User Tools


Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

  • Siglum: J

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    • J

    [floral] ||

    ity aṃbudhau śaśaparodayabaddhatoṣam
    ullāsivīcibhujasaṃbhṛtanṛttaśobhe|
    āsannavallabhajanāgamanaḥ puraṃdhri-
    lokaḥ¦_ prasādhavidhāvarddhadhānam ādhāt||
    preṃkhannakhāskhalitacārumarīcayo 'tha
    lakṣmīṃ puraṃdhricaraṇā bibharāṃ babhūvuḥ|
    preyaḥsu bhāvi virahiṣv aparārddhavatsu
    mūrttaṃ prasāda¦_m ibha saṃbhṛtam udvahantaḥ||
    āviṣkṛtātithayanirbhararāgasaṃpa-
    dāsāditātinidhirīṣanitambabiṃbaḥ|
    sthāne babhā^ra4 surakāmavatījanasya
    caṃḍātakaḥ pulabaṃdhamanoharatvaṃ||
    vi¦nyastayāvakarasātaruṇasārdrarāga-
    bhāsvannakhaicaraṇāṃgulipaṃktir ābhāt||
    bhīror aśokaviṭapaprasavapraktṛpta-
    śalyorumanmathaśilīmukhapaṃcakaśrīḥ||
    rāmājanena¦_ nibiḍaṃ kaladhautakāṃcī
    baddhā śilātalaviśālanitaṃbabiṃbe|
    udbhinnakomalamanoramaromavallī-
    ratnālavālavalayasya vilāsam āpat||
    baddhāstu nāma_ bhavatī vanitāṃbabiṃbe-
    ¯¯ purā bhavaṃti te rata eva mokṣaḥ|
    mā bhūr mudhaivar mukharā virutaivitīva
    kāṃcīm uvāca caraṇābharaṇaṃ raṇaṃtīṃ||
    madhye sthitā śithilabaṃdhanabhāgapāda¦-
    ꣹padmāgrapātakaradhautakarālakāṃcyāḥ|
    śobhāṃ babhāra racitāṃcitahemavapra-
    cakre kṣaṇaṃ kusumaketupurīva¦_ kācit||
    kāṃcīguṇair vviracitā jaghaneṣu lakṣmī
    labdhā sthiti stanataṭeṣu ca ratnahāraiḥ|
    no bhūṣitā vayam itīva nitaṃbinīnāṃ
    kārśya nirargalam adhāryata_ madhyabhāgaiḥ||
    lāvaṇyakāṃtijalaśaivalavallarībhir
    akṣunnapuṣpaśarakānanapadminībhiḥ|| ꣹
    Lśobhāṃ puraṃdhrijanatā bibharāṃ cakāra
    hārasmagarbhakaśikhākiraṇacchaṭābhiḥ||
    hārasya madhyagata iṃdumaṇir mṛgāṃka-
    pādāvamarśagalitaiḥ sudṛśo jalaughaiḥ|
    mūkīcakā_ra rasanāguṇasārdrataṃtum
    adhyasthatām api dadhattaralo na bhūtyai||
    ceto 'haratkucayugaṃ maṇihārayaṣṭi-
    madhyasphuranmarakatāṃśuvilaṃghitāgraṃ|
    līlāgṛhītana_śevavalavallarīkaṃ
    kaṃcugrakoruyumavibhramamaṃcikorvvāḥ||
    kṛcchreṇa yan nibiḍasaṃvalitāṃgulīru-
    hastāṃbujetarakareritamadhyanahyaṃ|
    preyasyanīyuṣi śucā galiti¦ sma yatna
    śūnyaṃ kṣaṇena balayaṃ tadurālakesyāḥ||
    pratyekam eva viniveśitadṛśyapuṃga-
    bhāgābhirāmanakhakoṭiśikhīmukhābhiḥ||
    tūṇīrayaṣṭibhir ivāvivaheśmara_sya
    līlāprasāritapuraṃdhrikarāṃgulībhiḥ|
    prāptasya sāmikṛtamaṃḍanadehayaṣṭir
    arcākṛtākisalaye lalanā salīlaṃ|
    romān nijoṣkarucake vini_veśayaṃtī
    kācidvyadhatta hṛdayo hṛdayeśvarasya||
    ślāghyātmanā daśanakoṭikṛtakṣaṇena
    saṃprāpya cuṃbanasukhānubhavaṃ tadānīṃ|
    rāgāḥ kuśeśayadṛṣāmadhareṣu nā¦ga-
    vallīdayena yadakāri kim adbhutaṃ tat||
    tāṃbūlarāgarucirādharamadhyabhāga-
