User Tools


Kāvyamālā 22, E Text Acharya

  • , ,
  • Known as: , (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K
L

da­śa­maḥ sa­rgaḥ|

ti­gma­pra­tā­pa­ta­pa­nā­ta­pa eva ya­sya
saṃ­ko­ci­tā­ri­ku­la­kī­rti­ku­mu­dva­tī­kaḥ|
rū­ḍhaṃ ja­ga­ttra­ya­sa­ra­sya­na­ya­di­kā­sa-
la­kṣmīṃ vi­pā­ṇḍu­ra­ya­śaḥ­śa­ta­pa­ttra­kha­ṇḍam||1||
ucchvā­si­śe­ṣa­pha­ṇa­pā­ṇḍu­ra­pu­ṇḍa­rī­ka-
kha­ṇḍo­pa­se­va­na­dhi­ye­va ra­sā­ta­lā­ntaḥ|
krau­ñcā­dri­ku­ñja­vi­va­ro­tthi­ta­haṃ­sa­yū­tha-
mā­rgā­nu­sa­ra­ra­bha­sā­di­va di­ṅmu­khe­ṣu||2||
vi­spa­ṣṭa­gau­ra­ka­ra­sū­tra­su­dhā­ma­yū­kha-
re­khā­mṛ­ṇā­la­śa­ka­la­spṛ­ha­ye­vva nāke|
ya­syā­ni'saṃ dha­va­la­pa­kṣa­ba­le­na kī­rti-
haṃ­sī sa­vi­bhra­ma­mi­ti bhra­ma­ti tri­lo­kyām||3||
(yu­ga­la­kam)
ga­ṇḍa­stha­laṃ sa­mi­ti ya­sya vi­pa­kṣa­bha­ṅga-
rā­go­ttha­pī­na­pu­la­kā­bha­ra­ṇaṃ ba­bhā­se|
la­kṣmyā vi­cu­mbi­ta­mi­vā­dhi­śa­yā­na­yāṃ­sa-
kū­ṭo­pa­dhā­na­vi­ka­ṭo­nna­ta­bā­hu­śa­yyām||4||
pa­rya­nta­ba­ha­ga­vi­śa­rā­ru­ta­ra­ṅga­bha­ṅga-
si­ndhu­pla­vā bhu­ja­ga­rā­ja­pha­ṇā­sva­ma­ndam|
pre­ṅkha­tta­rā va­su­ma­tī ba­la­bhā­ra­bhū­ri-
khe­dā­ku­lā ca­la­ti di­gvi­ja­yā­ya ya­smin||5||
L
yena pra­kī­rṇa­ka­ga­ṇāḥ su­ra­ku­ñja­re­ṇa
bha­gnā mṛ­gā­ṅka­dha­va­lāḥ pra­ti­pa­kṣa­la­kṣmyāḥ|
ni­ṣkṛ­ṣṭa­ko­ṭi­mu­kha­ni­rga­ta­sū­kṣma­sū­tra-
jālā mṛ­ṇā­la­va­la­yā iva pa­ṅka­ji­nyāḥ||6||
ya­syo­nma­da­dvi­ra­da­ku­mbha­vi­bhe­da­mu­kta-
saṃ­sa­kta­mau­kti­ka­śi­khā­ni­ka­rā­va­kī­rṇaḥ|
kṣī­rā­hu­tī­ri­va mu­mo­ca yu­dhi pra­tā­pa-
va­hnā­va­rī­ndha­na­sa­me­dhi­ta­dhā­mni kha­ḍgaḥ||7||
ya­smi­nsa­mu­cca­la­ti vo­ḍhu­mi­vā­nta­ri­kṣa-
ni­rdhū­ta­dhū­li­dha­ra­ṇī­va­la­yaṃ dvi­tī­yam|
bhā­tyu­tthi­taṃ kṣi­ti­bhṛ­tāṃ dha­va­lā­ta­pa­ttra-
kha­ṇḍa­ccha­le­na pṛ­thu­śe­ṣa­pha­ṇā­sa­ha­sram||8||
