User Tools


Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

  • Siglum: J

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    • J

    [floral] || cha ||

    atha ratirabhasākadalīkanidrārabhasavighūrṇṇitalocanāṃbujābhiḥ|
    sanavalam asiśri¦ye vadhūbhiḥ saha madamanmathamaṃtharavā yuvānaḥ||
    priyeṇa vasasyapanīyamāne māṃ haṃti kāṃtā sravalotpale|
    aśiśriyat_ pūrvvam itīva dīpas taṃ gaṃḍabhitti pratimāpade_śāt||
    ākṛṣyamāṇam atha puṣpasarāsanena
    saṃraṇāla kāmihṛdayāni bibhatsatārāt||
    līnadvirephakularutkṛticittahāri
    ṭhāṃkaranādamukhara_sthiti copam āsīt||
    bhiṃdaṃta eva hṛdayāny api saṃdadhānāḥ
    pauṣyā a^pi dūhimasārabhūto viyoge
    cetonuva surapuraṃdhrikhalūrikāsu
    petuḥ sarāḥ kusumakārmukacakramuktāḥ||
    cetobhuvo bhuvanadurvviṣahā nitāṃtam
    ākṣiptaśīghragamanā iva cittavṛtteḥ|
    dhairyaṃ patatrimaruteva vidhūmayaṃto
    bāṇāḥ puraṃdhrihṛ¦_dayeṣu rayān nipetuḥ||
    dayitatamahṛtāṃbaraṃ varorvvāḥ kanakaśilāvaikaṭaṃ nitaṃbabimbaṃ|
    madanakaraviṣāṇaghātaraṃdhrapratimakukuṃdaraṣuṃdaraṃ_ babhāse||
    pīnorvvumūlaṃ rabhasāpanītavāso vilolakṣaṇam īkṣamāṇaṃ|
    jaghāna roṣāt kila pīvareṇa kucadvayenorasi kāpi kāṃtaṃ||
    ucchvāsipīna¦jaghane nidhirīśapūrvvo
    gāḍhaṃ nitaṃbaphalake ghanagharmmadhārau|
    tanvyāḥ kukuṃdarayuge śithilāṃ cakarṣa
    caṃḍāthakaṃ katham api priyamāṇipadmaḥ||
    hrīmaṃtharā_rihṛtavepathunā kareṇa
    karṇṇotpalaṃ dayitanitaṃbavāsāḥ|
    cikṣepa dīpahataye parihṛtya tena
    taddāhasaṃbhramavasād iva tan nipete|
    avirativibhra¦_mo jajṛṃbhe śramajalaśīkacapuṣpaśobhī|
    kurabakaviṭapīvarastrīstanakalasāhatibhir vvidagdhayūnāṃ||
    āliṃgitāyā dayitena tanvyāḥ sparśasya mā bhūd vyava¦dhānakhedaḥ|
    tadvakṣasotīva mamajja nunnā kucadvayasyopari hārayaṣṭiḥ||
    sārodarakramavibhāvyavalīvibhaṃgam
    uttaṃbhitonnatapayodharatālapatraṃ|
    nirdṛṣṭa_citrakakapolalalāṭalekhā
    yudbāhu kaṃcukam udakṣipad aṃcitabhrūḥ||
    kṛcchrāt tano saghanagharmmajalāṃgayaṣṭi-
    gāḍhāvaśaktam atha kaṃcukam utkṣipaṃ¦_tyāḥ|
    lāvaṇyakāṃtir amalādhikam unmimīla
    gaurasya madhyabhuvi cāru valitrayasya||
    vapuṣi dayitasaṃgagharmmatoyaiḥ smamukharājya ivābhiṣicyamāne|
    prathamataram avāpa baṃdhanebhyas taraladṛśāpatha nīvibhir vvimokṣaḥ||
    rarāja daṣṭādharadhūtahastavirgata kaṃburathāṃbujākṣyāḥ|
    nirmadhūta kāmimanāṃsy amaṃdaṃ vilāsamaṃjī_ra iva smarasya||
    rāgārdracāṭucaturasya vimuktanīvim
    ābaddharepathutayā dayitasya hastaṃ||
    roddhuḥ śaśāṃka na karaḥ sutanor adīṣṭa-
