User Tools


Stein 187

  • , ,
  • Known as: , (NCC).
  • Siglum: Śc

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Śc

 ||śrī ga­ṇe­śā­ya na­maḥ||

ity ambu­dhau śa­śa­dha­roda­ya­la­bdha­to­yam
ullāsaivī­ci­bhu­ja­sa­mbhṛ­ta­nṛ­tta­śo­bhe|
āsa­nna­va­lla­bha­ja­nā­gaLma­naḥ pu­ra­ndhri-
lo­kaḫ pra­sā­dha­na­vi­dhā­va­va­dhā­nam ādhāt_||1||
pre­ṅkha­nna­kha­skha­lita­ca­ndra­ma­rī­ca­yo tha
la­kṣmīṃ pu­ra­ndhri­ca­ra­ṇā bi­bha­rāṃ ba­bhū­vuḥ|
pre­ya­ssu tāvi vina­te­ṣv apa­rā­dha­va­tsu
mū­rtaṃ pra­sā­dam iva sa­mbhṛ­tam udva­ha­ntaḥ||2||
āvi­ṣkṛ­tā­tiśa­ya­ni­rbha­ra­rā­ga­sa­mpa-
dā­sā­di­tā­ti­ni­bi­rī­sa­ni­ta­mba­bi­mbaḥ|
sthā­ne ba­bhā­ra sura­kā­ma­va­tī­ja­na­sya
ca­ṇḍā­ta­kaḫ pu­la­ka­ba­ndha­ma­no­ha­ra­tvam_||3||
vi­nya­sta­yāva­ka­ra­sā­ru­ṇa­sā­ndra­rā­ga-
bhā­sva­nna­khai­ka­ca­ra­ṇā­ṅgu­li­pa­ṅktir ābhāt_
bhī­rora­śo­ka­vi­ṭa­pi­pra­sa­va­pra­klṛ­pta-
śa­lyo­ru­ma­nma­tha­śi­lī­mu­kha­pa­ñca­ka­śrīḥ||4||
rā­mā­ja­ne­na ni­bi­ḍaṃ ka­la­dhau­ta­kā­ñcī
ba­ddhā śi­lā­ta­la­vi­śā­la­ni­ta­mba­bi­cmbe|
udbhi­nna­ko­ma­la­ma­no­ra­ma­ro­ma­va­llī-
ra­tnā­la­vā­la­va­la­ya­sya vi­lā­sam āpat_||5||
ba­ddhā­stu nāma bha­va­tī va­ni­tā ni­ta­mba-
bi­mbe purā bha­va­ti te rata eva mo­kṣaḥ|
mā bhū­nmu­dhai­va mu­kha­rā vi­ru­tair itī­va
kā­ñcīm uvā­ca ca­ra­ṇā­bha­ra­ṇaṃ ra­ṇa­ntīm_6
ma­dhye sthi­tā śi­thilaba­ndha­na­bhā­ga­pā­da-
pa­dmā­gra­pā­ti­ka­la­dhau­ta­ka­rā­la­kā­ñcyāḥ|
śo­bhāṃ ba­bhā­ra ra­ci­tā­ñci­ta­he­ma­va­pra-
ca­krā kṣa­ṇaṃ ku­su­ma­ke­tu­pu­rī­va kācit_||7||
kā­ñcī­gu­ṇair vi­ra­ci­tā ja­gha­ne­ṣu la­kṣmīr
la­bdhā sthi­tis sta­na­ta­ṭe­ṣu ca ra­tna­hā­raiḥ|
no bhū­ṣi­tā va­yam itī­va ni­ta­mbi­nī­nāṃ
kā­rśyaṃ ni­ra­rga­lam adhā­rya­ta ma­dhyabhā­gaiḥ||8||
lā­va­ṇya­kā­nti­ja­la­śe­va­la­va­lla­rī­bhir
akṣu­ṇṇa­pu­ṣpa­śa­ra­kā­na­na­padmi­nī­bhiḥ|
śo­bhāṃ pu­ra­ndhi­ja­na­tā bi­bha­rāṃ ca­kā­ra
