User Tools


Kāvyamālā 22, E Text Acharya

  • , ,
  • Known as: , (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K

tra­yo­viṃ­śaḥ sa­rgaḥ|

itya­mbu­dhau śa­śa­dha­ro­da­ya­la­bdha­to­ṣa-
mu­llā­si­vī­ci­bhu­ja­saṃ­bhṛ­ta­nṛ­tta­śo­bhe|
L
āsa­nna­va­lla­bha­ja­nā­ga­ma­naḥ pu­raṃ­dhri-
lo­kaḥ pra­sā­dha­na­vi­dhā­va­va­dhā­na­mā­dhāt||1||
pre­ṅkha­nna­kha­skha­li­ta­ca­ndra­ma­rī­ca­yo 'tha
la­kṣmīṃ pu­raṃ­dhri­ca­ra­ṇā bi­bha­rāṃ­ba­bhū­vuḥ|
pre­yaḥ­su bhā­vi(?) vi­na­te­ṣva­pa­rā­dha­va­tsu
mū­rtaṃ pra­sā­da­mi­va saṃ­bhṛ­ta­mu­dva­ha­ntaḥ||2||
āvi­ṣkṛ­tā­ti­śa­ya­ni­rbha­ra­rā­ga­saṃ­pa-
dā­sā­di­tā­ti­ni­bi­rī­sa­ni­ta­mba­bi­mbaḥ|
sthā­ne ba­bhā­ra su­ra­kā­ma­va­tī­ja­na­sya
ca­ṇḍā­ta­kaḥ pu­la­ka­ba­ndha­ma­no­ha­ra­tvam||3||
vi­nya­sta­yā­va­ka­ra­sā­ru­ṇa­sā­ndra­rā­ga-
bhā­sva­nna­khai­ka­ca­ra­ṇā­ṅgu­li­pa­ṅkti­rā­bhāt|
bhī­ro­ra­śo­ka­vi­ṭa­pi­pra­sa­va­pra­klṛ­pta-
śa­lyo­ru­ma­nma­tha­śi­lī­mu­kha­pa­ñca­ka­śrīḥ||4||
rā­mā­ja­ne­na ni­bi­ḍaṃ ka­la­dhau­ta­kā­ñcī
ba­ddhā śi­lā­ta­la­vi­śā­la­ni­ta­mba­bi­mbe|
udbhi­nna­ko­ma­la­ma­no­ra­ma­ro­ma­va­llī-
ra­tnā­la­vā­la­va­la­ya­sya vi­lā­sa­mā­pat||5||
ba­ddhā­stu nāma bha­va­tī va­ni­tā ni­ta­mba-
bi­mbe purā bha­va­ti te rata eva mo­kṣaḥ|
mā bhū­nmu­dhai­va mu­kha­rā vi­ru­tai­ri­tī­va
kā­ñcī­mu­vā­ca ca­ra­ṇā­bha­ra­ṇaṃ ra­ṇa­ntīm||6||
ma­dhye sthi­tā śi­thi­la­ba­ndha­na­bhā­ga­pā­da-
pa­dmā­gra­pā­ti­ka­la­dhau­ta­ka­rā­la­kā­ñcyāḥ|
L
śo­bhāṃ ba­bhā­ra ra­ci­tā­ñci­ta­he­ma­va­pra-
ca­krāṃ kṣa­ṇaṃ ku­su­ma­ke­tu­pu­rī­va kā­cit||7||
kā­ñcī­gu­ṇai­rvi­ra­ci­tā ja­gha­ne­ṣu la­kṣmī-
rla­bdhā sthi­tiḥ sta­na­ta­ṭe­ṣu ca ra­tna­hā­raiḥ|
