User Tools


Kāvyamālā 22, OCR

  • , ,
  • Known as: , (NCC).
  • Siglum: KOCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • KOCR

ṣaḍviṃśaḥ sargaḥ |

ity āgatāḥ kalitacandrakalāprakāśa-
karpūravāsasurabhīṇy anukūlavṛttīḥ |
premāmṛtārdramanaso dayitā madhūni
nīlāravindaśabalāni vadhūr apīpyan || 1 ||
iti dūtīvacanād āgatāḥ preyāṃso madyāni vadhūr apīpyan_ pāyayām āsuḥ | pibateś caṅ pare ṇau ‘lopaḥ pibater īc cābhyāsasya’ ity upadhālope 'bhyāsasya cettvekṛte 'pīpyann iti rūpam_ || 1 ||
udgrīvarājatavarāvaravīsalīla-
haṃsīsanāthaśuciśuktiśataikadeśā |
āpānabhūmir amarādritaraṅgiṇīva
lakṣmīṃ tadātanuta kāñcanavālukābhiḥ || 2 ||
āvaravyaḥ kalikā iti prasiddhā madhukalaśikāḥ | tā api salīlahaṃsīvad udgrīvāḥ | śuktayaḥ pānapātrāṇi prāṇiviśeṣāś ca | ālukābhir madyadhānībhiḥ kāṃ vā lakṣmīṃ nātanuta sarvām eva tene | vāśabdaḥ pūrvaślokāpekṣayā vākyāntarasamuccaye | anyatra kāñcanamayobhir vāluLkābhiḥ sikatābhir ityarthaḥ || 2 ||
indoḥ kalā iva vikāsavatīḥ pṛthaktva-
m abhyāgatā nipatitāḥ katham apy athorvyām |
Lśuktir janā maṇimayīr jagṛhur vidhūta-
roṣāḥ pipāvayiṣavo 'tha vadhūni yoṣāḥ || 3 ||
3 ||
tāsām adṛṣṭacarapārvaṇacandramukta-
nidrāravindaghaṭanāsadṛśatvam āptāḥ |
līlāgṛhītamadhupūrapiśaṅgaratna-
koṣāḥ karāḥ śriyam atha prathayāṃbabhūvuḥ || 4 ||
adṛṣṭacarī pūrvam adṛṣṭā | ‘bhūtapūrve caraṭ_’ | koṣaś caṣakam_ || 4 ||
kiṃ kāryam atra bhavatā vijahīhi cāpa-
m ity abhyadhād iva rutair madanaṃ dvirephaḥ |
raṅgattaraṅgataralotpalagarbharatna-
pārīvikīrṇasahakārasaharṣacetāḥ || 5 ||
raṅgac calat_ | pārī pānapātram_ || 5 ||
pratyagraśoṇamaṇiśuktitalena śīdhu-
dhārāṃ vadhūḥ karakato madhurābhirāmām |
jagrāha pāṭalapalāśamukhena bāla-
sūryāṃśurājim iva paṅkajinī patantīm || 6 ||
karako madhukalaśaḥ || 6 ||
utkṣipyamāṇakanakāvaravīvikīrṇa-
maireyarecakarayākularatnakoṣaiḥ |
strīṇāṃ vikāsinavatāmarasābhirāma-
rūpair atāmi sukumāratayā karāgraiḥ || 7 ||
maireyaṃ madhuviśeṣaḥ | recako bhramaṇam_ || 7 ||
saṃpādyate bhṛśam anena mamāvataṃsa-
cchāyeti ratnakarakān nipatan ramaṇyāḥ |
vyāvṛttibhiś caṣakamadhyajuṣaś cakāra
śīdhuḥ pradakṣiṇam iva kṣaṇam utpalasya || 8 ||
8 ||
asyā jito 'pi niravadyamukhendunā tvaṃ
tiṣṭhan puro na kim apatrapase sadoṣaḥ |
Lity utpale kalaravair iva huṃ cakāra
bhṛṅgaḥ saśīdhucaṣakapratibimbacandram || 9 ||
niravadyo niṣkalaṅkaḥ | sadoṣaḥ sakaLlaṅkaḥ sarātriś ca || 9 ||
pītaḥ kalaṅkakaluṣaḥ saha śīdhunāya-
m indur mano malinayiṣyati mā tavāccham |
itthaṃ prapañcacaturas taruṇaḥ pibantīṃ
mugdhāṃ kareṇa parihāsaraso vyarautsīt || 10 ||
10 |
śobhāṃ babhāra makarandarasāyamāna-
maireyagarbhamaṇikāṃsyakarālakoṣam |
vāmabhruvāṃ prakṛtitāmratalābhirāma-
dīrghāṅgulīdalakulaṃ karapuṇḍarīkam || 11 ||
kāṃsyaṃ caṣakam eva koṣaḥ kalikā yasya || 11 ||