hā­rā­śma­ga­rbha­ka­śi­khā­ki­raṇa­ccha­ṭā­bhiḥ||9||
tā­rā­va­lī­dyu­ti­ra­na­mra­ku­ca­dva­yā­nta-
rā­la­mbi­nī bhṛ­śam aśo­bhita hā­ra­ya­ṣṭiḥ|
abhyu­nmi­ṣa­nna­va­ku­śena?śaya­ko­śa­yu­gma-
bhi­nnā­na­nā bhi­sa­la­te­va vilā­sa­va­tyāḥ||10||
hā­ra­sya ma­dhya­ga­ta indu­ma­ṇir mṛ­gā­ṅka-
pā­dā­va­ma­rṣa­ga­li­tais sudṛśo ja­lau­ghaiḥ|
mū­ke­ca­kā­ra ra­śa­nā­gu­ṇa­mā­rdra­ta­ntuṃ
ma­dhya­stha­tām api da­dhattaralo na bhū­tyai||11||
ceto ha­ra­tku­ca­yu­gaṃ ma­ṇi­hā­ra­ya­ṣṭi-
ma­dhya­sphu­ranma­ra­ka­tāṃ­śuvi­la­ṅghi­tā­gram_|
lī­lā­gṛ­hī­ta­na­va­śe­va­la­va­lla­rī­ka-
ca­ñcva­gra­ko­ka­yu­ga­vibhra­ma­ma­ñci­to­rvāḥ||12||
kṛ­cchre­ṇa ya­nni­bi­ḍa­saṃ­va­li­tā­ṅgulīka-
ha­stā­mbu­je­tara­ka­rī­ri­tam apy ana­hyat_|
pre­ya­sya­nī­yu­ṣi śucā ga­la­ti sma ya­tra
śū­nye kṣa­ṇe­na ba­la­yaṃ ta­da­rā­la­ke­śyāḥ||13||
pra­tye­kam eva vi­ni­ve­śi­ta­dṛ­śya­pu­ṅkha-
bhā­gā­bhiLrā­ma­na­kha­ko­ṭi­śi­lī­mu­khā­bhiḥ|
tū­ṇī­ra­ya­ṣṭi­bhir ivā­bhi­ba­te sma­ra­sya
lī­lā­prasā­ri­ta­pu­ra­ndhri­ka­rā­ṅgu­lī­bhiḥ||16||
prā­pta­sya sā­mi­kṛ­ta­ma­ṇḍa­na­de­ha­ya­ṣṭir
arcāla­tā­ki­sa­la­ye la­la­nā sa­lī­lam_|
rā­gaṃ ni­jo­ṣṭha­ru­ca­ke vi­ni­ve­śa­ya­ntī
kācidvya­dha­tta hṛ­da­ye hṛ­da­ye­śva­ra­sya||15||
ślā­ghyā­tma­nā da­śa­na­ko­ṭi­kṛ­ta­kṣa­te­na|
sa­mprā­pya cu­mba­na­su­khā­nu­bha­vaṃ ta­dā­nīm_|
rā­gaḥ ku­śe­śa­ya­dṛ­śā­ma­dha­re­ṣu nāga-
va­llī­da­le­na ya­da­bhā­ri kim adbhu­taṃ tat_||16||
tā­mbū­la­nā­ga­ru­ci­rā­dha­ra­ma­dhya­bhā­ga-
re­khā ja­hā­ra hṛ­da­yaṃ ha­ri­ṇe­kṣa­ṇā­yāḥ|
utkṛ­ṣṭa­cā­pa­jha­ṣa­ke­tu­kṛ­ṣā­ṇa­ya­ṣṭi-
dhā­rā­ni­pā­ta­kṛta­sa­kṛ­ta­ja­vra­ṇa­śrīḥ||17||
bhā­ti sma kā­ca­na ti­ra­skṛ­ta­bi­mba­kā­ntiṃ
da­nta­ccha­do­nmi­ṣita­dī­dhi­ti­ma­ṇḍa­la­śrīḥ|
antaḫ­pra­vi­ṣṭa­bha­ra­sa­mbhṛ­ta­pu­ṣpa­bā­ṇa-
nā­rā­ca­ga­rbha­ma­ka­ra­ndam ivo­dgi­ra­ntī||18||
lā­va­ṇya­kā­nti­ra­ma­lā ma­li­nā­tra mā bhūd
