User Tools


Kāvyamālā 22, E Text Acharya

  • , ,
  • Known as: , (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K

dvādaśaḥ sargaḥ|

iti sthirārātivirodhaniścayāmudīrya vācaṃ virate gaṇādhipe|
smitacchaṭābṛṃhitaharadīdhitistato 'ṭṭahāso vyavaladvivakṣayā||1||
arātimattadvipakumbhamaṇḍalīvipāṭanotthāmalamauktikāvaliḥ|
kṛpāṇalagnā vidadhāra yasya sā tadacchadhārājalabudbudaśriyam||2||
vitenivāṃso 'pyavilaṅghyarūpatāmanekasaṃkhyā dadhato 'napāyatām|
hareṇa kalpā iva yena kālatāmupeyuṣānāyiṣata dviṣaḥ kṣayam||3||
L
dadhatyabhīkṣṇa dhavalāni bhūyasīṃ digantaravyāptīrargalāṃ śriyam|
raṇeṣu nirjitya balāni vidviṣāṃ yaśāṃsi yena prathayāṃbabhūvire||4||
dadhatsadāśoṇitapānaśauṇḍatāṃ kṛtābhiyogo bahulakṣapāṭane|
babhūva yasyātanudantamaṇḍalaḥ kṣayāya kaukṣeyakarākṣaso dviṣam||5||
subandhurāmodamanoramāṃ śriyaṃ sphuraccharārau yudhi yodhikāṃ dadhat|
nirāsa sainyaṃ tarasā suradviṣāmiṣīkatūlaṃ śaradīva mārutaḥ||6||
yaśaḥ suvṛttasthiti yena nirmalaṃ samudbahaddarpaṇamaṇḍalaśriyam|
puraṃdhriniḥśvāsasamīraṇāhataṃ malīmasacchāyamakāri vidviṣām||7||
raṇājirakṣmākalaśīkṛtaṃ javātkramojjhitaḥ sannasahāya eva yaḥ|
arātilokaṃ mathitaṃ sahastradhā cakāra daṇḍāhatamapyagorasam||8||
śriyaṃ dadhānaṃ caturastratāśrayāmanekapattyaśvarathadvipākulam|
vipakṣamāviṣkṛtasaṃdhivigrahaṃ tathāpyanaṣṭāpadameva yo vyadhāt||9||
%p.vikāsayankīrtikumudvatīṃ kṣaṇādvilocanānandakaraḥ kalāspadam|
sarūpabhāve 'pyaparājayakṣmatāṃ dadhanmṛgāṅkaṃ viśinaṣṭi yo guṇaiḥ||10||
anekapakṣmāhitasaṅgarājitaṃ śriyaṃ dadhānaṃ vikaṭāṃsamujjvalām|
babhāra sadrāghimacārutārakaṃ praveṣṭayoryaśca dṛśoriva dvayam||11||
upeyuṣonmūlanadakṣatāṃ kṣaṇātkṣayānileneva vipakṣatāṃ gatā|
kṣamābhṛtāṃ yena tatiḥ prasarpatā prakampitāsannavadhāturājitā||12||
kareṇa cakraṃ dadhadujjvalena yaḥ puraṃdarasyāpyabhimānamākṣipat|
raṇājiraṃ svargamivātanodbalādapārijātaṃ puruṣottamo yathā||13||

(kulakam)

apakramārambhavijṛmbhitādhikaprakopanirdhūtaśiraḥślathāspadam|
yathāpradeśaṃ viniveśanecchayā kareṇa māṇikyakirīṭamutkṣipan||14||
L
uraḥsthalīvisphuradaśmagarbhakasphuratprabhāmaṇḍalahārivigrahaḥ|
dadhattrimārgāsalilāvagahanaprasaktaśevālasuradvipāśriyam||15||
sphurajjayaśrīmaṇisālabhañjikāviśaṅkaṭastambhabhujaḥ savibhramam|
viveṣṭamānoragabhīrubhīṣaṇāṃ vitarkajihmākṛtimutkṣipanbhurvam||16||