ālakṣya lakṣmamalināṃ pratimāgatasya
mūrtiṃ tuṣāram ahasaḥ parimārṣṭum icchuḥ |
kācit karāṅgulitaraṅgitaśīdhupūra-
m āyasyati sma caṣake paramārthamugdhā || 12 ||
aṅgulibhis taraṅgitaḥ surāpūro yatra tathā kṛtvā caṣakapratibimbitaśaśimūrtim unmārṣṭum abhilaṣantī āyasyati sma saṃrabdhā babhūva || 12 ||
vinyastaśītalarajaḥsurabhiṣv amanda-
m indīvarāṇi caṣakeṣu salīlam ūrdhvam |
aploṣata bhramarapakṣamarudvidhūta-
pakṣmāvalīlalitadhūlilaghūni tāsām || 13 ||
śītalarajaḥ karpūrapāṃsuḥ | laghutvād ūrdhvam aploṣata plutāni || 13 ||
vistāraśālimadhurāñcitapakṣmaśobha-
m abhya[rṇavartini lasanmaṇipānapātre] |
bhṛṅgaḥ papau vikacam utpalam ānanena
dṛṣṭyā punar madhuni bimbitam akṣi nāryāḥ || 14 ||
madhuraiḥ svādubhir manojñaiś ca añcitair manoharair dīrghaiś ca pakṣmabhiḥ kesarair lomabhiś ca Lśobhā yasya || 14 ||
Lniḥśvāsavātadhutaśīdhutaraṅgaraṅgi
tasthau prasāritaviloladalaṃ taruṇyāḥ |
tatsaurabhātiśayavāsanam ātmamūrte-
r ādhātum utpalam ivāsavabhājanāgre || 15 ||
teṣāṃ niḥśvāsānāṃ saurabhasya yo 'tiśayas tena vāsanaṃ saṃskāram iva kartum agre 'tiṣṭhat_ | ivaśabdasya bhinnakramatve yuktir uktā || 15 ||
tvatsaṃnidhiglapitaśobhatayā mayātra
kaṣṭaṃ vataṃsaparabhāgarucir na labdhā |
ity abhyadhād iva śilīmukhaśiñjitena
nīlotpalaṃ caṣakabimbitam akṣi vadhvāḥ || 16 ||
16 ||
nārīviniḥśvasitadhūtamadhūrmipūra-
pāriplavaḥ prapatitaḥ pratimāpadeśāt |
ātmānam indur asakṛtparivṛtya ratna-
pāryām adhāvad iva lagnam alaṃ viśuddhyai || 17 ||
17 ||
anyābhidhāgrahaṇabaddharuṣo 'bhibhartṛ
pārī vilakṣyahasitadyutibhis taruṇyāḥ |
āplāviteva vibabhau pratibimbavarti-
śīdhudravīkṛtamṛgāṅkarasacchaṭābhiḥ || 18 ||
anyābhidhā sapatnīnāma | rasacchaṭābhir iva dyutibhir āplāvitā pārī śuśubhe || 18 ||
āvarjite sapadi yatra taraṅgabhaṅga-
dolādhiroharabhasāt sahasodanaṃsīt |
niḥśeṣite madhuni tatra śuceva jāta-
saṃkocam utpalam adhomukhatām ayāsīt || 19 ||
āvarjitaṃ dattam_ | udanaṃsīd unnanāma | ‘yamaramanamātāṃ sak ca’ iti sagiṭau || 19 ||
vispaṣṭalakṣmaṇi saśīdhutaraṅgaratna-
pārītalapratimite śaśini priyāyāḥ |
Lgaṇḍasthale ca vikacotpalakarṇapūra-
kalmāṣabhāsi bibhide na janasya dṛṣṭiḥ || 20 ||
20 ||
prāptāvadhūtakamalacchavicandramūrti-
pādāvamarśasubhagaś caṣakālavāle |
lakṣmīm aśokaviṭapīva vikāsitāmra-
vīcicchaṭākisalayo vidadhāra śīdhuḥ || 21 ||
candrasyaLmūrtiḥ śarīram_ | candrasyeva mūrtir yasyāḥ sā ca yoṣit_ | pādāḥ kiraṇāḥ | pādaś caraṇaḥ | avamarśasparśaḥ | tena prāptena subhagaḥ || 21 ||
āliṅgitā prasṛtaraśmibhujaṃ [masāra-
koṣāntara]pratimitena tuṣārabhāsā |
prītyā vikāsinavanīlasarojacakṣuḥ
sodaryasaṃjanitayeva surā babhūva || 22 ||
masāro maṇiviśeṣaḥ | prītyeva vikasvaraṃ kuvalayam eva cakṣur yasyāḥ | sodaryaṃ bhrātṛtā | tac ca dvayor api samudrād udgamāt_ || 22 ||