no bhū­ṣi­tā va­ya­mi­tī­va ni­ta­mbi­nī­nāṃ
kā­rśyaṃ ni­ra­rga­la­ma­dhā­rya­ta ma­dhya­bhā­gaiḥ||8||
lā­va­ṇya­kā­nti­ja­la­śai­va­la­va­lla­rī­bhi-
ra­kṣu­ṇṇa­pu­ṣpa­śa­ra­kā­na­na­pa­dmi­nī­bhiḥ|
śo­bhāṃ pu­raṃ­dhi­ja­na­tā bi­bha­rāṃ­ca­kā­ra
hā­rā­śma­ga­rbha­ka­śi­khā­ki­ra­ṇa­ccha­ṭā­bhiḥ||9||
tā­rā­va­lī­dyu­ti­ra­na­mra­ku­ca­dva­yā­nta-
rā­la­mbi­nī bhṛ­śa­ma­śo­bha­ta hā­ra­ya­ṣṭiḥ|
abhyu­nmi­ṣa­nna­va­ku­śe­śa­ya­ko­śa­yu­gma-
bhi­nnā­na­nā bi­sa­la­te­va vi­lā­sa­va­tyāḥ||10||
hā­ra­sya ma­dhya­ga­ta indu­ma­ṇi­rmṛ­gā­ṅka-
pā­dā­va­ma­rśa­ga­li­taiḥ su­dṛ­śo ja­lau­ghaiḥ|
mū­kī­ca­kā­ra ra­śa­nā­gu­ṇa­mā­rdra­ta­ntuṃ
ma­dhya­stha­tā­ma­pi da­dha­tta­ra­lo na bhū­tyai||11||
ceto 'ha­ra­tku­ca­yu­gaṃ ma­ṇi­hā­ra­ya­ṣṭi-
ma­dhya­sphu­ra­nma­ra­ka­tāṃ­śu­vi­la­ṅghi­tā­gram|
lī­lā­gṛ­hī­ta­na­va­śe­va­la­va­lla­rī­ka-
ca­ñcva­gra­ko­ka­yu­ga­vi­bhra­ma­ma­ñci­to­rvāḥ||12||
kṛ­cchre­ṇa ya­nni­bi­ḍa­saṃ­va­li­tā­ṅgu­lī­ka-
ha­stā­mbu­je­ta­ra­ka­re­ri­ta­ma­pya­na­hyat|
L
pre­ya­sya­nī­yu­ṣi śucā ga­la­ti sma ta­tra
śū­nye kṣa­ṇe­na ba­la­yaṃ ta­da­rā­la­ke­śyāḥ||13||
pra­tye­ka­me­va vi­ni­ve­śi­ta­dṛ­śya­pu­ṅkha-
bhā­gā­bhi­rā­ma­na­kha­ko­ṭi­śi­lī­mu­khā­bhiḥ|
tū­ṇī­ra­ya­ṣṭi­bhi­ri­vā­bhi­ba­bhe sma­ra­sya
lī­lā­pra­sā­ri­ta­pu­raṃ­dhri­ka­rā­ṅgu­lī­bhiḥ||14||
prā­pta­sya sā­mi­kṛ­ta­ma­ṇḍa­na­de­ha­ya­ṣṭi-
ra­rcā­la­tā­ki­sa­la­ye la­la­nā sa­lī­lam|
rā­gaṃ ni­jo­ṣṭha­ru­ca­ke vi­ni­ve­śa­ya­ntī
kā­ci­dvya­dha­tta hṛ­da­ye hṛ­da­ye­śva­ra­sya||15||
ślā­ghyā­tma­nā da­śa­na­ko­ṭi­kṛ­ta­kṣa­ten
sa.prā­pya cu­mba­na­su­khā­nu­bha­vaṃ ta­dā­nīm|
rā­gaḥ ku­śe­śa­ya­dṛ­śā­ma­dha­re­ṣu nāga-
va­lī­da­le­na ya­da­bhā­ri ki­ma­dbhu­taṃ tat||16||
