User Tools


Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

  • Siglum: J

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    • J

    [floral] || cha ||

    tigmapratāpatapanātapa eva yasya
    saṃkocitārikulakīrttikumudvatīkaḥ|
    rūḍhaṃ jagattraya_sarasyanayadvikāśa-
    lakṣmī vipāṃḍurayaśaḥśatapatrakhaṃḍaṃ||
    ucchvāsiśeṣaphaṇapāṃḍurapuṃḍarīka-
    khaṃḍopavesanadhiyeva rasātalāṃtaḥ|
    kauṃjadrikuṃjavivarotthitahaṃsa¦_yūtha-
    mārgānusārarabhasād iva diṅmukheṣu||꣹
    vispaṣṭagaurakarasūtrasudhāmayūkha-
    rekhāmṛṇālasakalaspṛhayeva nāko
    yasyāni ṣaṃḍavalapakṣabalena kīrtti-
    haṃsī savibhramam iti bhramati trilokyaṃ||
    gaṃḍasthalaṃ samiti yasya¦_ vipakṣabhaṃga-
    rāgotthapīnapulakābharaṇaṃ babhāse|
    lakṣmyā vicumbitam ivāviṣayānayāṃsa-
    kūṭopadhānavikayennatabāhuśayyāṃ||
    paryaṃtabhāgaviṣamārutaraṃgabhaṃga-
    siṃ_dhuplavā bhujagarājaphaṇāsvamaṃdaṃ|
    preṃkhattarāṃ vasumatī balabhārabhūri-
    khedākulā calati digvijayaāya yasmin||
    yena prakīrṇṇakagaṇāḥ surakuṃjareṇa
    bhagnā mṛgāṃkadhavalāḥ pratipakṣmalakṣmyāḥ|
    niṣkṛtakoṭimukhanirgatasūkṣmasūtra-
    lājā mṛṇālavalayā iva paṃkajinyāḥ||
    yasyonmadadviradakuṃbhavibhedamukta-
    saṃśaktamauktikaśikhānikarāvakīrṇṇaḥ|
    kṣīrā_hutīr iva mumoca yudhi prapāta-
    vahnāvarīṃdhanasamedhitadhāmni khadgaḥ||
    yasmin samuccalati voḍhum ivāṃtarikṣa-
    nirddhūtadhūlidharaṇīvalayaṃ dvitīyaṃ|
    ityutthitaṃ kṣiti¦_bhṛtāṃ dhavalātapatra-
    khaṃḍacchalena pṛthuśeṣaphaṇāsahasraṃ||
    suśliṣṭamadhyaghaṭitāspadapadmarāga-
    pīṭhojjvalāmamalahāralatāṃ dadhānaḥ|
    āṃdolanāya racaintāṃ sthagito 'ṃtarikṣa-
    vistāribāhuvanadevatayeva dolāṃ||
    bibhradvikāsipuṭatārakadṛṣṭipūrṇṇa-
    gaṃḍasthalaṃ śaśisitasmitaśobhivaktraṃ|
    ādhūya kaṃpaśithilīkṛtabhogibaṃdha-
    jūṭaṃ śirolulitapiṃgajaṭā¦_kalāpaṃ||
    daṃtaprabhādhavalaprabhāsamanekamārga-
    vṛttiṃ manoharatarojjvalavarṇṇahaṃsāt|
    gāṃbhīryasiṃdhughaṭitaṃ giram ujjahāra|
    jahnur bhagīrathisutām iva vahnigarbbhaḥ||¦_
    kulakaṃ ||
    vākyaṃ prasāmaya yad ittham udāttamārtha
    tenābhidhātum adhunāham api pravṛttaḥ|
    sarvvo 'nubhāvagarimā sa mukhānalasya|
    śabdāyate śrutisukhaṃ yadatīva dhenuḥ||