    rekhā jahāra hṛdayaṃ hariṇekṣaṇāyāḥ|
    ut¯cāparāṣaketukṛpāṇayaṣṭi-
    dhārānipāta_kṛtasakṣatajavraṇaśrīḥ||
    bhāti sma kāṃcana tiraskṛtacaṃdrakāṃti-
    daṃtacchatonmiṣitadīdhitimaṃḍalaśrīḥ|
    antaḥpraviṣṭarasaṃbhṛtapuṣpeabāṇa-
    nārācagarbha_makaraṃdam ivodgiraṃtī||
    lāvaṇyakāṃtimalinābhra mā bhūḥ|
    bhītyā sakhīti vililekha na patralekhāṃ|
    akleśayan_ punar amūn_ pratimāgateṃdu-
    biṃbaprabhādhikataraṃ taruṇākapole||
    gaṃḍasthalaṃ lakucakuṅmalapāṃḍuśobham
    abhyucchvatilakapatralatābhirāmaṃ|
    cchāyāniṣannahariṇāṃkam adhatta puṣpa-
    kodaṃḍakānanam ivonnatam aṃganāyāḥ||
    ¦_varṇṇyanihnutavipāṃḍuramaṃḍalasya
    gaṃḍasthalībhuvi tuṣāraruco 'tharasyāḥ|
    spaṣṭābhilakṣyavapuṣā mṛganābhipaṃka-
    patrāvalīruciratanyata lakṣmaṇāvā||
    bibhraty a_rājad asigurupaṃkadik-
    yatrāvalīviracanāgabalaṃ kapolaṃ|
    ālolakuṃḍalaśikhāruṇaratnadīpa-
    niṣṭhyūtakajjalaviliptam ivāṃcitabhrūḥ||
    bhāti sma paryuṣitakeśarapuṣpa꣹pāṃḍu-
    gaṃḍasthalīvilulitāgurupatralekhāṃ|
    vācibhruvo va¦_litabhittivilagnakāla-
    vallīvilāsamasamānaguṇaṃ vahaṃtī||
    tiryaggatānanahimāṃśukarālahasta-
    śākhānanāṃśubharasārdrataraprakāśaṃ|
    subhrūrarājata vilaṃ_bini karṇṇapāśe
    māṇikyakuṇḍalamudaṃśu viveśayaṃtī||
    lāvaṇyakāṃtivisarāmṛtavāṃcchayeva
    bibhrat_sudhānikaranirbharatām apīṃduḥ|
    cchāyācchalena nipapāta vadhūkapoL꣹le
    saṃtoṣavān_ bhavati ko guṇavān_ guṇeṣu||
    saṃ_śikṣituṃ lalitavibhramaceṣṭitāni
    pāriplavekṣaṇagatāni mṛdaṃganāyāḥ|
    ity ādarād avaśucipratimācchalena
    svacche kapolaphalake niṣasādacaṃdraḥ||
    _vaṇyakāṃtiśalilaśrutidhautalakṣma-
    lekhaḥ kapolaphalaka pratimāniṣaṇṇaḥ|
    akṣuṇṇam eva vivatau hariṇāna mukta-
    madhyastano śravaṇapāśatayād iveṃduḥ||
    śyāmīkṛte nipatitā navarodhrareṇu-
    bhasmotkareṇa parimārjanavāṃcchayorāt|
    kaṃdarppadarppaṇariveṃdrakarāḥ puraṃdhri-
    gaṃḍasthale kamalakāṃtimuṣe niṣevuḥ||
    ālokyatonnatapayo_dharapṛṣṭhabhāga-
    biṃbāgataśravaṇakāṃcanakuṃḍalaikā|
    sajjīkṛtaprakaṭacakracatuṣṭayāṃka-
    saṃcāripuṣpasanakaṃbalivāhyakaśrīḥ||
    ekāpinaddhanirupaplava_caṃdrabiṃba-
    vistāraśāliśucidīdhitiśaṃkhapatraṃ
    bibhrajy arāpad aparāṃ taruṇī viṭaṃka-
    tāḍaṃkam aṃkitatalāṃ śravaṇāgrapālīn||
    sthūleṃdranīladaladaṃturamadhyabhāga-
    muktāphalāgrathitavibhramakarṇṇapūrā
    śobhāṃ babhāra ramaṇā nibhṛtadvirepha-
    kalmāṣitastabakakomalakalpavallyāḥ|
    kāṃtiprakarṣam anapekṣya parātmatatva
    haṃtuṃ pragalbhata idaṃ jalama_dhyagā sma|
    itthaṃ ruṣeva rurudhe nijasaṃniveśe
    bhūmir ddṛgāyatadṛśaśravaṇotpalasya||
    pāriplavasphuritatārakacakravāla-
    nīlotpalasphuṭataratviṣi dīrgha_kāyat|
    vispaṣṭamaṃjanarajac chaṭayā dvirepha-