bhī­tyā sa­khī­ti vilile­kha na pa­ttra­le­khām_|
akle­śa­yat pu­nar amūṃ pra­ti­mā­ga­te­ndu-
bi­mba­pra­bhā­dhi­ka­ta­raṃ taru­ṇī­ka­po­le||19||
ga­ṇḍa­stha­laṃ la­ku­ca­ku­ṅma­la­pā­ṇḍu­śo­bhām
abhyu­cchva­sa­tti­laka­pa­ttra­la­tā­bhi­rā­mam|
chā­yā­ni­ṣa­ṇṇa­ha­ri­ṇā­ṅkam adha­tta pu­ṣpa-
ko­da­ṇḍa­kā­na­nam ivo­nna­tam aṅga­nā­yāḥ||20||
sā­va­rṇya­ni­hnu­ta­vi­pā­ṇḍu­ra­ma­ṇḍa­la­sya
ga­ṇḍa­stha­lī­bhu­vi tuṣā­ra­ru­co pa­ra­syāḥ|
sṛ­ṣṭā­bhi­la­kṣya­va­pu­ṣā mṛ­ga­nā­bhi­pa­ttra-
pa­ttrā­valīru­ci­ra­ta­nya­ta la­kṣma­ṇai­va||21||
bi­bhra­ty arā­jarad asi­tā­gu­ru­pa­ṅka­di­gdha-
parrrā­va­lī­vi­ra­ca­nā­śa­ba­laṃ ka­po­lam_|
ālo­ka­ku­ṇḍa­la­śi­khā­ru­ṇa­ra­tna­dī­pa-
ni­ṣṭhyū­ta­ka­jja­la­vi­li­ptam ivāñci­ta­bhrūḥ||22||
bhā­ti sma pa­ryu­ṣi­ta­ke­sa­ra­pu­ṣpa­pā­ṇḍu-
ga­ṇḍa­stha­lī­vi­ra­ci­tā­gu­rupa­ttra­le­khā|
vā­ma­bhru­vo ra­ja­ta­bhi­tti­vi­la­gna­kā­la-
va­llī­vi­lā­sa­ma­sa­mā­na­gu­ṇaṃ va­ha­ntī||2bhū(?)||
ti­rya­kkṛ­tā­na­na­hi­māṃ­śu­ka­rā­la­ha­sta-
śā­khā­na­khāṃ­śubhara­sā­ndra­ta­rapra­kā­śam_|
su­bhrū­ra­rā­ja­ta vi­la­mbi­ni ka­rṇa­pā­śe
mā­ṇi­kya­ku­ṇḍa­la­mu­daṃ­śu niveśa­ya­ntī||24||
lā­va­ṇya­kā­nti­vi­sa­rā­mṛ­ta­vā­ñcha­ye­va
bi­bhrat su­dhā­ni­ka­ra­ni­rbha­ratām apī­nduḥ|
chā­yā­cha­le­na ni­pa­pā­ta va­dhū­ka­po­le
sa­nto­ṣa­vān bha­va­ti ko gu­ṇa­vān guṇeṣu||25||
saṃ­śi­kṣi­tāṃ la­li­ta­vi­bhra­ma­ce­ṣṭi­tā­ni
pā­ri­pla­va­kṣa­ṇa­ga­tā­ni mṛgo ṅga­nā­yāḥ|
ity āda­rād iva śuci pra­ti­mā­cha­le­na
sva­cche ka­po­la­pha­la­ke pra­ti­mā­ni­ṣaṇṇaḥ||26||
lā­va­ṇya­kā­nti­sa­li­la­sru­ti­dhau­ta­la­kṣma-
le­khaẖ ka­po­la­pha­la­ke pra­ti­māLni­ṣa­ṇṇaḥ|
akṣu­ṇṇam eva vi­ba­bhau ha­ri­ṇe­na mu­kta-
ma­dhya­sta­noś śra­va­ṇa­pā­śa­bha­yād ive­nduḥ||27||
śyā­mī­kṛ­te ni­pa­ta­tā na­va­ro­dhra­re­ṇu-
bha­smo­tka­re­ṇa pa­ri­mā­rja­na­vā­ñchayā­rāt_|
ka­nda­rpa­da­rpa­ṇa ive­ndu­ka­rāḫ pu­ra­ndhri-
