User Tools


[Stein 187]

  • , ,
  • Known as: , (NCC).
  • Siglum: Śc

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Śc

śrī gaṇeśāya namaḥ||

jvalitā bhṛśaṃ tadabhiyogaruṣā vividhāyudhā ditisutādhipateḥ|
prahatānakās samaralālasayā sahasainikair jaghaṭire pṛtanāḥ||1||
śitavartmabhiẖ karatalaprahitair yudhi śuṣmiṇāṃ vidalitānnabhasaḥ|
madatṝṣṇayā karikaṭeṣvalayaḥ patitā babhuḥ pracuracūrṇanibhāḥ||2||
kṣayakāriṇaḥ sapadipativiṣā bhujagaśriyaṃ pratibhayā dadhataḥ|
vibhabhustarāmasicayās samare haravibhramā ruciracandrarucaḥ||3||
bhujaśālināṃ karatalaprahitair bhramaṇākulair aribhir abhyahitam_
anucakrire samararatnanidhe salilabhramāḥ sapadi maṇḍalinaḥ||4||
kṛtamūrchanaṃ praharatā dviṣatā karaśīkarai raṇagataḥ śiśiraiḥ|
samaśiśvasatkaripatis subhaṭaṃ mahatāṃ sthitiḥ paraLhitapravaṇā||5||
rudhirāruṇair niśitakhaḍgahatā navamauktikair dviradakumbhataṭāḥ|
yudhi dāḍimais sadṛśavibhramatāṃ sphuṭitair dadhuḫ prakaṭabījaśataiḥ||6||
bhaṭakāminaḥ prativarūthavatī rabhasād ghnataḥ samaravāsagṛhe|
pratigumphitāḥ śitisarojadalair galitā babhuḥ sraja ivāsilatāḥ||7||
śuśubhetarāṃ maṇiśirastrabhṛtā bhujaśālinā dhṛtasamunnatinā|
sadṛśātmatāmudayasānumataḥ paribibhratā śikharavartiraveḥ||8||
udayaśrito vikaṭakumbhabhuvo navamauktikānrabhasayānusṛtaiḥ|
sadṛśaśriyaḥ śucibhir aṃśucayaiḥ śruticāmarāḥ śuśubhire kariṇām_||9||
pratihāribhiẖ karikarairasakṛtparipiṇḍitaiḥ samarabhūmir abhāt_|
lipisaṃhateḥ subhaṭanāmajuṣaḥ praṇavair iva prathamamālikhitaiḥ||10||
yudhi dhāvataḥ pratirujābhimukhaṃ punar apy adhādgajapates saruṣaḥ|
dalitāśrayaḥ sapadi ketupaṭaḥ patito mukhe pṛthumukhacchadatām_ 11||
karimauktikair vidalitaiś śucibhis subhaṭāśrayāś camaratantuśataiḥ|
varaṇasrajaṃ grathayituṃ raṇabhūs surayoṣitāṃ drutam ivaicchadasau||12||
surakuñjarāḥ kṣititalaskhalitaiḥ
pratimāśrayānvidadhurūrdhvagatam_|
kaṭakānkarais sphuṭacaśālarucas saparādhvare
vikaṭayṛṣagataiḥ||13||
sphuraduccakair vikacakundaruci śravaṇāśrayaṃ gajapatir jalajalam_|
śaśimaṇḍalaṃ taralam anvakarot prakaṭāspadaṃ giriguhānikaṭe||14||
patitodbhṛtaiś śravaṇaśaṅkhaśatais samarāṅgane śuśubhire kariṇām_
sadṛśāẖ karās saralatāṃ dadhatas sphuṭamauktikair vikaṭavaṃśagataiḥ||15||
yudhi ghūrṇitaṃ subhaṭam rakṣya puro dadhatī vapuḫ pulakaṇṭakitam_|
smaragauravāt suravadhūr abhavad bhṛśadurvatā nijavimānabhuvaḥ||16||
kṣitimaṇḍale nimitajānuyogo gurumatsarastrikasamunnaratimān_