kiṃcin nipīya caṣakāt taralāyatākṣyā
labdhauṣṭhacumbanasukhaḥ pariśeṣitaḥ san |
śīdhur mudeva surabhiśvasitāvadhūta-
paryucchvasatsaralavīcibhujo nanarta || 23 ||
23 ||
niḥśeṣite 'tha madhuni sphaṭikācchaśukti-
garbhād udaiyata śucipratimāpadeśāt |
saṃvāditārakanavotpalaśobhino 'tri-
netrodarād iva tuṣāṇakareṇa bhūyaḥ || 24 ||
saṃvādinī samā tārakā yasya tena tārakāyamāṇenotpalena śobhinaḥ || 24 ||
sīmantinīvadanapaṅkajadīyamāna-
gaṇḍūṣaśīdhuni rasād dhṛdayālavāle |
puṣpāstrabāṇabakulaḥ kamitur babhāra
paryucchvasanmukuladṛṣṭimanoharatvam || 25 ||
babhāreti bharaṇaṃ poṣaṇaṃ dhāraṇaṃ ca | mukulākhyā dṛṣṭiḥ | yad uktam_—‘sphuradāśliṣṭapakṣmāgrā mukulordhvapuṭāñcitā | sukhāmīlitatārā ca mukulā dṛṣṭir iṣyate ||’ mukulānāṃ ca kuḍmalānāṃ dṛṣṭir darśanam_ || 25 ||
Lnālakṣyatātmamaṇibhājanamadhyagaṃ ya-
t sāvarṇyataḥ sphuṭamalaṃ pratimendubimbam |
utkṣipyamāṇam iva sotpalasindhuvāra-
puṣpāvataṃsaruci tan madhunāvirāsīt || 26 ||
Lsphuṭamalatvāt sotpalasindhuvārāvataṃsasadṛśam indubimbaṃ candrakāntacaṣakasāmyān na lakṣitaṃ yat tan madhunotkṣipyamāṇam ivāvirbhūtam_ | tatpṛṣṭhe plavanāt_ || 26 ||
vīkṣya sphuratsarasaśīdhuni ratnaśukti-
garbhe 'bhilakṣyahariṇaṃ pratibimbam indoḥ |
ālīyate sma madhupo madhupānalobha-
līnālijālaśabalastabakābhiśaṃsī || 27 ||
27 ||
bhāti sma ratnacaṣake śaśino niṣaṇṇa-
m īṣannipītapariśeṣitaśīdhugarbhe |
tadvīcidhautavanitādharabimbalagna-
tāmbūlakṛṣṇikam iva sphuṭalakṣma bimbam || 28 ||
28 ||
āvarjitasya madhuno 'ruṇaratnaśukti-
garbhe 'ṃśujālabhṛti kāñcanakarkarībhiḥ |
pūro 'nvamīyata mukhānilaghūrṇamāna-
vistāritacchadanavotpaladarśanena || 29 ||
karkaryaḥ karikā ālukā ity anye || 29 ||
koṣodarapratimitaḥ śaśabhṛtpuraṃdhri-
hāsāṃśuvicchuritapāṇḍuramadhyabimbaḥ |
nirmṛṣṭalāñchanamalaḥ śriyam āsasāda
sodaryayā madirayeva taraṅgahastaiḥ || 30 ||
samāne udare śete sodaryā bhaginī | ‘sodarādyat_’ || 30 ||
saugandhyam āpa madhu ratnakarālakoṣa-
vinyastam utpalavataṃsavikāsaśāram |
Lpratyagralagnasahakārakṛtādhivāsa-
m ucchvāsabhinnam uta vāmadṛśaḥ pibantyāḥ || 31 ||
kiṃ sahakāremyabhyaḥ saugandhyaṃ kiṃ vā śvāsebhya iti saṃśayāyotaśabdaḥ || 31 ||
āvirbhavanmadanadohadajṛmbhamāṇa-
niḥśvāsamārutavikampipayodharaśrīḥ |
viśramya kāpi kapiśaṃ pibati sma candra-
bimbāvataṃsakusumastabakaṃ natabhrūḥ || 32 ||
Lkapiśaṃ madhu || 32 ||
sarpanniraṅkuśatayāruṇarāgasāndra-
sindūrarañjitamukho nirapekṣavṛttiḥ |
vāmabhruvāṃ pariṇamannayaneṣu dhairya-
vaprābhighātam akaron madagandhahastī || 33 ||
niraṅkuśaḥ svatantro nirastasṛṇiś ca | rāgaḥ prabhā | rañjitaṃ mukhaṃ yatra yasya ca | nirapekṣā niḥsaṃkocā ghṛṇāśūnyā ca | pariṇaman kāye prasarpan_ ājighrāṇaś ca (?) | ‘svedaṃ mūtraṃ purīṣaṃ ca madaṃ caiva mataṅgajāḥ | yasyāghrāya vimādyanti tam āhur gandhahastinam_’ || 33 ||