sa bhāratīṃ bāṅmayakalpapādapasphuratpratānojjvalaratnamañjarīm|
nināya niryaddaśanāṃśukesarāṃ sabhāṅganāyāḥ śucikarṇapūratām||17||
(kalāpakam)
viśuddhavarṇojjvalahaṃsasaṃhatiḥ prasādagāmbhīryaviśeṣaśālinī|
manoramā tasya mukhaṃ sarasvatī vasuṃdharāpīṭhamiva vyabhūṣayat||18||
girānayā prastutametadīdṛśaṃ tavāryakāryaṃ bahu manyate na kaḥ|
mṛṇālavallikusumaṃ tanoti tatkaroti lakṣmīrapi yanniketanam||19||
vaco 'tra sarvasya manoramaṃ bhavānyadabhyadhāttatra ka eva vismayaḥ|
yato bhavatyeva vivekaśālināṃ vipaścitāṃ prātijanīnavākyatā||20||
atastvayātyūrjitasattvaśālinā samanta(sta)bhadre 'pi vacasyudīrite|
mamāvakāśo 'sti na vaktumityavanbruve tathāpyāśritakāryagauravaḥ||21||
ayaṃ jaḍo 'smātkuta eva nītimadvaco 'bhyudetīti na kalpanā kṣamā|
kimaśmano 'tyantamalīmasātmanaḥ suvarṇamakṣuṇṇaguṇaṃ na jāyate||22||
gatārthatattvapratipattihetutāṃ matiḥ kutastes timirānuṣaṅgiṇī|
prabhāsamānā gaṇanāthā dṛśyate na ratnadīpasya śikhā sakajjalā||23||
L
abhīkṣṇamantaḥ sarasānyatandritāḥ suvṛttatāṃ bibhrati nītiśālinaḥ|
vitanvate saṃsadi kūrcakesaradrumāḥ phalānīva vacāṃsi sūrayaḥ||24||
samīkṣya samyagbhuvi kṛtyavastu yaḥ pratīkṣate deśabalādisādhanam|
bhavanti tasyānapacāracāravaḥ kriyāviśeṣā na vipākanīrasāḥ||25||
akhaṇḍitātyūrjitavīryasaṃpado nirākariṣṇostarasā yudhi dviṣaḥ|
pramādadoṣānupaghātasusthitaṃ na nītitulyaṃ kṣamamasti sādhanam||26||
prayuktasaṃskāragururgarīyasāṃ vrajatyavasthaiva nanu pratīkṣyatām|
bhajatyupāvarjitatailasekayā nahi pradīpo daśayā vinā sthitim||27||
malīmasācāranirargalasthiterakhaṇḍamanyanmalinaṃ prakalpate|
tamoghane veśmani tiṣṭhato 'niśaṃ vrajatyaśeṣaṃ jagadandhakāritām||28||
suradviṣāṃ nihnumahe na pauruṣaṃ na ca praśaṃsāṃ tanumastathātmanaḥ|
nirūpayāmo nayavartma kevalaṃ yathābhilāṣāstu parasya vṛttayaḥ||29||
sabhūmilābhaṃ śubhavartirekhayā manoramaṃ maṇḍalakāryamaskhalat|
aśeṣamunmīlayati kṣamābhṛtāṃ vicitrarūpā nanu nītitūlikā||30||
yathākhiladravyagatāṃścikitsakā viviñcate pañcarasādikānbudhāḥ|
tathaiva mantrāśrayatāmupeyuṣaḥ sunītibhājo 'vayavāñjigīṣavaḥ||31||
L
apārthatādopaparītamakramaṃ sasaṃśayaṃ saṃdhivihīnatāṃ gatam|
na deśakālādivirodhi paṇḍitaiḥ praśasyate kāryamasādhikāvyavat||32||
bibharti pāriplavatāmudanvatastadūrmisaṃsargakṛtāmivotthitā
avaimi lakṣmīrnayavartmanāgatā sthiraṃ nibadhnāti nṛpes padaṃ punaḥ||33||
