User Tools


Mallinson 2007

  • Siglum: JM

From Jim Mallinson's own e-text based on his 2007 edition.

More ▾
Title Śi­va­saṃ­hi­tā
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent 177 pages.
History
Date of production 2007 CE.
Place of origin USA

Published in 2007 by YogaVidya.com in Woodstock.


  • JM
athā­taḥ saṃ­pra­va­kṣyā­mi mu­dri­kā­yo­gam utta­mam
ta­syā abhyā­sa­mā­tre­ṇa sa­rva­vyā­dhiḥ pra­mu­cya­te 4.1
ādau pū­ra­ka­yo­ge­na svā­dhā­re dhā­ra­yen ma­naḥ
gu­da­me­ḍhrā­nta­re yo­nis tām āku­ñcya pra­va­rta­yet 4.2
bra­hma­yo­ni­ga­taṃ dhyā­tvā kā­maṃ ka­ndu­ka­saṃ­ni­bham
ta­syo­rdhve tu śi­khā sū­kṣmā ci­drū­pā pa­ra­mā kalā 4.3
tayā sa­hi­tam ātmā­nam ekī­bhū­taṃ vi­ci­nta­yet
ga­ccha­ti bra­hma­mā­rge­ṇa li­ṅga­tra­ya­kra­me­ṇa vai 4.4
sū­rya­ko­ṭi­pra­tī­kā­śaṃ ca­ndra­ko­ṭi­su­śī­ta­lam
amṛ­taṃ tad dhi sva­rga­sthaṃ pa­ra­mā­na­nda­la­kṣa­ṇam
śve­ta­ra­ktaṃ te­ja­sā­ḍhyaṃ dhā­rā­pā­taiḥ pra­va­rṣi­ṇam 4.5
pī­tvā ku­lā­mṛ­taṃ di­vyaṃ pu­nar eva vi­śet ku­lam
pu­nar eva ku­laṃ ga­cchen mā­trā­yo­ge­na nā­nya­thā 4.6
sā ca prā­ṇa­sa­mā­khyā­tā hy asmiṃs ta­ntre ma­yo­di­te
pu­naḥ pra­lī­ya­te ta­syāṃ kā­lā­gnyā­di­śi­vā­nta­kam 4.7
yo­ni­mu­drā parā hy eṣā ba­ndhas ta­syāḥ pra­kī­rti­taḥ
ta­syās tu ba­ndha­mā­tre­ṇa tan nā­sti yan na sā­dha­yet 4.8
chi­nna­rū­pās tu ye ma­ntrāḥ kī­li­tāḥ sta­mbhi­tāś ca ye
da­gdhāḥ ma­ntrāḥ śi­khā­hī­nāḥ ma­li­nās tu ti­ra­skṛ­tāḥ 4.9
bhe­di­tā bhra­ma­saṃ­yu­ktāḥ śa­ptāḥ saṃ­mū­rchi­tāś ca ye
ma­ndā bā­lās ta­thā vṛ­ddhāḥ prau­ḍhāḥ yau­va­na­ga­rvi­tāḥ
ari­pa­kṣe sthi­tā ye ca ni­rvī­ryāḥ sa­ttva­va­rji­tāḥ 4.10
ta­thā sa­ttve­na hī­nāś ca kha­ṇḍi­tāḥ śa­ta­dhā kṛ­tāḥ
vi­dhi­nā­ne­na saṃ­yu­ktāḥ pra­bha­va­nty aci­re­ṇa tu
si­ddhi­mo­kṣa­pra­dāḥ sa­rve gu­ru­ṇā vi­ni­yo­ji­tāḥ 4.11
yad yad ucca­ra­te yogī ma­ntra­rū­paṃ śu­bhā­śu­bham
tat tat si­ddhim avā­pno­ti yo­ni­mu­drā­ni­ba­ndha­nāt 4.12