chāyāgatasphuritacandrakalātamāla-
pattrābhirāmam asitotpalacārunetram |
kācin madaśriya ivānanam udvikāsi-
vīcibhru ratnacaṣakaṃ vibabhau vahantī || 34 ||
candrakalaiva tamālapattraṃ tilakaḥ || 34 ||
niḥśvāsadhūtataralotpalayopalakṣya-
vistārayā dayitapītavimuktayānyā |
śobhāṃ babhāra madhupāṭalayāccharatna-
śuktyā vadhūr lalitatārakayā dṛśā ca || 35 ||
śuktau taralam utpalaṃ dṛśi tu lulitā Ltāraketi sāmyam_ || 35 ||
niḥśeṣitāsavam api pratimāgatendu-
bimbāhitām iva dadhad gurutāṃ tadānīm |
āvirbhavanmadaviloladṛśaḥ karāgrā-
d āsraṃsata sphaṭikabhājanam asphuṭokti || 36 ||
36 ||
Lvāmabhruvām atanunūtanapadmarāga-
khaṇḍāspadārkamaṇibhājananirviśeṣam |
bhāti sma rūḍhamadirāmadagāḍharāga-
gaṇḍasthalapratimitaṃ śiśirāṃśubimbam || 37 ||
37 ||
niḥśvāsamārutahṛtapratimāniṣaṇṇa-
saṃcāriṣaṭcaraṇacitrakabinduśāraiḥ |
śobhāṃ kuśeśayadṛśo bibharāṃbabhūvu-
r ujjṛmbhamāṇamadapallavitaiḥ kapolaiḥ || 38 ||
citrakāṇi tilakāḥ || 38 ||
āghūrṇamānanatapakṣmadṛśo madena
saṃvāditāṃ tadanu gītavidher dadhānaḥ |
akṣṇoḥ kapolaphalake 'dharapallave ca
tristhānaśobhitaguṇo vicakāsa rāgaḥ || 39 ||
trīṇi sthānāny akṣiprabhṛtīni uraḥkaṇṭhaśirāṃsi ca | guṇaḥ śobhā dravyatādiś ca || 39 ||
gaṇḍasthalī kapiśapānaparamparābhi-
r ārūḍharāgamadatāmrarucis taruṇyāḥ |
āvṛtticumbanakṛtotsavavallabhauṣṭha-
tāmbūlarāgapariṇāmavaśād ivāsīt || 40 ||
40 L||
bimbādharāñcitarucā madhunā tadātha
pītena pakṣmaladṛśo 'cchakapolabhāge |
āsīn madaḥ prakaṭitāruṇarāga eva
kāryaṃ hi kāraṇasadṛg bhavatīti satyam || 41 ||
41 ||
paśyāmi tāvad adhunā madarāgatāmraḥ
puṣṇāti kāṃ śriyamayaṃ lalanānanenduḥ |
ity udvikāsam udamīmilad āśu ratna-
koṣaḥ sakautuka ivotpalam akṣiśobham || 42 ||
42 ||
Lsaṃvādiṣaṭcaraṇatārakapakṣmapaṅkti-
lakṣmīdharāṃ dhavalimānam ivodgirantīm |
tanvyā dṛśaṃ madhumado mukulīcakāra
bālātapaḥ kumudinīm iva gāḍharāgaḥ || 43 ||
pakṣmāṇi kesarāṇy api || 43 ||
preyovilokanarasād vicakāsa pīta-
śīdhoḥ śanair madabharān madirekṣaṇāyāḥ |
pakṣmāgralagnanavakajjaladhūlijāla-
bhārātigauravavaśād iva netrayugmam || 44 ||
madirākhyā dṛṣṭiḥ | uktaṃ ca—‘āghūrṇamānamadhyā yā kṣāmā cāñcitalocanā | dṛṣṭir vikasitāpāṅgā madirā taruṇe made’ || 44 ||
śobhāṃ babhāra pariṇāmavirūḍhakānta-
dantavraṇaḥ sapadi pītasurāsavāyāḥ |
cārubhruvaś caṣakabimbitacandrabimba-
madhyāvalagnamalabindur ivādharauṣṭhaḥ || 45 ||
surāsavaṃ surābhidhānaṃ madyam_ || 45 ||
prāptasya manmathaśilīmukhatām abhīkṣṇa-
m akṣṇaś ca vibhramavatīkarapuṇḍarīkam |
saṃdhānakāraṇavaśād iva pakṣmapuṅkha-
bhāgāgrakoṭiparimarśavilolam āsīt || 46 ||
manmathaśarībhūtasya cakṣuṣaḥ saṃdhānāyeva kāntāyāḥ karapadmaṃ pakṣmaiva puṅkhabhāgas tatkoṭisaṃsparśe lolaṃ babhūva | madavaśād akṣṇaḥ pakṣmaṇi karaspṛṣṭe Ljñātadayitayaiva (?) smaraśaraḥ priyaṃ prati saṃdhitsita ity abhiprāyaḥ || 46 ||
