User Tools


Stein 187

  • , ,
  • Known as: , (NCC).
  • Siglum: Śc

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Śc

 ||śrī ga­ṇe­śā­ya na­maḥ||

iti sthi­rā­rārtivi­ro­dha­ni­śca­yām udī­rya vā­caṃ vi­ra­te ga­ṇā­dhi­pe|
smi­ta­ccha­ṭā­bṛ­bita­hā­ra­dī­dhi­tis tato ṭṭa­hā­so vya­va­la­dvi­va­kṣa­yā||1||
arā­ti­ma­tta­dvi­pa­ku­mbha­ma­ṇḍalī­vi­pā­ṭa­no­tthā­ma­la­mau­kti­kā­va­liḥ|
kṛ­pā­ṇa­la­gnā vi­da­dhā­ra ya­sya sā| ta­da­ccha­dhanvā­ja­la­bu­dbu­da­śri­yam_||2||
vi­te­ni­vāṃ­so py avi­la­ṅghya­rū­pa­tām ane­ka­sa­ṅkhyā da­dha­to na­pā­ya­tām_|
ha­re­ṇa ka­lpā iva yena kā­la­tām upe­yurānā­yi­ṣa­ta dvi­ṣaḥ kṣa­yam_||3||
da­dha­ty abhī­kṣṇaṃ dha­va­lā­ni bhū­ya­sīṃ di­ga­nta­ra­vyā­pi­ni­ra­rga­lāṃ śri­yam_|
raṇeṣu ni­rji­tya ba­lā­ni vi­dvi­ṣāṃ ya­śāṃ­si yena pra­tha­yāṃ ba­bhū­vi­re||4||
da­dhat sa­dā­śo­ṇita­pā­na­śau­ṇḍa­tāṃ kṛ­tā­bhi­yo­go ba­hu­la­kṣa­pā­ṭa­ne|
ba­bhū­va ya­syā­ta­nu­da­nta­ma­ṇḍa­laḥ kṣa­yāya kau­kṣe­ya­ka­rā­kṣa­so dvi­ṣām_||5||
su­ba­ndhu­rā­mo­da­ma­no­ra­māṃ śri­yaṃ sphu­ra­ccha­rā­rau yu­dhi yo­dhi­kāṃ da­dhat_|
ni­rā­sa sai­nyaṃ ta­ra­sā su­ra­dvi­ṣām iṣī­ka­tū­laṃ śa­ra­dī­va mārutaḥ||6||
ya­śas su­vṛ­tta­sthi­ti yena ni­rma­laṃ sa­mu­dva­had da­rpa­ṇa­ma­ṇḍa­la­śri­yam_
puraLn dhri­ni­śśvā­sa­sa­mī­ra­ṇā­ha­taṃ ma­lī­ma­sa­cchā­ya­ma­kā­ri vi­dvi­ṣām_||7||
ra­ṇā­ji­rakṣmā­ka­la­śīkṛgataṃ ja­vā­tkra­mo­jjhi­tas sa­nna­sa­hā­ya eva yaḥ|
arā­ti­lo­kaṃ ma­thi­taṃ sa­ha­sra­dhā ca­kā­ra da­ṇḍā­ha­tam apy ago­ra­sam_||8||
śri­yaṃ da­dhā­naṃ ca­tu­ra­śra­tā­śra­yām anī­ka­pa­ttya­śvi­ra­tha­dvi­pā­ku­lam_|
vi­pa­kṣa­mā­vi­ṣkṛ­ta­sa­ndhi­vi­gra­haṃ ta­thā­pi na­ṣṭāpa­dam eva yo vya­dhāt_||9||
vi­kā­sa­yan kī­rti­ku­mu­dva­tīṃ kṣa­ṇād vi­lo­ca­nā­na­nda­karaḥ ka­lā­spa­dam_|