    vākyaṃ vacasvijanadurvvacam ittham etad
    adhyāmalaṃ tvadaparaḥ ka ivābhidadhyāt|
    syāt kaścid eva sa maṇir nnanu śātakuṃbha-
    niṣṭevibhāga jagati yasya gatā pratiṣṭhāṃ||
    yeṣāṃ nisargavimalatvam upādadhā_
    nārthānprakāśayati dīpaśikheva buddhiḥ|
    krodhāṃdhakāragahane pravijṛṃbhamāṇe
    te 'nvībhavaṃti nanu satsv api locaneṣu||
    bibhrāṇayā vimalatāmakhilaṃ tayaiva
    mo_haṃ vyapohati viśāradimānamāptaḥ|
    dikcakravālavinirovidhi jṛmbhamāṇa-
    maṃdhaṃ tamas tirayati prabhayaiva bhānuḥ||
    caṃdrodaye 'pi jaladhiḥ stimitatvam eti
    vidyullatāpi parimuṃcati¦ caṃcalatvam|
    tigmāṃśumaṃḍalam api grasate na rāhuḥ
    prajñāvatāṃ naya iha pravitanyamāne||
    traividyaviddharacitaṃ nayavartma śaśva-
    dātasthuṣaḥ sthiravipakṣajito jigīṣoḥ|
    lakṣmī¦_na muṃcati kadācana caṃcalāpi
    dīprā rucir dinapater iva maṃḍalāgraṃ||
    śaṃke samāpya mahatāṃ hṛdayeṣu pūrvvam
    īṣattadaṃśaparamāṇulavāvaśeṣāṃ|
    gaṃbhīratāṃ jaladhiṣu_ sthiratāṃ nageṣu
    vistīrṇṇatāṃ ca nabhasi vyadhitātha vedhāḥ||
    prekṣāvato 'py avihitopyayikaprayoga-
    śūnyānabhīkṣṇam api kurvvata eva tīkṣṇāḥ|
    cakṣuṣmato 'pi caraṇeṣv avadhānavandhyān
    vidhyaṃti kaṃṭakaśikhā niṣitā avaśyaṃ||
    kālādisādhanam apekṣitam arthasiddhim
    abhyarṇṇatāṃ nayati niḥpratibhaṃ jigīṣoḥ|
    tannirvyapekṣyamanasāṃ nayaśāsaneṣu|
    dordaṃ_ḍadarpparabhaso vinipātahetuḥ||
    pātālamaṃdiranivāsadṛḍhāṃdhakāra-
    saṃsargajihmitadṛśo didhijādhināthāḥ|
    dhārākṛṣānujaṭilaṃ yudhi yasya cakram
    uṣṇāṃśumaṃ_ḍalam ivekṣitum apy aśaktāḥ||
    saṃgrāmamūrddhanidhipūrayituṃ na yena꣹
    Lyatnād api sphuṭam apāryata pāṃcajanyaḥ|
    nisvāsanunnahṛdayāspadasaptaloka-
    saṃsthānaruddhavikaṭānanaraṃdhramārgaḥ||
    vaktrāmṛtāṃśuviniveśitapāṃcajanya-
    śaṃkhārpitāṃ kuṭila_tām iva yasya bibhrat|
    ceto nisargasalilaṃ ripubaṃdhanaika-
    kāryaprapaṃcaracanācaturatvam āpat||
    yasya vyalokyata sudhāharaṇāniyoga-
    līlāpuraṃdhrivapuṣaḥ ku¦_cakuṃbhayugmaṃ|
    vakṣasthalīsarabhasotthitagūḍhanābhi-
    rūḍhāraviṃdumukuludvayaśobhi daityaiḥ||
    yattakṣṇakoṭikarajakṣatijṛmbhamāṇa-
    lajjākulā kulavadhūr iva dṛṣṭimārgo|
    bhartuḥ¦ punarnna ditijāvipater atiṣṭha-
