User Tools


[Stein 187]

  • , ,
  • Known as: , (NCC).
  • Siglum: Śc

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Śc

||śrī gaṇeśāya namaḥ||

atha ratirabhasādalīkanidrārabhasavighūrṇitalocanāmbujābhiḥ |
śayanatalam aśiśriyan vadhūbhis saha madamanmathamantharā yuvānaḥ || 1 ||
priyeṇa vāsasyapanīyamāne māṃ hanti kāntā śravaṇotpalena |
aśiśriyat pūrvam itīva dīpas tadgaṇḍabhittiṃ pratimāpadeśāt_ || 2 ||
ākṛṣyamāṇam atha puṣpaśarāsanena
saṃrabhya kāmihṛdayāni bibhitsatārāt_ |
līnadvirephakulajhāñkṛticittahāri
ṭāṅkāranādamukharasthiti cāpam āsīt_ || 3 ||
bindanta eva hṛdayāny api sandadhānāḫ
pauṣyā api draḍhimasārabhṛto piyoge |
cetobhuvas surapurandhrikharūcikāsu
petuś śarāḥ kusumakārmukacakramuktāḥ || 4 ||
cetobhuvo bhuvanadurviṣahā nitāntam
ākṣiptaśīghragamanā iva cittavṛtteḥ |
dhairyaṃ patantamaruteva vidhūnayanto
bāṇāḫ purandhrihṛdayeṣu rayān nipetuḥ || 5 ||
dayitam apahṛtāmbaraṃ varorvā kanakaśilāvipulaṃ nitambabimbam_ |
madanakariviṣāṇaghātarandhrapratimakukundarasundaraṃ babhāse || 6 ||
pīnorumūlaṃ rabhasāpanītavāso vilolekṣaṇam īkṣamāṇam_
jaghāna roṣāt kila pīvareṇa kucadvayenorasi kāpi kāntam_ || 7 ||
ucchvāsipīnajaghane nibirīsamūrvo-
rgāḍhaṃ nitambaphalake ghanagharmavārau|
tanvyāḥ kukundarayuge śithilaṃ cakarṣa
caṇḍātakaṃ katham api priyapāṇipadmaḥ || 8 ||
hrīmantharā vidhṛtavepathunā kareṇa
karṇotpalaṃ dayitamuktanitambavāsāḥ |
cikṣepa dīpahataye parihṛtyatyajya tena
taddāhasambhramavaśād iva taṃ nipete || 9||
aviratirativibhramo jajṛmbhe śramajalaśīkarabindupuṣpaśobhī |
kurabakaviṭapīva pīvarastrīstanakalaṣāhatirbh||ir vidagdhayūnām_ || 10 ||
āliṅgitāyā dayitena tanvyāḥ sparśasya mā bhūd vyavadhānakhedaḥ |
tadvakṣasītīva Lmamajja nunnā| kucadvayasyopari hārayaṣṭiḥ || 11 ||
chātodarakramavibhāvyavalīvibhaṅgam
uttambhitonnatapayodharatālapattram_ |
nirmṛṣṭacitrakakapolalalāṭalekham
udbāhu kañcukam udakṣipad añcitabhrūḥ || 12 ||
kṛcchrāt tanos saghanagharmajalāgayaṣṭi-
gāḍhāvasaktam atha kañcukam utkṣipantyāḥ |
lāvaṇyakāntir amalādhikam unmimīla
gaurasya madhyabhuvi cāru valitrayasya || 13 ||
vapuṣi dayitasaṅghagharmatoyais smaramukharājya ivābhiṣicyamāne |
prathamataram avāpi bandhanebhyas taraladṛśām atha nīvibhir vimokṣaḥ || 14 ||
rarāja daṣṭādharadhūtahastavinirgatāẖ kamburathāyatākṣyāḥ||
nirmathnataẖ kāmimanāṃsy amandaṃ vilāsamandīra iva smarasya || 15 ||
rāgārdracāṭucaturasya vimuktanīvim
ābaddhavepathutayā dayitasya hastam_
roddhuṃ śaśāka na karas sutanor abhīṣṭa-
