User Tools


Muktabodha E-Text

  • Siglum: MB

Muktabodha E-Text

More ▾
Title Śivasaṃhitā
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
Extent 1 chapter. For the time being. Chapters 2-5 will be added in due course.
History
Date of production 2007 CE.
Place of origin India

  • MB
(From 1v1)

caturthaḥ paṭalaḥ

ādau pūraka yogena svādhāre pūrayenmanaḥ |
gudameḍhrantare yonistāmākuṃcya pravartate || 4-1 ||
brahmayonigataṃ dhyātvā kāmaṃ kandukasannibham |
sūryakoṭi pratīkāśaṃ candrakoṭisuśītalam ||
tasyordhvaṃ tu śikhāsūkṣmā cidrūpā paramākalā |
tayā sahitamātmānamekībhūtaṃ vicintayet || 4-2 ||
gacchati brahmamārgeṇa liṃgatrayakrameṇa vai |
amṛtaṃ taddhi svargasthaṃ paramānandalakṣaṇam ||
śvetaraktaṃ tejasāḍhyaṃ sudhādhārāpravarṣiṇam |
pītvā kulāmṛtaṃ divyaṃ punareva viśetkulam || 4-3 ||
punareva kulaṃ gacchenmātrāyogena nānyathā |
sā ca prāṇasamākhyātā hyasmiṃstantre mayoditā || 4-4 ||
punaḥ pralīyate tasyāṃ kālāgnyādiśivātmakam |
yonimudrā parā hyeṣā bandhastasyāḥ prakīrtitaḥ |
tasyāstu bandhāmatreṇa tannāsti yanna sādhayet || 4-5 ||
chinnarūpāstu ye mantrāḥ kīlitāḥ staṃbhitāśca ye |
dagdhāmantrāḥ śikhāhīnā malināstu tiraskṛtāḥ ||
mandā bālāstathā vṛddhāḥ prauḍhā yauvanagarvitāḥ | aripakṣe sthitā ye ca nirvīryāḥ sattvavarjitāḥ | tathā sattvena hīnāśca khaṇḍitāḥ śatadhākṛtāḥ || vidhānena ca saṃyuktāḥ prabhavantyacireṇa tu | siddhimokṣapradāḥ sarve guruṇā viniyojitāḥ || dīkṣayitvā vidhānena abhiṣicya sahasradhā | tato maṃtrādhikārārthameṣā mudrā prakīrtitā || 4-6 ||
brahmahatyāsahasrāṇi trailokyamapi ghātayet |
nāsau lipyati pāpena yonimudrānibandhanāt || 4-7 ||
guruhā ca surāpī ca steyī ca gurutalpagaḥ |
etaiḥ pāpairna badhyeta yonimudrānibandhanāt || 4-8 ||
tasmādabhyāsanaṃ nityaṃ kartavyaṃ mokṣakāṃkṣibhiḥ |
abhyāsājjāya te siddhirabhyāsānmokṣamāpnuyāt || 4-9 ||
saṃvidaṃ labhate'bhyāsādyogobhyāsātpravartate |
mudrāṇāṃ siddhirabhyāsādabhyāsādvāyusādhanam ||
kālavañcanamabhyāsāttathā mṛtyuñjayo bhavet || 4-10 ||
vāksiddhiḥ kāmacāritvaṃ bhavedbhyāsayogataḥ ||
yonimudrā paraṃ gopyā na deyā yasya kasyacit |
sarvathā naiva dātavyā prāṇaiḥ kaṇṭhagatairapi || 4-11 ||
adhunā kathayiṣyāmi yogasiddhikaraṃ param |
gopanīyaṃ susiddhānāṃ yogaṃ paramadurlabham || 4-12 ||
suptā guruprasādena yadā jāgarti kuṇḍalī |
tadā sarvāṇi padmāni bhidyante granthayopi ca || 4-13 ||
tasmātsarvaprayatnena prabodhayitumīśvarīm |
brahmarandhramukhe suptāṃ mudrābhyāsaṃ samācaret || 4-14 ||
mahāmudrā mahābandho mahāvedhaśca khecarī |
jālaṃdharo mūlabaṃdho viparītakṛtistathā ||
uḍḍānaṃ caiva vajroṇī daśame śakticālanam |
idaṃ hi mudrādaśakaṃ mudrāṇāmuttamottamam || 4-15 ||