    paṃktyeva pakṣmaladṛśo dṛṣi saṃnipeta|
    bhrūlekhayā kuṭilapakṣmadṛśaḥ śalākā-
    vyastāṃjanādhikavinīlarucā vyaroci|
    karṇṇāśritotpalanmakaraṃdapāna-
    lobhād ivopagatayā madhupāyipaṃktyā|
    cakre lalāṭabhavam iṃdumukhījanasya|
    kastūrikātilakabiṃduramaṃdaśobhāṃ|
    saṃcāripuṣpasarakuṃja¦_napaādamudrā-
    mu¯niveśa iva kaṃdamadhūsaraśrīḥ||
    dolāyamānacaṭulātilakaṃ lalāṭa-
    paṭṭaṃ lalāmavalitaśriyam udvahaṃtī|
    ekībhavatsurakaṇāsanaśī¦_taraśmi-
    khaṃḍāṃkitaṃ manucakāra divan natabhrūḥ|
    naiśāṃdhakāratimireṇa sahāviruddham
    ekatra sādhu yadi saṃniveśeta tejaḥ|
    baddhāspadā mṛgadṛśaḥ śalilekhayā ta-
    yāsādayet sadṛtatāṃ kacahastam iṃduḥ||
    uddhūtadhūlimakaraṃdaruṇārdrimukta-
    nirdrasphuradvalanapuṃjitacārupuṣpāḥ|
    utsṛṣṭadairghyaghaṭanāḥ kabarīṣu gāḍha-
    baṃdhāḥ puraṃdhrir abhavan_ staru_ cāru śeṣāḥ||
    gaṃtuṃ priyāṃtakamatho rabhasena keśa-
    saṃskāradhūmanikaraṃ karabhoruvasthāḥ|
    śītāṃśudīdhitiśikhādalitaṃ vireju|-
    rutpādayaṃtya iva sārvva¦_ram aṃdhakāraṃ||
    lāvaṇyakāṃtikaluṣīkaraṇāya bhāsā-
    mālījagena racitaḥ paramaṃgarāgaḥ|
    sthairyaṃ jagāma dayitāgamabhāvanottha-
    gharmmārciteṣu na parād api vigraheṣu||
    Llakṣmīkṛtasmarabhuvā bibharāṃ cakāra
    śobhā vapuḥ sarasakuṃkumakarmmamāṃkaṃ|
    nirmuktapuṣpasarakesarasārdradhūli-
    saṃpātapiṃgitamavārikamaṃganāyāḥ||
    vinyasta bhūṣaṇaśa_tāni mudaiva dehe
    kāṃtiḥ kuśeśayadṛśāṃ kaluṣīkṛteyat|
    cārubhruvaḥ parimito 'ccharūpaubhalitti-
    bhāge gabhastibhir itīva jahāsa caṃdraḥ|
    vyaktāṃgarāga_ghanasaurabhabaddhavāṃccha-
    vyāvarttanākulaśilīmukhacakravālā
    durvvāramāraśatapātarayena loha-
    vaprāṃtarālaghaṭite ca rarāja kācit||
    jahnur mmanāṃsi saralo¦nnatacārunāsāḥ
    payodharamṛdaṃgabhṛtastaruṇyāḥ|
    dolāyamānamaṇikuṃḍalakāṃśyatālāḥ
    saṃgītabhūmaya iva smaralāsakasya||
    śṛṃgārinī vṛtamidojvalakā_ladhauta-
    kakṣā kalāpakarapuṣkaracāruśobhā|
    bhāti sma kāmakariṇīva pinaddhahāra-
    nakṣatramākucakuṃbhataṭā varorūḥ||
    āhlādahetuniravadyaśa_rīrayaṣṭi-
    lāvaṇyakāṃtikaluṣīkareaṇena tāsāṃ|
    āsīt kuśeśayadṛśāmavadhāyathārthataiva
    paryastabhāsurarucām api bhūṣaṇānāṃ|
    preyājanāgamanabhāvana¦yānyacetāḥ
    svacche vate savayasā gṛhacaṃdrabiṃboe|
    bhūmāviveśaracanā sadasadviveka-
    śūnyaiva kācid avalokayati sma caṃdraṃ||
    citraprasādhanaparigrahaśobhivaktra_m
    ālokya darppaṇatale muhur ucchvasaṃtyaḥ|
    satvābhisaṃdhim avivalla|bhadhāma baddha-
    rāgā yayāvan uditāpi vidagdhadūtī||
    eṣā gataiva nibarīsitaṃbabiṃ¦_ba-
    bhāreṇa pakṣasadṛśaḥ kriyate tu vighnaḥ|
    yāṃtyā itīva dayitānukrameṇa dṛṣṭer
    agre jagāma gadituṃ laghu cittavṛttiḥ|
    śrotrābhirāmam upakarṇṇya rasāt pravṛttir