sa­rū­pa­bhā­ve py apa­rā­ja­ya­kṣma­tāṃ da­dhan mṛ­gā­ṅkaṃ vi­śi­na­ṣṭi yo gu­ṇaiḥ||10||
ane­ka­pa­kṣmā­hi­ta­sa­ṅga­rā­ji­taṃ śri­yaṃ da­dhā­naṃ vi­ka­ṭāṃ­sa­mu­jjva­lām_|
ba­bhā­ra sa­drā­gi­ma­cā­ru­tā­ra­kaṃ pra­ke­ṣṭa­yor yaś ca dṛ­śor iva dva­yam_||11||
upe­yu­ṣonmū­la­na­da­kṣa­tāṃ kṣa­ṇāt kṣa­yā­ni­le­ne­va vi­pa­kṣa­tāṃ gatā|
kṣa­mā­bhṛ­tāṃ yena ta­tiḥ pra­sarpa­tā pra­ka­mpi­tā­sa­nna­va­dhā­tu­rā­ji­tā||12||
ka­re­ṇa ca­kraṃ da­dhad ujjva­le­na yaḥ pura­nda­ra­syā­py abhi­mā­nam ākṣi­pat_|
ra­ṇā­ji­raṃ sva­rgam ivā­ta­no­dba­lād apā­ri­jā­taṃ pu­ru­ṣo­tta­mo ya­thā||13||

ku­la­kam_||

apa­kra­mā­ra­mbha­vi­jṛ­mbhi­tā­dhi­ka­pra­kopa­ni­ṣthū­ta­śi­raḥ­śla­thā­spa­dam_|
ya­thā­pra­de­śaṃ vi­ni­ve­śa­ne­ccha­yā ka­re­ṇa māṇikya­ki­rī­ṭam utkṣi­pan_||14||
ura­sstha­lī­vi­sphu­rad aśma­ga­rbha­sphu­rat pra­bhā­ma­ṇḍa­lahā­ri­vi­gra­haḥ|
da­dhat tri­mā­rgā­sa­li­lā­va­gā­ha­nā­pra­sa­kta­śe­vā­la­su­rā­dvi­paśri­yam_||15||
sphu­raj ja­ya­śrī­ma­ṇi­sā­la­bha­ñji­kā­vi­śa­ṅka­ṭa­sta­mbha­bhu­jas sa­vi­bhra­mam_|
vi­ve­ṣṭa­mā­no­ra­ga­bhī­ru­bhī­ṣa­ṇāṃ vi­ta­rka­ji­hmā­kṣi­tim utkṣi­panbhu­rvam_||16||
sa bhā­ra­tī bā­ṅma­ya­ka­lpa­pā­da­pa­sphu­ra­tpra­tā­no­jjva­la­ra­tna­ma­ñja­rīm_
ni­nā­ya ni­rya­dda­śa­nāṃ­śu­ke­sa­rāṃ sa­bhā­ṅga­nā­yāś śu­ci­ka­rṇa­pū­ra­tām_||17||
ca­kka­lakam_||
vi­śu­ddha­va­rṇo­jjva­la­haṃ­sa­saṃ­ha­tiḥ pra­sā­da­gā­mbhī­rya­vi­śe­ṣa­śā­li­nī|
manoramā ta­sya mu­khaṃ sa­ra­sva­tī va­su­ndha­rā­pī­ṭham iva vya­bhū­ṣa­yat_||18||
gi­rā­na­yā pra­stutam etad īdṛ­śaṃ ta­vā­rya­kā­ryaṃ bahu ma­nya­te na kaḥ|
mṛ­ṇā­la­va­lli­kurasumaṃ ta­no­ti ta­tkaroti la­kṣmīr api yan ni­ke­ta­nam_||19||
vaco tra sa­rva­sya ma­no­ra­maṃ bha­vā­nyad abhya­dhāt tat na ka eva vi­sma­yaḥ|
yato bha­va­ty eva vi­ve­ka­śā­li­nāṃ vi­pa­ści­tāṃ prā­ti­ja­nī­na­vā­kyatā||20||