su­śli­ṣṭa­ma­dhya­gha­ṭi­tā­spa­da­pa­dma­rā­ga-
pī­ṭho­jjva­lā­ma­ma­la­hā­ra­la­tāṃ da­dhā­naḥ|
āndo­la­nā­ya ra­ci­tāṃ stha­gi­tā­nta­ri­kṣa-
vi­stā­ri­bā­hu­va­na­de­va­ta­ye­va do­lām||9||
bi­bhra­dvi­kā­si­pu­ṭa­tā­ra­ka­dṛ­ṣṭi­pū­rṇa-
ga­ṇḍa­stha­laṃ śa­śi­si­ta­smi­ta­śo­bhi­va­ktram|
ādhū­ya ko­pa­śi­thi­lī­kṛ­ta­bho­gi­ba­ddha-
jū­ṭaṃ śi­ro­lu­li­ta­pi­ṅga­ja­ṭā­ka­lā­pam||10||
da­nta­pra­bhā­dha­va­la­bhā­sa­ma­ne­ka­mā­rga-
vṛ­ttiṃ ma­no­ha­ra­pa­do­jjva­la­va­rṇa­haṃ­sām|
L
gā­mbhī­rya­si­ndhu­gha­ṭi­tāṃ gi­ra­mu­jja­gā­ra
ja­hnu­rbha­gī­ra­tha­su­tā­mi­va va­hni­ga­rbhaḥ|11||
(ekā­da­śa­bhiḥ ku­la­kam)
vā­kyaṃ pra­bhā­ma­ya ya­di­ttha­mu­dā­tta­mā­ttha
te­nā­bhi­dhā­tu­ma­dhu­nā­ha­ma­pi pra­vṛ­ttaḥ|
sa­rvo 'nu­bhā­va­ga­ri­mā sa mu­khā­ni­la­sya
śa­bdā­ya­te śru­ti­su­khaṃ ya­da­tī­va ve­ṇuḥ||12||
vā­kyaṃ va­ca­svi­ja­na­du­rva­ca­mi­ttha­me­ta-
da­dyā­ma­laṃ tva­da­pa­raḥ ka ivā­bhi­da­dhyāt|
syā­tka­ści­de­va sa ma­ṇi­rna­nu śā­ta­ku­mbha-
ni­ṣṭhī­vi­tā ja­ga­ti ya­sya mata pra­sū­tim||13||
ye­ṣāṃ ni­sa­rga­vi­ma­la­tva­mu­pā­da­dhā­nā
nā­rthā­npra­kā­śa­ya­ti dī­pa­śi­khe­va bu­ddhiḥ|
kro­dhā­ndha­kā­ra­ga­ha­ne pra­vi­jṛ­mbha­mā­ṇe
te 'ndhī­bha­va­nti nanu sa­tsva­pi lo­ca­ne­ṣu||14||
bi­bhrā­ṇa­yā vi­ma­la­tā­ma­dhi­kaṃ dhi­yai­va
mo­haṃ vya­po­ha­ti vi­śā­ra­di­mā­na­mā­ptaḥ|
di­kca­kra­vā­la­vi­ni­ro­dhi vi­jṛ­mbha­mā­ṇa-
ma­ndhaṃ ta­ma­sti­ra­ya­ti pra­bha­yai­va bhā­nuḥ||15||
L
ca­ndro­da­ye 'pi ja­la­dhiḥ sti­mi­ta­tva­me­ti
vi­dyu­lla­tā­pi pa­ri­mu­ñca­ti ca­ñca­la­tvam|
ti­gmāṃ­śu­ma­ṇḍa­la­ma­pi gra­sa­te na rā­huḥ
pra­jñā­va­tā naya iha pra­vi­ta­nya­mā­ne||16||
trai­vi­dya­vṛ­ddha­ra­ci­taṃ na­ya­va­rtma śa­śva-
dā­ta­sthu­ṣaḥ sthi­ra­vi­pa­kṣa­ji­to vi­je­tuḥ|
la­kṣmī­rna mu­ñca­ti ka­dā­ca­na ca­ñca­lā­pi
dī­prā ru­ci­rdi­na­pa­te­ri­va ma­ṇḍa­lā­gram||17||