sthagitekṣaṇo dhvajapaṭena muhurbhaṭavigrahe pariṇanāma karī||17||
raṇabhūr asau dalitavartanayānayā maṇighaṇṭayā hatakaricyutayā|
saparaśriyo vyarucadāśritayā sadṛśīṃ śriyaṃ kamalakarṇikayā||18||
kṛtamūrchanaṃ vyanusṛtā subhaṭaṃ yudhi jīvato vyapagatā ca tataḥ|
karimauktikair daśanapaṅktinibhair jahase bhuvā sphuṭam iva dyuvadhūḥ||19||
śriyam uccakair dadhadalaṅghyatamāṃ nijatejasā kṣapitaśatrutamāḥ|
avaguṇṭhitas samaradhūlikaṇais subhaṭo sphuradviśadameva tadā||20||
raracitasthiteḫ pravikaṭāṃsataṭe śravaṇānilaiḫ parivṛdhasya puraḥ|
vasudhārajaḫ prabalabhaktimanā vyakirattarāṃ rabhasayeva karī||21||
sphuritā babhau gagananīlarucis subhaṭāśrayā Lvimalakhaṅgalatā|
samarāmbudher navatamālarucā taṭalekhayā sadṛśatāṃ dadhatī||22||
gajasaṃhater dalayato daśanā pracuraṃ rajaśśaśimarīcisitam_|
drutam utthitaṃ yaśa ivāviralaṃ śabalā diśo vyadhita śuṣmavataḥ||23||
maṇirañjitā śaśikaleva śanaiḥ kuṭilotthitā samarasindhupateḥ|
śriyamāsadbhaṭakarāgragatā karavālikā rudhiratāmraruciḥ||24||
ripudaṃtināṃ pṛthuviṣāṇagatā bhujaśālino dalayataḥ pratimāḥ|
ghanamecakaṃ viṣam ivoda¯vaḫ pracuraṃ rajaḫ pradhanaratnanidheḥ||25||
vidadhaj javāt kuliśamuṣṭihataṃ kariṇo raṇe radanadaṇḍayugam_
subhaṭo karonn avaram apratimaṃ samabhiṣṭutas svam api yodhajanaiḥ||26||
pulakaṃ dadhau saghanagharmajalā dhṛtavepathur muhur ajṛmbhata ca|
bhaṭamīkṣya khe nahi tad asti na yad vidadhe psarās smaramayaṃ lalitam_||27||
galitā kṣitau śaraśikhādalitā kṣatajokṣitā dviradavāladhayaḥ|
navalākṣikais śuśubhire sadṛśā yudhi cāmarair dinakarāṅgabhuvaḥ||28||
racitāspadā nihatasāditayā turagāsane sapadi śūnyatale|
dadhate mudaṃ rucirapānakṛtāṃ yudhi babhramurvikṛtabhūtagaṇāḥ||29||
bhujaśālinā sphuradari pradhane sthagitāntaraṃ śucimarīcicayaiḥ|
samaraśriyaḥ sarasacāṭudhiyā maṇidarpaṇaṃ vidhṛtam anvakarot_||30||
yudhi koṭabhīrabhivilokya tadā muditātmanaḫ prakṛtanṛttavidhāḥ|
dalitāśrayair dhavalaketupaṭais tarituṃ camūrdrutam ivaicchad sasau||31||
parighāhatāt pṛthuviṣāṇamukhāt pratimā babhau nipatitā kariṇaḥ
śaradhiśriyaṃ yudhi paribhramatas samavartino nijarujaṃ dadhatī||32||
kṛtapuṣkarair aśivayā śivayā sa tadānakair nipatirtair avanau|
raṇarākṣaso grasitum āśu camūr bahubhir mukhais sthita iva vyarucat_||33||
asibhogibhis sphuritaratnakaṇaiẖ kṛtaguptayas sasalilābhranibhaiḥ|
samarakṣitau sphuritabhadraghaṭāś śriyamāsadansubhaṭasannidhayaḥ||34||