dī­kṣa­yi­tvā vi­dhā­ne­na abhi­ṣi­cya sa­ha­sra­dhā
tato ma­ntrā­dhi­kā­rā­rtham eṣā mu­drā pra­kī­rti­tā 4.13
bra­hma­ha­tyā­sa­ha­srā­ṇi trai­lo­kyam api ghā­ta­yet
nā­sau li­pya­ti pā­pe­na yo­ni­mu­drā­ni­ba­ndha­nāt 4.14
gu­ru­hā ca su­rā­pī ca ste­yī gu­ru­ta­lpa­gaḥ
etaiḥ pā­pā­ir na ba­dhye­ta yo­ni­mu­drā­ni­ba­ndha­nāt 4.15
ta­smād abhya­sa­naṃ ni­tyaṃ ka­rta­vyaṃ mo­kṣa­kā­ṅkṣi­bhiḥ
abhyā­sāj jā­ya­te si­ddhir abhyā­sān mo­kṣam āpnu­yāt 4.16
saṃ­vi­ttiṃ la­bha­te 'abhyā­sād yogo 'bhyā­sāt pra­va­rta­te
ma­ntrā­ṇāṃ si­ddhir abhyā­sād abhyā­sād vā­yu­sā­dha­nam 4.17
kā­la­va­ñca­nam abhyā­sāt ta­thā mṛ­tyuṃ­ja­yo bha­vet
vā­ksi­ddhiḥ kā­ma­cā­ri­tvaṃ bha­ved abhyā­sa­yo­ga­taḥ 4.18
yo­ni­mu­drā pa­raṃ go­pyā na deyā ya­sya ka­sya cit
sa­rva­thā nai­va dā­ta­vyā prā­ṇaiḥ ka­ṇṭha­ga­tair api 4.19
adhu­nā ka­tha­yi­ṣyā­mi yo­ga­si­ddhi­ka­raṃ pa­ram
go­pa­nī­yaṃ tu si­ddhā­nāṃ yo­gaṃ pa­ra­ma­du­rla­bham 4.20
su­ptā gu­ru­pra­sā­de­na yadā jā­ga­rti ku­ṇḍa­lī
tadā sa­rvā­ṇi pa­dmā­ni bhi­dya­nte gra­ntha­yo 'pi ca 4.21
ta­smāt sa­rva­pra­ya­tne­na pra­bo­dha­yi­tum īśva­rīm
bra­hma­dvā­ra­mu­khe su­ptāṃ mu­drā­bhyā­saṃ sa­mā­ca­ret 4.22
ma­hā­mu­drā ma­hā­ba­ndho ma­hā­ve­dhaś ca khe­ca­rī
jā­la­ndha­ro mū­la­ba­ndho vi­pa­rī­ta­kṛ­tis ta­thā 4.23
uḍyā­naṃ cai­va va­jro­lī da­śa­maṃ śa­kti­cā­la­nam
idaṃ hi mu­drā­da­śa­kaṃ mu­drā­ṇām utta­mo­tta­mam 4.24
ma­hā­mu­drāṃ pra­va­kṣyā­mi ta­ntre 'smin mama va­lla­bhām
yāṃ prā­pya si­ddhāḥ saṃ­si­ddhiṃ ka­pi­lā­da­yāḥ purā ga­tāḥ 4.25
apa­sa­vye­na saṃ­pī­ḍya pā­da­mū­le­na sā­da­ram
gu­rū­pa­de­śa­to yo­niṃ gu­da­me­ḍhrā­nta­rā­la­gām 4.26
sa­vyaṃ pra­sā­ri­taṃ pā­daṃ dhṛ­tvā pā­ṇi­yu­ge­na vai
na­va­dvā­rā­ṇi saṃ­ya­mya ci­bu­kaṃ hṛ­da­yo­pa­ri 4.27
ci­ttaṃ ci­tta­pa­the da­ttvā prā­ra­bhed vā­yu­dhā­ra­ṇam
ma­hā­mu­drā bha­ved eṣā sa­rva­ta­ntre­ṣu go­pi­tā 4.28
vā­mā­ṅge­na sa­ma­bhya­sya da­kṣā­ṅge­nā­bhya­set pu­naḥ