tā­mbū­la­rā­ga­ru­ci­rā­dha­ra­ma­dhya­bhā­ga-
re­khā ja­hā­ra hṛ­da­yaṃ ha­ri­ṇe­kṣa­ṇā­yāḥ|
utkṛ­ṣṭa­cā­pa­jha­ṣa­ke­tu­kṛ­pā­ṇa­ya­ṣṭi-
dhā­ra­ni­pā­ta­kṛ­ta­sa­kṣa­ta­ja­vra­ṇa­śrīḥ||17||
bhā­ti sma kā­ca­na ti­ra­skṛ­ta­bi­mba­kā­nti-
da­nta­ccha­do­nmi­ṣi­ta­dī­dhi­ti­ma­ṇḍa­la­śrīḥ|
antaḥ­pra­vi­ṣṭa­bha­ra­saṃ­bhṛ­ta­pu­ṣpa­bā­ṇa-
nā­rā­ca­ga­rbha­ma­ka­ra­nda­mi­vo­dgi­ra­ntī||18||
L
lā­va­ṇya­kā­nti­ra­ma­lā ma­li­nā­tra mā bhū-
dbhī­tyā sa­khī­ti vi­li­le­kha na pa­ttra­le­khām|
akle­śa­ya­tpu­na­ra­mūṃ pra­ti­mā­ga­te­ndu-
bi­mba­pra­bhā­dhi­ka­ta­raṃ ta­ru­ṇī­ka­po­le||19||
ga­ṇḍa­stha­laṃ la­ku­ca­ku­ṅma­la­pā­ṇḍu­śo­bhā-
ma­bhyu­cchva­sa­tti­la­ka­pa­ttra­la­tā­bhi­rā­mam|
chā­yā­ni­ṣa­ṇṇa­ha­ri­ṇā­ṅka­ma­dha­tta pu­ṣpa-
ko­da­ṇḍa­kā­na­na­mi­vo­nna­ta­ma­ṅga­nā­yāḥ||20||
sā­va­rṇya­ni­hnu­ta­vi­pā­ṇḍu­ra­ma­ṇḍa­la­sya
ga­ṇḍa­stha­lī­bhu­vi tu­ṣā­ra­ru­co 'pa­ra­syāḥ|
spa­ṣṭā­bhi­la­kṣya­va­pu­ṣā mṛ­ga­nā­bhi­pa­ttra-
pa­trā­va­lī­ru­ci­ra­ta­nya­ta la­kṣma­ṇai­va||21||
bi­bhra­tya­rā­ja­da­si­tā­gu­ru­pa­ṅka­di­gdha-
pa­trrā­va­lī­vi­ra­ca­nā­śa­ba­laṃ ka­po­lam|
ālo­ka­ku­ṇḍa­la­śi­khā­ru­ṇa­ra­tna­dī­pa-
ni­ṣṭhyū­ta­ka­jja­la­vi­li­pta­mi­vā­ñci­ta­bhrūḥ||22||
bhā­ti sma pa­ryu­ṣi­ta­ke­sa­ra­pu­ṣpa­pā­ṇḍu-
ga­ṇḍa­stha­lī­vi­ra­ci­tā­gu­ru­pa­ttra­le­khā|
vā­ma­bhru­vo ra­ja­ta­bhi­tti­vi­la­gna­kā­la-
va­llī­vi­lā­sa­ma­sa­mā­na­gu­ṇaṃ va­ha­ntī||23||
ti­rya­kkṛ­tā­na­na­hi­māṃ­śu­ka­rā­la­ha­sta-
śā­khā­na­khāṃ­śu­bha­ra­sā­ndra­ta­ra­pra­kā­śam|
L
su­bhrū­ra­rā­ja­ta vi­la­mbi­ni ka­rṇa­pā­śe
mā­ṇi­kya­ku­ṇḍa­la­mu­daṃ­śu ni­ve­śa­ya­ntī||24||
lā­va­ṇya­kā­nti­vi­sa­rā­mṛ­ta­vā­ñcha­ye­va
