śrīdurgadattanijavaṃśahimādrisānu-
gaṃgāhradodayasutāmṛtabhānusūnuḥ|
ratnāka¦⸤ro lalitabaṃdham idaṃ vyadhatta
caṃdrāvatūlacaritasrayacāru kāvyaṃ||
Jaisalmer 408. XXX FIX HEADER XXX
Title | Haravijaya |
Author | Ratnākara |
Physical description | |
---|---|
Language/Script | Sanskrit in Devanāgarī script. |
Format | pothi |
Material | digital |
Extent | something we need here. |
History | |
---|---|
Date of production | 1228 |
Place of origin | Patan |
[floral] || cha ||
sa kila kavir evam uktavān||
[floral] || iti haravijayaṃ nāma mahākāvyaṃ samāptaṃ || [floral] || cha ||_ maṃgalamahāśrīḥ || [floral] || saṃvat_ 1228 vaiśākhasudi 1 adyeha śrīmadaṇahilapāṭakasthitena vividha lipijñena paṃḍitasūpaṭena likhitam iti || [floral] || cha ||