User Tools


Draft Edition

Śivasaṃhitā, edited by Peter Pasedach

  • Siglum: P

Draft Edition of the Śivasaṃhitā, based on Mallinson 2007

More ▾
Title Śivasaṃhitā
Physical description
Language/Script Sanskrit in Latin script.
Format e-text
Material digital
Extent 1 chapter. For the time being. Chapters 2-5 will be added in due course.
History
Date of production 2020 CE
Place of origin Germany

  • P
athātaḥ saṃpravakṣyāmi mudrikāyogam uttamam
tasyā abhyāsamātreṇa sarvavyādhiḥ pramucyate 4.1
ādau pūrakayogena svādhāre dhārayen manaḥ
gudameḍhrāntare yonis tām ākuñcya pravartayet 4.2
brahmayonigataṃ dhyātvā kāmaṃ kandukasaṃnibham
tasyordhve tu śikhā sūkṣmā cidrūpā paramā kalā 4.3
tayā sahitam ātmānam ekībhūtaṃ vicintayet
gacchati brahmamārgeṇa liṅgatrayakrameṇa vai 4.4
sūryakoṭipratīkāśaṃ candrakoṭisuśītalam
amṛtaṃ tad dhi svargasthaṃ paramānandalakṣaṇam
śvetaraktaṃ tejasāḍhyaṃ dhārāpātaiḥ pravarṣiṇam 4.5
pītvā kulāmṛtaṃ divyaṃ punar eva viśet kulam
punar eva kulaṃ gacchen mātrāyogena nānyathā 4.6
sā ca prāṇasamākhyātā hy asmiṃs tantre mayodite
punaḥ pralīyate tasyāṃ kālāgnyādiśivāntakam 4.7
yonimudrā parā hy eṣā bandhas tasyāḥ prakīrtitaḥ
tasyās tu bandhamātreṇa tan nāsti yan na sādhayet 4.8
chinnarūpās tu ye mantrāḥ kīlitāḥ stambhitāś ca ye
dagdhāḥ mantrāḥ śikhāhīnāḥ malinās tu tiraskṛtāḥ 4.9
bheditā bhramasaṃyuktāḥ śaptāḥ saṃmūrchitāś ca ye
mandā bālās tathā vṛddhāḥ prauḍhāḥ yauvanagarvitāḥ
aripakṣe sthitā ye ca nirvīryāḥ sattvavarjitāḥ 4.10
tathā sattvena hīnāś ca khaṇḍitāḥ śatadhā kṛtāḥ
vidhinānena saṃyuktāḥ prabhavanty acireṇa tu
siddhimokṣapradāḥ sarve guruṇā viniyojitāḥ 4.11
yad yad uccarate yogī mantrarūpaṃ śubhāśubham
tat tat siddhim avāpnoti yonimudrānibandhanāt 4.12
dīkṣayitvā vidhānena abhiṣicya sahasradhā
tato mantrādhikārārtham eṣā mudrā prakīrtitā 4.13
brahmahatyāsahasrāṇi trailokyam api ghātayet
nāsau lipyati pāpena yonimudrānibandhanāt 4.14
guruhā ca surāpī ca steyī gurutalpagaḥ
etaiḥ pāpāir na badhyeta yonimudrānibandhanāt 4.15
tasmād abhyasanaṃ nityaṃ kartavyaṃ mokṣakāṅkṣibhiḥ
abhyāsāj jāyate siddhir abhyāsān mokṣam āpnuyāt 4.16
saṃvittiṃ labhate 'abhyāsād yogo 'bhyāsāt pravartate
mantrāṇāṃ siddhir abhyāsād abhyāsād vāyusādhanam 4.17
kālavañcanam abhyāsāt tathā mṛtyuṃjayo bhavet