bi­bhra­tsu­dhā­ni­ka­ra­ni­rbha­ra­tā­ma­pī­nduḥ|
chā­yā­cha­le­na ni­pa­pā­ta va­dhū­ka­po­le
saṃ­to­ṣa­vā­nbha­va­ti ko gu­ṇa­vā­ngu­ṇe­ṣu||25||
saṃ­śi­kṣi­tāṃ la­li­ta­vi­bhra­ma­ce­ṣṭi­tā­ni
pā­ri­pla­va­kṣa­ṇa­ga­tā­ni mṛgo 'ṅga­nā­yāḥ|
ityā­da­rā­di­va śaśī pra­ti­mā­cha­le­na
sva­cche ka­po­la­pha­la­ke va­sa­tiṃ ca­kā­ra||26||
lā­va­ṇya­kā­nti­sa­li­la­sru­ti­dhau­ta­la­kṣma-
le­khaḥ ka­po­la­pha­la­ke pra­ti­mā­ni­ṣa­ṇṇaḥ|
akṣu­ṇṇa­me­va vi­ba­bhau ha­ri­ṇe­na mu­kta-
ma­dhya­sta­noḥ śra­va­ṇa­pā­śa­bha­yā­di­ve­nduḥ||27||
śyā­mī­kṛ­te ni­pa­ta­tā na­va­lo­dhra­re­ṇu-
bha­smo­tka­re­ṇa pa­ri­mā­rja­na­vā­ñcha­yā­rāt|
kaṃ­da­rpa­da­rpa­ṇa ive­ndu­ka­rāḥ pu­raṃ­dhri-
ga­ṇḍa­stha­le ka­ma­la­kā­nti­mu­ṣo ni­pe­tuḥ||28||
ālo­kya­to­nna­ta­pa­yo­dha­ra­pṛ­ṣṭha­bhā­ga-
bi­mbā­ga­ta­śra­va­ṇa­kā­ñca­na­ku­ṇḍa­lai­kā|
sa­jjī­kṛ­ta­pra­ka­ṭa­ca­kra­ca­tu­ṣṭa­yā­ṅka-
saṃ­cā­ri­pu­ṣpa­śa­ra­ka­mba­li­vā­hya­ka­śrīḥ||29||
L
ekāṃ pi­na­ddha­ni­ru­pa­pla­va­ca­ndra­bi­mba-
vi­stā­rśā­li­śu­ci­dī­dhi­ti­śa­ṅkha­pa­ttrām|
bi­bhra­tya­rā­ja­da­pa­rā ta­ru­ṇī vi­ṭa­ṅka-
tā­ṭa­ṅka­ma­ṅki­ta­ta­lāṃ śra­va­ṇā­gra­pā­līm||30||
sthū­le­ndra­nī­la­da­ra­da­ntu­ra­ma­dhya­bhā­ga-
mu­ktā­pha­la­gra­thi­ta­vi­bhra­ma­ka­rṇa­pū­rā|
śo­bhāṃ ba­bhā­ra ra­ma­ṇī ni­bhṛ­ta­dvi­re­pha-
ka­lmā­ṣi­ta­sta­ba­ka­ko­ma­la­ka­lpa­va­llyāḥ||31||
kā­nti­pra­ka­rṣa­ma­na­pe­kṣya pa­rā­tma­ta­ttvaṃ
ha­rtuṃ pra­ga­lbha­ta idaṃ ja­la­saṃ­ga­me­ṣu|
itthaṃ rū­ṣe­va ru­ru­dhe ni­ja­saṃ­ni­ve­śa-
bhū­mi­rdṛ­śā­ya­ta­dṛ­śaḥ śra­va­ṇo­tpa­la­sya||32||
pā­ri­pla­va­sphu­ri­ta­tā­ra­ka­ca­kra­vā­la-
nī­lo­tpa­la­sphu­ṭa­ta­ra­tvi­ṣi dī­rghi­kā­yām|