ga­ṇḍa­stha­le ka­ma­la­kā­nti­mu­ṣo nipe­duḥ||28||
ālo­kya­to­nna­ta­pa­yo­dha­ra­pṛ­ṣṭha­bhā­ga-
bi­mbā­ga­ta­śra­va­ṇa­kā­ñca­na­ku­ṇḍa­laikāḥ|
sa­jjī­kṛ­ta­pra­ka­ṭa­ca­kra­ca­tu­ṣṭa­yā­ṅka-
sa­ñcā­ri­pu­ṣpa­śa­ra­ka­mba­li­vā­hya­ka­śrīḥ||29||
ekāṃ pi­na­ddha­ni­ru­pa­pla­va­ca­ndra­bi­mba-
vi­stā­ra­śā­li­śu­ci­dī­dhi­ti­śa­ṅkha­pa­ttrām_
bi­bhra­ty arā­jad apa­rāṃ ta­ru­ṇī vi­ṭa­ṅka-
tā­ḍa­ṅkam aṅki­ta­ta­lāṃ śra­va­ṇā­gra­pā­līm_||30||
sthū­le­ndra­nī­la­da­ra­da­ntu­ra­ma­dhya­bhā­ga-
mu­ktā­pha­la­gra­thi­ta­vi­bhra­ma­ka­rṇa­pū­rā|
śobhāṃ ba­bhā­ra ra­ma­ṇī ni­bhṛ­ta­dvi­re­pha-
ka­lmā­ṣi­ta­sta­ba­ka­ko­ma­la­ka­lpa­va­llyāḥ||31||
kā­nti­pra­ka­rṣam ana­pe­kṣya pa­rā­tma­ta­ttvaṃ
ha­rtuṃ pra­ga­lbha­ta idaṃ ja­la­sa­ṅga­me­ṣu|
itthaṃ rūṣeva ru­ru­dhe ni­ja­sa­nni­ve­śa-
bhū­mir dṛ­śā­ya­ta­dṛ­śaḥ śra­va­ṇo­tpa­la­sya||32||
pā­ri­plava­sphu­ri­ta­tā­ra­ka­ca­kra­vā­la-
nī­lo­tpa­la­sphu­ṭa­ta­ra­tvi­ṣi dī­rghi­kā­yām_
vi­spa­ṣṭama­ñja­na­ra­jaś cha­ṭa­yā dvi­re­pha-
pa­ṅktye­va pa­kṣma­la­dṛ­śo dṛśi sa­nni­pe­te||33||
bhrū­lekha­yā ku­ṭi­la­pa­kṣma­dṛ­śaś śa­lā­kā-
nya­stā­ñja­nā­dhi­ka­vi­lī­na­ru­cā vya­ro­ci|
karṇā­śri­to­tpa­la­śa­la­nma­ka­ra­nda­pā­na-
lorbhād ivo­pa­ga­ta­yā ma­dhu­pā­yi­pa­ṅktyā||34||
ca­kre la­lā­ṭa­bhu­vam indu­mu­khī­ja­na­sya
ka­stū­ri­kā­ti­la­ka­bi­ndu­ra­ma­nda­śobhām_|
sa­ñcā­ri­pu­ṣpa­śa­ra­ku­ñja­ra­pā­śa­ca­kra-
mu­drā­ni­ve­śa iva ka­rda­ma­dhū­sa­ra­śrīḥ||35||
do­lā­ya­mā­na­ca­ṭu­lā­ti­la­kaṃ la­lā­ṭa-
pa­ṭṭaṃ la­lā­ma­la­li­te­śri­yam udvaha­ntī|
ekī­bha­va­tsu­ra­śa­rā­sa­na­śī­ta­ra­śmi-
kha­ṇḍā­ṅki­tā­ma­nu­ca­kā­ra di­vaṃ natabhrūḥ||36||
nai­śā­ndha­kā­ra­ni­ka­re­ṇa sa­hā­vi­ru­ddham
eka­tra sā­dhu yadi sa­nni­vi­śe­ta tejaḥ|
ba­ddhā­spa­dā mṛ­ga­dṛ­śaḥ śa­śi­le­kha­yā tad
āsā­da­yet sa­dṛ­śa­tāṃ ka­ca­ha­sta­bhūmiḥ||37||
uddhū­ta­dhū­li­ma­ka­ra­nda­ka­ṇā­rdra­mu­kta-