atas tvayātyū­rji­ta­sa­ttva­śā­li­nas sa­ma­nta­bha­dre pi va­ca­syu­dī­ri­te|
ma­mā­vakāśo sti na va­ktum ity ava­nbra­ve ta­thā­py āśri­ta­kā­rya­gau­ra­vaḥ||21||
ayaṃ jaḍo smā­tku­ta eLva nī­ti­ma­dva­co bhyu­de­tī­ti na ka­lpa­nā kṣa­mā|
ki­ma­śma­no tya­nta­ma­lī­ma­sā­tma­naḥ su­va­rṇam akṣu­ṇṇa­gu­ṇaṃ na jā­ya­te||22||
ma­tā­rtha­ta­ttva­pra­ti­pa­tti­he­tu­tāṃ ma­tiḥ kutaste ti­mi­rā­nu­ṣa­ṅgi­ṇī|
pra­bhā­sa­mā­nā ga­ṇa­nā­tha dṛ­śya­te na ra­tna­dī­pa­sya śi­khā sa­ka­jjalā||23||
abhī­kṣṇa­ma­ntaḥ sa­ra­sā­ny ata­ndri­tās su­vṛ­tta­tāṃ bi­bhra­ti nī­ti­śāli­naḥ|
vi­ta­nva­tī saṃ­sa­di kū­rca­ke­sa­ra­dru­māḫ pha­lā­nī­va va­cāṃ­si sū­ra­yaḥ||24||
sa­mī­kṣya sa­myag bhu­vi kṛ­tya­va­stu yaḫ pra­tī­kṣa­te de­śa­ba­lā­di­sā­dha­nam_
bha­va­nti ta­syā­na­pacā­ra­cā­ra­vaẖ kri­yā­vi­śe­ṣā na vi­pā­ka­nī­ra­sāḥ||25||
akha­ṇḍi­tā­tyū­rji­ta­vī­rya­sampa­do ni­rā­ka­ri­ṣṇo­sta­ra­sā yu­dhi dvi­ṣaḥ|
pra­mā­da­do­ṣā­nu­pa­ghā­ta­su­sthi­taṃ na nītitu­lyaṃ kṣa­mam asti sā­dha­nam_||26||
pra­yu­kta­saṃ­skā­ra­gu­rur ga­rī­ya­sīṃ vra­ja­ty ava­sthai­va nanu pra­tī­kṣya­tām_
bha­ja­ty upā­va­rji­ta­tai­la­se­ka­yā nahi pra­dī­po daraśayā vinā sthitim_||27||
ma­lī­ma­sā­cā­ra­ni­ra­rga­la­sthi­tir akha­ṇḍam anya­nma­li­naṃ pra­ka­lpa­te|
tamogha­ne ve­śma­ni ti­ṣṭha­to ni­śaṃ vra­ja­ty aśe­ṣaṃ ja­gad andha­kā­ri­tām_||28||
su­ra­dvi­ṣāṃ ni­hnu­ma­he na pau­ru­ṣaṃ na ca pra­śaṃ­sāṃ ta­nu­ma­sta­thā­tma­naḥ|
ni­rū­pa­yā­mo na­ya­va­rtma ke­va­laṃ ya­thā­bhi­lā­ṣās tu pa­ra­sya vṛ­tta­yaḥ||29||
sa­bhū­mi­lā­bhaṃ śu­bha­va­rtirelekha­yā ma­no­ramaṃ ma­ṇḍa­la­kā­ryam askha­lat_|
aśe­ṣam unmī­la­ya­ti kṣa­mā­bhṛ­tāṃ vi­ci­tra­rū­pā nanu nī­ti­tū­li­kā||30||
ya­thā­khi­la­dra­vya­ga­tāṃś ci­ki­tsa­kā vi­vi­ñca­te pa­ñca­ra­sādi­kā­nbu­dhāḥ|