abhyullasatkanakakuṇḍalapadmarāga-
dhāmāruṇīkṛtakapolatale mukhendau |
vyaktiṃ jagāma na nitambavatījanasya
rūḍho 'pi sāndramadirāmadatāmrarāgaḥ || 47 ||
47 ||
akṣṇor babhūva yad arālakarālapakṣma-
lakṣmībhṛtor madhumadena vipāṭalatvam |
Lāhūtavaty abhimukhe pratipakṣavarti-
nāmnānvabudhyata tad eva ruṣā taruṇyāḥ || 48 ||
48 ||
uttaṃsapaṅkajavikāsavilāsamoṣa-
m eṣo 'napekṣya madhunaḥ kurute mayūkhaiḥ |
itthaṃ ruṣeva madarāgabharaḥ puraṃdhri-
gaṇḍasthalapratimitaṃ śaśinaṃ vyarautsīt || 49 ||
vikāsena vilāsaḥ śobhā tanmoṣaṃ majjanakasya madhunaḥ karoti uttaṃsotpalanimīlanāt_ | anapekṣya nairghṛṇyena || 49 ||
anyābhidhānaparuṣe vacasi priyeṇa
kāpīrite sapadi muktamadā samanyuḥ |
sthūlāśrubindupaṭalair iva dhāvyamāna-
rāgaṃ kapolatalam indusitaṃ babhāra || 50 ||
50 ||
ārūḍhagāḍhamadirāmadasāndrarāga-
m ādatta tāmrarucigaṇḍatalaṃ taruṇyāḥ |
prātaḥ samunmiṣadanūruvikīrṇadhāma-
nirdhāvyamānaśaśibimbaviḍambakatvam || 51 ||
tāmraṃ śulbaṃ tasyeva rucir yasya || 51 ||
rāmājanasya madhupānaparamparābhi-
r acche kapolaphalake madarāgalakṣmīḥ |
udbhinnabālakuṭilāṅgulicakravāla-
saṃvādinūtananakhakṣatirāvirāsīt || 52 ||
udbhinnā Lvyaktā bālasya kuṭilāṅgulyavānukāriṇī nakhapaṅktir yasyām_ || 52 ||
kācit tuṣāramahasaḥ pratimāniṣaṇṇa-
m abhyarṇavarti maṇikuṭṭimasīmni bimbam |
pītāsavācchamaṇikośadhiyā salīla-
m āditsur unmadatayā jahase sakhībhiḥ || 53 ||
53 ||
anyā karāmburuhavartini pītaśīdhau
vistīrṇaratnacaṣake smṛtivipramoṣāt |
Lujjṛmbhamāṇamadaghūrṇitanetram ātma-
vaktrendum acchamaṇidarpaṇa ity apaśyat || 54 ||
54 ||
mattā tadābhinavapallavapāṭalābhi-
r anyāparādhagaṇam akramam aṅgulībhiḥ |
smerānanasya purato gaṇayāṃcakāra
bhartur madaskhalitamanmathamantharoktiḥ || 55 ||
akramaṃ viśarārutayā || 55 ||
sakhyā puro vidhṛtam unnatapadmakoṣa-
hastāruṇāṅgulidalāgrakṛtapratiṣṭham |
āśaṅkate sma vigalatparipītaśeṣa-
maireyadhāram aparā kuruvindakoṣam || 56 ||
padmakoṣo nāmahastaḥ | uktaṃ ca—‘yasyāṅgulyas tu saralāḥ sahāṅguṣṭhena kuñcitāḥ | ūrdhvāntyasaṃyutāgrāś ca sa bhavet padmakoṣakaḥ ||’ kuruvindakoṣaṃ padmarāgaviśeṣacaṣakam_ || 56 ||
raktāravindadalakomalahastakānti-
piṅgīkṛtāṃ madhuyuteti viśaṅkamānā |
pītāsavām api muhuḥ śuciratnaśukti-
m anyā priyeṇa samadā jahase 'rpayantī || 57 ||
57 ||
ghūrṇaddṛśāṃ rabhasapītaparisruto 'pi
dūrādhirohavikasanmadamantharāṇām |
vāmabhruvām abibharuś caṣakān kathaṃci-
d indīvarāhitagarimṇa ivāgrahastāḥ || 58 ||
parisrut surā | dūrādhiroheṇa prakarṣagatyā | abibharur adhārayan_ || 58 ||
gaṇḍasthalī mṛgadṛśo madhupānalīlā-
visrambhasaṃbhṛtamadāruṇatāṃ tathāpat |
tacchāyayā śravaṇavartiparītamūḍha-
raktābjakānti [śitipaṅkaruhaṃ yathābhūt] || 59 ||
śitipaṅkaruhaṃ nīlotpalam_ || 59 ||
L... ........................