    siddhidhruvaṃ taralatā śithi_lāṃ vidhatte|
    preyaḥ karodgrathitakaṃcukalakṣamāna-
    biṃbāgatāvasanakāspadaratnadīpaḥ|
    vinyastakorakitacaṃpakapuṃḍarīka-
    saṃvāditāṃ kucataṭaḥ sutanor babhāra
    ꣹ śravaṇakuvalayasya garbhamaṃtraṃ nidhuvanakelivamaṃdasīrṇṇam āsīt|
    mithunaha_tavilugṇamuṣṭibaṃdhaḥ phalakam ivāsamasāyakāsidhenoḥ||
    salīlanirddhūtakarāraviṃdasītkārasaṃdhukṣitamanmathāyāḥ|
    jagrāha biṃbādharamūḍhagāḍharāgaṃ rama¦_ṇyā hṛdayaṃ ca kāṃtaḥ||
    yasyoditaṃ bhavati yat tad adhanyam eva
    tasyānatikramam iha kriyate vidagdhaiḥ|
    yenoṣṭhapallavam akhaṃḍayad aṃbujākṣyāḥ
    preyāṃś cucuṃba nayanaṃ ca ratotsaveṣu||
    Lkusumasarakarāvalaṃbarūpaḥ suratapade tu padeśaśikṣito 'pi|
    anavasitavikāsivibhramaśrīs tanaladṛśāṃ rasabhāvasaṃkaro 'bhūt||
    upoḍharāge nayanāraviṃdaṃ vicuṃbabhi pre_yasi raṃbukaṃṭhāḥ|
    biṃbādharā svāsakṛtābhighātas tanmatsareṇāva muhuś cakaṃpe||
    sītkārakāṃtamalamarthavaco vidagdha-
    bhāvānubaṃdhi malitaṃ lalitā vilāsāḥ|
    i¦_ty aṃgasaṃgrahamanoharitāpi yena
    puṣpāyudhaḥ katham aho sa bhaved anaṃgaḥ||
    vyaktaṃ na kāryikatayā cirakālagupti-
    saṃbaṃdhite 'pi bhavati kvaca na vyapekṣā||
    āvirbhavadratirasāṃcitavibhramābhir
    yadāstravijahe sahajāpi lajjā||
    yadadharagatam ādadhāti tṛṣṇāṃ diśati na ya bhūpakotpalasya nidrāṃ|
    kim api tadamṛtaṃ se ko 'pi caṃdro vadanam ayaḥ śri¦_yam ātatāna tanvyāḥ|
    nisvāsavātair adharasya tasyāḥ pīto rasas tvadirahe 'dhunā tvaṃ|
    ki pāsyamībhi kvaṇitair yuvānam uttaṃsalagno 'bhyadhikeva bhṛṃgaḥ||
    āliṃgita¦_priyatame vinimagnahāra-
    muktāpadāṃkitapayodharapīṭhavāḍhaṃ|
    saṃcchāditāvayavam ucchvasitaṃ viveda
    romāṃcakaṃcukam api vyavadhe varorūḥ||
    lajjāvaśād vidadhī dayitavyapāsta-
    dīnāṃśukaṃcukayugaṃ karapaṃkajābhyāṃ|
    biṃbāgataṃ sapadi tatra rasena kāṃtaḥ|
    maṃtaḥ praveśayitum aiṃcchad ivāṃcitabhrūḥ||
    mithunarataparasparaprahārair lulitadalaṃ makaraṃda_dṛṣṭim aujjhīt|
    sarasabakulapuṣpadāma sīdhuśrutim iva muṃcavadhūmukhan nipītāṃ|
    uttānitasyāpaṭujagrahaṇa parispurmānavatīmukheṃdoḥ||
    priyeṇaऽऽऽऽऽऽ_ biṃbādharamānasaṃgād vipīta āsīd iva koparāgaḥ|
    uddāmarāgarabhasābhimatācarugṇa-
    baṃdhā śanai nidhuvane patitādhiśayyāṃ|
    śobhāṃ babhāra sadṛśo makarāvamūla-
    paryaṃkapaṭṭaracanā kaladhautakāṃcīṃ|
    maryāsito nidhuvane kalakaṃṭhavartti
    suśrūṣamāṇa iva kūjitam avyavasthaṃ||
    tūṣṇīṃ babhūva mayane ramaṇījanasya
    kāṃceguṇaḥ kvacanarecitaratna¦_ghaṃṭaḥ||
