User Tools


Stein 189

  • , ,
  • Known as: , (NCC).
  • Siglum: ŚA(A)

Stein 189

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • ŚA(A)

|| śu­bham astu ||

 || ra­bha­so bhi­lā­ṣaḥ ma­ntha­rā ala­sāḥ 1||
bhi­nda­nto dvi­dhā ku­rva­ntaḥ ye ca bhi­nda­nti ka­thaṃ te saṃ­da­dha­tī­ti vi­ro­dhaḥ purandhra­ya eva kha­rū­ci­kā dha­nu­ṣma­tām abhyā­so­pa­yo­gī­ni śa­ra­vyā­ni |4||
ku­ku­nda­re ni­ta­mbasya pā­rśva­yoḥ rū­pa­kau smṛ­tau 6||
ro­ṣāt kila ko­pa­vyā­je­na ki­la­śa­bdo līke | yady ūru­mū­lada­rśa­ne ku­rū­ha­laṃ tat kim iti ta­da­bhya­dhi­ka­kā­ntaṃ nā­lo­ka­ya­sī­ti hi |7|| ta­da­bhi­prā­yaḥ
ucchvā­si vi­ka­sva­ram_ ja­gha­naṃ śro­ṇeḫ puro bhā­gaḥ pā­ścād yas tu ni­ta­mbaḥ 8||
tena ka­rṇo­tpa­lena dī­pa­dā­ha­trā­sād iva taṃ dī­paṃ pa­ri­tya­jya pa­ti­tam_ 9||
ku­ra­va­kā­khya­sya ta­noẖ kā­ntā­ku­cā­hati do­ha­do na jṛ­mbha­ṇaṃ pu­ṣpa­vi­kā­saḥ 10||
da­yi­ta­va­kṣaḥ­spa­rśa­sya yad vya­va­dhā­na tena ta­nvyāḥ khe­do mā bhūd itī­va hā­ra­ya­ṣṭir maṇḍhuma­jja 11||
uda­ra­sya sā­tva­raṃ va­lī­ja­ni­tam eva utta­mbhi­tā­ny utkṣi­ptā­ni pa­yo­dha­rau tā­la­pa­ttre ca ka­rṇā­bha­ra­ṇe ya­tra ci­tra­kās ti­la­kāḥ 12||
nī­va­yaẖ kārāni­ba­ddhā­ja­nā api | te ca rā­jyā­bhi­ṣe­ka­kā­le ba­ndha­na­mo­kṣaṃ pra­ti­pa­dya­nte | yad uktaṃ . apūrva­de­śā­dhi­ga­me yu­va­rā­jā­bhi­ṣe­ca­ne | pu­tra­ja­nma­ni vā mo­kṣo ba­ndha­na­sya vi­dhī­ya­te 14||14
ka­mbuḥ va­la­yaḥ ma­ndī­ro ma­nthā­na­dha­ra­ṇa­ka­ṭa­kaḥ |15|| eva­mā­da­yaś ca śa­bdā de­śe­ṣu pra­si­ddhā niba­ddhāḥ 15|| apy atra ka­rma­ṇi kā­vi­mā­ne­na gra­he­ṇai­va prā­yu­kṣa­ta
ta­ra­la­tā lā­gha­vam api 16|
āva­sa­ke ra­ti­gṛ­ham_ 17||
pha­la­kaṃ pu­ṣka­ram_ asi­dhe­nuḥ kṣu­ri­kā 19||
ja­grā­ha hṛ­ta­vān api | rāgo vya­sa­nam api 20||
ana­ti­kra­mam anu­lla­ṅgha­nī­yam_ 22||