    dābaddhahāsasuracakravilokitā śrīḥ||
    daṃṣṭrāśaśāṃkakalikāśakalaikadeśa-
    koṇoddhṛtām abhisamīkṣya babhūva yakṣmā|
    ghoṇādarīviva_raghūrṇṇitasaptaloka-
    līlāvarāhavacanādarasaṃbhṛtahrīḥ||
    yasyātimaṃtharatano valivaṃdhanārtham
    āgacchatas tanur adṛśyata saṃśrayāṃbhaḥ|
    saṃkocitāvayavasaṃka¦_ṭasaṃdhiroma-
    kūpāṃtarocchalitasiṃdhujaleva daityaiḥ||
    akrāmatas tribhuvanaṃ
    satitadvinidra-
    puṣpair vvikāsitadṛśā dayitānane śrīḥ|
    yaḥ prāpya pallavakulasthitim abhranīla-
    maṃtarnigūḍham aparaṃ bibharāṃ cakāra||
    tatkālabaddhahṛdayāspadasiṃdhukanyā-
    gāḍhopagūhanarasād iva bāhuyugmaṃ||
    adyāpi śaiśavabhṛtā damitasya yena
    śalyāyate śirasi kāliya¦_pannagasya||
    vinyastapādabharamagnamudaṃśumāla-
    maṃtasphuratpṛthuphaṇāmaṇicakravālaṃ|
    aśrūyatānurahasaṃ pratipannagopa-
    veśasya yasya rabhasād iva vallavī¦_bhiḥ||
    gītadhvaniḥ svasitakaṃpitagūḍhanābhi-
    gūḍhābjamekaraparāgakaṣāyakaṃṭhaḥ|
    vakṣasthale ghaṭitasaṃnidhirūḍhagūḍha-
    rāgāvataṃsahṛdayādriśilāviśāle||
    sā yasya ṣoḍasanitaṃvatīsahasra-
    gāḍhopagūhanarasena nipīḍitā śrīḥ|
    so 'nekanākinikuruṃbapuraṃdhriloka-
    cakrābjahāsaghaṭanāravibiṃbacakraḥ||
    kālakrameṇa harir apy a_ribhaṃgaśauṃḍa-
    dordaṃḍadṛptamanaso ditijājjaghāna||
    kāryeṣu kālamusalānuguṇavyavastham
    abhyetya tiṣṭhati ciraṃ taralāpi lakṣmīḥ||
    sālaktakaṃ caraṇa_m ambujaṣaṃḍagarbbhaṃ
    saṃcāralagnamakaraṃdam ivodvahaṃtī|
    āyyaṃ tad etad iha tāvad upaplave 'pi
    kurvvaṃti yan na jhagiti sthitibhaṃgamāryāḥ||
    maryādayā virahitāḥ pralayāgame 'pi
    kiṃ vācyatāṃ jaladhayo bhuvane na yātāḥ||
    vistīrṇṇatāvayavalepalavo 'pi tāvad
    asyāṃdhakāriṇam apāhṛdayasya kaṣṭaṃ|
    śyāmāyate 'ṃbaram itīva gṛhītacittam
    etat tavocchvasita_dhūmaśikhāvalīḍhaṃ||
    uddāmadarppanikaṣānkariṇo vihāya
    viṣyaṃdidānajalanirjharadhautagaṃḍāḥ|
    pṛṣṭhe kuraṃgakaśiśoḥ karakālacakram
    utpatya pā¦_tayitum icchasi nāsi siṃhaḥ||
    tenoṣṭyatāṃ gaṇapate rabhaso 'yamasta-
    nītiprapaṃcalaghuko vijaigīṣubāhyaḥ|
    kāryāṃtareṣv anugamavyatirekadṛṣṭa-
    sāreṣu sāraguravo na¦hi viplavaṃte||
    ullāsyamānakuṭilabhrukuṭiprabaṃdha-
    baddhāṃdhakāragahane 'pi mukheṃdubiṃbe|