atha mahāmudrākathanam |

mahāmudrāṃ pravakṣyāmi tantre'sminmama vallabhe |
yāṃ prāpya siddhāḥ siddhiṃ ca kapilādyāḥ purāgatāḥ || 4-16 ||
apasavyena saṃpīḍya pādamūlena sādaram |
gurūpadeśato yoniṃ gudameḍrāntarālagām ||
savyaṃ prasāritaṃ pādaṃ dhṛtvā pāṇiyugena vai |
navadvārāṇi saṃyamya cibukaṃ hṛdayopari ||
cittaṃ cittapathe dattvā prabhavedvāyusādhanam |
mahāmudrābhavedeṣā sarvatantreṣu gopitā ||
vāmāṅgena samabhyasya dakṣāṅgenābhyaset punaḥ |
prāṇāyāmaṃ samaṃ kṛtvā yogī niyatamānasaḥ || 4-17 ||
anena vidhinā yogī mandabhāgyopi sidhyati |
sarvāsāmeva nāḍīnāṃ cālanaṃ bindumāraṇam ||
jīvanantu kaṣāyasya pātakānāṃ vināśanam |
savarogopaśamanaṃ jaṭharāgnivivardhanam ||
vapuṣā kāntimamalāṃ jarāmṛtyuvināśanam |
vāṃchitārthaphalaṃ saukhyamindriyāṇāñca māraṇam ||
etaduktāni sarvāṇi yogārūḍhasya yoginaḥ |
bhavedabhyāsato'vaśyaṃ nātra kāryā vicāraṇā || 4-18 ||
gopanīyā prayatnena mudreyaṃ surapūjite |
yāṃ tu prāpya bhavāmbhodheḥ pāraṃ gacchanti yoginaḥ || 4-19 ||
mudrā kāmadughā hyeṣā sādhakānāṃ mayoditā |
guptācāreṇa kartavyā na deyā yasya kasyacit || 4-20 ||

atha mahābandhakathanam |

tataḥ prasāritaḥ pādo vinyasya tamurūpari |
gudayoniṃ samākuṃcya kṛtvā cāpānamūrdhvagam |
yojayitvā samānena kṛtvā prāṇamadhomukham ||
bandhayedūrdhvagatyarthaṃ prāṇāpānena yaḥ sudhīḥ |
kathito'yaṃ mahābandhaḥ siddhimārgapradāyakaḥ |
nāḍījālādrasavyūho mūrdhānaṃ yāti yoginaḥ ||
ubhābhyāṃ sādhayet padbhyāmekai suprayatnataḥ || 4-21 ||
bhavedabhyāsato vāyuḥ suṣumnāṃ madhyasaṅgataḥ |
anena vapuṣaḥ puṣṭirdṛḍhabandho'sthipaṃjare ||
saṃpūrṇahṛdayo yogī bhavatnyetāni yoginaḥ |
bandhenānena yogīndraḥ sādhayetsarvamīpsitam || 4-22 ||

atha mahāvedhakathanam |

apānaprāṇayoraikyaṃ kṛtvā tribhuvaneśvari |
mahāvedhasthito yogī kukṣimāpūrya vāyunā |
sphicau saṃtāḍayeddhīmānvedho'yaṃ kīrtito mayā || 4-23 ||
vedhenānena saṃvidhya vāyunā yogipuṃgavaḥ |
graṃthiṃ suṣumṇāmārgeṇa brahmagraṃthiṃ bhinattyasau || 4-24 ||
yaḥ karoti sadābhyāsaṃ mahāvedhaṃ sugopitam |
vāyusiddhirbhavettasya jarāmaraṇanāśinī || 4-25 ||
cakramadhe sthitā devāḥ kampanti vāyutāḍanāt |
kuṇḍalyapi mahāmāyā kailāse sā vilīyate || 4-26 ||
mahāmudrāmahābandhau niṣphalau vedhavarjitau |
tasmādyogī prayatnena karoti tritayaṃ kramāt || 4-27 ||
etat trayaṃ prayatnena caturvāraṃ karoti yaḥ |
ṣaṇmāsābhyantaraṃ mṛtyuṃ jayatyeva na saṃśayaḥ || 4-28 ||
etat trayasya māhātmyaṃ siddho jānāti netaraḥ |
yajjñātvā sādhakāḥ sarve siddhiṃ samyaglabhanti vai || 4-29 ||
gopanīyā prayatnena sādhakaiḥ siddhimīpsubhiḥ |
anyathā ca na siddhiḥ syānmudrāṇāmeṣa niścayaḥ || 4-30 ||

atha khecarīmudrākathanam |

bhruvorantargatāṃ dṛṣṭiṃ vidhāya sudṛḍhāṃ sudhīḥ |
upaviśyāsane vajre nānopadravavarjitaḥ ||
lambikordhvaṃ sthite garte rasanāṃ viparītagām |
saṃyojayetprayatnena sudhākūpe vicakṣaṇaḥ |
mudraiṣā khecarī proktā bhaktānāmanurodhataḥ || 4-31 ||
siddhīnāṃ jananī hyeṣā mama prāṇādhikapriyā |
nirantarakṛtābhyāsātpīyūṣaṃ pratyahaṃ pibet ||
tena vigrahasiddhiḥ syānmṛtyumātaṅgakesarī || 4-32 ||
apavitraḥ pavitro vā sarvāvasthāṃ gato'pivā |
khecarī yasya śuddhā tu sa śuddho nātra saṃśayaḥ || 4-33 ||
kṣaṇārdhaṃ kurute yastu tīrtvā pāpamahārṇavam |
divyabhogānprabhuktvā ca satkule sa prajāyate || 4-34 ||
mudraiṣā khecarī yastu svasthacitto hyatandritaḥ |
śatabrahmagatenāpi kṣaṇārdhaṃ manyate hi saḥ || 4-35 ||
gurūpadeśato mudrāṃ yo vetti khecarīmimām |
nānāpāparato dhīmān sa yāti paramāṃ gatim || 4-36 ||
sā prāṇasadṛśī mudrā yasminkasminna dīyate |
pracchādyate prayatnena mudreyaṃ surapūjite || 4-37 ||