viśliṣṭabhedamadirāmadatāmrarāgau |
gaṇḍāv adhomukhapṛthaggatapadmarāga-
ratnotpalojjvalasamudgakavāṭaśobhām || 60 ||
adharakānter viśliṣṭabhedaḥ samāno Lmadasya rāgaḥ prabhā yayoḥ || 60 ||
vyaktiṃ jagāma madarāgabhareṇa dṛṣṭe-
r anyābhidhāgrahaṇajo dayitena roṣaḥ |
niṣṭabdhatāraka........bhinyavedi
spaṣṭaṃ punar mṛgadṛśo hṛdaye viṣādaḥ || 61 ||
dṛṣṭer madainaiva raktatvād gotraskhalanajaḥ krodho na dayitaviṣaye vyaktaḥ viṣādas tu hṛdaye dṛśaḥ stabdhatārakatvena niveditaḥ || 61 ||
pītas tuṣārakiraṇo madhunaiva sārdha-
m antaḥ praviśya caṣakapratibimbavartī |
mānāndhakāram abhivānavatījanasya
nūnaṃ bibheda yad asau prasasāda sadyaḥ || 62 ||
62 ||
ārūḍharāgatarumanmathakampadhūta-
saṃphullaśekharaśikhāgalitair natāṅgyā |
uttuṅgapīvarakucapratimāniṣaṇṇaḥ
preyān ivāśu samabhāvyata puṣpavarṣaiḥ || 63 ||
puṣpavarṣair natāṅgyā priyatamaḥ stanalagnatvād abhinandita iva || 63 ||
kṣīṇātmanaḥ pratiniśaṃ śaśinaḥ krameṇa
saṃbhṛtya kāntim iva viśvasṛjā nidigdhām |
bibhraty arājata madena puraṃdhrigaṇḍa-
bhittiḥ sphuratpiculapallavapāṭalaśrīḥ || 64 ||
saṃbhṛtya saṃghaṭayya | nidigdhām upacitām_ | piculo 'śokavṛkṣaḥ || 64 ||
rejuḥ striyo madhumadāruṇagaṇḍabhitti-
lagnāvataṃsitavikāsiśirīṣapuṣpāḥ |
Lārūḍhapākaphalagocaravartimugdha-
kīrābhir anvitaguṇā navadāḍimībhiḥ || 65 ||
ārūḍha pākāni pakvāni yāni phalāni tadviṣayavartinaḥ kīrāḥ śukā yāsām_ | anvitaguṇāḥ sadṛśyaḥ | śukaśirīṣāṇāṃ Ltulyavarṇatvāt_ || 65 ||
āvirbhavanmadanavibhramaśubhrahāra-
cchedāṃśavaḥ śaśirucām abhiniṣpatantaḥ |
bhānti sma śīdhusamakālanipītaratna-
pārītalapratimitendukalābhirāmāḥ || 66 ||
śaśiruco 'ṅganāḥ || 66 ||
niḥśeṣitāsavalaghuṃ pratibimbavarti-
śītāṃśumaṇḍalakṛtātibharām ivaikā |
hastāśrayāṃ gurum amanyata ratnaśukti-
m āvirbhavanmadhumadālasadehayaṣṭiḥ || 67 ||
67 ||
uddāmamānahati cāturatāratamya-
bhedānubandhimadhupānaparamparābhiḥ |
hastāśrayaṃ sphaṭikabhājanamañcitākṣyā-
ś cetaś ca nirbharamanāyitarāṃ prasādam || 68 ||
caturam eva cāturam_ | prajñāditvād aṇ_ | pānahetau caturatāratam yam atiśayas tasya bhedo nānātvam anubadhnanti yāḥ | prasādaḥ svacchatā roṣāpagamaś ca || 68 ||
dṛṣṭavyalīkadayitolbaṇamanyuveśa(ga)-
līlāvidhūtaśiraso 'kṣṇigate vikāsam |
tatpreraṇāhitanijāspada[saṃdhi]bhaṅga-
bhītyeva karṇakusumaṃ sadṛśaś cakampe || 69 ||
tasyākṣṇaḥ preraṇayā kṛto yaḥ karṇasaṃdher bhaṅgas tadbhayeneva || 69 ||
āvirbhavanmanasi dūranirasyamāna-
mānāndhakāraviśado madanaḥ pibantyāḥ |
sakhy ānvamīyata cakoradṛśo 'bhibhartṛ
vistāritacchadanavotpaladarśanena || 70 ||
vikasitotpaladarśanena sakhyā kasyāścid anumito madanaḥ | evaṃ cāsya vikāsasamayaḥ prabhātam_ | tāvat tvayātra rantavyam ity āśayenotpalaṃ vikāsya kāntāyādarśaLyat_ | tac cālokya sakhyā vaidagdhyād anumitaṃ samyak_ || 70 ||
Lprāpyāvataṃsitamanoharagandhapuṣpa-
līnadvirephanavahṛdyamadhuprasaṅgam |
śyāmālatā iva dadhur daśanāṃśupakṣma-
ramyasmitastabakavibhramapallavatvam || 71 ||
aṃśava eva pakṣmāṇi tai ramyāḥ smitastabakā yeṣāṃ tādṛśā vibhramapallavā yasya tadbhāvaṃ latā iva yoṣito madhor madyasya vasantasya ca prasaṅgam āsādya dadhuḥ || 71 ||
pratyakṣam anyayuvateḥ svakaropanīta-