tarthaiva ma­ntrā­śra­ya­tām upe­yu­ṣaḥ su­nī­ti­bhā­jo va­ya­vā­ñji­gī­ṣa­vaḥ||31
apā­rtha­tā­do­ṣa­pa­rī­tam akra­maṃ sa­saṃ­śa­yaṃ sa­ndhi­vi­hī­na­tāṃ ga­tam_|
na de­śa­kā­lā­divi­ro­dhi pa­ṇḍi­taiḥ pra­śaṃ­sya­te kā­ryam asā­dhu­kā­vya­vat_||32||
bi­bha­rti pā­ri­pla­va­tām uda­nva­tas ta­dū­rmi­saṃ­sa­rga­kṛ­pām ivo­tthi­tā|
avai­mi la­kṣmīr na­ya­va­rtma­nā­ga­tā sthi­raṃ ni­ba­dhnā­ti nṛpe pa­daṃ pu­naḥ||33||
ama­nda­ra­bhrā­nti­ka­da­rthi­to­da­dhir vi­lu­pta­de­vā­su­rama­ntha­sa­mbhra­maḥ|
sa­ce­ta­saẖ ka­sya na va­lla­bhor jane| na­ya­pro­kā­ro para eva vā śri­yaḥ||34||
na nī­ti­śā­stro­pa­ni­ṣa­tsu pa­ñca­dhā sthi­tiṃ ja­hā­ty eṣa pa­raḥ pu­mān iva|
pra­dī­pi­to­ddāma­vi­pa­rya­ya­gra­hair ni­rū­pi­to ma­ntra iha pra­ṇe­tṛ­bhiḥ||35||
vi­bha­jya­mā­nā ba­hu­dhā­rthako­vi­dais
sa­saṃ­śa­ya­gra­nthi­ra­ma­ntha­rā­tma­bhiḥ|
mṛ­ṇā­la­va­llī­va gu­ṇā­nvi­hā­ya kiṃ vya­na­kti
Lnī­tir ja­ḍa­sa­ṅka­ro­ddhṛ­tā||36||
upā­ya­śū­nyās ta­ra­vaḥ kṣi­tā­vi­va kri­yā­vi­śe­ṣā vya­bhi­cā­ri­ṇaḫ pha­le|
ta eva nū­naṃ ni­ya­me­na bhū­bhṛ­tāṃ pha­la­nti ka­lpa­dru­ma­va­nna­yā­śrayāḥ||37||
sthi­rā­bhyu­pā­ya­pra­ka­ṭā­ra­sa­ñca­yaṃ da­dhad vi­rū­ḍha­kra­ma­kā­la­nī­mitām_
pra­va­rti­taṃ ma­ṇḍa­la­nā­bhi­ba­ndha­naṃ na kā­rya­ca­kraṃ kva­ca­nā­va­śī­rya­te||38||
vya­pe­kṣate bā­hu­ba­laṃ ji­gī­ṣa­taḥ su­nī­tim ākrā­nta­ja­ga­ttra­yaṃ dhru­vam_
ra­thā­spa­daṃ ca­kram ivā­śva­ma­ṇḍa­līṃ vi­va­sva­to me­ru­ta­ṭī­vi­va­rti­naḥ||39||
upā­ya­so­pā­na­pa­ra­mpa­rām imāṃ ya­thā­kra­maṃ yo dhi­ru­ru­kṣur āśri­taḥ|
sa nū­nam uccaiḫ pada eva nī­ti­mā­nkṛ­ta­pra­ti­ṣṭho na ci­rād vi­bhā­vya­te||40||
na­re­ndra­la­kṣmī­ru­ci­tair upa­kra­maiẖ kra­me­ṇa tais tair gu­ru­bhiḫ pra­sā­dhitā|
na­yā­tma­da­rśe gu­ṇa­do­ṣa­da­rśa­na­sphu­ṭā­va­dhā­nā vya­va­la­mba­tām iyam||41||