siddhiṃ dhruvāṃ taralatā śithilā vidhatte || 16 ||
preyaẖ karodgrathitakañcukalakṣyamāṇa-
bimbāgatāsavanakāspadaratnadīpaḥ |
vinyastakorakitacaṇpakapuṇḍarīka-
saṃvāditāṃ kucataṭas sutanor babhāra || 17 ||
ratotsave pīnatayāpi yuktau cakrīkṛtau kāntavigāhanena|
payodharau manmathakāṃsyatālalīlāṃ muhūrtaṃ sutanor adhātām_ || 18 ||
śravaṇakuvalayasya garbhapattraṃ nidhuvanakelivimardaśīrṇam āsīt_ |
mithunahativirugṇamuṣṭibandhaṃ phalakam ivāsamasāyakāsidhenoḥ || 19 ||
salīlanirdhūtakarārabindasītkārasandhukṣitamanmathāyāḥ |
jagrāha bimbādharamūḍhagāḍharāgaṃ ramaṇyā hṛdayaṃ ca kāntaḥ || 20 ||
pratyūhitekṣaṇasukhānubhavotsukatva-
kallolitāntaritatārakam akṣi vadhvāḥ |
tāmbūlapaṅkarasarañjitakoṭibhāga-
rekhībhavadghaṭitapakṣma cucumba kāntaḥ || 21 ||
yasyocitaṃ bhavati yat tad avācyam eva
tasyānatikrama iha kriyate vidagdhaiḥ |
yenauṣṭhapallavam akhaṇḍayad āyatākṣyāḥ
preyāñ cukamburathāyatācumba nayanaṃ ca ratotsaveṣu || 22 ||
kusumaśarakarāvalambarūpaḥ suratapade nupadeśaśikṣito pi |
anavasitavikāsivibhramaśrīs taraladṛśāṃ rasabhāvasaṅkaro bhūt_ || 23 ||
upoḍharāge nayanāravindāṃ vicumbati preyasi kambukaṇṭhyāḥ |
bimbādharaś śvāsakṛtābhighātatanmatsareṇeva muhuLś cakampe || 24 ||
sītkārakāntamalamarthavaco vidagdha-
hāvānubandhi maṇitaṃ lalitā vilāsā|
ity aṅgasaṅgrahamanoharatāpi yena
puṣpāyudhaẖ katham aho sa bhaved anaṅgaḥ || 25 ||
vyaktaṃ na kāryikatayā cirakālagupti-
saṃvardhate pi bhavati kvaca na vyapekṣāḥ |
āvirbhavadratirasāñcitavibhramābhis
strībhir yad āśu vijahe sahajāpi lajjā || 26 ||
yad adharagatam ādadhāti tṛṣṇāṃ diśati ca yaś caṣakotpalasya nidrām_
kimapi tad amṛtaṃ sa ko pi candro vadanam ayaḥ śriyam ātatāna tanvyāḥ ||27||
niśśvāsarvātair adharasya tanvyāḥ pīto rasas tvadvirahe dhunā tvam_ |
kiṃ pāsyasīti kvaṇitair yuvānam uttaṃsalagno bhyadhiteva bhṛṅgaḥ || 28 ||
āliṅgati priyatame vinimagrahāra-
muktāpadāṅkitapayodharapīṭhagāḍham_ |
ācchāditāvayavam ucchvasitaṃ viveda
romāñcakañcukam api vyavadhiṃ varorūḥ || 29 ||
lajjāvaśāt pidadhatī dayitavyapāsta-
cīnāṃśukaṃ kucayugaṃ karapaṅkajābhyām_ |
bimbāgataṃ sapadi tatra rasena kānta-
mantaḫ praveśayitum aicchad ivāñcitabhrūḥ || 30 ||
mithunarataparasparaprahārair lalitadalaṃ makarandavṛṣṭim aujjhīt_ |
sarasabakulapuṣpadāma śīdhus rutim iva mucchavadhūmukhān nipītām_ || 31 ||
uttānitasyāvaṭujagraheṇa parisphuranmānavatīmukhendoḥ |
priyeṇa bimbādharamānasaṅgān nipīta āsīd iva koparāgaḥ || 32 ||
uddāmarāgarabhasābhimatāvarugṇa-
bantrāndhā śanair nidhuvane patitādhiśayyam_ |