vāksiddhiḥ kāmacāritvaṃ bhaved abhyāsayogataḥ 4.18
yonimudrā paraṃ gopyā na deyā yasya kasya cit
sarvathā naiva dātavyā prāṇaiḥ kaṇṭhagatair api 4.19
adhunā kathayiṣyāmi yogasiddhikaraṃ param
gopanīyaṃ tu siddhānāṃ yogaṃ paramadurlabham 4.20
suptā guruprasādena yadā jāgarti kuṇḍalī
tadā sarvāṇi padmāni bhidyante granthayo 'pi ca 4.21
tasmāt sarvaprayatnena prabodhayitum īśvarīm
brahmadvāramukhe suptāṃ mudrābhyāsaṃ samācaret 4.22
mahāmudrā mahābandho mahāvedhaś ca khecarī
jālandharo mūlabandho viparītakṛtis tathā 4.23
uḍyānaṃ caiva vajrolī daśamaṃ śakticālanam
idaṃ hi mudrādaśakaṃ mudrāṇām uttamottamam 4.24
mahāmudrāṃ pravakṣyāmi tantre 'smin mama vallabhām
yāṃ prāpya siddhāḥ saṃsiddhiṃ kapilādayāḥ purā gatāḥ 4.25
apasavyena saṃpīḍya pādamūlena sādaram
gurūpadeśato yoniṃ gudameḍhrāntarālagām 4.26
savyaṃ prasāritaṃ pādaṃ dhṛtvā pāṇiyugena vai
navadvārāṇi saṃyamya cibukaṃ hṛdayopari 4.27
cittaṃ cittapathe dattvā prārabhed vāyudhāraṇam
mahāmudrā bhaved eṣā sarvatantreṣu gopitā 4.28
vāmāṅgena samabhyasya dakṣāṅgenābhyaset punaḥ
prāṇāyāmaṃ samaṃ kṛtvā yogī niyatamānasaḥ 4.29
mudrām etāṃ tu saṃprāpya guruvaktrāt suśobhitām
anena vidhinā yogī mandabhāgyo 'pi sidhyati 4.30
sarvāsām eva nāḍīnāṃ cālanaṃ bindudhāraṇam
jāranaṃ tu kaṣāyasya pātakānāṃ vināśanam 4.31
kuṇḍalītāpanaṃ vāyor brahmarandhrapraveśanam
sarvarogopaśamanaṃ jaṭharāgnivivardhanam 4.32
vapuṣaḥ kāntir amalā jarāmṛtyuvināśanam
vāñcitārthaphalaṃ saukhyam indriyāṇāṃ ca māraṇam 4.33
etaduktāni sarvāṇi yogārūḍhasya yoginaḥ
bhaved abhyāsato 'vaśyaṃ nātra kāryā vicāraṇā 4.34
gopanīyā prayatnena mudreyaṃ surapūjitā
yāṃ ca prāpya bhavāmbhodheḥ pāraṃ gacchanti yoginaḥ 4.35
mudrā kāmadudhā hy eṣā sādhakānāṃ mayoditā
guptācāreṇa kartavyā na deyā yasya kasya cit 4.36
tasyāṃ prasāritaḥ pādo vinyasya tam urūpari
gudayoniṃ samākuñcya kṛtvā cāpānam ūrdhvagam 4.37
yojayitvā samānena kṛtvā prāṇam adhomukham
bandhayed ūrdhvagatyarthaṃ hi prāṇāpānayoḥ sudhī 4.38
kathito 'yaṃ mahābandhaḥ siddhimārgapradāyakaḥ
nāḍījālād rasavyūho mūrdhānaṃ yāti yoginaḥ 4.39
ubhābhyāṃ sādhayet padābhyām ekaikaṃ suprayatnataḥ
bhaved abhyāsato vāyuḥ suṣumṇāmadhyasaṃgataḥ 4.40
anena vapuṣaḥ puṣṭir dṛḍhabandho 'sthipañjaraḥ
saṃpūrṇahṛdayo yogī bhavanty etāni yoginaḥ 4.41
bandhenānena yogīndraḥ sādhayet sarvam īpsitam