pra­kāśa eva pra­vi­lu­pta­da­rśa­no ga­taḥ kṣa­ṇād ghu­ka ivā­ndhya­vi­pla­vam_|
na jātu kā­laṃ matidu­rvi­dho jano bi­bha­rti sā­ma­rthyam uda­rkam īkṣi­tum_||42||
vi­vṛ­ṇva­tāṃ ma­ṇḍa­la­sa­ndhivi­gra­ha­vya­pā­śra­yāẖ kā­rya­ga­tīr ane­ka­śaḥ|
kri­yā­bhi­cā­rā na bha­va­nti dhī­ma­tām anu­kra­māpa­kra­ma­yo­ga­ci­nta­yā||43||
vi­rū­ḍha­mū­la­sya na­yā­nu­sā­ri­ṇas sa­ko­śa­da­ṇḍo­pa­caya­sya bhū­pa­teḥ|
ku­śe­śa­ya­syo­pa­ci­te­va ka­rṇi­kā bi­bha­rti la­kṣmīḫ pa­ri­ṇā­ma­pī­na­tām_||44||
vi­ci­nva­tor thaṃ ni­ja­ma­ṇḍa­lā­śra­yaṃ gu­ṇā­nu­pā­yāṃś ca nṛ­pa­sya śa­kta­yaḥ|
na deśakālā­na­va­dhā­ra­ṇa­kra­māt sa­mu­tpa­ti­ṣṇo­ru­pa­yā­nti bṛṃ­ha­ṇam_||45||
ma­da­cchadā­rdrī­kṛ­ta­ga­ṇḍa­ma­ṇḍa­lī­ni­lī­na­bhṛ­ṅga­dvi­pa­yū­thadāriṇaḥ|
ni­ma­jja­to vāriṇi tī­vra­te­ja­saḥ saṭā vi­lu­mpa­ntir jha­ṣā ha­rer api||46||
atī­ta­kā­la­sya tad atra jṛmbhi­taṃ ta­pa­sya­mā­se ka­ri­ṇo pi du­rja­yaḥ|
ni­dhā­gha­kā­le mu­kha­lā­ṅga­laś śu­nām api vra­ja­ty eva ni­kā­rya­tāṃ ya­taḥ||47||
sa­mu­dva­han na­kṣa­ta­pa­kṣa­bhū­mi­bhṛ­dvi­bhe­da­da­kṣām iva śa­ktim āya­tām_|
ma­yū­ra­ke­tur va­da­nair ivā­dhi­kaṃ vi­bha­ti ṣa­ḍbhir na­ya­vi­sta­ro gu­ṇaiḥ|48||
vi­bhā­vya­mā­nā­sa­na­sa­ndhi­saṃ­śra­yāḥ gu­ṇāḫ
pa­ri­ṣkā­ra­ma­ṇi­sphu­ṭa­tvi­ṣaḥ|
tad adbhu­taṃ yad vi­tha­yai­ṣi­ṇāṃ śri­yaṃ
pra­sā­dha­ya­nty apra­vi­mṛ­ṣṭa­vi­gra­hāḥ||49||
kṣakṛtā­spa­dā sā­ra­gu­rus sthi­rā­tma­su kṣa­me­va di­kku­ñja­ra­vi­gra­he­ṣva­sau|
ja­hā­ty upā­ye­ṣu ca­tu­rṣu na sthi­tiṃ dṛ­ḍhī­kṛ­tā nī­tir iha kṣa­mā­dha­raiḥ||50||
upe­ya­si­ddhyai bha­va­tāṃ ma­tis sthi­rā pra­vaLrta­te ced anu­pā­ya­sā­dha­nā|
avai­mi ṣā­ḍgu­ṇya­vi­cā­ra­go­ca­raiẖ kṛ­taṃ ta­tas sa­mpra­ti nī­ti­śā­sa­naiḥ||51||
kṣa­mā bha­va­ntaḥ kṣa­ya­sū­rya­te­ja­so ja­ga­ttra­ya­sya sthi­ti­sa­rga­saṃhṛ­tīḥ|