ana­va­si­taḫ pa­ri­sa­mā­ptim aprāptaḥ ra­se­na rā­ge­ṇa bhā­va­nāṃ sthāyi­sā­ttvi­ka­saṃ­cā­ri­rū­pā­ṇāṃ saṃ­ka­raḥ 23|| smi­ta­ha­si­taṃ bha­ya­pu­la­ka­ro­ṣa­śra­mā­bhi­lā­ṣā­ṇām_ sa­tkā­ra­ka­ra­ṇaṃ ha­rṣād asa­kṛ­tki­la­kiṃ­citaṃ jñe­yam iti ki­la­kiṃ­ci­ta­rū­pā vyā­mi­śra­tā | śṛ­ṅgā­rā­dī­nāṃ tu ra­sā­nāṃ sthā­yi­bhā­vais saha saṃ­ka­ro vi­bhi­nnā­śra­ya­tvān na yu­jya­te | ka­thaṃ te­ṣāṃ vyā­mi­śra­tvaṃ iti cet_ ati­ga­hano yam arthaḥ | pra­kṛ­tā­nu­pa­yo­gi­ta­yā tu neha pra­ta­nya­te |
alam atya­rtham_ vaco mā­mā­mām aLti­pī­ḍa­ye­tyā­di ni­ṣe­dha­kaṃ vā­kyam_ | hā­vaś ce­ṣṭā­vi­śe­ṣaḫ prā­gu­kta­la­kṣa­ṇaḥ maṇitam avya­ktaṃ dhva­ni­tam_ āpi prā­ptā
kā­ryi­ka­tā pra­yo­ja­nā­pe­kṣi­tvam_
bhṛṃ­gaḥ ṣa­ṭpa­daḥ yaś ca bhṛṃ­gas sa­he­la­kaḥ sa yu­vā­nam uttaṃ­sa­la­gnaḥ ka­rṇa­pa­tham āga­taḥ pai­śu­nye­na kiṃcit pri­yā­ga­taṃ va­kti |
ava­ṭuḥ kṛ­kā­ṭi­kā ¯¯jjāẖ keśā ava­ṭu­jāḥ
abhi­ma­taḫ pri­yaḥ pa­rya­ṅka­pa­ṭṭaḥ pa­rya­sti­kā­pa­ṭṭa­kaṃ | ta­dva­ca­ne­va kāṃ­cī śu­śu­bhe |
pa­ryā­si­to ni­ra­staḥ re­ci­tās tya­ktāḥ
vi­dhiṃ pra­va­rta­nam aga­ma­yan bo­dha­yā­mā­sa | ka­mi­tus saty api ka­rma­tve tad avi­va­kṣa­yā sa­mba­ndha­mā­tre ṣa­ṣṭhī | ya­thā anu­ca­kā­ra bha­ga­va­to nā­rā­ya­ṇa­sye­ti bha­ṭṭa­bā­ṇa­sya vāmo vi­pa­rī­ta­kṛt_ uktaṃ ca . ka­la­ha­rū­paṃ su­ra­tam āca­kṣa­te | vivādā­tma­ka­tvād vā­ma­śī­la­tvāc ca kā­ma­sya
prā­ti­bhaṃ sva­pra­ti­bhā­ni­rmi­tam_
ga­li­tāḫ patito ṅga­rā­gā yeṣu
śa­ka­li­taṃ khaṃ­ḍi­tam agu­ru­pa­ttra­bha­ṅga eva pra­sā­dha­naṃ yais tāni na­kha­kṣa­tā­ny aṅko ya­syā ata eva lā­va­ṇya­sphu­ri­tām ive­ty utpre­kṣā
bi­bhra­ti da­dhā­nāni | vā na­puṃ­sa­ka­sye­ti nu­ma­bhā­vaḥ