ni­dra­sphu­ra­dva­la­na­pu­ñji­ta­cāru­pu­ṣpāḥ|
utsṛ­ṣṭa­dai­rghya­gha­ṭa­nāẖ ka­ba­rī­ṣu g❝-
ba­ndhāḥ pu­ra­ndhri­bhir ivā­tsa­ta cāru śeṣāḥ||38||
ga­ntuṃ pri­yā­nti­ka­ma­tho ra­bha­se­na keśa-
saṃ­skā­ra­dhū­ma­ni­ka­raṃ ka­va­ro­ra­va­stāḥ
śī­tāṃ­śu­dī­dhi­ti­śi­khā­da­li­taṃ vi­re­jur
utpā­da­ya­ntya iva śā­rva­ram andha­kā­ram||39||
Llā­va­ṇya­kā­nti­ka­lu­ṣī­ka­ra­ṇā­ya tā­sām
ālī­ja­ne­na ra­ci­taḥ pa­ra­ma­ṅga­rā­gaḥ|
sthai­ryaṃ ja­gā­ma da­yi­tā­ga­ma­bhā­va­no­ttha-
gha­rmā­ci­te­ṣu na ci­rād api vi­gra­he­ṣu||40||
la­kṣyī­kṛ­taṃ smṛ­ti­bhu­vā bi­bha­rāṃ ca­kā­ra
śo­bhāṃ va­pus sa­ra­sa­ku­ṅku­ma­ka­rda­mā­ṅkam_
ni­rmu­kta­pu­ṣpa­śa­ra­ke­sa­ra­sā­ndra­dhū­li-
sa­mpā­ta­pi­ṅgi­tam ivā­dhi­ka­ma­ṅga­nā­yāḥ||41||
vi­nya­sya bhū­ṣa­ṇa­śa­tā­ni mu­dhai­va deha-
kā­ntiḥ ku­śe­śa­ya­mṛ­śā ka­lu­ṣī­kṛ­te­yam_
ru­bhru­vaḫ pra­ti­mi­to ccha­ka­po­la­bhi­tti-
bhā­ge ga­bha­sti­bhir itī­va ja­hā­sa ca­ndraḥ||42
vya­ktā­ṅga­rā­ga­gha­na­sau­ra­bha­ba­ddha­vā­ñcha-
vyā­va­rta­nā­ku­la­śi­lī­mu­kha­ca­kra­vā­lā|
durvā­ra­mā­ra­śa­ra­pā­ta­bha­ye­na loha-
va­rmā­nta­rā­la­gha­ṭi­te­va ra­rā­ja kā­cit_||43||
ja­hrur ma­nāṃ­si sa­ra­lo­nna­ta­cā­ru­nā­sā
vaṃ­śāḥ pa­yo­dha­ra­mṛ­da­ṅga­bhṛ­ta­sta­ru­ṇyaḥ|
dolā­ya­mā­ṇa­ma­ṇi­ku­ṇḍa­la­kāṃ­sya­tā­lās
sa­ṅgī­ta­bhū­ma­ya iva sma­ra­lā­sa­ka­sya||44||
śṛ­ṅgā­ri­ṇī dhṛ­ta­ma­do­jjva­la­kā­la­dhau­ta-
ka­kṣyā ka­lā­pa­ka­ra­pu­ṣka­ra­cā­ruśo­bhā|
bhā­ti sma kā­ma­ka­ri­ṇī­va pi­na­ddha­hā­ra-
na­kṣa­tra­mā­la­ku­ca­ku­mbha­ta­ṭā va­ro­rūḥ||45||
āhlā­da­he­tu­ni­ra­va­dya­śa­rī­ra­ya­ṣṭi-
lā­va­ṇya­kā­nti­ka­lu­ṣī­ka­ra­ṇe­na tāsām_|
āsīt ku­śe­śa­ya­dṛ­śāṃ ma­ya­thā­rtha­tai­va
pa­rya­sta­bhā­sva­ra­ru­cām api bhū­ṣa­ṇā­nām_||46||
pre­yo­ja­nā­ga­ma­na­bhā­va­na­yā­nya­ce­tās
sva­cche dhṛ­te sa­va­ya­sā gṛ­ha­ca­ndra­bi­mbe|
bhū­ṣāṃ vi­śe­ṣa­ra­ca­nā sa­da­sa­dvi­ve­ka-