prā­ṇā­yā­maṃ sa­maṃ kṛ­tvā yogī ni­ya­ta­mā­na­saḥ 4.29
mu­drām etāṃ tu saṃ­prā­pya gu­ru­va­ktrāt su­śo­bhi­tām
ane­na vi­dhi­nā yogī ma­nda­bhā­gyo 'pi si­dhya­ti 4.30
sa­rvā­sām eva nā­ḍī­nāṃ cā­la­naṃ bi­ndu­dhā­ra­ṇam
jā­ra­naṃ tu ka­ṣā­ya­sya pā­ta­kā­nāṃ vi­nā­śa­nam 4.31
ku­ṇḍa­lī­tā­pa­naṃ vā­yor bra­hma­ra­ndhra­pra­ve­śa­nam
sa­rva­ro­go­pa­śa­ma­naṃ ja­ṭha­rā­gni­vi­va­rdha­nam 4.32
va­pu­ṣaḥ kā­ntir ama­lā ja­rā­mṛ­tyu­vi­nā­śa­nam
vā­ñci­tā­rtha­pha­laṃ sau­khyam indri­yā­ṇāṃ ca mā­ra­ṇam 4.33
eta­du­ktā­ni sa­rvā­ṇi yo­gā­rū­ḍha­sya yo­gi­naḥ
bha­ved abhyā­sa­to 'va­śyaṃ nā­tra kā­ryā vi­cā­ra­ṇā 4.34
go­pa­nī­yā pra­ya­tne­na mu­dre­yaṃ su­ra­pū­ji­tā
yāṃ ca prā­pya bha­vā­mbho­dheḥ pā­raṃ ga­ccha­nti yo­gi­naḥ 4.35
mu­drā kā­ma­du­dhā hy eṣā sā­dha­kā­nāṃ ma­yo­di­tā
gu­ptā­cā­re­ṇa ka­rta­vyā na deyā ya­sya ka­sya cit 4.36
ta­syāṃ pra­sā­ri­taḥ pādo vi­nya­sya tam urū­pa­ri
gu­da­yo­niṃ sa­mā­ku­ñcya kṛ­tvā cā­pā­nam ūrdhva­gam 4.37
yo­ja­yi­tvā sa­mā­ne­na kṛ­tvā prā­ṇam adho­mu­kham
ba­ndha­yed ūrdhva­ga­tya­rthaṃ hi prā­ṇā­pā­na­yoḥ su­dhī 4.38
ka­thi­to 'yaṃ ma­hā­ba­ndhaḥ si­ddhi­mā­rga­pra­dā­ya­kaḥ
nā­ḍī­jā­lād ra­sa­vyū­ho mū­rdhā­naṃ yāti yo­gi­naḥ 4.39
ubhā­bhyāṃ sā­dha­yet pa­dā­bhyām ekai­kaṃ su­pra­ya­tna­taḥ
bha­ved abhyā­sa­to vā­yuḥ su­ṣu­mṇā­ma­dhya­saṃ­ga­taḥ 4.40
ane­na va­pu­ṣaḥ pu­ṣṭir dṛ­ḍha­ba­ndho 'sthi­pa­ñja­raḥ
saṃ­pū­rṇa­hṛ­da­yo yogī bha­va­nty etā­ni yo­gi­naḥ 4.41
ba­ndhe­nā­ne­na yo­gī­ndraḥ sā­dha­yet sa­rvam īpsi­tam
apā­na­prā­ṇa­yor ai­kyaṃ kṛ­tvā tri­bhu­va­ne­ṣv api 4.42
ma­hā­ba­ndha­sthi­to yogī ku­kṣim āpu­rya vā­yu­nā
sphi­cau saṃ­tā­pa­yed dhī­mān ve­dho 'yaṃ kī­rti­to mayā 4.43
ve­dhe­nā­ne­na saṃ­vi­dhya vā­yu­nā yo­gi­puṃ­ga­vaḥ
gra­nthīn su­ṣu­mṇā­mā­rge­ṇa bra­hma­ra­ndhraṃ bhi­na­tty asau 4.44
yaḥ ka­ro­ti sa­dā­bhyā­saṃ ma­hā­ve­dhaṃ su­go­pi­tam
vā­yu­si­ddhir bha­vet ta­sya ja­rā­ma­ra­ṇa­nā­śi­nī 4.45