    kim api kilamudāharannatabhrū nidhuvanakeliṣu yanniṣedhavākyaṃ|
    kamitur agamayad viccit tad asyāḥ prabhavati vastuṣu vāma eva kāmaḥ||
    aśikṣitaḥ prā¦_tibhatām avāpa suśīlitaṃ viśmitarūpam āśīt|
    rate virohany amānāṃganānāṃ na vāma kāmānaguṇaṃ na jajñe||
    saṃraṃbhabhāji dayite varacuṃbanāya-
    mānāṃgahuṃkṛti mukhaṃ¦ parivarttayaṃtyāḥ|
    vṛddhiṃ gatopari kucasya babhau taruṇyāḥ
    veṇīlatā madhupapaṃktir ivāṃbujasya||
    cuṃbaty apoḍharasavibhramam ānaneṃdum
    unnāmitahaṭhakacagrahaṇena kāṃte|
    u¦_tsāryamāna iva viśvasitānilena
    māmaḥ kṣaṇāniragamaddhṛdayāt puraṃdhreḥ||
    śayanam anugata vilūnahāracyutanavamauktikamaṃḍalais taruṇyāḥ|
    sadana_śikhivilīnagaṃḍabhittipratimitacaṃdrayudhākiṇair ivāsīt||
    sparśotsavenāhitagāḍharāga babhāra kāṃcid bahir eva kaṃpaṃ|
    niḥsyaṃdatām āca puraḥ sthitāṃtaḥ premāmṛtārdre hṛdi vallabhasya||
    āliṃgitā sarabhasaṃ dayitena pṛṣṭha-
    vinyastasārdranakhapaṃktirujā tadānīṃ|
    gāḍhīcakāra tadurasthalasaṃniveśa-
    cakrībhavaḥ kucayugā pariraṃ_bham ekā||
    āghūrṇṇanākulitatārakalocanāyāḥ
    kaṃpākulotpalakapīnatanoḥ priyasyāḥ|
    āliṃgitaṃ madhumataḥ śithilīcakāra
    gāhāṃ punar mṛga_ḍṛśo vidadhān anaṃgaḥ||
    galitasarasakuṃkumarāgāḥ śramajalaśīkarabiṃdavas taruṇyāḥ|
    hṛdayanihitagāḍharāgaraktā iva tavibhramanirgatā virejuḥ||
    preyo¦꣹nakhārdrakṣatibhi_nnatāṃgyāḥ| parisphuratkāṃcanakāśagaurī|
    nyarājatodbhinnamanojñarāgabījāṃkurogheva śarīrayaṣṭiḥ||
    līlāvatī śakalitāgurupaṃkapatra-
    bhaṃgaṃprasādhanakarālanakhakṣatāṃgī|
    gaṃḍasthalīṃ sthagitaratnavataṃsakāni
    lāvaṇyasaṃbhṛtibharasphuṭitām irauhe||
    preyonakhakṣatapadāni kapolabhitti-
    bhāgeṣu bhāmakuLṭilāni vilāsinīnāṃ|
    bhāṃti sma bibhratiऽऽ harekṣaṇava__​_​_​_​hniheti-
    saṃdhukṣamāṇamadanekṣaṇapakṣmalakṣmīṃ||
    priyatamaparicuṃbanena bhīro sphuṭam avaro 'pi sa¦_jīvatān avāpat|
    acirataratavibhramābhilāṣā katham iva sasphuraṇo 'nyathā bhavet saḥ||
    vibhrāṇa saralatā karaṇapraऽऽऽऽऽऽpaṃca-
    nānāvikalpakṛtino¦_ vadanena pūnaḥ|
    saṃsargam āpya mamuraṃ karaṇaṃ rateṣu|
    cārubhruvā makaraketanavaṃśanāḍyāḥ|
    ākṛṣya cuṃbanavikalpapaṭīyame 'pi
    biṃdādharāraṃ kapitur oṣṭhadalāṃtarālāṃ|
    cāturyacārumadanaṃ vadanaṃ cacuṃba
    kāṃtātmanaḥ kuśalatāṃ kila darśayantī||
    adhararucakadaṃśadhūsahastacyutam abhajad valayaṃ punaḥ puraṃdhreḥ
    vadanavijitakāṃtiduḥkhabhinnasthiti¦_hṛdayasphuradiṃdubiṃduśobhāṃ|
    kaṃṭhe 'bhavad vallabhabāhupāśanipīḍanaṃ jīvitalābhahetuḥ||