śobhāṃ babhāra sudṛśo makarāvacūla-
paryaṅkapaṭṭaracanā kaladhautakāñcī || 33 ||
paryāsito nidhuvane kalakaṇṭhavarti
śuśrūṣamāṇa iva kūjitam avyavastham_ |
tūṣṇīṃ babhūva śayane ramaṇījanasya
kāñcīguṇaẖ kvaṇitarecitaratnaghaṇṭaḥ || 34 ||
kimapi kalamudāharannatabhrūr nidhuvanakeliṣu yanniṣedhavākyam_ |
kamitur agamayad vidhiṃ tad asyāḫ prabhavati vastuṣu vāma eva kāmaḥ ||35||
aśikṣitaṃ prātibhatām avāpa suśīlitaṃ vismṛtarūpam āsīt_ |
rate dhirohaty amarāṅganānāṃ na vāma kāmānuguṇaṃ na jajñe || 36 ||
saṃrambhabhāji dayite dharacumbanāya|
mānātsahuṅkṛti mukhaṃ parivartayantyāḥ |
pṛṣṭhāgatopari kucasya babhau taruṇyā
vīṇīlatā madhupapaṅktir ivāmbujasya || 37 ||
cumbaty upoḍharasavibhramam āLnanendum
uttānitaṃ haṭhakacagrahaṇena kānte |
utsāryamāṇa iva niśśvasitānilena
mānaḥ kṣaṇān niragamaddhṛdayāt purandhreḥ || 38 ||
śayanam anugataṃ vilūnahāracyutanavamauktikamaṇḍalais taruṇyāḥ|
madanaśikhivilīnagaṇḍabhittipratimitacandrasudhākaṇair ivāsīt_ || 39 ||
sparśotsavenāhitagāḍharāgā babhāra kācid bahir eva kampam_ |
nisspandatām āpa punas sthitāntaḥ premāmṛtordre hṛdi vallabhasya || 40 ||
āliṅgitā sarabhasaṃ dayitena pṛṣṭha-
vinyastasāndranakhapaṅktipujā tadānīm_ |
gāḍhīcakāra tadurassthalasanniveśa-
cakrībhavat kucayugā parirambham ekā || 41 ||
āghūrṇanākulitatārakalocanāyāḥ
kampākulotpulakapīnatanoḫ priyasya |
āliṅganamadhumadaśithilīcakāra
gāḍhaṃ punar mṛgaḍṛśo vidadhāv anaṅgaḥ || 42 ||
galitasarasakuṅkumāṅgarāgāś śramajalaśīkarabindavas taruṇyāḥ|
hṛdayanihitagāḍharāgaraktā iva ratavibhramanirgatā virejuḥ || 43 ||
preyonakhārdrakṣatibhir natāṅgyāḫ parisphuratkāñcanakāṣagaurī |
vyarājatodbhinnamanojñarāgabījāṅkuraugheva śarīrayaṣṭiḥ || 44 ||
līlāvatī śakalitāgurupaṅkapattra-
bhaṅgaprasādhanakarālanakhakṣatāṅkām_
gaṇḍasthalīṃ sthagitaratnavataṃsakānti
lāvaṇyasambhṛtibharasphuṭitām ivohe || 45 ||
preyonakhakṣatapadāni kapolabhitti-
bhāgeṣu tāmrakuṭilāni nitambinīnām_ |
bhānti sma bibhrati harekṣaṇavahniheti-
sandhukṣyamāṇavadanendu¯¯¯pakṣmalakṣmīm_||46||
priyatamaparicumbanena bhīroḥ sphuṭam adharo pi sajīvatām avāpat_ |
avirataratavibhramārbhilāṣāt katham api samsphuraṇo nyathā bhavet saḥ || 47 ||
vibhrāṇayā saralatāṃ karaṇaprapañca-
nānāvikalpakṛtino vadanena yūnaḥ |
saṃsargam āpya madhuraṃ cakaṇe rateṣu
cārubhruvā makaraketanavaṃśanāḍyā || 48 ||
āākṛṣya cumbanavikalpapaṭīyaso pi
bimbādharaṃ kamitur oṣṭhadalāntarālāt_ |
cāturyacārusadanaṃ vadanaṃ cucumba
kāpy ātmanaẖ kuśalatāṃ kila darśayantī || 49 ||