sa­ra­la­tā sa­dbhā­vi­tvaṃ spa­ṣṭa­tā ca ka­ra­ṇā­ny utphu­llake­ndrā­ṇī­pra­bhṛ­tī­ni saṃ­ve­śa­nā­ni va­da­ne­na saṃ­sa­rgaś cu­mba­nā­rthaṃ vā­da­nā­rthaṃ ca yo­gaḥ ca­ka­ṇe ma­ṇi­taṃ dhva­ni­tam_ cā­ru­bhru­vā ra­ti­pa­ter iva vaṃ­śa­nā­ḍye­ti pā­ṭhaḥ evaṃ hi kā­ma­sya vāṃ­śi­ka­tvā­dhya­va­sā­yāt ka­ra­ṇe­tyā­di­vi­śe­ṣa­ṇaṃ sphu­ṭam eva saṃ­ga­ccha­te |dye pi hi sva­rā­nu­ba­ndha­rū­pā­ṇi | dhā­rā­pra­bhṛ­tī­ni ka­ra­ṇā­ni saṃ­bha­va­nti vaṃ­śa­nā­ḍyā veṇu­nā­li­ka­yā
ru­ca­ko ma­ṇi­bhe­daḥ
ka­ṇṭhe vā bā­hu­pī­ḍa­naṃ jī­vi­ta­he­tur ityā­di­vaca­naṃ sā­kū­tam_
ka­rṇa­sya pā­śaḫ pālī ke­śa­bhū­jās tu ya­thā­kra­maṃ ma­naẖ­ka­ṇṭha­yor ba­ndhukatvāt pā­śaḥ | pra­śaṃ­sā­rthas tu pā­śa­śa­bdo tra na gṛ­hya­te | ta­sya ke­va­la­sya pra­yo­gā­bhā­vāt_ prati­ba­ddhā pra­ti­ha­tā |
ve­lla­ha­las su­ku­mā­ra ity uktam_
ra­bha­sa āṭo­paḥ
rāgo bhi­ṣv aṅgo pi |
gha­rma­ja­le­na laṃ­ghya­mā­nā­gu­ru­pa­ttra­la­ta­tvād ava­tī­rṇa­kā­ma­ma­ka­rā iva daṇḍa­sa­ra­sīr apa­śyan_
dhṛ­ta­mu­ku­lair mu­ku­la­tva­dhā­ri­bhiḥ | anta­re­ṇā­pi bhā­va­pra­tya­yaṃ vṛttau ta­da­rthā­va­ga­tir bha­va­tī­ti pra­ti­pā­di­tam_
ta­ntrī­ṇāṃ ka­lāḫ pu­rā­ṇa­tvāt_ ba­hir nirga­tā eva de­śāḥ yā­sāṃ eri­kā iti pra­si­ddhiḥ tā api ji­hmā­ru­ṇā bha­va­nti
jha­ṣo ma­ka­ras ta­sya ma­ndi­raṃ ja­lo­ccha­li­tam eva bha­va­ti
ta­nuś śa­rī­ram eva pa­daṃ sthā­naṃ tato bhraṃ­śaduẖ­khaṃ so­ḍhum ana­lam asa­ma­rtha ivā­ṅga­rā­go na­kha­pa­de­ṣu pra­vi­ve­śa
hṛ­da­yaṃ jī­vi­tam_
jha­ṣo mī­naḥ sa evā­va­cū­laṃ ci­hnaṃ
upo­ḍhā vyaṃ­sa­ne­na śra­ma­vā­ri­bi­nda­vo ya­tra | dhṛLtā­ru­ṇa­tvāc chra­ma­vā­ri­bi­nda­vo ya­tre­tri yo­jyam_
da­dhā­va kṣā­li­ta­va­tī pa­ttrā­va­līm iva sā­ma­rthyāt_
ṣa­ḍa­ṅghriṣ ṣa­ṭpa­daḥ
sta­na­mu­khe vi­ra­lāḫ paṃ­ca­na­kha­le­khā ma­yū­ra­pa­dam_ paṃ­cai­va na­kha­kṣa­tā­ni ni­ra­nta­rā­ṇi cū­cu­ka­sa­nni­kṛ­ṣṭā­ni śa­śa­plu­tam_ uktaṃ ca . le­khās sta­nā­sye vi­ra­lā ma­yū­ra­pa­daṃ na­khā­grais sa­ka­lair ni­ṣa­ktāḥ śa­śa­plu­taṃ paṃ­cana­kha­vra­ṇā­ni sā­ndrā­ṇi tac cū­cu­ka­ci­hnam āhuḥ vane ca ma­yū­rā­ṇāṃ pa­dā­ni caraṇa­mu­drāḥ śa­śā­nāṃ ca prā­ṇi­bhe­dā­nāṃ plu­taṃ ga­ti­vi­śe­ṣaḥ