amandarabhrāntikadarthitodadhirviluptadevāsuramanthasaṃbhramaḥ|
sacetasaḥ kasya na vallabhor 'jane nayaprakāro 'para eva vā śriyaḥ||34||
na nītiśāstropaniṣatsu pañcadhā sthitiṃ jahātyeṣa paraḥ pumāniva|
pradīpitoddāmaviparyayagrahairnirūpito mantra iha praṇetṛbhiḥ||35||
vibhajyamānā bahudhārthakovidaiḥ
sasaṃśayagranthiramantharātmabhiḥ|
mṛṇālavallīva guṇānvihāya kiṃ vyanakti
nītirjaḍasaṃkaroddhṛtā||36||
L
upāyaśūnyāstaravaḥ kṣitāviva kriyāviśeṣā vyabhicāriṇaḥ phale|
ta eva nūnaṃ niyamena bhūbhṛtāṃ phalanti kalpadrumavannayāśrayāḥ||37||
sthirābhyupāyaprakaṭārasaṃcayaṃ dadhadvirūḍhakramakālanemitām|
pravartitaṃ maṇḍalanābhibandhanaṃ na kāryacakraṃ kvacanāvaśīryate||38||
vyapekṣate bāhubalaṃ jigīṣataḥ sunītimākrāntajagattrayaṃ dhruvam|
rathāspadaṃ cakramivāśvamaṇḍalīṃ vivasvato gerutaṭīvivartinaḥ||39||
upāyasopānaparamparāmimāṃ yathākramaṃ yo 'dhirurukṣurāśritaḥ|
sa nūnamuccaiḥ pada eva nītimānkṛtapratiṣṭho na cirādvibhāvyate||40||
narendralakṣmīrucitairupakramaiḥ krameṇa taistairgurubhiḥ prasādhitā|
nayātmadarśe guṇadoṣadarśanasphuṭāvadhānā vyavalambatāmiyam||41||
prakāśa eva praviluptadarśano gataḥ kṣaṇāddhuk ivāndhyaviplavam|
na jātu kālaṃ matidurvidho jano bibharti sāmarthyamudarkamīkṣitum||42||
vivṛṇvatāṃ maṇḍalasaṃdhivigrahavyapāśrayāḥ kāryagatīranekaśaḥ|
kriyāpacārā na bhavanti dhīmatāmanukramāpakramayogacintayā||43||
L
virūḍhamūlasya nayānusāriṇaḥ sakoṣadaṇḍopacayasya bhūpateḥ|
kuśeśayasyopaciteva karṇikā bibharti lakṣmīḥ pariṇāmapīnatām||44||
vicinvator 'thaṃ nijamaṇḍalāśrayaṃ guṇānupāyāṃśca nṛpasya śaktayaḥ|
na deśakālānavadhāraṇakramātsamutpatiṣṇorupayānti bṛṃhaṇam||45||
madacchaṭārdrīkṛtagaṇḍamaṇḍalīnilīnabhṛṅgadvipayūthadāriṇaḥ|
nimajjato vāriṇi tīvratejasaḥ saṭā vilumpanti harerjhaṣā api||46||
atītakālasya tadatra jṛmbhitaṃ tapasyamāse kariṇo 'pi durjayaḥ|
nidhāghakāle mukhalāṅgalaḥ śunāmapi vrajatyeva nikāryatāṃ yataḥ||47||
samudvahannakṣatapakṣabhūmibhṛdvibhedadakṣāmiha śaktimāyatām|
mayūraketurvadanairivādhikaṃ vibhati ṣaḍbhirnayavistaro guṇaiḥ||48||
vibhāvyamānāsanasaṃdhisaṃśrayā guṇāḥ
pariṣkāramaṇisphuṭatviṣaḥ|
tadadbhutaṃ yadvijayaiṣiṇāṃ śriyaṃ
prasādhayantyapravimṛṣṭavigrahāḥ||49||
kṛtāspadā sāraguruḥ sthirātmasu kṣameva dikkuñjaravigraheṣvasau|
jahātyupāyeṣu caturṣu na sthitiṃ dṛḍhīkṛtā nītiriha kṣamādharaiḥ||50||