adhararucakadānadhūtahasta¯¯¯¯d valayaṃ puraḫ purandhreḥ |
vadanavijitakāntiduẖkhabhinnasthitihṛdayaṃ sphuradindubimbaśobhām_ ||50||
kaṇṭhe bhavad vallabhabāhupāśanipīḍanaṃ jīvitalābhahetuḥ|
vikhaṇḍanaṃ Lcādharapallavasya kacagrahaś cotsana eva tāsām_ || 51 ||
kiṃ varṇakeśamṛdubāhumayena tasya
pāśatrayeṇa sudṛśām iha mīnaketoḥ |
eko pi saṃyamayituṃ pratibaddhaśaktir
asyābhavat kvacana rāgavato na puṃsaḥ || 52 ||
utphullavellahalahārividagdhahāva-
saṃmūrchitāñcitamanobhavābhāvahṛdyāḥ |
cārubhruvāṃ nidhuvanāvasare prasa¯¯
kṣuṇṇarāgarabhasollasitā vilāsāḥ || 53 ||
kucakalaśataṭeṣu kāminīnāṃ dayitanakhakṣatarājayo virejuḥ |
ratarabhasavilūnakaṇṭhamālācyutakuṭilāruṇakesarābhirāmāḥ || 54 ||
āviṣṭatānargalarāgasampadamandaniśśvāsataraṅgyamāṇam_ |
samarpayantyādharapallavāgram agrāhi tanvyā hṛdayaṃ priyasya || 55 ||
ābaddharāgasurataśramavāribindu-
nirdhautaśeṣarucir āgurupattralekhām_ |
subhrūr vilagnamadanāstrakṛṣāṇudāha-
kālīkṛtām iva babhāra kapolapālīm_ || 56 ||
aikṣanta gharmasalilaplavalaṅghyamāṇa-
kālāguruprakarapattralatā yuvānaḥ|
svacchāẖ kapolasarasīravatīrṇapuṣpa-
kodaṇḍaketumakarā iva kāminīnām_ || 57 ||
śriyam adadhata pīvarais stanāgrais sarasanakhakṣatarājibhis taruṇyaḥ |
alivighaṭitapattrasandhibandhair dhṛtamukulair nalinīr ivāmbujinyaḥ || 58
jihmāruṇāḫ pakṣmalalocanānāṃ babhur nakhāgrakṣatayas staneṣu | ||
prasūnabāṇāsanaratnavīṇātantrīkalāvibhramam ākṣipantyaḥ || 59 ||
bhāti sma nirdayaratiśramavāribindu-
vṛndāvakīrṇaparipāṇḍuragaṇḍabhāgam_ |
lāvaṇyasindhusalilotthitalakṣyamāṇa-
vistāribudbudam ivānanam aṅganāyāḥ || 60 ||
vāmabhruvo nidhuvanaklamagharmavāri-
bindutkaravyatikarocchalitā vireje |
gambhīranābhisarasī smaraketuyaṣṭi-
koṭitiṣṭhajhaṣamandirasundaraśrīḥ || 61 ||
analam iva visoḍhum aṅganāyās tanupadavicyutiduẖkham aṅgarāgaḥ |
akṛta kucataṭe ratiśramāmbhaḥplavagalito nakharājiṣu praveśam_ || 62||
nirbhidya dehaṃ smaramārgaṇeṣu manaḥ praviṣṭeṣu ratābhiyoge|
tadrandhramārgair iva kāminīnāṃ stanā virejuẖ karajakṣataughaiḥ || 63
abhyucchvasatpulakapūrabharātibhāra-
gurvīṃ visoḍhum asaheva tanuṃ mumoca |
āvirbhavad ratirasāśithilaprayatnaṃ
līlālasā dayitavakṣasi saṃhatorūḥ || 64
Lspaṣṭottaraṃ rasamanojñaviśeṣavṛtti
śikṣāprapañcarahitaṃ kimapi svavedyam_ |
cārubhruvaḫ pratibabhau surate tad āśu
puṣpāyudhasya hṛdayaṃ yad akhaṇḍam āsīt_ || 65 ||
śravaṇaśiperavicyutaṃ taruṇyāś śaśidhavalaṃ navaketakīpalāśam_ |
abhṛta makaraketuketudaṇḍaskhalitavimugdhajhaṣāvacūlalīlām_ | 66 ||