ca­kra­ma­dhye sthi­tā de­vāḥ ka­mpa­nte vā­yu­tā­ḍa­nāt
ku­ṇḍa­ly api ma­hā­mā­yā kai­lā­se sā vi­lī­ya­te 4.46
ma­hā­mu­drā­ma­hā­ba­ndhau ni­ṣpha­lau ve­dha­va­rji­tau
ta­smād yogī pra­ya­tne­na ka­ro­ti tri­ta­yaṃ kra­māt 4.47
etat tra­yaṃ pra­ya­tne­na ca­tu­rvā­raṃ ka­ro­ti yaḥ
ṣa­ṇmā­sā­bhya­nta­re mṛ­tyuṃ ja­ya­ty eva na saṃ­śa­yaḥ 4.48
eta­ttra­ya­sya mā­hā­tmyaṃ si­ddho jā­nā­ti ne­ta­raḥ
yaj jñā­tvā sā­dha­kāḥ sa­rve si­ddhiṃ sa­myag la­bha­nti ca 4.49
go­pa­nī­yaṃ pra­ya­tne­na sā­dha­kaiḥ si­ddhim īpsu­bhiḥ
anya­thā ca na si­ddhiḥ syān mu­drā­ṇām eṣa ni­śca­yaḥ 4.50
bhru­vor anta­rga­tāṃ dṛ­ṣṭiṃ vi­dhā­ya su­dṛ­ḍhaṃ su­dhīḥ
upa­vi­śyā­sa­ne va­jre nā­no­pa­dra­va­va­rji­taḥ 4.51
la­mbi­ko­rdhva­sthi­te ga­rte ra­sa­nāṃ vi­pa­rī­ta­gām
saṃ­yo­ja­yet pra­ya­tne­na su­dhā­kū­pe vi­ca­kṣa­ṇaḥ 4.52
mu­drai­ṣā khe­ca­rī pro­ktā bha­ktā­nām anu­ro­dha­taḥ
si­ddhī­nāṃ ja­na­nī hy eṣā mama prā­ṇā­dhi­ka­pri­yā 4.53
ni­ra­nta­ra­kṛ­tā­bhyā­sāt pī­yū­ṣaṃ pra­tya­haṃ pi­bet
tena vi­gra­ha­si­ddhiḥ syān mṛ­tyu­mā­ta­ṅga­ke­sa­rī 4.54
apa­vi­traḥ pa­vi­tro vā sa­rvā­va­sthāṃ gato 'pi vā
khe­ca­rīṃ ku­ru­te yas tu sa śu­ddho nā­tra saṃ­śa­yaḥ 4.55
kṣa­ṇā­rdhaṃ ku­ru­te yas tu tī­rtvā pā­pa­ma­hā­rṇa­vam
di­vya­bho­gān ca bhu­ktvai­va sa­tku­le sa pra­jā­ya­te 4.56
khe­ca­ryā mu­dra­yā yas tu su­sthi­taḥ syād ata­ndri­taḥ
śa­ta­bra­hma­ga­te­nā­pi kṣa­ṇā­rdhaṃ ma­nya­te hi saḥ 4.57
gu­rū­pa­de­śa­to mu­drāṃ yo ve­tti khe­ca­rīm imām
nā­nā­pā­pa­ra­to dhī­mān sa yāti pa­ra­māṃ ga­tim 4.58
sva­prā­ṇaiḥ sa­dṛ­śo yas tu ta­smā api na dī­ya­te
pra­cchā­dya­ti­pra­ya­tne­na mu­dre­yaṃ su­ra­pū­ji­tā 4.59
ba­ddhvā ga­la­śi­rā­jā­laṃ hṛ­da­ye ci­bu­kaṃ nya­set
ba­ndho jā­la­ndha­raḥ pro­kto de­vā­nām api du­rla­bhaḥ 4.60
nā­bhi­stha­va­hnir ja­ntū­nāṃ sa­ha­sra­ka­ma­la­cyu­tam
pi­bet pī­yu­ṣa­vi­sa­raṃ ta­da­rthaṃ ba­ndha­yed idam 4.61
ba­ndhe­nā­ne­na pī­yū­ṣaṃ sva­yaṃ pi­ba­ti bu­ddhi­mān