śū­lyai­va kā­cid ava­lo­ka­ya­ti sma va­ktram_||47||
ci­tra­pra­sā­dha­na­pa­ri­gra­ha­śo­bhi­va­ktram
ālo­kya da­rpa­ṇa­ta­le mu­hur ucchva­sa­ntyāḥ|
ma­tvā­bhi­sa­ndhim adhi­va­lla­bha­dhā­ma ba­ddha-
rāgā ya­yā­van udi­tā­pi vi­da­gdha­dū­tī||48||
eṣā ga­tai­va ni­bi­rī­sa­ni­ta­mba­bi­mba-
bhā­re­ṇa pa­kṣma­la­dṛ­śaḥ kri­ya­te tu vi­ghnaḥ|
ntyā itī­va da­yi­tā­nti­va­me­ṇa dṛ­ṣṭer
agre ja­gā­ma ga­di­tuṃ la­ghu ci­tta­vṛ­ttiḥ||49||
śro­trā­bhi­rā­mam upa­ka­lpya ra­sā­rdra­vṛ­tter
abhye­yu­ṣo da­yi­ta­vā­ri­dha­ra­sya śa­bdam_
ra­myā­bhyupa­dya­ta vi­dū­ra­bhu­vaś ca nā­ryā
pa­ryu­cchva­sat pu­la­ka­ra­tna­ka­l❝ śrīḥ||50||
pre­yāṃ sa­mī­kṣi­tum athe­kṣa­ṇa­tā­ra­ka­sya
dū­rād apā­ṅga­pa­da­vīm abhi­dhā­va­to syāḥ|
āna­nda­bāṣpa­ja­la­bi­ndu­ni­bhe­na sā­ndrās
sve­dā­mbu­śī­ka­ra­ka­ṇā iva sa­nni­pe­tuḥ||51||
kācid vi­ka­lpa­ra­ci­tā­kṛ­ti­ci­tta­nā­tha-
gā­ḍho­pa­gū­ha­na­ra­sa­sru­ti­gha­rma­le­śaiḥ|
lāvaLṇya­kā­nti­ja­la­ma­jja­na­la­gna­bi­ndu-
vṛ­ndām ivā­bhṛ­ta ta­nuṃ sphu­ṭa­ro­ma­ha­rṣām_||52||
bhī­tā va­dhūr abhi­mu­khaṃ na śa­śā­ka bha­rtur
udvī­kṣi­tuṃ ya­da­ci­ro­ḍha­ta­yā ka­thañcit_|
pṛ­ṣṭhā­ga­ta­sya va­da­naṃ śva­si­tā­ha­te tha
pa­śya­nty adū­ya­ta tad asphu­ṭam ātma­da­rśe||53||
kā­cid vi­dhū­sa­ri­ta­kā­ntim adha­tta da­ttaṃ
duẖ­khā­si­kā­dha­ra­ma­ṇiṃ cirayaty abhī­ṣṭe|
ni­śśvā­sa­mā­ru­ta­pa­ra­mpa­ra­yā ba­ndhi-
ra­ṣā­ndha­kā­ra­ka­lu­ṣī­kṛ­tayeva bhi­nnam_||54||
prā­ptās sa­bhī­ti­ra­si­tā­gu­ru­pa­ṅka­pa­ttra-
bha­ṅgām avai­kṣa­ta pu­ra­ndhri­ja­na­sya kā­ntaḥ|
anta­rvya­lī­ka­ca­ki­tas sphu­ra­ṇā­nu­ba­ndhi-
mā­nā­gni­dhū­maka­lu­ṣām iva ga­ṇḍa­le­khām_||55||
kṣī­ṇo pi mu­gdha­va­da­ne nu­śa­yā­pti­hetor
vā­cyas tva­yā na kha­lu vi­pri­yam eṣa ki­ñcit_|
spa­ṣṭā­ga­si pri­ya­ta­me su­dṛ­śo na bā­ṣpa-
sta­mbho vi­rū­kṣam abhi­dhā­tum adā­di­tī­va||56||
kā­nte pra­ṇe­mu­ṣi kṛtāgasi ta­dva­taṃ­sa|
