User Tools


Stein 189

  • , ,
  • Known as: , (NCC).
  • Siglum: ŚA(A)

Stein 189

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • ŚA(A)
|| rāgo nurāgo pi caṇḍātakaṃ calanakam arogakam ityarthāntaram_ pulakas sito bindunicayo romāś cāś ca
purā bhavati bhaviṣyati atha|
saṃvalitās saṃkocitāḥ aṅgulayo yasya tādṛk karakamalā kuṭikeśī keśenāpi yad abandhāt tad valayam asyāḫ priyavirahaduẖkhād ayatnena patitaṃ
puṃkhabhāgavatpuṃkhabhāgena cābhirāmo nakhakoṭir eva śilīmukhaḥ śaras sa niveśito yāsāṃ tābhir aṅgulībhir dhate samantād bhātam_
arcā pratimā ākṛtir iti yāvat_ rāgo vyasanam api rucako maṇiviśeṣaḥ |
amuṃ lāvaṇyakāntiṃ pratibimbitendurucir akleśayanmalinīcakāra |
tilakaḥ taruviśeṣo pi pattralatā pattrayuktam api chāyayā pratibimbena niṣaṇṇo hariṇāṅgaḥ śaśī yasmin_ chāyā cātapapratipakṣas tatropaviṣṭā hariṇā yeṣāṃ tādṛśā aṅkās samīpadeśāya yasya
paryuṣitaṃ pariṇatam_ kesaraṃ bahulam_
tiryat_ sāci rata ānanendur yatra tathā kṛtvā niveśayantī hastaśākhā aṅgulyaḥ
tanor aṅganāyāś śravaṇasya pāśaḫ pālī pāś caśaś ca mṛgabandhanī rajjuḥ tayor abhedavivakṣayātrotprekṣā
kambalibāhyakaṃ gantrīti prasiddhaṃ śakaṭikā kambalibhir dāntair bāhyata iti kṛtvā cakkracatuṣṭayāṅkitasya tasyaiva śrīr yasyāḥ kuṇḍalayoẖ kacadvaye pratibimbitatvāt_
nirupaplavaṃ rāhunirmuktam_ viśiṣṭa yasya tena tāḍaṅko na tāḍyā maṅkitaṃ maṇḍitam_ maki maṇḍane |
parasyātmanaś ca ¯¯ṣam avimṛṣyedam utpalaṃ mama kāntiprakarṣam apahartum utsahata iti roṣād iva dadṛśā karṇāntaprasṛtatvāt karṇotpalasya svasthānabhūr uparuddhā jalaṃ toyo ¯¯lāś ca ...rkhāḥ
tārakāẖ kanīnikā pratibimbitā ca jyotīṃ ṣi¯¯ritaṃ yasyām_ nīlotpalānām iya taiś ca sphuṭatarā kāntir yasyā dīrghikā vistīrṇā puṣkariṇī dṛśīti jātāv ekavacanam_
svavarṇaśṛṃkhalābaddho nānāLratnavibhūṣitaḥ | lalāṭalambyalaṅkāraś caṭulas tilakas smṛtaḥ | tasya pena sāmyam_ lalāmnā na dhāmnā lalitā śrīr yasya puruṣāvajaśṛṅgeṣu havirbhūṣaṇalakṣmasu | dhāmaśreṣṭhāvanīdhreṣu lalāmaṃ navasu smṛtam_ iti dhāmany api lalāmaśabdaḥ
naiśaṃ rātribhavam_ niśāpradoṣābhyāṃ cety aṇ_ śaśilekhā sīmantadeśe muktāmayā vibhūṣāviśeṣāḥ
śeṣā mālāś cāru kṛtvā strībhir avatsata paridadhire
tāḥ purandhrayo dhūmanikaraṃ niśātama ivotpādayantyo virejuḥ śarvaryā vikāraś śārvaram iti vikāro trāṇ vidheyaḥ |
bhavādau tu kālāṭ ṭhañi | ta ṭhañ prasajyeta
gabhastayaẖ karāḥ
śṛṅgāro ratisthāyiko rasaḥ sindūrādi raṃjanaṃ ca madaḥ kṣīvatā dānaṃ ca | kakṣyā kāṃcī madhyabandhaś ca karāv eva puṣkare padme | karasya ca puṣkaraṃ prāgram_
savayās sakhī gṛhe candrabimbam ādarśaḥ
ucchvasantyā iti viśeṣaṇadvāreṇa hetuḥ | ucchvāso na priyeṇa sandhānām anubudhya tadgṛham anuktāpi jagāmetyarthaḥ
laghu tvaritam_
raso rāgas toyaṃ ca | ārdrā snigdhā knūtā ca
tad vadanam asphuṭaṃ darśaṇe vīkṣamāṇā adūyata kasmād abhimukhaṃ na dṛṣṭam iti | paścād apatapyata |
kṣīṇo parādhas tasmin saty api | tvayaiṣa dayito vipriyaṃ na bhāṣaṇīyo nyathā|vaśyam anuśayaṃ prāpsyasīti kasyā api virūkṣam abhidhātuṃ bāṣpapūra iva nādāt
sāgasi priyatame sati
hastīkṛtaḥ svīkṛta
ānanagato mukhe jṛmbhāvakāśād uttānapatitas tripatākākhyaḥ karo yasyāḥ yasya lakṣaṇam_ prasāritāḥ samāḥ sarvā yasyāṅgulyo bhavanti | hi kuṃcitaś ca tathāṅguṣṭhaḥ sa patāka iti smṛtaḥ ity upakramya patāke tu yadā vakrāgamikā tv aṅgulir bhavet_ tripatākas sa vijñeya iti | sācīkṛte tryaśrite jajṛmbhe gātravirāmaṃ cakāra |
karkaṭākṣas saṃyuktaẖ karaḥ | aṃgulyo yasya hastasya hy an¯¯nirgatāḥ | sa karkaṭa iti jñeyo jṛmbhādau ca prayujyate
vyatiriktābhyadhikā tārādyutir yāsām_ āvṛttiḫ paunaḫpuṇyam_
keśaś caṣakam_
jhaṣāvacūlaẖ kā¯¯ tatkṛtasya vaśīkaraṇasya vartayo mārgāḥ
apāśrayaḫ paryaṅkaḥ ||
|| iti haravijaye trayoviṃśas sargaḥ ||