    vikhaṃḍanaṃ cādharapallavasya kacagrahaś cotsava eva tāsāṃ||
    kiṃ karṇṇake_śamṛdubāhumayena tasya
    pāśabhrameṇa sudṛśām iha mīnaketoḥ|
    eko 'pi saṃyamayitu pratibaddhaśaktir
    asyābhavaḥ kracara nāgavato na puṃsaḥ||
    utpullavellahaḍhahārividagdhabhāva-
    saṃsūcitāṃcitamanobhavabhāvahṛdyāḥ|
    cārubhruvāṃ nidhuvanāvasare prayastur
    akṣuṇṇarāgarabhasollasitā vilāsāḥ||
    kucakalasataṭeṣu kāminīnāṃ dayitanakhakṣa_tarājayo virejuḥ|
    ratarabhasavilūnakaṃṭhamālācyutikuṭilāruṇakesarābhirāmāḥ||
    āviṣṭatānargalarāgasaṃpadamaṃdaniḥsvāsataraṃgyamāṇaṃ|
    samarpya¦_yaṃtyādharapallavāgram agrāhi tanvyā hṛdayaṃ priyasya||
    ābaddhavārisuratasramavāribiṃdu-
    nirdhautaśeṣarucir āgurupatralekhāṃaṃ|
    subhrū vilagnamadanāsukṛśānudāha-
    kālaṃ| kṛtām iva babhāra kapolapālīṃ||
    ikkuṃta gharmmaśalilaplavalaṃghyamāna-
    kālāguruprakarapatralatā yuvānaḥ|
    svacchāḥ kapolasarasīvatīrṇṇapuṣpa-
    komaṃḍaketumakarā_ iva māminīnāṃ|
    śriyam adadhata pīvarai stanāgraiḥ sarasatanakhakṣatarājibhis taruṇyaḥ||
    tanuvighaṭitapatrasaṃdhibaṃdhaiḥ vṛtamukulair nalinair ivāmbujinya_ḥ||
    jihmāruṇāḥ pakṣmalalocanānāṃ babhur nakhānikṣataya staneṣu|
    prasūnabāṇāsanaratnavīṇāmaṃtrīkalāvibhramam ākṣipaṃtyaḥ||
    bhāti sma nirdayarataśramavāribiṃdu|
    vṛṃdaāvakīrṇṇaparipāṃḍuragaṃḍabhānaṃ|
    lāvaṇyasiṃdhusalilotthitavakṣyamāṇa-
    vistāribudbudam ivānanam aṃgalāyāḥ||
    vāmabhruvo nidhuvanaklamagharmmavāri-
    biṃdūtkaravyati_karocchalitā vireje|
    gaṃbhīranābhisarasī nijaketuyaṣṭi-
    koṭipratiṣṭhajhaṣamaṃdaramaṃdiraśrīḥ||
    analam iva viśoḍhum aṃganāyās tadanumadavi¦_cyutiduḥkham aṃgarāgaḥ|
    akṛta kucataṭe ratiśramāṃbhaḥplavagatino nakharājiṣu praveśaṃ||
    nirbhidya dehasmaramārgaṇeṣu manaḥ praviṣṭeṣu ratābhiyoge|
    tadraṃdhamārgair iva kāminīnāṃ stanā vyarejuḥ karajakṣatoghaiḥ||
    abhyucchvasatpulakamūrabharātibhāra-
    gurvvī viśoḍhum asaheva tanuṃ mumoca|
    āvirbhavad ratirasāśithilaprayatna
    ¦_lālasaṃ dayitavakṣasi saṃhatorūḥ||
    spaṣṭaṃtaraṃ rasaviśeṣamanojñavṛtti
    śikṣāprapaṃcarahitaṃ kim api svavedyaṃ|
    cārubhruvaḥ pratibabhau surate nadāsu
    puṣpā_yudhasya hṛdayaṃ yad akhaṃḍam āsīt||
    pravaṇaśikharavinyataṃ taruṇyāḥ śaśidhavalaṃ navaketakīpalāśaṃ|
    abhṛta makaraketuketudaṃḍaskhalitavimugdhakulānanūnalīlāṃ|
    vi¦lūnahārojjvalaśekharaśrīr upoḍharāgaśramavāribiṃduḥ|
    ratāvamanmaḥ surasuṃdarīṇāṃm ākṣiptakopānukṛtir jjajṛṃbhe||
    lāvaṇyakāṃtim amalā mṛganābhipaṃka-
    patrā_valī vilikhitācchakapolabhittau|