vi­spa­ṣṭa­ma­ñja­na­ra­ja­ścha­ṭa­yā dvi­re­pha-
pa­ṅktye­va pa­kṣma­la­dṛ­śo dṛśi saṃ­ni­pe­te||33||
bhrū­le­kha­yā ku­ṭi­la­pa­kṣma­dṛ­śaḥ śa­lā­kā-
nya­stā­ñja­nā­dhi­ka­vi­lī­na­ru­cā vya­ro­ci|
ka­rṇā­śri­to­tpa­la­ga­la­nma­ka­ra­nda­pā­na-
lo­bhā­di­vo­pa­ga­ta­yā ma­dhu­pā­yi­pa­ṅktyā||34||
ca­kre la­lā­ṭa­bhu­va­mi­ndu­mu­khī­ja­na­sya
ka­stū­ri­kā­ti­la­ka­bi­ndu­ra­ma­nda­śo­bhām|
L
saṃ­cā­ri­pu­ṣpa­śa­ra­ku­ñja­ra­pā­da­ca­kra-
mu­drā­ni­ve­śa iva ka­rda­ma­dhū­sa­ra­śrīḥ||35||
do­lā­ya­mā­na­ca­ṭu­lā­ti­la­kaṃ la­lā­ṭa-
pa­ṭṭaṃ la­lā­ma­la­li­ta­śri­yam udva­ha­ntī|
ekī­bha­va­tsu­ra­śa­rā­sa­na­śī­ta­ra­śmi-
kha­ṇḍā­ṅki­tā­ma­nu­ca­kā­ra di­vaṃ na­ta­bhrūḥ||36||
nai­śā­ndha­kā­ra­ni­ka­re­ṇa sa­hā­vi­ru­ddha-
me­ka­tra sā­dhu yadi saṃ­ni­vi­śe­ta te­jaḥ|
ba­ddhā­spa­dā mṛ­ga­dṛ­śaḥ śa­śi­le­kha­yā ta-
dā­sā­da­ye­tsa­dṛ­śa­tāṃ ka­ca­ha­sta­bhū­miḥ||37||
uddhū­ta­dhū­li­ma­ka­ra­nda­ka­ṇā­rdra­mu­kta-
ni­dra­sphu­ra­dva­la­na­pu­ñji­ta­cā­ru­pu­ṣpāḥ|
utsṛ­ṣṭa­dai­rghya­gha­ṭa­nāḥ ka­ba­rī­ṣu gā­ḍha-
ba­ndhāḥ pu­raṃ­dhri­bhi­ra­va­tsa­ta cāru śe­ṣāḥ||38||
ga­ntuṃ pri­yā­nti­ka­ma­tho ra­bha­se­na keśa-
saṃ­skā­ra­dhū­ma­ni­ka­raṃ ka­ra­bho­rva­stāḥ|
śī­tāṃ­śu­dī­dhi­ti­śi­khā­da­li­taṃ vi­re­ju-
ru­tpā­da­ya­ntya iva śā­rva­ra­ma­ndha­kā­ram||39||
lā­va­ṇya­kā­nti­ka­lu­ṣī­ka­ra­ṇā­ya tāsā-
mā­lī­bha­je­na ra­ci­taḥ pa­ra­ma­ṅga­rā­gaḥ||
L
sthai­ryaṃ ja­gā­ma da­yi­tā­ga­ma­bhā­va­no­ttha-
dha­rmā­ci­te­ṣu na ci­rā­da­pi vi­gra­he­ṣu||40||
la­kṣyī­kṛ­taṃ smṛ­ti­bhu­vā bi­bha­rāṃ­ca­kā­ra
śo­bhāṃ va­puḥ sa­ra­sa­ku­ṅku­ma­ka­rda­mā­ṅkam|
ni­rmu­kta­pu­ṣpa­śa­ra­ke­sa­ra­sā­ndra­dhū­li-