ama­ra­tvaṃ ca saṃ­prā­pya mo­da­te bhu­va­na­tra­ye 4.62
jā­la­ndha­ro ba­ndha eṣa si­ddhā­nāṃ si­ddhi­dā­ya­kaḥ
abhyā­saḥ kri­ya­te ni­tyaṃ yo­gi­nā si­ddhim iccha­tā 4.63
pā­da­mū­le­na saṃ­pī­ḍya gu­dā­mā­rgaṃ su­ya­ntri­tam
ba­lād apā­nam ākṛ­ṣya kra­mād ūrdhvaṃ tu cā­ra­yet 4.64
ka­lpi­to 'yaṃ mū­la­ba­ndho ja­rā­ma­ra­ṇa­nā­śa­naḥ
apā­na­prā­ṇa­yor ai­kyaṃ pra­ka­ro­ty avi­ka­mpi­tam 4.65
ba­ndhe­nā­ne­na su­ta­rāṃ yo­ni­mu­drā pra­si­dhya­ti
si­ddhā­yāṃ yo­ni­mu­drā­yāṃ kiṃ na si­dhya­ti bhū­ta­le 4.66
ba­ndha­syā­sya pra­sā­de­na ga­ga­ne vi­ji­tā­ni­laḥ
pa­dmā­sa­na­sthi­to yogī bhu­vam utsṛ­jya va­rta­te 4.67
su­gu­pte ni­rja­ne deśe ba­ndham enaṃ sa­ma­bhya­set
saṃ­sā­ra­sā­ga­raṃ ta­rttuṃ ya­dī­cched yo­gi­puṃ­ga­vaḥ 4.68
bhū­ta­le sva­śi­ro da­ttvā khe na­yec ca­ra­ṇa­dva­yam
vi­pa­rī­ta­kṛ­tiś cai­ṣā sa­rva­ta­ntre­ṣu go­pi­tā 4.69
etāṃ yaḥ ku­ru­te ni­tyam abhyā­sād yā­ma­mā­tra­kam
mrtyuṃ ja­ya­ti yogī saḥ pra­la­ye nāpi sī­da­ti 4.70
amṛ­taṃ ku­ru­te pā­naṃ si­ddhā­nāṃ sa­ma­tām iyāt
sa se­vyaḥ sa­rva­lo­kā­nāṃ ba­ndham enaṃ ka­ro­ti yaḥ 4.71
nā­bher ūrdhvam adhaś cāpi tā­naṃ pa­ści­mam āca­ret
uḍyā­na­ba­ndha eṣaḥ syāt sa­rva­duḥ­khau­gha­nā­śa­naḥ 4.72
uda­re pa­ṣci­maṃ tā­naṃ nā­bher ūrdhvaṃ tu kā­ra­yet
uḍyā­nā­khyo 'tra ba­ndho 'yaṃ mṛ­tyu­mā­ta­ṅga­ke­sa­rī 4.73
ni­tyaṃ yaḥ ku­ru­te yogī ca­tu­rvā­raṃ dine dine
ta­sya nā­bhes tu śu­ddhiḥ syāt si­ddho bha­va­ti mā­ru­taḥ 4.74
ṣa­ṇmā­sam abhya­san yogī mṛ­tyuṃ ja­ya­ti ni­ści­tam
ta­syo­da­rā­gnir jva­la­ti ra­sa­vṛ­ddhiś ca jā­ya­te 4.75
ane­na su­ta­rāṃ si­ddhir vi­gra­ha­sya pra­jā­ya­te
ro­gā­ṇāṃ saṃ­kṣa­yaś cāpi yo­gi­no bha­va­ti dhru­vam 4.76
gu­ror la­bdhvā pra­ya­tne­na sā­dha­yet tu vi­ca­kṣa­ṇaḥ
ni­rja­ne su­sthi­te deśe ba­ndhaṃ pa­ra­ma­du­rla­bham 4.77
va­jro­līṃ ka­tha­yi­ṣyā­mi saṃ­sā­ra­dhvā­nta­nā­śi­nīm
sva­bha­kte­bhyaḥ sa­mā­se­na gu­hyād gu­hya­ta­mām api 4.78
sve­ccha­yā va­rta­mā­no 'pi yo­go­kta­ni­ya­mair vinā