śa­ṅke sa­mā­pya ma­ha­tāṃ hṛ­da­ye­ṣu pū­rva-
mī­ṣa­tta­daṃ­śa­pa­ra­mā­ṇu­la­vā­va­śe­ṣam|
ga­mbhī­ra­tāṃ ja­la­dhi­ṣu sthi­ra­tāṃ na­ge­ṣu
vi­stī­rṇa­tāṃ ca na­bha­si vya­dhi­tā­tha ve­dhāḥ||18||
pre­kṣā­va­to 'pya­vi­hi­tau­pa­yi­ka­pra­yo­ga-
śū­nyā­na­bhī­kṣṇa­ma­dhi­ku­rva­ta eva tī­kṣṇāḥ|
ca­kṣu­pma­to 'pi ca­ra­ṇe­ṣva­va­dhā­na­va­ndhyā-
nvi­dhya­nti ka­ṇṭa­ka­śi­khā ni­śi­tā ava­śyam||19||
kā­lā­di­sā­dha­na­ma­ve­ks.ita­ma­rtha­si­ddhi-
ma­bhya­rṇa­tāṃ na­ya­ti ni­ṣpra­ti­ghaṃ ji­gī­ṣoḥ|
L
ta­nni­rvya­pe­kṣa­ma­na­sāṃ na­ya­śā­sa­ne­ṣu
do­rda­ṇḍa­da­rpa­ra­bha­so vi­ni­pā­ta­he­tuḥ||20||
pā­tā­la­ma­ndi­ra­ni­vā­sa­dṛ­ḍhā­ndha­kā­ra-
saṃ­sa­rga­ji­hmi­ta­dṛ­śo di­ti­jā­dhi­nā­thāḥ|
dhā­rā­kṛ­śā­nu­ja­ṭi­laṃ yu­dhi ya­sya ca­kra-
mu­ṣṇāṃ­śu­ma­ṇḍa­la­mi­ve­kṣi­tu­ma­pya­śa­ktāḥ||21||
sa­ṅgrā­ma­mū­rdha­ni vi­pū­ra­yi­tuṃ na yena
ya­tnā­da­pi sphu­ṭa­ma­pā­rya­ta pā­ñca­ja­nyaḥ|
niḥ­śvā­sa­nu­nna­hṛ­da­yā­spa­da­sa­pta­lo­ka-
saṃ­sthā­na­ru­ddha­vi­ka­ṭā­na­na­ra­ndhra­mā­rgaḥ||22||
va­ktrā­mṛ­tāṃ'su­vi­ni­ve­śi­ta­pā­ñca­ja­nya-
śa­ṅkhā­rpi­tāṃ ku­ṭi­la­tā­mi­va ya­sya bi­bhrat|
ceto ni­sa­rga­sa­ra­laṃ ri­pu­va­ñca­nai­ka-
kā­rya­pra­pa­ñca­ra­ca­nā­ca­tu­ra­tva­me­ti||23||
ya­sya vya­lo­kya­ta su­dhā­ha­ra­ṇā­bhi­yo­ge
lī­lā­pu­raṃ­dhri­va­pu­ṣaḥ ku­ca­ku­mbha­yu­gmam|
va­kṣaḥ­stha­lī­sa­ra­bha­so­tthi­ta­gū­ḍha­nā­bhi-
rū­ḍhā­ra­vi­nda­mu­ku­la­dva­ya­śo­bhi dai­tyaiḥ||24||
ya­ttī­kṣṇa­ko­ṭi­ka­ra­ja­kṣa­ti­jṛ­mbha­mā­ṇa-
la­jjā­ku­lā ku­la­va­dhū­ri­va dṛ­ṣṭa­mā­rge|
bha­rtuḥ pu­na­rna di­ti­jā­dhi­pa­te­ra­ti­ṣṭha-
dā­ba­ddha­hā­sa­su­ra­ca­kra­vi­lo­ki­tā śrīḥ||25||
daṃ­ṣṭrā­śa­śā­ṅka­ka­li­kā­śa­ka­lai­ka­de­śa-
ko­ṇo­ddhṛ­tā­ma­bhi­sa­mī­kṣya ba­bhū­va yaḥ kṣmām|
L
gho­ṇā­da­rī­vi­va­ra­ghū­rṇi­ta­sa­pta­lo­ka-