vi­dhā­tum ekā­ki­na eva lī­la­yā na mū­rti­bhe­dā iva kiṃ sva­ya­mbhu­vaḥ||52||
ji­gī­ṣa­tāṃ ma­ṇḍa­la­sa­ndhi­vi­gra­ha­vya­pā­śra­y❝ vi­hā­ya vaḥ|
na yu­ddha­saṃ­rambha­ra­sāt ta­thā­pi tu kṣa­māḫ pa­rā­mā­rṣṭum ihāṃ­sa­bhi­tta­yaḥ||53||
avai­mi dai­tyā­nsa­ma­re­ṣu du­rja­yā­nbhu­jāṃś ca vo di­gga­ja­ha­sta­pī­va­rān_|
ato tra yu­kto naya eva sa­ṅka­ṭe jalapla­ve se­tur ivo­tti­tī­rṣa­tām_||54||
kim asty ataś śaṃ­sa­ta vā­cya­vi­plu­taṃ yad abhyu­pāyeṣu pa­re­ṣu sa­tsv api|
dvi­ṣa­tsu ca­rcā bha­va­tām apī­dṛ­śī pra­ca­ṇḍa­da­ṇḍai­ka­ra­sā vi­jṛ­mbhate||55||
upā­ya eve­ti ca da­ṇḍa eṣa no na nī­ti­vṛ­ddhair ava­la­mba­nī­kṛ­taḥ|
ta­thā­pi kārye tra gu­ru­ṇyu­pe­kṣi­tuṃ na yu­kta­rū­po bha­va­tām anu­kra­maḥ||56||
ni­ru­ddha­ra­ndhra­pra­sa­ra­ślathī­bha­va­jja­ḍa­pra­ve­śa­sthir asa­ndhi­su­sthi­tāḥ|
na kā­rya­si­ndhor iha tā­ra­ya­nti kaṃ pla­vā ivo­ccaiẖ kṛ­ti­nas sa­ka­rṇa­kāḥ||57||
da­ha­nti ka­lpa­pra­la­ye­ṣu bhā­na­vo ja­ga­nti ve­lāṃ śla­tha­ya­nti sā­ga­rāḥ|
na tā­dṛ­śo sau­sa­ma­yo sti ya­tra vā sthi­tiṃ vi­bhi­nda­nti ruṣā bhava­dṛ­śāḥ||58||
avai­mi nū­naṃ na ca bha­rtur ājña­yā vinā sa­ma­rthās stha ri­por vi­ni­gra­he|
ja­gat pa­ri­plā­va­yi­tuṃ na vī­ca­yaḥ kṣa­mā­sta­ṭa­stha­sya ka­dā­cid ambu­dheḥ||59||
pra­varta­mā­nāṃ pra­ti­pa­ttum arha­tha tri­dhā vi­bhi­nnā­ma­ta eva śū­li­naḥ|
hi­tā­ya śa­ktiṃ kṛtavi­ṣṭa­pa­tra­ya­sthi­tiṃ purā­rer iva nāgakani­mna­gām_||60||
ayaṃ pra­bhuẖ ka­rma­su dai­vamā­nu­ṣa­pra­bhe­da­rū­pe­ṣv avi­la­ṅghya­tāṃ da­dhat_|
aci­nta­nī­yo na­ya­ta­ttva­ci­nta­kair manīṣi­bhir dai­vam iti sma ka­thya­te||61||
ji­gī­ṣa­tāṃ do­rdru­ma­da­rpa­vi­bhra­mā dhi­yā ca ṣāḍgu­ṇya­vi­cā­ra­go­ca­rāḥ|
na yā­nty upā­ya­pra­ti­pa­tta­ye dṛ­ḍhāḥ pa­rā­ṅmu­khe smin pha­labhā­gya­tāṃ kva­cit_||62||