    vyaktiṃ dadhātuva gaṇādhipa roṣa eṣa
    kasyādbhutaṃ vimalaśāstradṛśo na kuryā_t||
    ābaddhasaṃbhramasurāsuracakravāla-
    dṛṣṭātrayady api tamaḥpaṭalāsitaśrīḥ|
    avyāhatā tava gaṇādhipakhadgayaṣṭiḥ
    reṣāruṇeṣu bhuvanakṣayakālarā_triḥ||
    saṃraṃbhamoharabhasapratipattiśūnyam
    icchāmi saṃprati tathāpi nayāṃśusāraṃ|
    kārye 'tra kartum adhunārya viparyaye 'pi
    siddheḥ bhaveḥ kvacina yena na vācya bhāvaḥ||
    abhyutpa꣹taṃjaliabhṛtaḥ stanato tihaṃtuṃ
    kiṃ cikrameṇa vinipātaphalena kuryāt||
    paryaptadāna¦_jalakuṃjarakuṃbhakūṭa-
    kuṭṭākakoṭikarajakravaco 'pi siṃhaḥ|
    saṃhārakālaśikhino jaladhārayābhra-
    khaṃḍaṃ śikhāhatim iva jvalitasya kartuṃ|
    kaḥ saṃpra_hārarabhasapratiṣedharokṣyam
    īsas tava pramathanātha girāthavā syāṃ||
    niḥsaṃkhyasaṃkhikuśalapratipakṣapakṣa꣹L꣹m
    aghnanbhavān iva na nirvṛtim eti śuṣmī|
    aurvyagnirekam api tiṣṭhati kiṃ muhūrttam
    udvīcimaṃḍalasabhaśmasa_yatpayodhiṃ||
    śulī vikīrṇṇaśikhi śūlam idaṃ vikṛṣya
    sāraṃgasaṃgaramukheṣu rathāṃgapāṇiḥ|
    cakrīkṛtātanudhanus tarasā bhavāṃś ca
    dordaṃḍadṛptamanaso calayan nu¦_ daityān||
    pīnonnatāṃśaśikharasya raṇāṃburāśi-
    heḍāviloḍananirargalamaṃdarādreḥ|
    doṣṇaḥ paribhramaṇamaṃḍalitaḥ kṛpāṇa-
    paṭṭo bibhartti tava vāsukibhoga꣹līlāṃ||
    tvām aṃtareṇa raṇakānanasīmni kasya
    pīnonnatadviradakuṃbhakucābhighātaiḥ|
    śyāmā nināya karavālalatā vikāśa-
    lakṣmīṃ yaśaḥ kurabakadrumacakravālaṃ||
    gaṃbhī_ratāṃ dadhati tāvaka eva dhairyam
    āstho babaṃdha hṛdaye 'tra viśālasatve|
    pātālaraṃdhramamahāya kṛtapratiṣṭham
    anyatra kiṃ jalanidher avadhāryate 'ṃbhaḥ||
    kiṃ tu bravīmi para_lokajigīṣayettham
    abhyujjhataḥ prathamam aupayikaṃ vimohaṃ|
    daṃḍagaṇādhipa tava kramayogabhāji
    naivāśramāṃtaram iva pruvam asti siddhiḥ||
    lokānusārasaralaṃ nayavartma bhāvad
    etan mayedṛśam api vyapadeśate vaḥ|
    devaḥ śubhāśubham ataḥ paraveṣam etir
    gaurīpatir jagadupaplavasiṃdhusetuḥ||
    iti taralitaratnasragvivṛttyāṃdhakāra-
    cchidam anugatanī_tiṃ bhāratīṃ tasya vaktrāt|
    śaśabhṛta iva biṃbāś caṃdrikāṃ niṣpataṃtīṃ|
    mavihati kumudaugharijaloke 'bhyanaṃdat||

    cha ||

    hariavijaye mahākāvye daśamaḥ sarggaḥ||_