User Tools


Provisional Edition

  • Siglum: P

Provisional Edition of the Haravijaya.

More ▾
Title Ha­ra­vi­ja­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format digital
Material digital
Extent something we need here.
History
Date of production 2020
Place of origin Hamburg

  • P
śrī­du­rga­da­tta­ni­ja­vaṃ­śa­hi­mā­dri­sā­nu-
ga­ṅgā­hra­dā­śra­ya­su­tā­mṛ­ta­bhā­nu­sū­nuḥ |
ra­tnā­ka­ro la­li­ta­ba­ndham idaṃ vya­dha­tta
ca­ndrā­rdha­cū­la­ca­ri­tā­śra­ya­cā­ru kā­vyam || 1 ||
sa kila ka­vir evam ukta­vān—
la­li­ta­ma­dhu­rāḥ sā­laṃ­kā­rāḥ pra­sā­da­ma­no­ra­mā
vi­ka­ṭa­ya­ma­ka­śle­ṣo­dā­ra­pra­ba­ndha­ni­ra­rga­lāḥ |
asa­dṛ­śa­ga­tīś ci­tre mā­rge ma­mo­dgi­ra­to giro
na kha­lu nṛ­pa­te ceto vā­ca­spa­ter api śa­ṅka­te || 2 ||
sā­ndrā­na­ndā­mṛ­ta­ra­sa­pa­ri­spa­nda­niḥ­sya­ndi­nī­nām
asma­dvā­cām ati­śa­ya­ju­ṣāṃ va­stu­ta­ttvā­bhi­dhā­ne |
prau­ḍha­jyo­tsnā­dha­va­la­vi­ka­sa­ddi­gva­dhū­ka­rṇa­pū­ra-
bra­hma­sta­mbha­sta­ba­ka­ya­śa­sāṃ ko 'pi ṭā­ṅkā­ra­ṭa­ṅkaḥ || 3 ||
dhā­rā kā­vya­pra­ba­ndha­pra­ṇi­hi­ta­ma­na­saḥ śro­tra­pe­yā ka­vī­nāṃ
bhā­ṣā­ṣa­ṭke 'pi ya­sya kva­cid api na gatā bhā­ra­tī bha­ṅgu­ra­tvam |
prā­pta­jñe­yā­va­sā­na­sphu­ra­da­ma­la­ta­ra­prā­ti­bha­jñā­na­saṃ­pat
so 'haṃ ra­tnā­ka­ras te sa­da­si kṛ­ta­pa­daḥ kṣmā­pa vā­gī­śva­rā­ṅkaḥ || 4 ||
ya­syo­da­ye 'ndha­ta­ma­saṃ da­dha­to vi­śu­ddhir
āvi­rbha­va­ty ani­śam eva ja­lā­śa­yā­nām |
ta­dgra­sta­vā­ṅma­ya­sa­mu­dram ave­hi rā­jan
ra­tnā­ka­raṃ sa­da­si sā­dyam aga­styam au­rvam || 5 ||
dṛ­bdhaṃ sa­tpra­jña­kair yan na ja­ga­ti ka­vi­bhir va­stu tan nā­sti kiṃ­cit
kṣu­ṇṇe kṣu­ṇṇa­tva­ci­ntā­ga­ha­na­vi­ṣa­ya­tā ta­sya dūre 'stu tā­vat |
tat saṃ­da­rbha­pra­ga­lbha­pra­sa­ra­gu­ru­gi­rām agra­ṇīr bāṇa eko
rā­jan ra­tnā­ka­raś ca jva­la­na­vad ava­nau jā­jva­lī­ti dvi­tī­yaḥ || 6 ||
ha­ra­vi­ja­ya­ma­hā­ka­veḥ pra­ti­jñāṃ śṛ­ṇu­ta kṛ­ta­pra­ṇa­yo mama pra­ba­ndhe |
api śi­śur aka­viḥ ka­viḥ pra­bhā­vād bha­va­ti ka­viś ca ma­hā­ka­viḥ kra­me­ṇa || 7 ||