vilūnahārojjvalaśekharaśrīr upoḍharāgaśraramavāribinduḥ |
ratāvamardas surasundarīṇām ākṣiptakopānukṛtir jajṛmbhe || 67 ||
lāvaṇyakāntim ama mṛganābhipaṅka-
pattrāvalī vilikhitācchakapolabhittau |
śyāmīkaroti kim itīva dadhāva gharma-
vāricchaṭā dayitabhāvanajā taruṇyāḥ || 68||
gambhīranābhisarasī sudṛśo ṅgarāga-
piṅgair apūryata ratiśramavārileśaiḥ|
ālakṣyacūcukaṣaḍaṅghrikucārabinda-
viṣyandisāndramakarandarasāyamānaiḥ || 69 ||
dayitanakhavilekhanaṃ vadhūnāṃ viśadamayūrapadaṃ śaśiplutāṅkam_ |
abhṛta madanakānanasya lakṣmīṃ stanaśi¯¯¯¯¯¯¯¯¯|| 70 ||
kacagrahottānitavaktrapaṅkaje cucumbi¯¯ preyasi¯¯¯¯¯
nanarta toṣ❝¯¯¯vibhramasphuṭībhavatspandanasundaro dharaḥ || 71||
dhautāṅgarāga ¯¯¯¯¯śramavārileśāḫ
pauṣpe nipetuṣi hṛdi smaramārgaṇaughe |
tadrandhramārgavigalanmakarandabiṃndu-
vṛndaśriyo mṛgadṛśāṃ surate nirīyuḥ || 72 ||
yair adhyagāmi nitarāṃ prathame samāptir
ārabdha eva navakomalarāgaveśe |
te vibhramās sapadi paprathire rateṣu
sandhukṣitasmararasās sudṛśo dvitīye || 73 ||
samadamadanasādhvasatrapās tāẖ kimapi rasāntaramantarāviśantyaḥ |
ciram apahṛdyacetaso pi citraṃ dayitatamānupacerur añcitākṣyaḥ || 74 ||
sukhāvanubandhād vinimīlite ramuhuḫ priyānanālokanakātare muhuḥ|
avāpatur mantharatāṃ vilocane nimīlanondulanavibhramais tanoḥ || 75 ||
bibhrāṇayā śrutiramanoramatām abhīkṣṇaṃ
preyānasecanakadarśanayā tadānīm_ |
ākṣiptarāgihṛdayo hariṇīdṛśātha
ratyutsave madanamañjukathā girāsīt_ || 76 ||
āpāta eva yad abhūt sukham ātmavarti
tenāturaitvam itaratra vivardhamānam_ |
sandhukṣatānyasurataṃ kamitur babhūva
cittraprapañcacaturatvam aho smarasya || 77 ||
bhavatu ca parivṛtya nāma tanvyās sthitam adhiśayyam alīkamānakhedāt_ |
hṛdayam abhimate nuLrāgavṛtter abhimukham eva punar babhūva tasyāḥ || 78 ||
priyeṇa hantuṃ dayitāṃ galanmadhucchaṭākaṇaṃ kesaradāma pātitam_ |
napuṃsakatve pi sagharmaśīkaraṃ tadaṅgasaṃsparśasukhād ivābhavat_ || 79 ||
tatkālasambhṛtarasātiśayāni dūram
avyāhataprasaratāṃ sudṛśāṃ dadhadbhiḥ |
candraẖ karair abhimukhatvam upānināya
puṣpāyudhas tu hṛdayāny abhinat pṛṣatkaiḥ || 80 ||
tasyātivismayavidhāyi viceṣṭitaṃ tad
utthāya cañcalatarān manaso py anaṅgaḥ |
sthairyaṃ dadhat suniśitair iṣubhir bhinatti
pauṣpair api sma hṛdayāni yadāśu yūnām_ || 81 ||
adharabhuvi nitambinījanasya priyatamacumbanadaṃśabindumālāḥ |
dadhur abhinavatopalakṣyatāmracchavisubhagās smararāgabījaśobhām_ || 82 ||
upeyuṣīṇām upadeśaśūnyatāṃ rate dhirohaty adhikaṃ natabhruvām_ |
asūta tāsāṃ pratibhaiva taṃ guṇaṃ na yena yūnāṃ hṛdayāni nāharat_ ||83||