    nyāmīkaroti kim itīva dadhāva gharmma-
    vāricchaṭā dayitabhāvanajā taruṇyāḥ|
    gaṃbhīrabhisaramī sudṛśo 'ṃgarāga-
    piṃ¦_ger apūryabha rataśramavārileśaiḥ||
    ālakṣyacūcukaṣaḍaṃhrikucāraviṃda-
    viṣyaṃdasārdramakaraṃdarasāyamāṇaiḥ|
    dayitanakhavidhūnanaṃ vadhūnāṃ viśadamayūrapadaṃ śaśa¦Lplutāṃgaṃ|
    abhṛta madakānanasya lakṣmīṃ| karaśikhareṣukarālakarkkaśeṣu|
    kacagrahottāninavaktrapaṃkaje bucumbiṣā preyasilolacakṣuṣaḥ|
    navartta toṣād iva rāsavibhra_maḥ sphuṭībhavatspaṃdanasundaro 'dharaḥ||
    dhautāṃgarāga kapiśāḥ śramavārileśāḥ|
    poṣpe nipetuṣi hṛdi smaramārgaṇaughe|
    tadraṃdhamārgavigalanmakaraṃdabiṃdur
    vṛṃdāśrai_yo mṛgadṛśāṃ surate nirīyuḥ||
    yain apyagāmi nitarāṃ prathame samāpti-
    nārādhva eva navakomalarāgavegaiḥ|
    te vibhramā sapadi paprathire na teṣu
    saṃdhukṣitasmararasāḥ sudṛśāṃ dvitīye||
    samadamadanasādhvasatradhās tāḥ kim api rasāṃtarāviśaṃtyaḥ|
    viram api hṛdacetaso 'pi citraṃ dayitatamāmupacerum aṃcitākṣyaḥ||
    sukhānubandhod vinimīlite muhuḥ priyāna¦_nālokanakānare muhuḥ|
    avāpatur mmaṃtharatāṃ vilocane nimīlitotyalanavibhramaus tanauḥ||
    bibhrāṇayā stutimanoramaramy abhīkṣṇaṃ
    preyānasevanakadarśanayā_ tadānīṃ|
    ākṣiptarāgihṛdayā hariṇīdṛśātha
    ratyutsave madanamaṃjukayā girāsīt||
    āpāta eva yad abhūt_ sukham āpnuvaṃti
    tenāturatvam itaratra vivarddhamānaṃ|
    saṃdhukṣitānyasurataṃ kapitur bbabhūva
    cittaprapaṃcacaturatvam aho smarasya|
    bhavatu ca parivṛtya nāma tanvyā sthitam adhiśayyam alīkamānakhedāt|
    hṛdayam abhimate 'nurāgivṛtter abhimukham eva puna_r bbabhūva tasyā||
    priyeṇa haṃtuṃ dayitā galanmadhucchaṭākaṃṇa keśadāma pātitaṃ|
    napuṃsakatve 'pi magharmmaśīkaran tadaṃgasaṃsparśasukhād ivābhavan||
    tatkālasaṃbhṛtara¦_sātiśayāni dūram
    adhyāhataprasaratā sudṛśāṃ dadadbhiḥ|
    caṃdraḥ karabhimukharam upānināya
    puṣpāyudhas tu hṛdayāny abhinat pṛṣaṃgaiḥ|
    tasyāpi viśmayavidhāyi viceṣṭitaṃ tad
    utthā¦ya caṃcalatarān manaso 'py anaṃgaḥ|
    sthairyaṃ dadhat suniśitair iṣubhir bhinatti
    pauṣpair api ca hṛdayāni yadāśu yūnāṃ||
    avaratuvi nitaṃbinījanasya priyatamacuṃbanadaṃśabiṃdumā¦_lāḥ|
    dadhur abhinavatopalakṣatāmracchaniśubhagāḥ smararāgabījaśobhāṃ|
    upeyuṣīṇām upaśūnyatāṃ rate virohaty adhikaṃ natabhruvāṃ||
    asūta tāsāṃ pratitaiva tad guṇaṃ_ na yena yūnāṃ hṛdayena nāharat|
    preṃkholanātaratitādriśilāviśāla-
    vālānitaṃbaphalakāni ratotsaveṣu|
    paryaṃkapaṭṭanamanonnamanakrameṇa