mu­kto bha­ved gṛ­ha­stho 'pi va­jro­lya­bhyā­sa­yo­ga­taḥ 4.79
va­jro­lyā saha yogo 'yaṃ bho­ge bhu­kte 'pi mu­kti­daḥ
ta­smād ati­pra­ya­tne­na ka­rta­vyo yo­gi­bhiḥ sadā 4.80
ādau ra­jaḥ stri­yo yo­nyā ya­tne­na vi­dhi­vat su­dhīḥ
āku­ñcya li­ṅga­nā­le­na sva­śa­rī­re pra­ve­śa­yet 4.81
sva­kaṃ bi­nduṃ ca saṃ­bo­dhya li­ṅga­cā­la­nam āca­ret
dai­vāc ca­la­ti ced ūrdhvaṃ ni­ba­ddho yo­ni­mu­dra­yā 4.82
vā­ma­mā­rge 'pi ta­dbi­nduṃ nī­tvā li­ṅgaṃ ni­vā­ra­yet
kṣa­ṇa­mā­traṃ yo­ni­to 'yaṃ pu­naś cā­la­nam āca­ret 4.83
gu­rū­pa­de­śa­to yogī huṃ­huṃ­kā­re­ṇa yo­ni­taḥ
apā­na­vā­yum āku­ñcya ba­lād āka­rṣa­yed ra­jaḥ 4.84
ane­na vi­dhi­nā yogī kṣi­praṃ yo­ga­sya si­ddha­ye
ga­vya­bhuk ku­ru­te yogī gu­ru­pā­dā­mbu­ja­pū­ja­kaḥ 4.85
bi­ndur vi­dhu­ma­yo jñe­yo ra­jaḥ sū­rya­ma­yas ta­thā
ubha­yor me­la­naṃ kā­ryaṃ sva­śa­rī­re pra­ya­tna­taḥ 4.86
ahaṃ bi­nduḥ ra­jaḥ śa­ktir ubha­yor me­la­naṃ yadā
yo­gi­nāṃ sā­dha­na­va­tāṃ bha­ved di­vyaṃ va­pus tadā 4.87
ma­ra­ṇaṃ bi­ndu­pā­te­na jī­va­naṃ bi­ndu­dhā­ra­ṇe
ta­smād ati­pra­ya­tne­na ku­ru­te bi­ndu­dhā­ra­ṇam 4.88
jā­ya­te mri­ya­te loke bi­ndu­nā nā­tra saṃ­śa­yaḥ
etaj jñā­tvā sadā yogī bi­ndu­dhā­ra­ṇam āca­ret 4.89
si­ddhe bi­ndau ma­hā­ra­tne kiṃ na si­dhya­ti bhū­ta­le
ya­sya pra­sā­dān ma­hi­mā ma­mā­py etā­dṛ­śī bha­vet 4.90
bi­nduḥ ka­ro­ti sa­rve­ṣāṃ su­khaṃ duḥ­khaṃ ca saṃ­sthi­taḥ
saṃ­sā­ri­ṇāṃ vi­mū­ḍhā­nāṃ ja­rā­ma­ra­ṇa­śā­li­nām 4.91
ayaṃ śu­bha­ka­ro yogo yo­gi­nām utta­mo­tta­maḥ
abhyā­sāt si­ddhim āpno­ti bho­ge bhu­kte'pi mā­na­vaḥ 4.92
sa­ka­laḥ sā­dhi­tā­rtho 'pi si­ddho bha­va­ti bhū­ta­le
bhu­ktvā bho­gān aśe­ṣān vai yo­ge­nā­ne­na ni­ści­tam 4.93
ane­na sa­ka­lā si­ddhir yo­gi­nāṃ bha­va­ti dhru­vam
su­kha­bho­ge­na ma­ha­tā ta­smād enaṃ sa­ma­bhya­set 4.94
sa­ha­jo­ly ama­ro­lī ca va­jro­lyā bhe­da­to bha­vet
yena kena pra­kā­re­ṇa bi­nduṃ yogī pra­sā­dha­yet 4.95
dai­vāc ca­la­ti ced bha­ge me­la­naṃ ca­ndra­sū­rya­yoḥ