lī­lā­va­rā­ha­ra­ca­nā­da­ra­saṃ­bhṛ­ta­śrīḥ||26||
ya­syā­ti­ma­ntha­ra­ga­te­rva­li­va­ñca­nā­rtha-
mā­ga­ccha­ta­sta­nu­ra­dṛ­śya­ta sa­śra­mā­mbhāḥ|
saṃ­ko­ci­tā­va­ya­va­saṃ­ka­ṭa­saṃ­dhi­ro­ma-
kū­pā­nta­ro­ccha­li­ta­si­ndhu­ja­le­va dai­tyaiḥ||27||
akrā­ma­ta­stri­bhu­va­naṃ va­li­rā­ja­la­kṣmī-
ni­rvā­sa­nā­ya na­va­vi­bhra­ma­ma­ṇḍa­na­śrīḥ|
ādhā­yi ya­sya su­ra­si­ddha­va­dhū­ka­po­la-
bhā­ge­ṣu pā­da­na­kha­dī­dhi­ti­ma­ñja­rī­bhiḥ||28||
utkhā­ya na­nda­na­va­nā­du­pa­nī­ta eva
yena dru­me bha­va­na­kā­na­na­bhū­mi­bhā­gam|
ālo­kya­tā­pya­na­va­taṃ­si­ta­ta­dvi­ni­dra-
pu­ṣpe vi­kā­si­ta­dṛ­śā da­yi­tā­na­ne śrīḥ||29||
yaḥ prā­pya ba­lla­va­ku­la­sthi­ti­ma­bhra­nī­la-
ma­nta­ni­rgū­ḍha­ma­pa­raṃ bi­bha­rāṃ­ca­kā­ra|
ta­tkā­la­ba­ddha­hṛ­da­yā­spa­da­si­ndhu­ka­nyā-
gā­ḍho­pa­gū­ha­na­ra­sā­di­va bā­hu­yu­gmam||30||
adyā­pi śai­śa­va­bhṛ­tā da­mi­ta­sya yena
śa­lyā­ya­te śi­ra­si kā­li­ya­pa­nna­ga­sya|
vi­nya­sta­pā­da­bha­ra­bha­gna­mu­daṃ­śu­mā­la-
ma­ntaḥ­sphu­ra­tpṛ­thu­pha­ṇā­ma­ṇi­ca­kra­vā­lam||31||
aśrū­ya­tā­nu­ra­ha­saṃ pra­ti­pa­nna­go­pa-
ve­ṣa­sya ya­sya ra­bha­sā­dvra­ja­su­nda­rī­bhiḥ|
L
gī­ta­dha­niḥ śva­si­ta­ka­mpi­ta­gū­ḍha­nā­bhi-
rū­ḍhā­bja­ke­sa­ra­pa­rā­ga­pā­ya­ka­ṇṭhaḥ||32||
va­kṣaḥ­stha­le gha­ṭi­ta­saṃ­ni­dhi­rū­ḍha­gū­ḍha-
rā­gā­va­taṃ­sa­hṛ­da­yā­dri­śi­lā­vi­śā­le|
sā ya­sya ṣo­ḍa­śa­ni­ta­mba­va­tī­sa­ha­stra-
gā­ḍho­pa­gū­ha­na­va­śe­na ni­pī­ḍi­tā śrīḥ||33||
so 'ne­ka­nā­ski­ni­ku­ra­mba­pu­raṃ­dhri­lo­ka-
va­ktrā­bja­hā­sa­gha­ṭa­nā­ra­vi­mbi­mba­ca­kraḥ|
kā­la­kra­me­ṇa ha­ri­ra­pya­ri­bha­ṅga­śau­ṇḍa-
do­rda­ṇḍa­dṛ­pta­ma­na­so di­ti­jā­ñja­ghā­na||34||
(ca­tu­rda­śa­bhiḥ ku­la­kam)
kā­rye­ṣu kā­la­mu­sa­lā­nu­gu­ṇa­vya­va­stha-
ma­bhye­tya ti­ṣṭha­ti ci­raṃ ta­ra­lā­pi la­kṣmīḥ|
sā­la­kta­kaṃ ca­ra­ṇa­ma­mbu­ja­kha­ṇḍa­ga­rbha-