saṃ­pā­ta­pi­ṅgi­ta­mi­vā­dhi­ka­ma­ṅga­nā­yāḥ||41||
vi­nya­sya bhū­pa­ṇa­śa­tā­ni mu­dhai­va deha-
kā­ntiḥ ku­śe­śa­ya­dṛ­śā ka­lu­ṣī­kṛ­te­yam|
cā­ru­bhru­vaḥ pra­ti­mi­to 'ccha­ka­po­la­bhi­tti-
bhā­ge ga­bha­sti­bhi­ra­tī­va ja­hā­sa ca­ndraḥ||42||
vya­ktā­ṅga­rā­ga­gha­na­sau­ra­bha­ba­ddha­vā­ñcha-
vyā­va­rta­nā­ku­la­śi­lī­mu­kha­ca­kra­vā­lā|
du­rvā­ra­mā­ra­śa­ra­pā­ta­bha­ye­na loha-
va­rmā­nta­rā­la­gha­ṭi­te­va ra­rā­ja kā­cit||43||
ja­hru­rma­nāṃ­si sa­ra­lo­nna­ta­cā­ru­nā­sā
vaṃ­śāḥ pa­yo­dha­ra­mṛ­da­ṅga­bhṛ­ta­sta­ru­ṇyaḥ|
do­lā­ya­mā­na­ma­ṇi­ku­ṇḍa­la­kāṃ­sya­tā­lāḥ
saṃ­gī­ta­bhū­ma­ya iva sma­ra­lā­sa­ka­sya||44||
śṛ­ṅgā­ri­ṇī dhṛ­ta­ma­do­jjva­la­kā­la­dhau­ta-
ka­kṣyā ka­lā­pa­ka­ra­pu­ṣka­ra­cā­ru­śo­bhā|
bhā­ti sma kā­ma­ka­ri­ṇī­va pi­na­ddha­hā­ra-
na­kṣa­tra­mā­la­ku­ca­ku­mbha­ta­ṭā va­ro­rūḥ||45||
āhlā­da­he­tu­ni­ra­va­dya­śa­rī­ra­ya­ṣṭi-
lā­va­ṇya­kā­nti­ka­lu­ṣī­ka­ra­ṇe­na tā­sām|
L
āsī­tku­śe­śa­ya­dṛ­śā­ma­ya­thā­rtha­tai­va
pa­rya­sta­bhā­sva­ra­ru­cā­ma­pi bhū­ṣa­ṇā­nām||46||
pre­yo­gṛ­hā­ga­ma­na­bhā­va­na­yā­nya­ce­tāḥ
sva­cche dhṛ­te sa­va­ya­sā gṛ­ha­ca­ndra­bi­mbe|
bhū­ṣā­vi­śe­ṣa­ra­ca­nā­sa­da­sa­dvi­ve­ka-
śū­nyai­va kā­ci­da­va­lo­ka­ya­ti sma va­ktram||47||
ci­tra­pra­sā­dha­na­pa­ri­gra­ha­śo­bhi­va­ktra-
mā­lo­kya da­rpa­ṇa­ta­le mu­hu­ru­cchva­sa­ntyāḥ|
ma­tvā­bhi­saṃ­dhi­ma­bhi­va­lla­bha­dhā­ma ba­ddha-
rāgā ya­yā­va­nu­di­tā­pi vi­da­gdha­dū­tī||48||
eṣā ga­tai­va ni­bi­rī­sa­ni­ta­mba­bi­mba-
bhā­re­ṇa pa­kṣma­la­dṛ­śaḥ kri­ya­te tu vi­ghnaḥ|
yā­ntyā itī­va da­yi­tā­nta­ka­me­ṇa­dṛ­ṣṭe-
ra­gre ja­gā­ma ga­di­tuṃ la­ghu ci­tta­vṛ­ttiḥ||49||
śro­trā­bhi­rā­ma­mu­pa­ka­lpya ra­sā­rdra­vṛ­tte-