    abhyeyuṣo dayitavārivanasya śabdaṃ|
    ramyātyapadyata vidūrabhuveva nāryā
    paryucchvasat_pulakaratnasalākaya śrīḥ||
    priyāsamaikṣitum athaikṣaṇatārakasya
    dūrād a¦_pāṃgapadavīm ahidhāvato 'syāḥ|
    ānaṃdabāṣpajalabiṃdunibhena sārdraḥ
    svecchāṃbuśīkarakaṇā iva sannipetuḥ|
    kācid vilparacitākṛticittanātha-
    _ḍhopagūḍhanarasaśrutigharmmaleśaiḥ|
    lāvaṇyakāṃtijalamajjanalagnabiṃdu-
    vṛṃdām ivābhṛta tanuṃ sthitaromaharṣāt||
    hrītā vadhūr abhimukhaṃ na śaśāṃka bhartum
    udvīkṣi¦tuṃ yadiroḍhatayā kathaṃcit|
    pṛṣṭāgatasya vadanaṃ śvasitāvateva
    paśyaṃtadūyata tadasphuṭam ātmadarśe||
    kācid vidhūsaritakāṃtim adatta daṃta-
    duḥkhāsikādharamaṇiṃ ci_rayaty abhīṣṭe|
    viśvāsamārutaparasparayānubaṃdhi-
    roṣaṃdhakārakaluṣīkṛtayeva bhinnaṃ||
    prāptaḥ sabhītirasitāgurupaṃkapatra-
    bhaṃgām avekṣitaripuraṃdhri_janasya kāṃtaḥ|
    aṃtarvyalīkacakita sphuraṇānubaṃdhi-
    mānāgnidhūmakaluṣām iva gaṃḍalekhāṃ||
    kṣīṇo 'pi mugdhavadane 'nuṣayāptihetor
    vācyas tvayā ꣹ na khalu vipriyam eva kiṃcit|
    spaṣṭāṃgasi priyatame sudṛṣo nubāṣpa-
    staṃbho 'pi rūkṣam abhidhātum adātitīva|
    kāṃte praṇemuṣi kṛtāgasirutāpa-
    puṣpādhivāsasurabhau_ vibabhau taruṇyaḥ|
    bhrāmyanmadhuvratagaṇāś caraṇāraviṃda-
    pārśve muhūrttamasitopalanūpurāśrīḥ||
    saṃśaktakajjalakareṇa vilocanāṃbu-
    pūraplava prasabham u_dvṛjatā sarāgaṃ|| ꣹
    Lhastīkṛtaḥ kṛśatanor abhava ghriyena
    māyāṃdhakāra iva rabhyupayogavighnaḥ||
    kṛṣṇāyatānamitapārśvanitacuṃbi-
    veṇalatānanagatatripatākapāṇiḥ|
    sācīkṛtabhu¦_vinimīlitalocanātha
    kācit suraḥ smararasāktamiturja|jṛṃbhe||
    anyāḥ puraḥ sarabhasordhvanivarttibhāsva-
    duttānakarkkaṭarasthitabāhuyaṣṭiḥ|
    utkṣiptamūlakuṭi¦_līkṛtakuṃcitabhrūḥ
    lekhetaraṃgitakarālalāṭapaṭṭā||
    preṃkhannitaṃbataṭamuktakarālakāce-
    lanīlatonamitepīnapayodharaśrīḥ|
    dīrghībhavattanutarodaraluptapārśva¦-
    bhāgābhibhartṛvalataṃ vapuṣaś cakāra||
    tāsām ataṃgapadavīvyatiriktanīla-
    tāradviṣo lalitavīkṣitavibhrameṣu|
    āvṛttipītabharanirjitakajjalaugha-
    dhūlicchaṭā iva dṛṣo_ dadhati sma lakṣmīṃ||
    prāptāḥ pradoṣasamaye sphuradiṃdranīla-
    kośābhirāmasititārakamaṃḍalābhiḥ|
    tṛptiḥ savibhramamapāśriṣatāvadhūta-
    mānāṃdhakāramaraviṃda_dṛśo yuvānaḥ||
    tāsāṃ dṛśarastaralatārakacakravāla-
    pakṣmacchaṭāśuśabalīkṛtadigvibhāgāḥ|
    āvikṣiyuḥ priyamanāṃsi kaṣovadhūla-
    līlāvaśīkaraṇavibhramavarttayas tāḥ|
    priyatamam avalokyāpāśrayād utpataṃtyāḥ
    sarabhāsamaparasyāḥ pādamūle salīlaṃ
    vyapatad atha karāgrādaccharatnān_dadarśa
    śaśadhara iva vaktracchāyayā nirjita¦_śrīḥ||

    cha ||

    iti haravijaye mahākāvye prasādhanavarṇṇanas trayoviṃśaḥ sarggaḥ||