apānaprāṇayor aikyaṃ kṛtvā tribhuvaneṣv api 4.42
mahābandhasthito yogī kukṣim āpurya vāyunā
sphicau saṃtāpayed dhīmān vedho 'yaṃ kīrtito mayā 4.43
vedhenānena saṃvidhya vāyunā yogipuṃgavaḥ
granthīn suṣumṇāmārgeṇa brahmarandhraṃ bhinatty asau 4.44
yaḥ karoti sadābhyāsaṃ mahāvedhaṃ sugopitam
vāyusiddhir bhavet tasya jarāmaraṇanāśinī 4.45
cakramadhye sthitā devāḥ kampante vāyutāḍanāt
kuṇḍaly api mahāmāyā kailāse sā vilīyate 4.46
mahāmudrāmahābandhau niṣphalau vedhavarjitau
tasmād yogī prayatnena karoti tritayaṃ kramāt 4.47
etat trayaṃ prayatnena caturvāraṃ karoti yaḥ
ṣaṇmāsābhyantare mṛtyuṃ jayaty eva na saṃśayaḥ 4.48
etattrayasya māhātmyaṃ siddho jānāti netaraḥ
yaj jñātvā sādhakāḥ sarve siddhiṃ samyag labhanti ca 4.49
gopanīyaṃ prayatnena sādhakaiḥ siddhim īpsubhiḥ
anyathā ca na siddhiḥ syān mudrāṇām eṣa niścayaḥ 4.50
bhruvor antargatāṃ dṛṣṭiṃ vidhāya sudṛḍhaṃ sudhīḥ
upaviśyāsane vajre nānopadravavarjitaḥ 4.51
lambikordhvasthite garte rasanāṃ viparītagām
saṃyojayet prayatnena sudhākūpe vicakṣaṇaḥ 4.52
mudraiṣā khecarī proktā bhaktānām anurodhataḥ
siddhīnāṃ jananī hy eṣā mama prāṇādhikapriyā 4.53
nirantarakṛtābhyāsāt pīyūṣaṃ pratyahaṃ pibet
tena vigrahasiddhiḥ syān mṛtyumātaṅgakesarī 4.54
apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā
khecarīṃ kurute yas tu sa śuddho nātra saṃśayaḥ 4.55
kṣaṇārdhaṃ kurute yas tu tīrtvā pāpamahārṇavam
divyabhogān ca bhuktvaiva satkule sa prajāyate 4.56
khecaryā mudrayā yas tu susthitaḥ syād atandritaḥ
śatabrahmagatenāpi kṣaṇārdhaṃ manyate hi saḥ 4.57
gurūpadeśato mudrāṃ yo vetti khecarīm imām
nānāpāparato dhīmān sa yāti paramāṃ gatim 4.58
svaprāṇaiḥ sadṛśo yas tu tasmā api na dīyate
pracchādyatiprayatnena mudreyaṃ surapūjitā 4.59
baddhvā galaśirājālaṃ hṛdaye cibukaṃ nyaset
bandho jālandharaḥ prokto devānām api durlabhaḥ 4.60
nābhisthavahnir jantūnāṃ sahasrakamalacyutam
pibet pīyuṣavisaraṃ tadarthaṃ bandhayed idam 4.61
bandhenānena pīyūṣaṃ svayaṃ pibati buddhimān
amaratvaṃ ca saṃprāpya modate bhuvanatraye 4.62
jālandharo bandha eṣa siddhānāṃ siddhidāyakaḥ
abhyāsaḥ kriyate nityaṃ yoginā siddhim icchatā 4.63
pādamūlena saṃpīḍya gudāmārgaṃ suyantritam
balād apānam ākṛṣya kramād ūrdhvaṃ tu cārayet 4.64
kalpito 'yaṃ mūlabandho jarāmaraṇanāśanaḥ