maireyagarbhacaṣakas taruṇīm apīpyat |
yannāyako madam avāpa yathā ca tena
pītena [na] smayavatī madhunā tathāsau || 72 ||
tena sapatnīsaṃnidhau pāyanena yathā mattā na tathā pītena madyena || 72 ||
akṣṇor vikāram upapādayatāvasāda-
m aṅgeṣu cotpulakapaṅktiṣu bhūyasoccaiḥ |
vyaktetarīkṛtagirāhitadhūnanena
tanvyā madena madanena [ca na] vyabhedi || 73 ||
73 ||
netradvayaṃ madhumadena vipāṭalatva-
m ādhatta mantharitatārakam āyatākṣyāḥ |
gandhākulabhramarapakṣadhutāvataṃsa-
nīlābjapakṣmarajaseva kṛtābhighātam || 74 ||
74 ||
nālīyate sma surabhiśvasite 'vataṃsa-
nīlotpale na caṣake na ca mālyapuṣpe |
tāsāṃ vikāsimadirāmadasāndranirya-
dāmodasaṃpadupanītiratir dvirephaḥ || 75 ||
75 ||
āloka eva dayitasya babhūva baddha-
kampā tanur mṛgadṛaśaḥ pulakoparuddhā |
antaḥsthaśīdhusamakālanipītakāṃsya-
bimbāgatendukṛtaśītavijṛmbhikeva || 76 ||
76 ||
Lmānāvalepabharasaṃbhṛtam apy upoḍha-
nānāvidhapriyatamānunayavyavastham |
vistāritaṃ hṛdi nitambavatījanena
nirmajjati sma madhupūra ivāśu dhairyam || 77 ||
Lmāno 'parādhāsahiṣṇutvaṃ tadrūpo 'valepo madaḥ tatsaṃbhṛtam api dhairyam upoḍhānunayatvān madhunīva magnam_ | upoḍhaṃ dhṛtam_ || 77 ||
nirmṛṣṭapānalaghukāni manāṃsi kurvaṃ-
l lajjām apāsya vidadhat suratābhilāṣam |
āliṅganānyaśithilāni diśanpriyāṇā-
m āvirbhavan bahumato madavibhramo 'bhūta || 78 ||
bahumato hitasaṃpādanāyādaraṇīyaḥ | atha ca priyatamaḥ || 78 ||
līlāravindadhutapakṣmaśikhāparāga-
piṅgīkṛtā galitamānarujo nirīyuḥ |
śvāsā muhur madhumadāruṇitā ivābhi-
bhartṛ smarapravaṇatāpiśunāḥ puraṃdhreḥ || 79 ||
galitā mānarug yasyāḥ || 79 ||
utsāhitā sakalaśīdhumadena vaktu-
m ardhodite navavadhūr avalambitahrīḥ |
ālījaneṣv anupasaṃhṛtavākyaśeṣā
bhartuś cakāra saviśeṣakutūhalatvam || 80 ||
80 ||
mānāndhakāram avadhūya śucau prasāda-
candre 'dhirohati manombaram ambujākṣyāḥ |
ujjṛmbhamāṇasarasotkalikāsahasrai-
r avyāhato makaraketur avāpa vṛddhim || 81 ||
utkalikās taraṅgā api | makaraketuḥ Lsamudro 'pi || 81 ||
nirmṛṣṭamānalaghutāṃ hṛdayāny avāpu-
r āvirbhavan madhumadāñcitavibhramāṇām |
Ludbhinnapīnapulakair vihitāvasāda-
m aṅgaiḥ punar mṛgadṛśāṃ gurubhir babhūve || 82 ||
82 ||
jagrāha vaktrakamalaṃ hṛdayaṃ ca rāgo
dṛṣṭis tanuś ca parimantharatāṃ prapede |
caskhāla komalapadaṃ gamanaṃ vacaś ca
cetasy upeyuṣi madaṃ surasundarīṇām || 83 ||
rāgo 'bhiṣaṅgo 'pi | padāni suptiṅantāny api | cetaso mado vaktrādīnāṃ tu rāgādaya iti virodhābhāsaḥ spaṣṭa eva || 83 ||
tāvat salīlam anupaplutarāgagarbha-
m agre jage yuvabhir utpalalocanānām |
āśrāvitaśrutivibhedakṛtavyavastha-
hārisvaragrathitasāraṇavallakīkaiḥ || 84 ||
anupaplutaḥ saṃdaṣṭakakākaliprabhṛtigītadoṣarahito rāgaḥ śāḍavādigītaviśeṣo garbhe yatra | rāgaś cānurāgaḥ | tasyānupaplutatvam anuttānatā | kalasvarāḥ kākaliprabhṛtayaḥ svarāvayavabhedāḥ śrutayaḥ | tāsām asaṃkīrṇatayā kṛtaniyamā hāriṇaś ca ye śrutisamāhārarūpāḥ ṣaḍ_jādayaḥ svarās taiḥ prasṛtā sāraṇā uttaramadrādikā mūrchanā yasyās tādṛśī vallakī āśrāvitā vāditā yaiḥ || 84 ||
āpādayan nayanapakṣmanimīlanāni
bhāvānubandhavaśato dayitāyamānaḥ |
veṇuḥ kayācid adharāgranipīḍanena
vispaṣṭam akriyata nirbhararāgagarbhaḥ || 85 ||