yad ānu­gu­ṇyaṃ bha­ja­te ja­ga­ty asau tadā ta­dā­tvā­ya­ti­ṣu sphu­ṭaṃ nṛ­ṇām_
kri­yā­vi­śe­ṣās sa­ka­lāḫ pra­va­rti­tā vi­pa­rya­ye­ṇā­pi hi si­ddhi­he­ta­vaḥ||63||
pra­tī­ya­mā­nāḫ pra­ka­ṭaṃ pṛ­thag ja­nair vi­ru­ddha­rū­pā iva ka­sya vi­sma­yam_
amu­ṣya ce­ṣṭā ja­na­ya­nti no­cca­kair vi­lu­pta­mo­ha­pra­ti­pa­tti­go­ca­rāḥ||64||
ihai­va ni­śśvā­sa­ga­mā­ga­maLkri­yā­pra­ba­ndha­bhe­de­na ca­rā­ca­rā­tma­ni| vra­ja­ty abhī­kṣṇaṃ
pra­ti­ba­ndha­vṛ­tti­tām aśe­ṣa­vi­śvo­daya­saṃ­hṛ­ti­kra­maḥ||65||
amu­ṣya ga­rbhī­kṛ­ta­sā­ga­ro­da­ra­pra­ti­ṣṭha­śe­ṣo­ra­ga eva śāyinaḥ|
mu­ra­dvi­ṣo nā­bhi­sa­ro­ja­ka­rṇi­kā­vi­ṭa­ṅka­pī­ṭhas sa­ma­bhūc ca­tu­rmu­khaḥ||66||
abhī­kṣṇam aṣṭā­bhir amu­ṣya mū­rti­bhir vi­bhor ava­ṣṭa­bhya ja­ga­nti ta­sthu­ṣaḥ|
bhi­nna­tti mā­yī­ya­mathā­ṇa­vaṃ nṛ­ṇāṃ smṛ­tis ta­thā kā­rma­ṇam āśu ba­ndha­nam_||67||
sthi­ra­pla­vā­nu­pla­va­vi­pla­vojjhi­tā nije tu ti­ṣṭha­nty aṇa­vas ta­dā­tma­ni|
du­ra­nta­mā­yī­ya­vi­va­rta­bhe­di­nī ya­dā­sya śaktis sva­bhu­vo vi­jṛ­mbha­ti||68||
amu­ṣya ta­ttvā­nya­khi­lā­ni śe­mu­ṣī ni­śe­mu­ṣī pra­stuta­kā­rya­ni­rṇa­yam_|
vi­dhā­tum arha­ty ama­lī­ma­sā­dhu­nā mu­dhā kim āddhve gu­ru­mo­ha­vi­plutāḥ||69||
asmād avā­pya bhu­va­nai­ka­gu­ror anu­jñām
ajñā­na­sa­nta­ma­sa­ba­ndha­vi­bhe­da­bhā­noḥ|
kā­rye tra sā­ra­gu­ru­ṇi pra­ti­pa­ttim ekām
arhās stha ka­rtum ana­va­sthi­ta­ni­śca­yā­ndhāḥ||70||
saṃ­ra­mbhi­ṇaẖ kim iti nī­ti­pa­thaṃ vi­hā­ya
lī­lā­vi­gā­ḍha­gu­ru­kī­rti­ta­ra­ṅgi­ṇī­kāḥ|
sta­mbhe­ra­mā iva ta­nūẖ ka­ra­pi­ṣṭa­hā­ra-
dhū­li­ccha­ṭā­bhir adhu­nā ka­lu­ṣī­ku­ru­dhve||71||
lokaḥ pra­mā­da­pa­ra­maḥ kva­cid artha­si­ddhim
āpno­ti nū­nam iha saty api nā­bhyu­pā­ye|
ālo­kay atya­bhi­ni­mī­li­ta­lo­ca­naẖ kim
āda­rśa­ma­ṇḍa­ta­le vi­ma­le pi va­ktram_||72||
pra­stū­yate yad abhi­dhī­ya­va­co­bhi­ra­sta-