ama­ro­līr iyaṃ pro­ktā li­ṅga­nā­le­na śo­ṣa­yet 4.96
ga­taṃ bi­nduṃ sva­kaṃ yogī ba­ndha­yed yo­ni­mu­dra­yā
sa­ha­jo­līr iyaṃ pro­ktā sa­rva­ta­ntre­ṣu go­pi­tā 4.97
saṃ­jñā­bhe­dād bha­ved bhe­daḥ kā­rye tu­lyā ga­tir yayā
ta­smāt sa­rva­pra­ya­tne­na sā­dhya­te yo­gi­bhiḥ sadā 4.98
ayaṃ yogo mayā pro­kto bha­ktā­nāṃ sne­ha­taḥ pa­ram
go­pa­nī­yaḥ pra­ya­tne­na na deyo ya­sya ka­sya cit 4.99
etad gu­hya­ta­maṃ gu­hyaṃ na bhū­taṃ na bha­vi­ṣya­ti
ta­smād ati­pra­ya­tne­na go­pa­nī­yaṃ sadā bu­dhaiḥ 4.100
sva­mū­tro­tsa­rga­kā­le yo ba­lād ākṛ­ṣya vā­yu­nā
sto­kaṃ sto­kaṃ tya­jen mū­tram ūrdhvam ākṛ­ṣya tat pu­naḥ 4.101
gu­rū­pa­di­ṣṭa­mā­rge­ṇa pra­tya­haṃ yaḥ sa­mā­ca­ret
bi­ndu­si­ddhir bha­vet ta­sya ma­hā­si­ddhi­pra­dā­yi­kā 4.102
ṣa­ṇmā­sam abhya­sed yo vai pra­tya­haṃ gu­ru­śi­kṣa­yā
śa­tā­ṅga­no­pa­bho­ge'pi na bi­ndus ta­sya na­śya­ti 4.103
si­ddhe bi­ndau ma­hā­ra­tne kiṃ na si­dhya­ti bhū­ta­le
īśa­tvaṃ ya­tpra­sā­de­na ma­mā­pi su­la­bhaṃ bha­vet 4.104
ādhā­ra­ka­ma­le su­ptāṃ cā­la­yet ku­ṇḍa­līṃ dṛ­ḍham
apā­na­vā­yum āru­hya ba­lād ākṛ­ṣya bu­ddhi­mān 4.105
śa­kti­cā­la­nam enaṃ hi pra­tya­haṃ yaḥ sa­mā­ca­ret
āyu­rvṛ­ddhir bha­vet ta­sya ro­gā­ṇāṃ ca vi­nā­śa­nam 4.106
vi­hā­ya ni­drāṃ bhu­ja­gī sva­yam ūrdhvaṃ vra­jet kha­lu
ta­smād abhya­sa­naṃ kā­ryaṃ yo­gi­nā si­ddhim iccha­tā 4.107
yaḥ ka­ro­ti sa­dā­bhyā­saṃ śa­kti­cā­la­nam utta­mam
yena vi­gra­ha­si­ddhiḥ syād aṇi­mā­di­gu­ṇa­pra­dā 4.108
gu­rū­pa­de­śa­vi­dhi­nā ta­sya mṛ­tyu­bha­yaṃ ku­taḥ
mu­hū­rta­dva­ya­pa­rya­ntaṃ vi­dhi­nā śa­kti­cā­la­nam 4.109
yaḥ ka­ro­ti pra­ya­tne­na ta­sya si­ddhir na dū­ra­taḥ
mu­ktā­sa­ne­na ka­rta­vyaṃ yo­gi­bhiḥ śa­kti­cā­la­nam 4.110
etat tu mu­drā­da­śa­kaṃ na bhū­taṃ na bha­vi­ṣya­ti
ekai­kā­bhya­sa­ne si­ddhe si­ddhir bha­va­ti nā­nya­thā 4.111

iti śrī­śi­va­saṃ­hi­tā­yāṃ yo­ga­śā­stre īśva­ra­pā­rva­tī­saṃ­vā­de ca­tu­rthaḥ pa­ṭa­laḥ