preṅkholanātaralit❝¯¯¯¯
¯¯¯¯¯¯¯¯
¯¯¯¯¯¯¯¯
¯¯¯¯¯¯¯¯ || 84 ||
bhāti sma pakṣmaśikharaskhalitadvirepha-
kalmāṣitā ratigṛhodarakuṭṭimorvī |
tatkālabaddharabhasasmarakṛṣyamāṇa-
kodaṇḍadaṇḍagalitair iva ratnapuṣpaiḥ || 85 ||
aviralakusumopakāralīnaṃ bhramarakulaṃ rativeśmani vyarājat_ |
smaraśarahatijarjarīkṛtaṃ satkavacam ivojjhitamāyasaṃ bhaṭībhiḥ || 86 ||
madhyasya tānavabhṛto ghaṭate tavāti-
dīrghāṅgulīs tulanam astu nitambabhitteḥ |
ity abhidhāyi raṇitair iva vallabhasya
pāṇiḥ purandhriraśanāmaṇikiṅkiṇībhiḥ || 87 ||
kautūhalāviratahārirasopagūḍha-
kallolitasmararvikoalparataprapañcā |
hrīmantharatvam apahāya viyātimānam
āseduṣī sutanur anyamayīva jajñe || 88 ||
śayanagatavinidrakāntalīlāciraparihāpitasaprapañcarāgam_ |
abhṛta subhagarūpatāṃ niśāyās sapadi mukhād api paścamārdhamāsām_ || 89 ||
udīrayantī kimapi skhalatpadaṃ tadābhiyuktā dayitena kāminī |
aśikṣitālambitapāṭavā nu kiṃ suśikṣitaṃ nu prakaṭatvam ānayat || 90 ||
svacchaṃ babhāra viparītarataśramāmbu
nirdhautaśeṣarucir āgurupattralekham_ |
dolāyamānamaṇikuṇḍalakoṭikāśa-
līlākiṇāṅkitam iva pramadākapolam_ || 91 ||
tanvyāḫ pravṛttapuruṣāyitavibhramāyā |
vṛṣṭaṃ raṇaty uparame katham atra kāLñcī |
ity abhyadhād iva manoharaśiñjitena
paryākulaṃ ratiṣu nūpurapārihāryam_ || 93 ||
abhṛta vadanamūḍhakāntisampatsurataviparyayavibhrame taruṇyāḥ |
sphuṭakavalanarāgarāhuśaṅkānipatadadhomukhacandrabimbaśobhām_ || 94 ||
viparītaratābhiyogalagnāṃ striyam ālokya vilajjiteva dūram_ |
śramaśīkarabindudhāvyamānā vijahau pa.ttralatā kapolabhittim_ || 95 ||
anyātmanoścaraṇabhūṣaṇaśiñjitena
pratyāhṛtā caraṇayor navayāvakaśrīḥ |
rāgeṇa pīḍanabhuvā hariṇekṣaṇāyā
dhautāpi gharmasalilaiś śayane tadāsīt_ || 96 ||
smararabhasaparītakāntadantakṣatiparijātabhiyeva bimbitena ||
pracuramadavipāṭalā taruṇyā sapadi jahe śaśinā kapolabhittiḥ || 97 ||
sampāditābhinavavibhramamaṇḍanāni
preyonakhakṣatapadāni tanus taruṇyāḥ |
muktāphalārghakusumair iva niṣpatadbhir
ānarca gharmajalaśīkarabinduvṛndaiḥ || 98 ||
agrāhi rāgihṛdayaṃ dayitasya yena
yac cānyavastunirapekṣatayā manojñam_
cārubhruvaẖ kimapi tat surateṣu vāgyam
akṣuṇṇam eva ramaṇīyam athāvirāsīt_ || 99 ||
cikṣepa dṛṣṭir abhitaḥ sutanor apāṅga-
paryastartārakamayūkhajalacchaṭālīḥ|
pratyagrakāntadaśanakṣatagāḍhapīḍā-
nirvāpaṇārtham iva komalagaṇḍabhitteḥ|| 100 ||
nihitanakhapadaṃ kucāgrabhāge karakamalena vikampinā natabhrūḥ |
priyakaramabhinābhi kāpi kopāt kila kalakomalakūjitā nirāse || 101 ||
vāmabhruvaś śayanapaṭṭavivartanena