ra­bhye­yu­ṣo da­yi­ta­vā­ri­dha­ra­sya śa­bdam|
ra­myā­bhya­pa­dya­ta vi­dū­ra­bhu­ve­va nā­ryā
pa­ryu­cchva­sa­tpu­la­ka­ra­tna­śa­lā­ka­ya śrīḥ||50||
pre­yāṃ­sa­mī­kṣi­tu­ma­the­kṣa­ṇa­tā­ra­ka­sya
dū­rā­da­pā­ṅga­pa­da­vī­ma­bhi­dhā­va­to 'syāḥ|
āna­nda­bā­ṣpa­ja­la­bi­ndu­ni­bhe­na sā­ndrāḥ
sve­dā­mbu­śī­ka­ra­ka­ṇā iva saṃ­ni­pe­tuḥ||51||
kā­ci­dvi­ka­lpa­ra­ci­tā­kṛ­ti­ci­tta­nā­tha-
gā­ḍho­pa­gū­ha­na­ra­sa­sru­ta­dha­rma­le­śaiḥ|
L
lā­va­ṇya­kā­nti­ja­la­ma­jja­nla­gna­bi­ndu-
vṛ­ndā­mi­vā­bhṛ­ta ta­nuṃ sphu­ṭa­ro­ma­ha­rṣām||52||
bhī­tā va­dhū­ra­bhi­mu­khaṃ na śa­śā­ka bha­rtu-
ru­dvī­kṣi­tuṃ ya­da­ci­ro­ḍha­ta­yā ka­thaṃ­cit|
pṛ­ṣṭhā­ga­ta­sya va­da­naṃ śva­si­tā­ha­te 'tha
pa­śya­ntya­dū­ya­ta ta­da­sphu­ṭa­mā­tma­da­rśe||53||
kā­ci­dvi­dhū­sa­ri­ta­kā­nti­ma­dha­tta da­tta-
duḥ­khā­si­kā­dha­ra­ma­ṇiṃ ci­ra­ya­tya­bhī­ṣṭe|
niḥ­śvā­sa­mā­ru­ta­pa­ra­mpa­ra­yā­nu­ba­ndhi-
ro­ṣa­ndha­kā­ra­ka­lu­ṣī­kṛ­ta­yev bhi­nnam||54||
prā­ptaḥ sa­bhī­ti­ra­si­tā­gu­ru­pa­ṅka­pa­ttra-
bha­ṅga­ma­vai­kṣa­ta pu­raṃ­dhri­ja­na­sy kā­ntaḥ|
anta­rvya­lī­ka­ca­ki­taḥ sphu­ra­ṇā­nu­ba­ndhi-
mā­nā­gni­dhū­ma­ka­lu­ṣā­mi­va ga­ṇḍa­le­khām||55||
kṣī(hrī)ṇo 'pi mu­gdha­va­da­ne 'nu­śa­yā­pti­he­to-
rvā­cya­stva­yā na kha­lu vi­pri­ya­me­ṣa kiṃ­cit|
spa­ṣṭā­ga­si pri­ya­ta­me su­dṛ­śo na bā­ṣpa-
sta­mbho vi­rū­kṣa­ma­bhi­dhā­tu­ma­dā­di­tī­va||56||
kā­nte pra­ṇe­mu­ṣi kṛ­tā­ga­sī ta­dva­taṃ­sa-
pu­ṣpā­dhi­vā­sa­su­ra­bhau vi­ba­bhau ta­ru­ṇyāḥ|
bhrā­mya­nma­dhu­vra­ta­ga­ṇa­śca­ra­ṇā­ra­vi­nda-
pā­rśve mu­hū­rta­ma­si­to­pa­la­nū­pu­ra­śrīḥ||57||
L
saṃ­sa­kta­ka­jja­la­ka­re­ṇa vi­lo­ca­nā­mbu-