apānaprāṇayor aikyaṃ prakaroty avikampitam 4.65
bandhenānena sutarāṃ yonimudrā prasidhyati
siddhāyāṃ yonimudrāyāṃ kiṃ na sidhyati bhūtale 4.66
bandhasyāsya prasādena gagane vijitānilaḥ
padmāsanasthito yogī bhuvam utsṛjya vartate 4.67
sugupte nirjane deśe bandham enaṃ samabhyaset
saṃsārasāgaraṃ tarttuṃ yadīcched yogipuṃgavaḥ 4.68
bhūtale svaśiro dattvā khe nayec caraṇadvayam
viparītakṛtiś caiṣā sarvatantreṣu gopitā 4.69
etāṃ yaḥ kurute nityam abhyāsād yāmamātrakam
mrtyuṃ jayati yogī saḥ pralaye nāpi sīdati 4.70
amṛtaṃ kurute pānaṃ siddhānāṃ samatām iyāt
sa sevyaḥ sarvalokānāṃ bandham enaṃ karoti yaḥ 4.71
nābher ūrdhvam adhaś cāpi tānaṃ paścimam ācaret
uḍyānabandha eṣaḥ syāt sarvaduḥkhaughanāśanaḥ 4.72
udare paṣcimaṃ tānaṃ nābher ūrdhvaṃ tu kārayet
uḍyānākhyo 'tra bandho 'yaṃ mṛtyumātaṅgakesarī 4.73
nityaṃ yaḥ kurute yogī caturvāraṃ dine dine
tasya nābhes tu śuddhiḥ syāt siddho bhavati mārutaḥ 4.74
ṣaṇmāsam abhyasan yogī mṛtyuṃ jayati niścitam
tasyodarāgnir jvalati rasavṛddhiś ca jāyate 4.75
anena sutarāṃ siddhir vigrahasya prajāyate
rogāṇāṃ saṃkṣayaś cāpi yogino bhavati dhruvam 4.76
guror labdhvā prayatnena sādhayet tu vicakṣaṇaḥ
nirjane susthite deśe bandhaṃ paramadurlabham 4.77
vajrolīṃ kathayiṣyāmi saṃsāradhvāntanāśinīm
svabhaktebhyaḥ samāsena guhyād guhyatamām api 4.78
svecchayā vartamāno 'pi yogoktaniyamair vinā
mukto bhaved gṛhastho 'pi vajrolyabhyāsayogataḥ 4.79
vajrolyā saha yogo 'yaṃ bhoge bhukte 'pi muktidaḥ
tasmād atiprayatnena kartavyo yogibhiḥ sadā 4.80
ādau rajaḥ striyo yonyā yatnena vidhivat sudhīḥ
ākuñcya liṅganālena svaśarīre praveśayet 4.81
svakaṃ binduṃ ca saṃbodhya liṅgacālanam ācaret
daivāc calati ced ūrdhvaṃ nibaddho yonimudrayā 4.82
vāmamārge 'pi tadbinduṃ nītvā liṅgaṃ nivārayet
kṣaṇamātraṃ yonito 'yaṃ punaś cālanam ācaret 4.83
gurūpadeśato yogī huṃhuṃkāreṇa yonitaḥ
apānavāyum ākuñcya balād ākarṣayed rajaḥ 4.84
anena vidhinā yogī kṣipraṃ yogasya siddhaye
gavyabhuk kurute yogī gurupādāmbujapūjakaḥ 4.85
bindur vidhumayo jñeyo rajaḥ sūryamayas tathā
ubhayor melanaṃ kāryaṃ svaśarīre prayatnataḥ 4.86
ahaṃ binduḥ rajaḥ śaktir ubhayor melanaṃ yadā
yogināṃ sādhanavatāṃ bhaved divyaṃ vapus tadā 4.87
maraṇaṃ bindupātena jīvanaṃ bindudhāraṇe
tasmād atiprayatnena kurute bindudhāraṇam 4.88
jāyate mriyate loke bindunā nātra saṃśayaḥ