pra­tha­me rate su­ku­mā­ra­rā­gapra­sa­ra­tvād āra­bdha eva sa­mā­ptir adhi­ga­tā yaiḥ te vi­bhra­mā dvi­tī­ye rate pa­pra­thi­re pa­llavitā nai­ṣāṃ sa­mā­pti­śa­ṅkābhūd itya­rthaḥ
ra­sā­di­hā­sa­kro­dhā­di­ma­yīm ava­sthām_ apa­hṛ­taṃ ceto yā­bhiḥ yāsāṃ ca ci­ttam apa­hṛ­taṃ tā ni­śce­ta­nāḫ pre­ya­saḫ pa­ri­ca­re­yur iti ci­ttram_
na ga­mya­te yena tṛ­ptis tad ase­ca­na­kaṃ vi­duḥ
ita­ra­tra dvi­tī­ya­smi¯¯te tena su­khe­nā­ttam āpā­tā ivo­tta­ra­trā­pi kim evaṃ syād ity ānti­yo­gaḥ |
abhi­ma­to dayitaḥ
na­puṃ­sa­kaṃ tṛ­tī­yā pra­kṛ­tiḥ ta­sya strī­spa­rśe­na su­khā­vā­ptiḥ va­stu­tas tu na­puṃ­sa­kaṃ nāma li­ṅgam_
ka­rāḫ pā­ṇa­yo pi
atra kā­ma­sya dha­nu­ṣya­pra­vī­ṇa­tā sa­myag vā hṛ­da­yānāṃ bhe­do dhva­nya­te |
cu­mba­na­sa­hi­te­na daṃ­śe­na bi­ndu­mā­lā kṣa­ta­vi­śe­ṣaḥ uktaṃ ca . bi­mboṣṭha­ma­dhye da­śa­na­dva­yā­gra­saṃ­daṃ­śa­to ja­nma la­bhe­ta bi­nduḥ | sa­rvā­gra­da­ntair ma­ṇi­bi­ndu­māle kā­rye sa­dā­bhyā­sa­va­tā­śri­te ca |
pa­rya­ṅkaḥ śa­yyas ta­sya na­ma­no­nna­ma­ne
pu­ru­ṣā­yi­te­ṣu ni­ta­mba­sya pā­to­tpā­tā­bhyāṃ ma­dhya­sya tu­la­naṃ gha­ṭa­ta iti kā­ku­pra­yo­gaḥ nai­va yu­jya­ta itya­rthaḥ
ra­se­no­pa­gū­ḍhāḥ śli­ṣṭāẖ ka­llo­li­tāś ca vi­jṛ­mbhi­tāḥ sma­ra­vi­ka­lpā ya­tra dṛśo ra­ta­pra­pa­mco ya­syāḥ vi­yā­tim aprā­ga­lbham_
pa­ri­hā­pi­to ti­vā­hito bhu­kta iti yā­vat_
vi­pa­rī­ta­ta­raṃ pu­ru­ṣā­yi­tam_
nū­pu­ram eva pā­ri­hā­ryaḥ kaṭa­kaḥ śiṃ­ji­te­na śū­nya­tvaṃ prā­ye­ṇa pu­ru­ṣā­yi­te­na nū­pu­rā­ka­ra­ṇāt_
na­khe kṣa­tā­nāṃ pa­dā­ni sthi­tā­ni
vi­ṣa­maṃ vi­ṣa­dā­ru kṛ­tvo­cchva­si­tā vi­ka­si­tā vā­gu­rā­pi ta­thai­va
śi­khaṃ­ḍaẖ ka­va­rī