saṃ­cā­ra­la­gna­ma­ka­ra­nda­mi­vo­dva­ha­ntī||35||
nyā­yyaṃ ta­de­ta­di­ha tā­va­du­pa­pla­ve 'pi
ku­rva­nti ya­nna ja­ga­ti sthi­ti­bha­ṅga­mā­ryāḥ|
ma­ryā­da­yā vi­ra­hi­tāḥ pra­la­yā­ga­me 'pi
kiṃ vā­cya­tāṃ ja­la­dha­yo bhu­va­ne na yā­tāḥ||36||
vi­stī­rṇa­tā­va­ya­va­śe­la­śa­vo 'pi tāva-
da­syā­nva­kā­ri na mayā hṛ­da­ya­sya ka­ṣṭam|
śmā­ya­te 'mba­ra­mi­tī­va gṛ­hī­ta­ci­nta-
me­ta­tta­vo­cchva­si­ta­dhū­ma­śi­khā­va­lī­ḍham||37||
L
uddā­ma­da­rpa­ni­ka­ṣā­nka­ri­ṇo vi­hā­ya
vi­ṣya­ndi­dā­na­ja­la­ni­rjha­ra­dhau­ta­ga­ṇḍān|
pṛ­ṣṭhe ku­ra­ṅga­ka­śi­śoḥ ka­ra­kā­la­ca­kra-
mu­tplu­tya pā­ta­yi­tu­mi­ccha­si nāsi siṃ­haḥ||38||
te­no­jjhya­tāṃ ga­ṇa­pa­te ra­bha­so 'ya­ma­sta-
nī­ti­pra­pa­ñca­la­ghu­ko vi­ji­gī­ṣu­bā­hyaḥ|
kā­ryā­nta­re­ṣva­nu­gma­vya­ti­re­ka­dṛ­ṣṭaḥ-
sā­re­ṣu sā­ra­gu­ra­vo nahi vi­pla­va­nte||39||
ulā­sya­mā­na­ku­ṭi­la­bhru­ku­ṭi­pra­ba­ndha-
ba­ddhā­ndha­kā­ra­ga­ha­ne 'pi mu­khe­ndu­bi­mbe|
vya­ktiṃ da­dha­tta­va ga­ṇā­dhi­pa roṣa eṣa
ka­syā­spa­daṃ vi­ma­la­śā­stra­dṛ­śo na ku­ryāt||40||
āba­ddha­saṃ­bhra­ma­su­rā­su­ra­ca­kra­vā­la-
dṛ­ṣṭā­sya ya­dya­pi ta­maḥ­pa­ṭa­lā­si­ta­śrīḥ|
avyā­ha­tā tava ga­ṇā­dhi­pa­kha­ḍga­yaṣ.ṭi.-
reṣā ra­ṇe­ṣu bhu­va­na­kṣa­ya­kā­la­rā­triḥ||41||
saṃ­ra­mbho­ha­ra­bha­sa­pra­ti­pa­tti­śū­nya-
mi­cchā­mi saṃ­pra­ti ta­thā­pi na­yā­nu­sā­ram|
kā­rye 'pi ka­rtu­ma­dhu­nā­rya vi­pa­rya­ye 'pi
si­ddhe­rbha­ve­tkva­ca­na yena na vā­cya­tā vaḥ||42||
abhyu­tpa­ta­ñja­la­bhṛ­taḥ sta­na­to ni­ha­ntuṃ
kiṃ vi­kra­me­ṇa vi­ni­pā­ta­pha­le­na ku­ryāt|
L
pa­rya­sta­dā­na­ja­la­ku­ñja­ra­ku­mbha­pī­ṭha-
ku­ṭṭā­ka­ko­ṭi­ka­ra­ja­kra­ka­co 'pi siṃ­haḥ||43||
saṃ­hā­ra­kā­la­śi­khi­no ja­la­dhā­ra­yā­bhra-
kha­ṇḍaḥ śi­khā­ha­ti­mi­va jva­li­ta­sya ka­rtum|
kaḥ saṃ­pra­hā­ra­ra­bha­sa­pra­ti­ṣe­dha­rau­kṣya-