mo­hā­ndha­kā­ra­ni­ka­rair iha kā­rya­ta­ttvam_|
bha­ṅgaṃ tad āśu matidu­rvi­dha­du­rdu­rū­ṭa-
kū­ṭā­bhi­rū­pa­ku­li­tā­ṅgu­li­bhis sa­hai­ti||73||
va­ndhyā­tma­nām iha nare­ndra­ka­lā­su ma­ntra-
ca­rcā ni­rū­pa­yi­tum āśu ta­thā kṣa­mā vaḥ|
grā­sī­ka­ro­ti na ya­thā­bhrapi­śā­ca era
ni­śśa­ṅka­ma­rka­śa­śi­nāv adhu­nā­pi tā­vat_||74||
prā­ptiā viśu­ddhim adhi­kāṃ pari­ṇā­ma­rū­pa-
va­ndhyā­śri­tā pra­kṛ­ti­bho­ga­ni­ra­rga­la­tvam_
urvī­dha­ra­sya ci­ti­śa­ktir ivāpa­cā­ra-
śū­nyā bha­va­ty ani­śam apra­ti­sa­ṅkra­ma­śrīḥ||75||
ta­smān ni­rū­pi­ta­pa­rā­tma­ba­lā­ba­laika-
kā­rya­kra­mau­pa­yi­ka­śa­kti­gu­ṇo­da­yā­nām_|
ka­rtuṃ ta­thā­tra­bha­va­tāṃ kṣa­ma­mā­ha­ve­ṣu
ye­nā­nu­tā­pa­śi­khi­nā nu pa­ri­pla­va­dhve||76||
ceto vi­ka­lpa­ma­ru­tā­bhi­ha­taṃ kim etad
āla­kṣya­lā­gha­vam ava­sthi­ti­lā­bha­śū­nyam_|
saṃ­vā­di­tāṃ na­ya­ti dū­ram iṣī­ka­tū­lam
ākāśa eva hi pa­ri­bhra­ma­ṇā­ku­laṃ vaḥ||77||
tī­kṣṇe­na tī­kṣṇam ani­śaṃ mṛ­du­nā mṛ­duṃ ca|
Lsaṃ­sā­dha­ya­nti pa­ra­mau­pa­yi­ke­na ta­jjñāḥ|
sū­ryo­pa­laṃ di­na­pa­tiḥ jva­la­ya­ty abhī­kṣṇam
induś ca ca­ndra­ma­ṇim ārdra­ya­ti sva­dhā­mnā||78||
iti gi­raṃ sa­mu­dī­rya na­yā­nu­gāṃ vi­ra­tim eyu­ṣi pā­rṣa­da­nā­ya­ke|
ava­dhṛ­tā­rtha­śa­rī­ra­ta­yā sa­daḥ ka­la­ka­lā­ku­la­sā­dhuvaco bha­vat_||79||
vā­kyaṃ na­vā­mbu­da­ga­bhī­ra­ra­vaṃ ta­dī­yam
āka­rṇya pā­rṣa­da­pa­tes sa­bha­yā ta­dā­nīm_|
saṃ­hṛ­ṣṭa­yā­śu la­va­lī­la­ta­ye­va ta­tra
sa­mbhā­vi­tā­ta­nu­pha­loda­ya­yā ba­bhū­ve||80||
ābaddha­vi­sma­ya­vi­dhū­ni­ta­mū­rdha­bhā­ga-
he­lo­tpa­ta­dvi­ka­ṭa­ra­tnava­taṃ­sa­bhṛ­ṅgaiḥ|
ta­dvā­kyam asya su­ra­saṃ­ha­ta­yaś śa­śaṃ­sur
udgī­rṇa­mo­ha­ti­mi­rā iva ka­rṇara­ndhraiḥ||81||

iti śrī­ma­hā­ka­vi­rā­jā­nu­ra­tnā­ka­vi­ra­ci­te ma­hā­ka­vye ha­ra­vi­ja­ye dvā­da­śas sa­rgaḥ||