sva­sthā­nād aca­laṃ gṛ­hya­te ceti vi­ro­dhaḥ gra­ha­ṇaṃ tvā­va­rja­nam iti ca na vi­ro­dhaḥ |
acchi­nnam avi­ra­taṃ nī­ra­saṃ rā­ga­śū­nyaṃ tat saṃ­skā­ra­mā­tre­ṇa pra­vṛ­ttaṃ yad ra­taṃ ta­trā­sa­kto ma­tta­tvād āsīt_
khaṃ­ḍa­nā­di­nā dva­yor apy abhe­dā­dha­ra­pa­lla­vas su­dṛ­śāṃ ca­ndra eva ta­trai­ka­sya khaṃ­ḍa­naṃ da­śa­na­kṣa­tād apa­ra­sya tu prā­ya­śo pa­ri­pū­rṇa­tvāt_ ekāaḫ pri­yeṇa pīto rā­gaṃ vya­sa­nam abhi­vya­na­kti dvi­tī­yas tu rā­hu­ṇā­svā­di­to rā­gam aru­ṇa­tvāt_ Leko ta­noẖ kā­ma­sya sa­mba­ndhi­na āna­nda­sya he­tur anyas ta­syai­vā­ta­nor ana­lpa­sya sva­dhāsrā­vi­tvaṃ ca dva­yor api |
ta­syā­dha­ra­sya khaṃ­ḍa­ne­nā­rdi­tā vya­thi­tā lā­sa­ko na­rta­kaḥ
rā­ga­sya ra­ta­syā­nte rasā dṛ­ṣṭir apū­rvai­vā­vi­ra­bha­vat_ ni­sti­mi­tā su­kha­saṃ­ve­da­nād asaṃ­ce­ti­tā kā­la­sya kalā aṃ­śa­vo ya­syāṃ
ja­gha­na­ro­hāv ūrū kā­ṇḍa­śa­bdāḫ praśaṃ­sā­yām_
avi­tī­rṇa ity akā­ra­pra­śle­ṣaḥ
lī­lā­da­yaḥ ce­ṣṭā­vi­śe­ṣās ta­tra vāga­ṅgā­la­ṅkā­raiś śli­ṣṭaiḥ prī­ti­pra­yo­ji­tair ma­dhu­rair iṣṭa­ja­na­syā­nu­kṛ­ti­lī­lā jñe­yā pra­yo­ga­jñaiḥ sthā­nā­sa­nā­ga­ma­nā­nāṃ ha­sta­bhrū­ne­tra­ka­rma­ṇāṃ cai­va utpa­dya­te vi­śe­ṣo yaḥ śi­ṣṭas sa tu vi­lā­sas syād iti līlāvilā­sau ki­li­kiṃ­ci­ta­hā­vāv uktau | vida­gdha­śṛ­ṅgā­ra­ra­so­pa­nnā­nāṃ va­dhū­ja­na­syā­bhi­ni­ve­śa­ni­ṣṭhām_ va­da­nti he­lām iha cāru­ve­ṣṭā ja­ne­ṣu he­vā­ka iti pra­si­ddhām iti tu helā
pū­rvam āra­mbha­kā­le śla­thīkṛtā anu ca pa­ścād dhi­taḫ pra­vṛ­ddho dhā­rṣṭya­pa­ri­gra­ho ya­tra ta­dbhā­vād ra­bha­se­na ra­tā­ve­ge­notsā­ri­tā unmū­li­tāl la­jjā ra­tya­nte kṛ­ta­saṃ­bhra­ma­tvād āvi­ra­bhūt_ atrā­nu­ci­ta­dhā­rṣṭyaparigra­ha­tvād iti he­tu­ta­yā yo­jyam_ ta­dā­nīṃ dhā­rṣṭya­syā­yo­gya­tvād itya­rthaḥ |
upa­śa­ma­ve­lā rā­treḫ pa­ri­ṇa­ti­sa­ma­yaḥ ||
 || iti ha­ra­vi­ja­ye sa­pta­viṃ­śaḥ sa­rgaḥ ||