L
upeyasiddhya bhavatāṃ matiḥ sthirā pravartate cedanupāyasādhanā|
avaimi ṣāḍguṇyavicāragocaraiḥ kṛtaṃ tataḥ saṃprati nītiśāsanaiḥ||51||
kṣamā bhavantaḥ kṣayasūryatejaso jagattrayasya sthitisargasaṃhṛtīḥ|
vidhātumekākina eva līlayā na mūrtibhedā iva kiṃ svayaṃbhuvaḥ||52||
jigīṣatāṃ maṇḍalasaṃdhivigrahavyapāśrayāḥ kāryagatīrvihāya vaḥ|
na yuddhasaṃrambharasāttathāpi tu kṣamāḥ parānmārṣṭumhāṃsabhittayaḥ||53||
avaimi daityānsamareṣu durjayānbhujāṃ'sca vo diggajahastapīvarān|
ato 'tra yukto naya eva saṃkaṭe jalaplave seturivottitīrṣatām||54||
kimastyataḥ śaṃsata vācyaviplutaṃ yadabhyupāyeṣu pareṣu satsvapi|
dviṣatsu carcā bhavatāmapīdṛśī pracaṇḍadaṇḍaikarasā vijṛmbhate||55||
upāya eveti ca daṇḍa eṣa no na nītivṛddhairavalambanīkṛtaḥ|
tathāpi kārye 'tra guruṇyupekṣituṃ na yuktarūpo bhavatāmanukramaḥ||56||
niruddharandhraprasaraślathībhavajjaḍapraveśasthirasaṃdhisusthitāḥ|
na kāryasindhoriha tārayanti kiṃ plavā ivoccaiḥ kṛtinaḥ sakarṇakāḥ||57||
dahanti kalpapralayeṣu bhānavo jaganti velāṃ ślathayanti sāgarāḥ|
na tādṛśo 'sausamayo 'sti yatra vā sthitiṃ vibhindanti ruṣā bhavadṛśāḥ||58||
avaimi nūnaṃ na ca bharturājñayā vinā samarthāḥ stha riporvinigrahe|
jagatpariplāvayituṃ na vīcayaḥ kṣamāstaṭasthasya kadācidambudheḥ||59||
pravartamānāṃ pratipattumarhatha tridhā vibhinnāmata eva śūlinaḥ|
hitāya śaktiṃ kṛtaviṣṭapatrayasthitiṃ purāreriva nākanimnagām||60||
L
ayaṃ prabhuḥ karmasu daivamānuṣaprabhedarūpeṣvavilaṅghyatāṃ dadhat|
acintanīyo nayatattvacintakairmanīṣibhirdaivamiti sma kathyate||61||
jigīṣatāṃ dordrumadarpavibhramā dhiyaśca ṣāḍguṇyavicāragocarāḥ|
na yāntyupāyapratipattaye dṛḍhāḥ parāṅmukhe 'sminphalabhāgitāṃ kvacit||62||
yadānuguṇyaṃ bhajate jagatyasau tadā tadātvāyatiṣu sphuṭaṃ nṛṇām|
kriyāviśeṣāḥ sakalāḥ pravartitā viparyayeṇāpi hi siddhihetavaḥ||63||
pratīyamānāḥ prakaṭaṃ pṛthagjanairviruddharūpā iva kasya vismayam|
amuṣya ceṣṭā janayanti noccakairviluptamohapratipattigocarāḥ||64||
ihaiva niḥśvāsagamāgamakriyāprabandhabhedena carācarātmani| vrajatyabhīkṣṇaṃ
pratibaddhavṛttitāmaśeṣaviśvodayasaṃhṛtikramaḥ||65||
amuṣya garbhīkṛtasāgarodarapratiṣṭhaśeṣoragabhogaśāyinaḥ|
muradviṣo nābhisarojakarṇikāviṭaṅkapīṭhaḥ samabhūccaturmukhaḥ||66||
abhīkṣṇamaṣṭābhiramuṣya mūrtibhirvibhoravaṣṭabhya jaganti tasthuṣaḥ|