mī­śa­sta­va pra­ma­tha­nā­tha gi­rā­tha­vā syāt||44||
niḥ­saṃ­khya­saṃ­khya­ku­śa­la­pra­ti­pa­kṣa­pa­kṣa-
ma­ghna­nma­vā­ni­va na ni­rvṛ­ti­me­ti śu­ṣmī|
au­rvā­gni­re­ka­ma­pi ti­ṣṭha­ti kiṃ mu­hū­rta-
mu­dvī­ci­ma­ṇḍa­la­ma­bha­sma­ma­ya­npa­yo­dhim|45||
śulī vi­kī­rṇa­śi­khi śū­la­mi­daṃ vi­kṛ­ṣya
śā­rṅga ca saṃ­ga­ra­mu­khe­su ra­thā­ṅga­pā­ṇiḥ|
ca­krī­kṛ­ta­ta­nu­dha­nu­sta­ra­sā bha­vāṃ­śca
do­rda­ṇḍa­dṛ­pta­ma­na­so da­la­ya­ntu dai­tyān||46||
pī­no­nna­tāṃ­sa­śi­kha­ra­sya ra­ṇā­mbu­rā­śi-
he­lā­vi­lo­ḍa­na­ni­ra­rga­la­ma­nda­rā­dreḥ|
do­ṣṇaḥ pa­ri­bhra­mṇa­ma­ṇḍa­li­taḥ kṛ­pā­ṇa-
pa­ṭṭo bi­bha­rti tava vā­su­ki­bho­ga­lī­lām||47||
tvā­ma­nta­re­ṇa ra­ṇa­kā­na­na­sī­mni ka­sya
pī­no­nna­ta­dvi­ra­da­ku­mbha­ku­cā­bhi­ghā­taiḥ|
śyā­mā ni­nā­ya ka­ra­vā­la­la­tā vi­kā­sa-
la­kṣmīṃ ya­śaḥ ku­ra­ba­ka­dru­ma­ca­kra­vā­lam||48||
ga­mbhī­ra­tāṃ da­dha­ti tā­va­ka eva dhai­rya-
mā­sthāṃ ba­ba­ndha hṛ­da­ye 'tra vi­śā­la­sa­ttve|
L
pā­tā­la­ra­ndhra­ma­pa­hā­ya kṛ­ta­pra­ti­ṣṭha-
ma­nya­tra kiṃ ja­la­ni­dhe­ra­va­dhā­rya­te 'mbhaḥ||49||
kiṃ tu bra­vī­mi pa­ra­lo­ka­ji­gī­ṣa­ye­ttha-
ma­bhyu­jjha­taḥ pra­tha­ma­mau­pa­yi­kaṃ vi­mo­hāt|
da­ṇḍe ga­ṇā­dhi­pa tava kra­ma­yo­ga­bhā­ji
nai­vā­śra­mā­nta­ra iva dhru­va­ma­sti si­ddhiḥ||50||
lo­kā­nu­sā­ra­sa­ra­laṃ na­ya­va­rtma tāva-
de­ta­nma­ye­dṛ­śa­mi­ti vya­pa­di­śya­te vaḥ|
de­vaḥ śu­bhā­śu­bha­ma­taḥ pa­ra­me­ṣa ve­tti
gau­rī­pa­ti­rja­ga­du­pa­pla­va­si­ndhu­se­tuḥ||51||
iti ta­ra­li­ta­ra­tna­stra­gvi­vṛ­ttyā­ndha­kā­ra-
cchi­da­ma­nu­ga­ta­nī­tiṃ bhā­ra­tīṃ ta­sya va­ktrāt|
śa­śa­bhṛ­ta iva bi­mbā­cca­ndri­kāṃ ni­ṣpa­ta­ntī-
ma­vi­ha­ti ku­mu­dau­gho rā­ja­lo­ko 'bhya­na­ndat||52||

iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye va­hni­ga­rbha­nī­ti­saṃ­da­rbho nāma da­śa­maḥ sa­rgaḥ|