atha jālandharabandha |

baddhāgalaśirājālaṃ hṛdaye cibukaṃ nyaset |
bandhojālandharaḥ prokto devānāmapi durlabhaḥ ||
nābhisthavahnirjantūnāṃ sahasrakamalacyutam |
pibetpīyūṣavistāraṃ tadarthaṃ bandhayedimam || 4-38 ||
bandhenānena pīyūṣaṃ svayaṃ pibati buddhimān |
amaratvañca samprāpya modate bhuvanatraye || 4-39 ||
jālandharo bandha eṣa siddhānāṃ siddhidāyakaḥ |
abhyāsaḥ kriyate nityaṃ yoginā siddhimicchatā || 4-40 ||

atha mūlabandhaḥ |

pādamūlena saṃpīḍya gudamārgaṃ suyantritam |
balādapānamākṛṣya kramādūrdhvaṃ sucārayet |
kalpito'yaṃ mūlabandho jarāmaraṇanāśanaḥ || 4-41 ||
apānaprāṇayoraikyaṃ prakarotyadhikalpitam |
bandhenānena sutarā yonimudrā prasiddhyati || 4-42 ||
siddhāyāṃ yonimudrāyāṃ kiṃ na siddhyati bhūtale |
bandhasyāsya prasādena gagane vijitālasaḥ ||
padmāsane sthito yogī bhuvamutsṛjya vartate || 4-43 ||
sugupte nirjane deśe bandhamenaṃ samabhyaset |
saṃsārasāgaraṃ tartuṃ yadīcchedyogi puṃgavaḥ || 4-44 ||

atha viparītakaraṇī mudrā |

bhūtale svaśirodattvā khe nayeccaraṇadvayam |
viparītakṛtiścaiṣā sarvatantreṣu gopitā || 4-45 ||
etadyaḥ kurute nityamabhyāsaṃ yāmamātrataḥ |
mṛtyuṃ jayati sa yogī pralaye nāpi sīdati || 4-46 ||
kurute'mṛtapānaṃ yaḥ siddhānāṃ samatāmiyāt |
sa sevyaḥ sarvalokānāṃ bandhamenaṃ karoti yaḥ || 4-47 ||
nābherūrdhvamadhaścāpi tānaṃ paścimamācaret |
uḍḍyānabaṃdha eṣa syātsarvaduḥkhaughanāśanaḥ ||
udare paścimaṃ tānaṃ nābherūrdhvaṃ tu kārayet |
uḍyānākhyo'tra bandhoyaṃ mṛtyumātaṅgakesarī || 4-48 ||
nityaṃ yaḥ kurute yogī caturvāraṃ dine dine |
tasya nābhestu śuddhiḥ syādyena siddho bhavenmarut || 4-49 ||
ṣaṇmāsamabhyasanyogī mṛtyuṃ jayati niścitam |
tasyodarāgnirjvalati rasavṛddhiḥ prajāyate || 4-50 ||
anena sutarāṃ siddhirvigrahasya prajāyate |
rogāṇāṃ saṃkṣayaścāpi yogino bhavati dhruvam || 4-51 ||
gurorlabdhvā prayatnena sādhayet tu vicakṣaṇaḥ |
nirjane susthite deśe bandhaṃ parama durlabham || 4-52 ||

atha śakticālanamudrā |

ādhārakamale suptāṃ cālayetkuṇḍalīṃ dṛḍhām |
apānavāyumāruhya balādākṛṣya buddhimān |
śakticālanamudreyaṃ sarvaśaktipradāyinī || 4-53 ||
śakticālanamevaṃ hi pratyahaṃ yaḥ samācaret |
āyurvṛddhirbhavettasya rogāṇāṃ ca vināśanam || 4-54 ||
vihāya nidrā bhujagī svayamūrdhve bhavetkhalu |
tasmādabhyāsanaṃ kāryaṃ yoginā siddhamicchatā || 4-55 ||
yaḥ karoti sadābhyāsaṃ śakticālanamuttamam |
yena vigrahasiddhiḥ syādaṇimādiguṇapradā |
gurūpadeśavidhinā tasya mṛtyubhayaṃ kutaḥ || 4-56 ||
muhūrtadvayaparyantaṃ vidhinā śakticālanam |
yaḥ karoti prayatnena tasya siddhiradūrataḥ |
yuktāsanena kartavyaṃ yogibhiḥ śakticālanam || 4-57 ||
etattumudrādaśakaṃ na bhūtaṃ na bhaviṣyati |
ekaikābhyāsane siddhiḥ siddho bhavati nānyathā || 4-58 ||

iti śrīśivasaṃhitāyāṃ haragaurīsaṃvāde mudrākathanaṃ nāma caturthapaṭalaḥ samāptaḥ || 4 ||