bhāvo 'nubandhaś ca veṇuvādanaviśeṣau bhāvasya ca ratyākhyasyānubandhaḥ pravāhaḥ | rāgaṣṭakkakārādir anurāgaś ca || 85 ||
aṅke niveśya caturāṅgulipallavāgra-
saṃcāracāruyatipāṇilayaprapañcām |
Lāsphālayat karatalādivibhedadhātu-
vādyaprapañcarucirām aparā vipañcīm || 86 ||
samā srotogatā gopucchā ceti tridhā yatiḥ | dhvaniśūnyaḥ kālaḥ samapāṇir ardhapāṇir iti trividhaḥ pāṇiḥ | drutamadhyavilambitabhedena tredhaivānuraṇanarūpo layaḥ | karatalādayo vibhedā yasya tādṛśasya dhātoḥ vyañjanapūrvasya yad vācyaṃ tad vistareṇa ramyām_ | catvāro hi dhātavo vistārakaraṇaviśuddhavyañjanapūrvā vyañjanadhātoś calādayo bhedāḥ | uktaṃ ca—‘vistāraḥ karaṇaś caiva viśuddho vyañjanas tathā | catvāro dhātavo jñeyā Lvāditrakaraṇāśrayāḥ ||’ ‘vyañjanadhātau puṣpaṃ karatalaniṣkoṭitaṃ tathotsṛṣṭam_ | rephe 'nubaddhasaṃjño 'nusvaritaṃ bindur avasṛṣṭam_ ||’ iti || 86 ||
bhrūvibhramānumitagāḍhatarāvadhāna-
m anyā vilolamaṇikuṇḍalaghṛṣṭagaṇḍam |
gāyanty avādayad anekavikalpakalpa-
koṇāvaghaṭṭanakalakvaṇitāṃ ca kūrmīm || 87 ||
anekaprakāraḥ kalpaḥ kalpanaṃ yasya tathāvidhena koṇasya vādanakāṣṭhikāyā hananena madhurasvarā kūrmī trisarikā sairandhrīti prasiddhā || 87 ||
anyā niveśya hṛdaye vinipīḍitaika-
pīnastanā sapadi bhāvanayaiva sāram |
āśāvaya....laguṇakvaṇitāmalābu-
vīṇāṃ kiṇāṅkasukumāratarāṅguliśrīḥ || 88 ||
hṛdayaṃ vakṣo manaś ca | bhāvanāvadhānaṃ śraddhā vā || 88 ||
tāsām amandamadamantharamañjukaṇṭha-
kuṇṭhākṣaraskhalitalolapadaprabandham |
ārdro 'pi śuṣka iva geyavidhir babhāra
sadveṇurañjitamanoharavibhramatvam || 89 ||
ārdro manoharaḥ | madavaśāt kuṇṭhākṣaratvena skhalitapadatvāc chuṣka iva | arthaśūnyaṃ hi gītaṃ śuṣkam abhidhīyate | ārdraś ca kathaṃ śuṣka iti virodhaḥ || 89 ||
avyaktavarṇam abhavat taruṇījanasya
yat karṇavarti madamantharagītaśeṣam |
ādhitsubhis tad anusaṃdhim ivātimañju-
niḥśvāsamārutahṛtair alibhiḥ śiśiñje || 90 ||
śiṣyata iti śeṣam_ | ‘akartari ca kārake—’ iti ghañ_ | gītam eva śeṣaṃ gītaśeṣam_ | karmasādhanaḥ śeṣaśabdo vidheyavalliṅgaḥ | yathā—‘mandākinyāḥ payaḥśeṣam_’ iti | bhāvasādhanaṃ tu puṃsy eva saṃmataḥ || 90 ||
itthaṃ vyajṛmbhatatarāṃ madhupānagoṣṭhī-
bandhaḥ kramāt suratanāṭakapūrvaraṅgaḥ |
Luddāmakāmakamanīyaguṇābhirāma-
rāmāvirāmaramaṇākulakāmilokaḥ || 91 ||
suratam eva nāṭakaṃ tasya pūrvaraṅgaḥ prastāLvakatvāt_ || 91 ||
tadābhilaṣyanty asakṛt priyānanān nipātum avyāhati kāpiśāyanam |
niśāntakālāvadhi jāgaraṃ rasād iyeṣa pṛṣṭhaṃ na tu kāpi śāyanam || 92 ||
kāpi sundarī priyamukhāt kāpiśāyanaṃ madyam abhilaṣantī ā prabhātāj jāgaram aicchat_ | na tu śāyanaṃ pṛṣṭhaṃ śayanasaṃbandhi talam_ || 92 ||
bhāvāveśanimīlitekṣaṇayugaṃ saṃpūritair veṇubhi-
r mūrchadbhiḥ kṛtasauṣṭhavaṃ rasabharād ākarṇya gītaṃ punaḥ |
premasnigdham apāyayanta rataye tās tv aryamāṇā iva
srastāṅgaślathasaṃdhiratnaraśanādām asvanaiḥ kāminaḥ || 93 ||
bhāvāveśo gītasya hṛdayapraveśas tena mīlite netre yatra tathā kṛtvā gītam ākarṇya punar apāyayanta tāḥ kāminaḥ | madyam iti sāmarthyāt_ ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye pānagoṣṭhīvarṇanaṃ nāma ṣaḍviṃśaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote ṣaḍviṃśaḥ sargaḥ ||