pū­ra­pla­vaṃ pra­sa­bha­mu­nmṛ­ja­tā sa­rā­gam|
ha­stī­kṛ­taḥ kṛ­śa­ta­no­ra­bha­va­tpri­ye­ṇa
mā­nā­ndha­kā­ra iva ra­tyu­pa­bho­ga­vi­ghnaḥ||58||
kṛ­ṣṇā­ya­tā­na­mi­ta­pā­rśva­ni­ta­mba­cu­mbi-
ve­ṇī­la­tā­na­na­ga­ta­tri­pa­tā­ka­pā­ṇiḥ|
sā­cī­kṛ­ta­bhru vi­ni­mī­li­ta­lo­ca­nā­tha
kā­ci­tpu­raḥ sma­ra­ra­sā­tka­mi­tu­rja­jṛ­mbhe||59||
anyā pu­naḥ sa­ra­bha­so­rdhva­vi­vi­kta­bhā­sva-
du­ttā­na­ka­rka­ṭa­ka­ra­sthi­ti­bā­hu­ya­ṣṭiḥ|
utkṣi­pta­mū­la­ku­ṭi­lī­kṛ­ta­ku­ñci­ta­bhrū-
le­khā­ta­ra­ṅgi­ta­ka­rā­la­la­lā­ṭa­pa­ṭṭā||60||
pre­ṅkha­nni­ta­mba­ta­ṭa­cu­mbi­ka­rā­la­kā­la-
ve­ṇī­la­to­nna­mi­ta­pī­na­pa­yo­dha­ra­śrīḥ|
dī­rghī­bha­va­tta­nu­ta­ro­da­ra­lu­pta­pā­rśva-
bhā­gā vi­va­rta­va­la­naṃ va­pu­ṣa­śca­kā­ra||61||
(yu­ga­la­kam)
tā­sā­ma­pā­ṅga­pa­da­vī­vya­ti­ri­kta­nī­la-
tā­ra­tvi.o la­li­ta­vī­kṣi­tvi­bhra­me­ṣu|
āvṛ­tti­pī­ta­bha­ra­ni­rga­ta­ka­jja­lau­gha-
dhū­li­ccha­ṭā iva dṛśo da­dha­ti sma la­kṣmīm||62||
L
prā­ptāḥ pra­do­ṣa­sa­ma­ye sphu­ra­di­ndra­nī­la-
ko­ṣā­bhi­rā­ma­śi­ti­tā­ra­ka­ma­ṇḍa­lā­bhiḥ|
dṛ­gbhiḥ sa­vi­bhra­ma­ma­pā­yi­ṣa­tā­va­dhū­ta-
mā­nā­ndha­kā­ra­ma­ra­vi­nda­dṛ­śāṃ yu­vā­naḥ||63||
tā­sāṃ dṛ­śa­sta­ra­la­tā­ra­ka­ca­kra­vā­la-
pa­kṣma­ccha­ṭāṃ­śu­śa­ba­lī­kṛ­ta­ga­ṇḍa­bhā­gāḥ|
āci­kṣi­puḥ pri­ya­ma­nāṃ­si jha­ṣā­va­cū­la-
lī­lā­va­śī­ka­ra­ṇa­vi­bhra­ma­va­rta­ya­stāḥ||64||
pri­ya­ta­ma­ma­va­lo­kyā­pā­śra­yā­du­tpa­ta­ntyāḥ
sa­ra­bha­sa­ma­pa­ra­syāḥ pā­da­mū­le sa­lī­lam|
nya­pa­ta­da­tha ka­rā­grā­da­ccha­ra­tnā­tma­da­rśaḥ
śa­śa­dha­ra iva va­ktra­cchā­ya­yā ni­rji­ta­śrīḥ||65||

iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye pra­sā­dha­na­va­rṇa­no nāma tra­yo­viṃ­śaḥ sa­rgaḥ|