pu­ṣpā­dhi­vā­sa­su­ra­bhau vi­ba­bhau ta­ru­ṇyāḥ|
bhrā­mya­nma­dhu­vra­ta­ga­ṇaś ca­ra­ṇā­ra­bi­nda-
pā­rśve mu­hū­rta­ma­si­to­pa­la­nū­pu­ra­śrīḥ||57||
saṃ­sa­kta­ka­jjala­ka­re­ṇa vi­lo­ca­nā­mbu-
pū­ra­pla­vaṃ pra­sarbham unmṛ­ja­tā sa­rā­gam_
hastīkṛtaẖ kṛ­śa­ta­nor abha­vat pri­ye­ṇa
mā­nā­ndha­kā­ra iva raty upa­bho­ga­vi­ghnaḥ||58||
kṛṣṇā­ya­tā­na­mi­ta­pā­rśva­ni­ta­mba­cu­mbi-
ve­ṇī­la­tā­na­na­ga­ta­tri­pa­tā­ka­pā­ṇiḥ|
sā­cī­kṛ­ta­bhru vi­ni­mī­li­ta­lo­ca­nā­tha
kā­cit pu­ras sma­ra­ra­sā­tka­mi­tu­rja­jṛmbhe||59||
anyāḫ pu­nas sa­ra­bha­so­rdhva­vi­vi­kta­bhā­sva-
du­ttā­na­ka­rka­ṭa­ka­ra­sthi­ti­bāhu­ya­ṣṭiḥ|
utkṣi­pta­mū­la­ku­ṭi­lī­kṛ­ta­ku­ñci­ta­bhrū-
le­khā­ta­ra­ṅgi­ka­ta­rā­la­la­lāṭa­pa­ṭṭā||60||
pre­ṅkha­nnirtamba­ta­ṭa­śu­mbi­ka­rā­la­kā­la-
ve­ṇī­la­to­nna­mi­ta­pī­na­payo­dha­ra­śrīḥ|
dī­rghī­bha­va­tta­nu­ta­ro­da­ra­lu­pta­pā­rśva-
bhā­gā bi­bha­rti­va­la­naṃ va­pu­ṣaś cakāra||61||
yu­ga­la­kam_||
tā­sām apā­ṅga­pa­darvīvya­ti­ri­kta­nī­la-
tā­ra­tvi­ṣo lali­ta­vī­kṣi­ta­vi­bhra­me­ṣu|
āvṛ­tti­pī­ta­bha­ra­ni­rga­ta­ka­jja­lau­gha-
dhū­li­ccha­ṭā iva dṛśo da­dha­ti sma la­kṣmīm_||62||
prā­ptāḫ pra­do­ṣa­sa­ma­ye sphu­ra­di­ndra­nī­la-
kośābhi­rā­ma­śi­ti­tā­ra­ka­ma­ṇḍa­lā­bhiḥ|
di­gbhis sa­vi­bhra­ma­ma­pā­yi­pa­tā­va­dhū­ta-
mānāLndha­kā­ra­ma­ra­bi­nda­dṛ­śāṃ yu­vā­naḥ||63||
tā­sāṃ dṛ­śa­sta­ra­la­tā­ra­ka­ca­kra­vā­la-
pakṣma­ccha­ṭāṃ­śu­śa­ba­lī­kṛ­ta­ga­ṇḍu­bhā­gāḥ|
āci­kṣi­puḫ pri­ya­ma­nāṃ­si jha­ṣā­va­cūla|
lī­lā­va­śī­ka­ra­ṇa­vi­bhra­ma­va­rta­yas tāḥ||64||
pri­ya­ta­mam ava­lo­kyā­pāśra­yād utpa­ta­ntyās
sa­ra­bha­sa­ma­pa­ra­syāḫ pā­da­mū­le sa­lī­lam_|
nya­pa­tad atha ka­rā­grāda­ccha­ra­tnas sa­da­rśaś
śa­śa­dha­ra iva va­ktra­cchā­ya­yā ni­rji­ta­śrīḥ||65||

iti rājāna­ra­tna­ka­vi­ra­ci­te ha­ra­vi­ja­ye ma­hā­kā­vye pra­sā­dha­na­va­rṇa­no nāma tra­yo­viṃśas sa­rgaḥ ||