_m īśa ka­ra­dī­kṛ­ta­lo­ka­pā­la-
    la­kṣmī­sa­mā­ka­li­ta­śā­śa­na­śe­kha­ra­śmīḥ|
    vaṃ­dī­gra­haṃ vya­dhi­ta ke­ta­na­kā­na­nā­mra-
    ni­tyā­nu­vaṃ­dha­yu­ga­pa­tsthi­ti­vaṃ­dha­he­toḥ||
    tat prā_pta­kā­lam iha yat kuru ta­tvam atvag
    āyā­ta eva ha­rir īṣa sa­lo­ka­pā­laḥ|
    saṃ­sā­ra­sā­ga­ram api sphu­ṭam utti­tī­rṣor
    eṣaḥ pla­vas tvam ana­gha kim ubhāṃ­ti­duḥ­khaṃ||
    iti va­ca­nam udī­ryāvā­ṅmu­khe ta­tra tū­ṣṇīṃ
    sthi­ta­va­ti kṛ­ta­pū­rvvā­tyā­ga­mā­nā ta­dā­nīṃ|
    sa­da­si ga­ṇa­pa­tī­nāṃ kro­dha­lī­lā­pra­vṛ­ttiḥ
    ka­ra­ta­ma­la­ne­na kṣi­ṇṇa­ra­tno­rmmi­kā­sīt||

    cha || ha­ra­vi­ja­ye_ ma­hā­kā­vye ṣa­ṣṭhaḥ sa­rggaḥ||