bhinatti māyīyamathāṇavaṃ nṛṇāṃ smṛtistathā kārmaṇamāśu bandhanam||67||
sthiraplavānuplavaviplavojjhitā nije 'tra tiṣṭhantyaṇavastadātmani|
durantamāyīyavivartabhedinī yadāsya śaktiḥ svabhuvo vijṛmbhate||68||
L
amuṣya tattvānyakhilāni śemuṣī niśemuṣī prastutakāryanirṇayam|
vidhātumarhatyamalīmasādhunā mudhā kimāddhve gurumohaviplutāḥ||69||
asmādavāpya bhuvanaikaguroranujñā-
majñānasaṃtamasabandhavibhedabhānoḥ|
kārye 'tra sāraguruṇi pratipattimekā-
marhāḥ stha kartumanavasthitani'scayāndhāḥ||70||
saṃrambhiṇaḥ kimiti nītipathaṃ vihāya
līlāvigāḍhagurukīrtitaraṅgiṇīkāḥ|
stamberamā iva tanūḥ karapiṣṭahāra-
dhūlicchaṭābhiradhunā kalūṣīkurudhve||71||
lokaḥ pramādaparamaḥ kvacidarthasiddhi-
māpnoti nūnamiha satyapi nābhyupāye|
ālokayatyabhinimīlitalocanaḥ ki-
mādarśamaṇḍatale vimale 'pi vaktram||72||
prastūyate yadabhidheyavacobhirasta-
mohāndhakāranikarairiha kāryatattvam|
bhaṅgaṃ tadāśu matidurvidhadurdurūṭa-
kūṭābhirūpakuṭilāṅgulibhiḥ sahaiti||73||
vandhyātmanāmiha narendrakathāsu mantra-
carcā nirūpayitumāśu tathā kṣamāḥ vaḥ|
L
grāsīkaroti na tathābhrapiśāca eṣa
niḥśaṅkamarkaśaśināvadhunāpi tāvat||74||
prāptā viśuddhimadhikāṃ pariṇāmarūpa-
vandhyāśritā prakṛtibhoganirargalatvam|
urvīdharasya citiśaktirivāpacāra-
śūnyā bhavatyaniśamapratisaṃkramā śrīḥ||75||
tasmānnirūpitaparātmabalābalaika-
kāryakramaupayikaśaktiguṇodayānām|
kartuṃ tadatrabhavatāṃ kṣamamāhaveṣu
yenānutāpaśikhinā na pariplavadhve||76||
ceto vikalpamarutābhihataṃ kimeta-
dālakṣyalāghavamavasthitilabhaśūnyam|
saṃvāditāṃ nayati dūramiṣīkatūla-
mākāśa eva hi paribhramaṇākulaṃ vaḥ||77||
L
tīkṣṇena tīkṣṇamaniśaṃ mṛdunā mṛduṃ ca
saṃsādhayanti paramaupayikena tajjñāḥ|
sūryopalaṃ dinapatirjvalayatyabhīkṣṇa-
minduśca candramaṇimārdrayati svadhāmnā||78||
iti giraṃ samudīrya nayānugāṃ viratimīyuṣi pārṣadanāyake|
avadhṛtarthaśarīratayā sadaḥ kalakalākulasādhuvaco 'bhavat||79||
vākyaṃ navāmbudagabhīraravaṃ tadīya-
mākarṇya pārṣadapateḥ sabhayā tadānīm|
saṃhṛṣṭayāśu lavalīlatayeva tatra
saṃbhāvitātanuphalodayayā babhūve||80||
ābaddhavismayavidhūnitamūrdhabhāga-
helotpatadvikaṭaratnavataṃsabhṛṅgaiḥ|
tadvākyamasya surasaṃhatayaḥ śaśaṃsu-
rudgīrṇamohatimirā iva karṇarandhraiḥ||81||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye 'ṭṭahāsanayopanyāso nāma dvādaśaḥ sargaḥ|