kāntasya cittamṛgabandhanavāgur āsīt_ |
vistārimūlaśithilāśritadarghyavaleśa-
paryantabhāgaviṣamocchvasitātha veṇī || 102 ||
paryaṅkapaṭṭamalanā saviśeṣam āpa
dairghyaṃ yad utpaladṛśo lulitaḥ śikhaṇḍaḥ |
tasyāmunā phalam avāpy atatan nitamba-
bimbāśracumbanasukhārpitam advitīyam_ || 103 ||
svasthānād acalad api kṣaṇena tattadvisrambhātiśayamanojñam ācaradbhiḥ |
yat tāsāṃ hṛdayam agṛhyatānurāgi preyobhi tad abhavad adbhutaṃ tadānīm_ || 104 ||
nidrāṃ vihāya śanakaiḫ paripītaśīta-
vatāyanasthacaṣakāśrayaśīrdhuśeṣaḥ |
mattodhikaṃ śramajalaplutadehayaṣṭi-
racchinnanīrasaratābhirato¯vāsīt_ || 105 ||
suvyaktam āpad amaratvam asau purandhri-
bimbādharāspadasudhārasapānasaṅgām_ |
¯¯¯Lḍhībhavannidhuvanotsavasampadena
yenānimeṣanayanatvam avāpi yūnā || 106 ||
dadhat kāntiṃ nāsāv anubhavati kiṃ khaṇḍanadaśaṃ
nipītas san rāgaṃ prakaṭayati no vā kim adhikam_ |
kim anindasyaiko na bhavatitarāṃ hetur atanos
sudhāsūtiś candraẖ kim adharadalo notpaladṛśām_ || 107 ||
tatkhaṇḍanārditapurandhrividhūtahāri
hastaprakoṣṭhagalito navaratnakambuḥ |
kandarpalāsakatiraskariṇīviśīrṇa-
māṇikyabandhakarakasya babhāra śobhām_ || 108 ||
romāñcakaṇṭakitakampikapolabhittir
anyonyasaṃvalitatārakalocanaśrīḥ |
rāgāvasānalulitā mithunasya dṛṣṭir
anyaiva nismastimitakālakalāvirāsīt_ || 109 ||
nibiḍajaghanarohakāṇḍayugmā taralavivartitatārakekṣaṇaśrīḥ |
dṛḍhataraparirambhavibhramāsīt kamaladṛśāṃ suratāvasānalīlā || 110||
lāvaṇyakāntivisarāmṛtadhāvyamāna-
ramyāṅgadarśanakutūhalinā vitīrṇe |
kāntena vāsasi vadhūs suratāvasāna-
vailakṣyahāsadaśanāṃśupaṭaṃ tatāna || 111 ||
preyaḥ karākalitapīnanitambabimba-
vāsā vadhū karatalasthagitorumūlā |
hāreṇa candrarucimauktikadantapaṅkti-
niryatprabhāviśadaśobhamahāsyateva || 112 ||
līlāvilāsakilakiñcitahāvahāri-
helābhirāmasukumāramadapragalbhāḥ |
rāgād aparyavasitoccham iti priyāṃs tāc-
chandānuvṛttinipuṇaṃ ramayāṃ babhūvuḥ | 113 ||
ratyutsave śithilitārabhasena pūrvam
utsāritānucitadhārṣṭyaparigrahatvat_ |
lajjā tadantakṛtasambhramavibhramaśrīr
āvirbabhūva sudṛśāṃ vinayāgradūtī || 114 ||
cetoharā vidadhatī vapuṣaḥ prayatna-
śaithilyam āśu vihitasmṛtivipramoṣā |
kiṃ mattatā kim athavā sudṛśāṃ vyadhatta
nidrā vijihmitavighūrṇitalocanatvam_ || 115 ||
iti mithunasahasre ratnaparyaṅkabhāji|
klamaparagatanidre sā niśā paryaṇaṃsīt_ |
muhur upaśamavelāmārutaśvāsavātaiś
śaśinipatanakālaglānim āvedayantī || 116 ||

iti rājānakaratnaviracite haravijaye mahākāvye saṃbhogavarṇano nāma saptaviṃśas sargaḥ ||