samaṇitviṣau vikaṭacāpalatā bhaṭanāyakaḥ prasabhakṛṣṭinatāḥ|
grahabhṛt kalā dhavalapakṣa iva vyanayatkramād atanumaṇḍalatām_||35||
ghanam utthitaṃ yudhi mitho bhihateś śriyam āyayau subhaṭakhaḍgārajaḥ|
surayoṣitāṃ prakṛtasaṃvanane navamañjanaṃ drutam ivāracitam_||36||
yudhi śaṅkubhir bhaṭakaraprahitair dadhur unnataḥ sphuṭaśikhaṇḍabharaiḥ|
giribhiḥ kṣaṇaṃ sadṛśatāṃ kariṇaḥ pracalākibhiś śirasi baddhapadaiḥ||37||
samaṇitviṣā ghaṭitamelikayā patitaṃ bhaṭāt samiti cakramadhaḥ|
Lkuṭilaśriyā śaśabhṛtaẖ kalayā ravimaṇḍalaṃ seahitam anvakarot_||38||
bhṛśaviklavās tridaśavairivadhūstridivaukasāṃ vidadhatā vavṛdhe|
acalādhipaṃ dalayateva javāccharajaṃnmanā yudhi raveṇa tadā||39||
vikaṭormayas samarasindhupateḥ samavartinaḥ sphuṭakarāṅgulathaḥ|
śriyam āsadan vikaṭakuntalatā bhujaśālibhis sarabhasaṃ bhramitāḥ||40||
navamauktikaiẖ kariśiroghaṭitair gaganacchavis subhaṭakhaḍgalatā|
yudhi keśino daśanaratnakaṇaiś śabalīkṛtā haribhujeva babhau||41||
dviradaḥ kṣaṇādasivilūnatalān pratihāriṇaẖ karikarānavanau|
bhayapuñjitān sapadi pattrapatir bhujagān iva vyadalayan samare||42||
bhramayañjavādatanukuntalatāṃ nijatejasāsphuṭamadhasthamavait_|
daśanotplutaḫ pratigajāṃsagataṃ subhaṭaṃ bhaṭaḫ prahitahetiśatam_||43||
kariṇi sthitaḫ pracurabhūtisite sphaṭikācale draviṇanātha iva|
amanuṣyagaṃ tad api dharmam adhāt subhaṭoparaḥ kṣapitaśatrugadaḥ||44||
maṇivartmasu pradhanavartmagatā vibabhur bhaṭāḥ sphuritacakracayāḥ|
vimalātmabhis sadṛśatāṃ dadhataḥ salilāśayaiḫ pratimitoṣṇakaraiḥ||45||
galitaṃ tathā radanināṃ samare plutadiṅmukhair bahaladānajalaiḥ|
srutanirjharān anabhiviśaṅkya girīn nabhasau yathā ghaṭitam ambudharaiḥ||46||
kariṇāṃ mitho daśanaghaṭṭanayā viṣamārciṣā sapadi niṣpatatā|
samarājire jvalitakuntalataḥ kṣitibhṛd babhau prakaṭadāva iva||47||
durtapātinas sajalamegharuco yudhi vāhitāḫ pratibhaṭakṣatayye|
nibiḍaujasaś śuśubhire turagāḥ śitivartmabhis sadṛśatāṃ dadhataḥ||48||
bhujaśālinor jigamiṣostridivaṃ samaraśriyā prakṛtamaṅgalayā|
kalaśair iva pratidiśaṃ nihitair bhaṭamastakaiḥ kṣitibharāt patitaiḥ||49||
racitāspadā dadhati vārimucā samadehatāṃ gajapatau samade|
śriyam āsadattaḍidivāruṇitā galatāsṛjā samiti khaḍgalatā||50||
itthaṃ vijṛmbhitaruṣaḥ kṛtaratnasānu-
kampāḫ parasparajayāvahitair manobhiḥ|
gīrvāṇadaityapṛtanā bahudhā tadānīṃ
sadvandvasaṅgarasarasaprāvaṇā babhūvuḥ||51||

iti śrī hravijaye mahākavye dvācatvāriṃśas sargaḥ||