    naṃturmmano 'dhikataraṃ rama¦yāṃ babhūvuḥ|
    bhāti sma pakṣaśikharaskhalitadvirepha-
    kalpāsitā ratigṛhodarakuṭṭimorvvī||
    tatkālabaddharabhasasmarakṛṣyamāṇa-
    kodaṃḍadaṃḍagalitair iva ratnapuṣpaiḥ|
    a_viralakusumopakāralīnaṃ bhramarakulaṃ| rativeśmani vyarājat||
    smaraśarahatajarjjarīkṛtaṃ satkam iva vījjhitamānasaṃ bhaṭībhiḥ|
    madhyasya tān avabhṛto gha_ṭate tavāti-
    dīrghāṃgule tulam astu nitaṃbabhitteḥ|
    ity anyadhāyi raṇiter iva vallabhasya
    pāṇiḥ puraṃdhrirasanāmaṇikiṃkiṇībhiḥ||
    kautūhalāviratahārirasopagūḍha-
    ka¦llolitasmaravikalpataraprapaṃcaḥ|
    hrīmaṃtharatvam apahāya dhiyābhimāna
    āmeduṣī sutanur anyamayīta jajñe||
    śayanagatavinidrakāṃtalīlāciraparihāpitam aprapaṃca_rāgaṃ|
    anṛta subhagarūpatāṃ niśāyā sapadi mukhad api paścimārddhamāsāṃ||
    udīrayaṃtī kim api skhalaṃtpada tadābhiyuktā dayitena kāminī|
    aśikṣitālaṃ¦_bitapāṭavā nu kiṃ suśikṣitatvaṃ prakaṭatvam ānayat||
    svacchaṃ babhāra viparītarataśrayāṃbu
    nirvvodaśeṣarucir āgurupatralekhaṃ|
    dolāyamānamaṇikuṃḍalakoṭikalpa-
    līlākināṃkitam iva pramadākapolaṃ|
    tanvyāḥ praऽऽvṛttapuruऽऽऽṣāyitaribhramāyā|
    vṛṣṭaṃ raṇany upari me katham atra kāṃcī|
    ity abhyavād iva manoharasiṃjitena
    paryākulaṃ ra_tiṣu nūpurapārihāryaḥ||
    abhṛta madanamūḍhakāṃtisaṃpatsurataviparyayīvibhrame taruṇyāḥ|
    sphuṭakavalanarāgarāhuśaṃkānipatadadhaumukhacaṃdrabiṃbaśeo_bhāṃ
    viparītaratābhiyogalagnāṃ striyam ālokya vilajjiteva dūraṃ|
    śramaśīkarabiṃduvābhyamānā vijahau citralatā kapolabhittiṃ||
    śūnyātmanoś caraṇabhūṣaṇasiṃjite¦L꣹na
    pratyāhritā caraṇayor navarākaraśrīḥ|
    rāgeṇa saṃpra¦_tibhuvā hariṇekṣaṇāyāḥ
    dhautopi gharmmaśalile salilo tadāsīt|
    smararabhasasavīlakāṃtadaṃtakṣatiparijātayiyevaṃ biṃbatena|
    pracuramadadhipāṭalā taru¦_ṇyā sapadi jahe śaśinā kapolabhittiḥ||
    saṃpāditāninavavibhramamaṃḍanāni
    preyonakhātipadāni nus taruṇyāḥ|
    muktāphalārghakusumair iva niṣpatadbhir
    ānaṃ꣹da gharmmajalasīkaravṛṃduvṛṃdaiḥ|
    agrāhi rāgihṛdayaṃ dayitasya yena
    yaś cānyavastunirapekṣatayā manojñaṃ|
    cārubhruvaḥ kim api tat punateṣv avadyam
    akṣuṇṇam eva ramaṇīmayam ādhi_rāsīt||
    cikṣepa dṛṣṭir abhitaḥ sutanor amāṃga-
    paryastatārakamayūkhajalacchaṭālīḥ|
    pratyagrakāṃtadaśanakṣatagāḍhapīḍā-
    nirvvāpaṇārthanavakomalagaṃḍabhi¦_tteḥ||
    nihitanakhapadaḥ kucāgrabhāge karakamalena vikaṃpinā natabhrūḥ|
    priyakaram upanābhi kāpi kāmān_ kila kalakomalakūjitā nināśe||
    vāmastuvaḥ śayanapaṭṭanivarttanena