etaj jñātvā sadā yogī bindudhāraṇam ācaret 4.89
siddhe bindau mahāratne kiṃ na sidhyati bhūtale
yasya prasādān mahimā mamāpy etādṛśī bhavet 4.90
binduḥ karoti sarveṣāṃ sukhaṃ duḥkhaṃ ca saṃsthitaḥ
saṃsāriṇāṃ vimūḍhānāṃ jarāmaraṇaśālinām 4.91
ayaṃ śubhakaro yogo yoginām uttamottamaḥ
abhyāsāt siddhim āpnoti bhoge bhukte'pi mānavaḥ 4.92
sakalaḥ sādhitārtho 'pi siddho bhavati bhūtale
bhuktvā bhogān aśeṣān vai yogenānena niścitam 4.93
anena sakalā siddhir yogināṃ bhavati dhruvam
sukhabhogena mahatā tasmād enaṃ samabhyaset 4.94
sahajoly amarolī ca vajrolyā bhedato bhavet
yena kena prakāreṇa binduṃ yogī prasādhayet 4.95
daivāc calati ced bhage melanaṃ candrasūryayoḥ
amarolīr iyaṃ proktā liṅganālena śoṣayet 4.96
gataṃ binduṃ svakaṃ yogī bandhayed yonimudrayā
sahajolīr iyaṃ proktā sarvatantreṣu gopitā 4.97
saṃjñābhedād bhaved bhedaḥ kārye tulyā gatir yayā
tasmāt sarvaprayatnena sādhyate yogibhiḥ sadā 4.98
ayaṃ yogo mayā prokto bhaktānāṃ snehataḥ param
gopanīyaḥ prayatnena na deyo yasya kasya cit 4.99
etad guhyatamaṃ guhyaṃ na bhūtaṃ na bhaviṣyati
tasmād atiprayatnena gopanīyaṃ sadā budhaiḥ 4.100
svamūtrotsargakāle yo balād ākṛṣya vāyunā
stokaṃ stokaṃ tyajen mūtram ūrdhvam ākṛṣya tat punaḥ 4.101
gurūpadiṣṭamārgeṇa pratyahaṃ yaḥ samācaret
bindusiddhir bhavet tasya mahāsiddhipradāyikā 4.102
ṣaṇmāsam abhyased yo vai pratyahaṃ guruśikṣayā
śatāṅganopabhoge'pi na bindus tasya naśyati 4.103
siddhe bindau mahāratne kiṃ na sidhyati bhūtale
īśatvaṃ yatprasādena mamāpi sulabhaṃ bhavet 4.104
ādhārakamale suptāṃ cālayet kuṇḍalīṃ dṛḍham
apānavāyum āruhya balād ākṛṣya buddhimān 4.105
śakticālanam enaṃ hi pratyahaṃ yaḥ samācaret
āyurvṛddhir bhavet tasya rogāṇāṃ ca vināśanam 4.106
vihāya nidrāṃ bhujagī svayam ūrdhvaṃ vrajet khalu
tasmād abhyasanaṃ kāryaṃ yoginā siddhim icchatā 4.107
yaḥ karoti sadābhyāsaṃ śakticālanam uttamam
yena vigrahasiddhiḥ syād aṇimādiguṇapradā 4.108
gurūpadeśavidhinā tasya mṛtyubhayaṃ kutaḥ
muhūrtadvayaparyantaṃ vidhinā śakticālanam 4.109
yaḥ karoti prayatnena tasya siddhir na dūrataḥ
muktāsanena kartavyaṃ yogibhiḥ śakticālanam 4.110
etat tu mudrādaśakaṃ na bhūtaṃ na bhaviṣyati
ekaikābhyasane siddhe siddhir bhavati nānyathā 4.111

iti śrīśivasaṃhitāyāṃ yogaśāstre īśvarapārvatīsaṃvāde caturthaḥ paṭalaḥ