    kāṃtasya cittamṛgabaṃdhanavāgur āsīt|
    vistārimūlaśithilāśritadairghyaleśa-
    paryaṃtabhāgaviṣamocchvasitātha veṇī||
    paryaṃkapaṭṭamalanāt saviśeṣam āpa¦_
    dīrghyaṃ yad utpaladṛśo lulitaḥ śikhaṃḍaḥ|
    yasyāmunā phalam avāpyatatan nitaṃba-
    biṃbāgracuṃbanasukhāpitam advitīyaṃ|
    svasthānād acalad api kṣaṇena tattadviśraṃ_bhātiśayamanojñām ācaradbhiḥ|
    yat tāsāṃ hṛdayam agṛhyatānunāṃgi priyobhis tad adbhutaṃ tadānīṃ|
    nidrāṃ vihāya śanakaiḥ paripītaśīta-
    vātāyanasthacaṣakāśrayaśīdhuśe¦ṣaḥ|
    mattodhika śramajalaplutadehayaṣṭir
    acchinnanīrasaratābhirato yuvāsīt||
    avyaktam āpad amaratvam asau puraṃdhri-
    biṃbādharāspadasudhārasapānasaṃgāt|
    gāḍhībhavanni_puvanotsarasaṃmadena
    yenānimeṣanayanatvam avāpi yūnā|
    dadhaḥ kaṃti nāsāv anūbhavati kiṃ khaṃḍanadaśān
    nipītaḥ sa vāgaṃ prakaṭayati no vā kim adhi¯|_
    mānaṃdasyeko bhavatitarāṃ hetutārān_
    sudhāmūtiś caṃdraḥ kim adharadalanotpaladṛśāṃ||
    utkhaṃḍanārditapuraṃdhrividhūtahāni
    hastaprakoṣṭhagalite navaratnakaṃbuḥ|
    kaṃdarpalāsakatiraskariṇīviśīrṇṇa-
    māṇikyabaṃdhakaṭakasya babhāra śobhāṃ|
    romāṃcakaṃṭakitakaṃcikapolabhittir
    anyonyasaṃvalitatārakalocanaśrīḥ|
    rāgārasāna¦_nulitā nipunasya dṛṣṭir
    anyaiva nistimitakālakilācirāśīt||
    nibiḍaghanarohakāṃḍayugmataralavidhattitatārakakṣaṇaśrīḥ|
    dṛḍhatarapariraṃbhavi¦_bhramāsīt kamaladṛśaḥ sutāvaśānalīlā||
    lāvaṇyakāṃtiviśamāmṛtadhānyamāna-
    nasyāṃgadarśanakutūhalanā vitīrṇṇe|
    kāṃteni vāsaśi vadhūḥ suratāvasāna-
    vailaLkṣyahāsadaśanāṃśupaṭaṃ tatāna||
    preyaḥ karākalitapīnanitaṃbabiṃba-
    ¯sā vadhūḥ karatalasthagitoramūlā|
    hāreṇa caṃdraśucimauktikadaṃtapaṃkti-
    niryatprabhāvisadaśobhamaha_syatevā||
    līlāvilāśakilakiṃcitahārahāre
    helābhirāmasukumāramadapragalbhāḥ|
    rāgād aparyavasiteccham iti priyāṃs tān_
    cchaṃdānuvṛttinipuṇaṃ ramayāṃ_ babhūvuḥ|
    rabhyutsavena śithilārabhasena pūrvvam
    utsāritānucitadhārśyaparigrahatvāt|
    lajjā tadaṃtakṛtasaṃbhramavibhramaśrī
    nāvirbbabhūva sudṛśo vinayāgradūtī|
    cetohanā vidadhatīṣa vapuṣaḥ prayatna-
    śaithilyam āśu vihitasmṛtivipramoṣā||
    kiṃ matvato kim athavā sudṛśā nidhatta
    nidrā vijihmitavighūrṇṇitalocanatvaṃ||
    iti mithunasahasra ra¦_tnaparyaṃkabhāji
    klamagatasukhanidre sā niśā paryaṇaṃśīt|
    muhur iva gamavelāmārutaśvāsavātaiḥ
    śaśinipatanakhekhaglānim āvedayantī||

    cha ||

    iti¦_ haravijaye mahākāvye saṃbhogavarṇṇano nāma saptaviṃśaḥ sargaḥ||